MS Kathmandu NAK 5-333: Kalpasthāna

Published in by in .

  • http://narchives.gov.np/
  • National Archives
  • Kathmandu, Nepal
  • Known as: 5-333.
  • Siglum: H

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script Sanskrit in Nepalese script.
  • ba and va not distinguished.
Format pothi
Material palm-leaf
Hand
  • () script in .
History
Date of production Nepala Saṃvat 663 (1465 CE).
Place of origin [place of production]

  • H
(From folio dscn3301 fol 323.jpg lower)
1 siddhir astu athāto 'nnapānarakṣākalpam vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ || atha khalu vatsasuśrutaḥ | 1
divodāsakṣitipatis tapodharmmabhṛtām varaḥ |
suśrutapramukhāñ chiṣyān śaśāsāhata sātanaḥ śāsanaḥ | 2 ||
ripavo vikramākrāntāḥ sve vā syuḥ kṛtyatāṅ gatāḥ |c
sisṛkṣavaḥ krodhaviṣaṃ vivaram prāpya tādṛśaṃ ||
viṣair hiṃsyur akiñcijñaṃ nṛpatin duṣṭavetasaḥ |
tasmād vaidyena śatataṃ viṣād rakṣen narādhipaḥ |
yasmāc cānityacinna ttatvam aśvavat practhitan nṛṣu |
tasmān na viśvased rājā kadācid api kasya cit |
kulīnan dhārmmikaṃ snigdham akṛśaṃ satatotthitaṃ |
mahānase niyuñjīta vaidyan tadvidyapūjitaṃ |
praśastadigdeśackṛtaṃ sūcibhāṇḍam mahacchuciḥ |
parīkṣitastrīpuruṣaṃ bhavec cāpi mahānasaṃ
mahānasikavoḍhāraḥ sūpodanika pūpikāḥ |
bhaveyur vaidyavaśagā ye cāpy anye tra kecana |c
iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ |
jānīyād viṣadātāram ebhir liṅgaiś ca vuddhimān |
vicakṣur muhyate pṛṣṭo nottaraṃ pratipadyate |
apārtham vahusaṅkīrṇṇam bhāṣate cāpi mūḍhavat |
hasaty akasmād aṅgulīḥ sphoṭayed vilikhen mahīṃ |
vepathuś cāsya bhavati trastaLś cānyo nyam īkṣyate |
vivarṇṇavaktro dhyāmaś ca nakhaiḥ kiñcic chinaty api |
varttate viparītañ ca viṣadātā vicetanaḥ |
dantakāṣṭhe nnapāne ca tathābhyaṅge valekhane |
utsādane parīṣeke kaṣāyaiḥ sānulepane |
srakṣu vastreṣu śayyāsu kavacābharacṇeṣu ca |
pādukāpādapīṭheṣu pṛṣṭheṣu gajavājināṃ
viṣaduṣṭeṣu cānyeṣu dhūmanasyāñjanādiṣu ||
lakṣaṇāni pravakṣyāmi cikitsāñ cāpy anantaraṃ |
nṛpabhaktācd valiṃn dattaṃ saviṣaṃ bhakṣayanti ye ||
tatraiva te vinaśyanti makṣikāvāyasādayaḥ |
hutabhuk tena cānnena bhṛśañ caṭacaṭāyate |
mayūrakaṇṭhapratimo jāyate cāpi duḥcsahaḥ |
cakorasyākṣivairāgyaṃ jāyate kṣipram eva tu |
dṛṣṭvānnaṃ viṣasaṃsṛṣṭaṃ mriyate jīvajīvajīvakaḥ |
kokilaḥ svaravaikṛtyaṃ krauñcas tu madam arcchati |
hṛcṣyen mayūras tūdvigne krośaite śukasārike |
haṃsaḥ khelati cātyarthaṃ kūjate bhṛṅgarājakaḥ |
vṛṣabho visṛjaty asram muñcate viṭ ca markaṭaḥ |
upakṣiptasya cānnasya vāṣpeṇorddhvam udīryatāṃ |
hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhañ ca jāyate ||L
tatra tasyāñjane kuṣṭhaṃ lāmajjan naladaṃ madhū|
hṛdi candanalepaś ca tathā sukham avāpnuyāt |
pāṇiprāptaṃ pāṇidāhaṃ nakhasātaṅ karoti ca ||
tatra pralepaḥ śyāmendra gopa somotpalāni ca |
sa cet pramādān mohād vā tad bhuṃkte bhojanaṃ yadi |
tato syāṣṭhīlacvaj jihvā jāyate rasavedanī |
tudyate dahyate cāpi śleṣmā cāsya prasicyate |
tatra vāṣperitaṃ karma yac ca syād dantakāṣṭhikaṃ |
mūrcchāṃ ccharddiṃ romaharṣam ādhmānaṃ dāham eva cac |
indriyāṇāñ ca vaikṛtyaṃ dravadravye śaye gataṃ |3kuryād āmāsayaṅ gataṃ |
tatrāśu madanālāvuvimvīkośātakīphalaiḥ |
cchardanaṃ dadhyudaśvibhyām athavā taṇḍulāmvunā |
dāhaṃ mūrcchācm atīsāraṃ tṛṣṇām indriyavaikṛtaṃ |
āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryāt pakvāsayaṃ gataṃ |
tatra nīlīphalaṃ śreṣṭhaṃ sasarpiṣkaṃ virecanaṃ |
dadhnā dūṣīviṣāriś ca peyo macdhusamāyutaḥ |
dravadravyeṣu sarvveṣu kṣīramadyodakādiṣu |
bhavanti vividhā rājyaḥ phenavudvudajanma ca |
cchāyā cātra na dṛśyante dṛśyante yadi vā punaḥ |
bhavanti vikṛtā yamalā cchidrās tanvyo vā vikṛtās tathā |
śākasūpānna māṃsāni klinnāni virasāni ca |
saLdyaḥ paryuṣitānīva vigandhīni bhavanti ca |
gandhavarṇṇarasair hīnāḥ sarvve bhakṣyāḥ phalāni ca |
pakvāny āśu prakuthyante pākam āmāni yānti ca |
visīryante rcakas tu dantakāṣṭhagate viṣe |
jihvādantoṣṭhamāṃseṣu svacyathuś copajāyate ||
athāsya dhātakīpuṣpa jamvvāmrāsthi harītakaiḥ |
sakṣaudraiḥ pracchite śophe karttavyaṃ pratisāraṇaṃ |
athavāṅkollamūlāni tvaccaḥ saptacchadasya vā |
śirīṣamāṣakād vāpi karttavyaṃ pratisāraṇaṃ |
jihvānirlekhakavalau dantakāṣṭhavad ādiśet |
picchilo vahalo bhyaṅgo vivarṇṇacś ca viṣānvitaḥ |
sphoṭā janmarujāsrāvās tvakpākaḥ sveda eva ca |
dāruṇañ cāpi māṃsānām abhyaṅge viṣadūṣite |
tatra śītāmvusiktasya karttavyam anuclepanaṃ |
candanan tagaraṃ kuṣṭham uśīraṃ veṇupatrikā |
somavalyamṛtā svetā padmaṅ kālīyakan tathā |
kapittharasapatrābhyām pānam etac ca pūjyate |
utsādane parīṣeke kaṣāye sānulepane |
śayyāvastraLtanutveṣu vidyād abhyaṅgavad bhiṣak |
keśasātaḥ śiroduḥkhaṃ khebhyaś ca rudhirāgamaḥ |
granthijanmottamāṅge ca viṣajuṣṭe valekhane |
tatra pralepo vahuśo bhāvitā kṛṣṇamṛttikā |
ṛkṣapittaghṛta śyāmāpālindī taṇḍulīyakaiḥ |
gomayasvaraso vāpi hitoc vā mālatīrasaḥ |
raso mūṣikakarṇṇyā vā dhūmo vāgārasaṃjñitaḥ |
śiro 'bhyaṅga śirastrāṇaṃ snānam uṣṇīṣam eva ca |
srajaś ca viṣasaṃsṛṣṭāḥ sādhayed avalekhanāt |c
mukhālepe mukhaśyāvaṃ yuktam abhyaṅgalakṣaṇaiḥ |
padminīkaṇṭhaka prakhyaiḥ kaṇṭhakaiś copacīyate |
tatra kṣaudraghṛtaṃ pānam ālepaś candanaṃ ghṛtaṃ |
payasyā madhukā phaṃjī vacndhujīva punarṇṇavā |
āsvāsthyaṃ kuṃjarādīnāṃ lālāsravaṇam eva ca |
yātuś ca sphoṭanaṃ srāvau muṣka meḍhra gudeṣv atha |
tatrābhyaṅgavad ācaṣṭe yātrivāhanayoḥc kriyāṃ |
śoṇitāgamanaṃ khebhyaḥ śiroruk kaphasaṃsravaḥ |
nasyadhūmagate liṅgamindriyāṇāñ ca vaikṛtaṃ ||
tatra sarpirgavādināṃ dugdhaiḥ sātiviṣaiḥ sritaṃ |
nasyam pānañ ca vihitaṃ śītaṃ samadayantikaṃ |
gandhahānir vivarṇṇatvam puṣpāLṇāṃ mlānatā tathā |
jighrataś ca śiroduḥkhaṃ vāripūrṇṇe ca locane |
tatreṣṭaṃ vāṣpikaṃ karma mukhālepe ca yat smṛtaṃ |
karṇṇatailagate srotre vaikṛtyaṃ śophavedanā |
karṇṇasrāvaś ca tatrāśu karttavyam pratipūraṇaṃ |
svaraso bahuputrāyāḥ saghṛtaṃc kṣaudrasaṃyutaṃ |
somakalkarasaś cāpi suśīto hitam iṣyate |
asropadehau dāhaś ca vedanā dṛṣṭivibhramaḥ |
añjane viṣasaṃsṛṣṭe bhaved āndhyam athāpi vā
tactra sadyo ghṛtaṃ peyan tarpaṇe ca samāgadhaṃ |
añjanaṃ meṣaśṛṅgasya niryāso varaṇasya ca |
kapittha meṣaśrṛṅgābhyām puṣpam bhallātakasya ca |
sophaḥc svāpas tathā srācvaḥ pādayoḥ sphoṭajanma ca |
bhavanti viṣaduṣṭābhyām pādukābhyām asaṃśayaṃ |
upānatpādapīṭhāni pādukābhyām prasādhayet |
bhūṣanāni hatārccīṃṣi na vibhācnti yathā purā |
svāni sthānāni hanyuś ca dāhapākāvadāru raṇaiḥ |
pādukabhūṣaṇeṣūktam abhyaṅgavidhim ācaret ||
viṣopasargo vāṣpādir bhūṣaṇānto ya īritaḥ |
upadravām̐s tatra vīkṣya vidadhīta cikitsitaṃ |
mahāsugandham agadaṃ yam pravakṣyāmi tam bhiṣak ||L
pānālepananasyeṣu vidadhītāñjaneṣu ca |
virecanāni tīkṣṇāni kuryāt praccharddanāni ca |
śirāś ca vedhayet prāptāḥ prāptam visrāvaṇaṃ yadi |
mūṣikājarukā vāpi haste vaddhā tu bhūpate |
karoti nirvviṣaṃ sarvvam annam viṣasa¦cmāyutaṃ |
hṛdayāvaraṇan nityaṃ kuryāc cāmitramadhyagaḥ |
pived ghṛtam ajeyākhyam amṛtam vāpy abhuktavān |
sarppiḥ kṣaudran dadhi payaḥ pived vā śītalañ jaclaṃ |
godhāmayūranakulān pṛṣatān hariṇān api |
viṣaghnānāñ ca satataṃ rasās teṣām pived api |
godhānakulamāṃseṣu hariṇasya ca vuddhimān |
dacdyāt supiṣṭām pālindīm madhūkaṃ śarkkaran tathā |
śarkkarātiviṣe deye māyūre samahauṣadhe |
rṣate cāpi deyāḥ syuḥ pippalyaḥ samahauṣadhāḥ |
sakṣaudraḥc saghṛtaḥ śītaḥ nimvayūṣa hitas tathā |
viṣaghnāni ca seveta bhakṣyabhojyāni vuddhimān ||
pippalīmadhukakṣaudraśarkkarekṣurasāmvubhiḥ |
charddayed guptahṛdayo yadi pītam bhaved viṣam iti ||
|| kalpeṣu prathamo 'dhyāyaḥ ||
(From folio 327v6)
athātaḥ sthāvara viLṣavijñānīyam vyākhyāsyāmaḥ ||
sthāvarañ jaṅgamañ caiva dvividham viṣam ucyate |
daśādhiṣṭhānam ādyan tu dvitīyāṃ ṣoḍaśāśrayaṃ |
mūlam patram phalaṃ puṣpaṃ tvak kṣīraṃ sāram eva ca |
niryāso dhātavaś caiva kandañ ca cdaśamaṃ smṛtaṃ ||
tatra klītakāśvamāraka guñjā subhaṅgurā karaṭā vidyucchikhānanta vijayā cety aṣṭau mūlaviṣāṇi ||
viṣapattrikā lamvaradā karambha machākarambhādīni patraviṣāṇi ||
kumudavati reṇuka kurukaka veṇuka karaṃbha mahākarambha nanda kākādanī guñjāruṣkara viṣavedikādīnāṃ phalāni ||
cḍaullijāreṇukakarambha mahākarambhādīnām puṣpāṇi ||
vallija karaghāṭaka karambha nārācakādīnāṃ tvaksāraniryāsāḥ ||
kumudavati dantī snuhājālinī prabhṛtīcnāṃ kṣīrāṇi ||
haritāla phenāśma bhasmarakta prabhṛtīni dhātuviṣāṇi |
kālakuṭā vatsanābha sarṣapa kapālaka karddamaka vairāṭaka mustaka mahāviṣa puṇḍarīkamūlaka hālāhala śṛṅgīmarkkaṭādīnāṃ kandāḥ ||
udveṣṭanam mūlaviṣaiḥ pralāpo moha eva ca |
jṛmbhaLnodveṣṭanaśvāsā jñeyāḥ patraviṣair nnṛṇāṃ ||
muṣkaśophaḥ phalaviṣair ddāhodveṣṭanam eva ca |
bhavet puṣpaviṣaiś charddir ādhmānaṃ svāpam eva ca ||
tvaksāraniryāsaviṣair upayuktair bbhavanti hi |
āsya daurgandhya pāruṣya śirorukkapha saṃcsravāḥ ||
phenāgamaḥ kṣīraviṣair vviḍbhedo gurujihvatā |
hṛtpīḍanan dhātuviṣair mmūrcchā dāhaś ca tāluni ||
prāyena kālaghātīni viṣāṇy etāni nirddiśect |
kandajāni tu tīkṣṇāni teṣām vakṣyāmi vistaraṃ ||
sparśājñānaṃ kālakūṭo vepathuś ca sadāruṇaḥ |
grīvāstambho vatsanābhe pītaviṇmūtratā tathā ||
crṣape vātavaiguṇyam ānāho granthijanma ca |
grīvādaurbbalyavāksaṅgau pālakena bhavanti hi ||
prasekaḥ karddamākhyena viḍbhedo 'kṣṇoś ca pītatā |
vairāṭackenāṅgaduḥkha śirorogaś ca jāyate ||
gātrastambho vepathuś ca mustakena prakīrttitau |
mahāviṣeṇāṅgasādaḥ | dāhodaravivṛddhayaḥ hṛdaye granthiśūlodbhavo bhṛśaṃ | 1 ||
puṇḍarīke na raktatvam akṣṇor vvṛddhis tathodare |
mūlakenāṅgavaivarṇṇya gātrastambhaś ca jāyate ||
dhyāmaś cireṇoLcchvasiti naro hālāhalena tu |
śṛṅgīviṣeṇa hṛdaye granthiśūlodbhavo bhṛśaṃ ||
markkaṭonotplavaty ūrddhvaṃ hasaty api daśaty api |
kandajāny ugravīryāṇi yāny uktāni trayodaśa ||
jñeyāny uktāni kuśalair yuktāni cdaśabhir gguṇaiḥ |
rūkṣam uṣṇañ ca tīkṣṇañ ca śūkṣmam āśu vyavāyi ca ||
vikāsi viśadañ caiva laghv apāki ca te daśa |
tad raukṣyāt kopayed vātam aucṣṇyāt pittaṃ saśoṇitaṃ ||
taikṣṇyāt matim mohayati marmmabandhāñ chinatti ca |
saukṣmyāc charīrāvayavān praviśed vikrayeta ca ||
aviśuddhaṃm āśu tad dhinti āśutvād āśu tad dhanti cvyavāyāt prakṛtim bhajet |
vikāsitvād anuviśed doṣān dhātūn malān api ||
vaiśadyāc cāśaktagatir dduścikitsañ ca lāghavāt |
durnnirharam apākitvāt tasmāt kleśayate ciraṃ ||
sthāvarañ jaṅgamam vāpi kṛttrimam vāpi yad viṣaṃ |
sadyo mārayate marttyaṃ jñeyan daśaguṇan tu tat ||
jīrṇṇam viṣaghnauṣadhibhir hatam vā dāvāgnivātātapaśoṣitam vā |
svabhāvato vā guṇaviprahīṇaṃ viṣaṃ hi dūṣīviṣatām upaiti ||
vīryālpaLbhāvād api bhāvanīyaṃ kaphāvṛtatvāt sucirānubandhi |
tenārddito bhinna purīṣa varṇṇo vidagdhavairasyayutaḥ pipāsī ||
mūrcchāṃ bhramaṃ gadgadavākyamarttyo viceṣṭamāno ratim āpnuyāc ca |
āmāśayasthe kapha vātarogī pakvāśayasthe 'cnilapittarogī ||
bhavet samuddhvastaśiroruhāṅgo vilūnapakṣas tu yathā vihaṅgaḥ |
sthitaṃ rasādiṣv ayathāyathoktān karoti dhātuprabhavān vikārācn ||
kopañ ca śītānila durddineṣu yāty āśu pūrvvaṃ śṛṇu tasya liṅgaṃ |
nidrāgurutvañ ca vijṛṇañ ca viśleṣaharṣāv athavāṅgamarddaṃ ||
tataḥ karoty annamadāvipāckāv arocakam maṇḍala koṭhatāñ ca |
mānsakṣayam pādakarāsyaśopham pralepakaś charddim athātisāraṃ ||
dūṣīviṣaṃ śvāsatṛṣājvarām̐ś ca kuryāt pravṛddhiñ jaṭharasya ccāpi |
unmādam anyaj janayet tathānyad ānāham anyat kṣapayec ca śukraṃ ||
kārśyan tathānyaj janayec ca kuṣṭhaṃ tān tān vikārām̐ś ca bahuprakārān ||
dūṣitan deśakālānnadivāsvapnair abhīkṣṇaśaḥ |
yasmād vā dūṣayed dhātun tasmād dūṣīviṣaṃ smṛtaṃ ||
sthāvarasyopayuktasya vege tu prathaLme nṛṇāṃ |
śyāvā jihvā bhavet stabdhā mūrcchā trāsaś ca jāyate ||
dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujas tathā |
viṣañ cāmāśaya prāptaṅ kurute hṛdi vedanāṃ ||
tāluśoṣas tṛtīye tu śūlaś cāmāśaye bhṛśaṃ |
durbbale harite stū śūne jāyate cācsya locane ||
pakvāmāśayayoḥ sādo hikkā śvāso ntrakūjanaṃ |
caturthe jāyate vege śirasaś cāpi gauravaṃ ||
kaphapraseko vaivarṇyam pārśvabhedaś ca pañcame c|
sarvvadoṣaprakopaś ca pakvādhāne ca vedanā |
ṣaṣṭhe saṃjñāpraṇāśaś ca bhṛśañ cāpy atisāryate ||
skanda pṛṣṭha kaṭībhāgāḥ sannirodhaś ca saptame |
prathame viṣavege ctu vāntaṃ śītāmbusevitaṃ ||
sarpirmmadhubhyāṃ saṃyuktam agadam pāyayet naraḥ |
dvitīye pūrvvavad vāntaṃ viriktañ cāpi pāyayet ||
tṛtīye gadapānan tu hitan nasyan tathāñjanaṃ |
caturthe 'lpasnehalavaṇam iti pāṭhaḥ | 2sindhuñ caturthe 'lpasneham agadam pāyayed bhiṣak ||
pañcame kṣaudramadhukakvāthayuktam pradāpayet |
ṣaṣṭhe 'tisāravat siddhir avasīdet tu saptame ||
vegāntare tv anyatame kṛte marmmaṇi śītalāṃ |
yavāgūṃ saghṛtakṣaudrām imān dadyād viṣāpahaṃ ||
kośavaty agnikaḥ pāLṭhā sūryavaly amṛtābhayā |
śeluḥ śirīṣakiṇihī haridre bṛhatīdvayaṃ ||
punarnnavau hareṇuś ca tryūṣaṇaṃ śārivotpale |
eṣāṃ yavāgū niḥkvāthe kṛtā hanti viṣadvayaṃ ||
madhukan tagaraṅ kuṣṭhaṃ bhadradāruhareṇavaḥ |
mañjiṣṭhailailacni nāgapuṣpotpalaṃ sitā ||
viḍaṅgañ candanam pattraṃ priyaṃgu dhyāmakan tathā |
haridre dve bṛhatyau ca sāricāṃśumatī valā ||
kalkair eṣāṃ ghṛtaṃ siddham ajeyam iti cviśrutaṃ |
viṣāṇi hanti sarvvāṇi śīghram evājitan tu tat ||
dūṣīviṣārttaṃ susvinnam ūrddhvañ cādhaś ca śodhitaṃ |
pāyayed agadam mukhyam idan dūṣīviṣāpahaṃ ||
cpippalyo dhyāmakaṃ māṃsī lodhram elā suvarccikā |
bālakaṃ gairiko hemas tathā ca paripelavā ||
kṣaudrayukto 'gado hy eṣa dūṣīviṣam apohati |
dūṣīviṣārir nnāmnā tu na cānyatrāpi vāryate ||
jvare dāhe 'tha hikkāyām ānāhe sukrasaṃkṣaye |
śophetisāre murcchāyān tvagdoṣe jaṭhare pi ca ||
unmāde vepathau caiva ye cāpy anyā upadravāḥ |
yathāsvan teṣu kurvvīta viṣaghnair eva bheṣajaiḥ ||
sādhyam ātmavataḥ sadyo yāpyaṃ samvatsaLrotthitaṃ |
dūṣīviṣaṃ varjjanīyam ato 'nyad ahitāśina ||
iti kalpasthāne dvitīyo 'dhyāyaḥ ||
(From folio 330r:1)
athāto jaṅgamaviṣavijñānīyaṅ kalpaṃ vyākhyāsyāmaḥ ||
jaṅgamasya viṣasyoktāny adhiṣṭhānāni ṣoḍaśa |
samāsecna mayā yāni vistaras teṣu vakṣyate ||
tatra dṛṣṭi niśvāsa daṃṣṭrānakha mukha mūtra purīṣārtava śukra ṅgūla lālāsparśa mukha sandaṃśāvasarddhita gudāsthi pitta śūkacśavāni ||
tatra niśvāsadṛṣṭiviṣā divyāḥ sarppāḥ |
bhaumādaṃṣṭrāviṣāḥ
mārjāra | śva | vānara| nara | makara| maṇḍūka | pāka|matsya| godhā | śambūka| pracalāka | gṛchagoḍikāś galagoḍikā | kutracit | 3 catuṣpādāś ca kīṭās tathānye nakhamukhadaṃṣṭrāviṣāḥ|
kiṭipa picciṭaka kaṣāyavāsika sarṣapaka| toṭaka | varccaḥkīṭāḥ| kauṇḍinyāḥ | mūtrapurīṣaviṣācḥ |
mūṣikāḥ śukraviṣāḥ |
vṛścika| viśvambhara varaki matsyocciṭiṅga patraviṣāḥ | vṛścikāḥ | śūlaviṣāḥ |
lūtā lālā nakha mukha mūtra purīṣārttava śukra daṃṣṭrāviṣāḥ |
makṣikā kaṇabha jalāyu kā mukhasandaṃśaviṣāḥ|
citraśīrṣa| śarāva kurdi| śata dārukā|ariL medaka| śarārikā mukhasandaṃśa daṃṣṭrāsyarśāvasarddhitaguda purīṣa viṣāḥ |
viṣahatāsthi sarppa kaṇṭaka varaki matsyāsthicety asthiviṣāṇi |
śakali matsya raktarājīvakimatsyāḥ pittaviṣāḥ |
śūkṣma tuṇḍocciṭiṅga vāraṭi śatacpadi valabhikaśṛṅga bhramarāḥ śūkaviṣāḥ |
kīṭasarppadehāvyasavaḥ śavaviṣāḥ |
śeṣās tv anuktā mukhasaṃdaṃśaviṣeśv eva gaṇayitavyā iti || ||c
bhavanti cātra ślokāḥ ||
rājño rideśe ripavo jalāni
mārggāṃś ca bhaktāni ca dūṣayanti |
tāni praduṣṭāni bhiṣag vipaścid
viśodhayed āgamitārthaśuddhaḥ ||c
duṣṭañ jalam picchilam asragandhi
phenāvṛtaṃ rājibhir āvṛtañ ca |
maṇḍūkamatsyam priyate vihaṅgā
mattāś ca sānūpacarā bhramanti |
majjanti ye cātra narācśvanāgās
te charddimohajvaraśophaśūlān |
arcchanti teṣām apahatya rogān
duṣṭañ jalaṃ śodhayituṃ yateta ||
dhavāśvakarṇṇāv atha pāribhadraṃ
sapāṭalaṃ sidhrakamuṣkakau ca |
dagdhvā sarājadrumasomavalkān
tad bhasma śītam vikiret sarassu ||
bhasmāñjaliñ cāLpi ghaṭo nidhāya viśodhayed
īpsitam evam ambhaḥ |
kṣitipradeśam viṣadūṣitan tu
tīrthaṃ śilām vāpy aribhiḥ sthalīm vā ||
spṛśanti gātreṇa tu yena yena
govājināgāḥ puruṣāḥ striyo vā |
tad āśu śūyaty atha dachyate ca
sīryanti romāṇi nakhāś ca tasmin ||
tatrāpy anaṃtā saha sarvvagandhaiḥ
piṣṭvā surābhiḥ saha yojyamārggān |
siñced athādbhiś ca mṛdanvitābhir
mmācrggo 'sti cānyo yadi tena gacchet ||
tṛṇeṣu bhakteṣu ca dūṣiteṣu
sīdanti mūrcchanti vamanti cānye ||
viḍbhedam arcchanty athavā mriyante
teṣāñ cikitsām prayacted yathoktaṃ ||
viṣāpahair vvyāpa py agadaiḥ pralipya
vādyāni citrāṇy upavādayeta |
tārāvitāraḥ sasurendragopas
tenaiva tulyaḥ kuruvindabhāgaḥ ||
pittena yucktaḥ kapilāhvayena
vādyapralepo 'bhihitaḥ praśastaḥ |
vādyasya śabdena hi yānti nāśaṃm
viṣāṇi ghorāṇy api yāni tatra ||
dhūme 'nile vā viṣasamprayukte
khagā bhramantaḥ prapatanti bhūmau |
kāsapratiśyāyaśirovikārān
arcchanti tīvrān nayanāmayāṃś ca ||L
lākṣāharidrātiviṣābhayāś ca
savakrakuṣṭhātiviṣāhareṇu |1kuṣṭhailahareṇukābhiḥ |
priyaṅgavaś cāpy anile nidhāya
dhūmānilau tena viśodhayīta ||
prajā imāḥ padmayoner vvrahmaṇaḥ sṛjataḥ kilaḥ |
akarod vighnam asuraḥ kaiṭabho valanāma darppitaḥ ||
tataḥc kruddhasya vadanād vrahmaṇas tejasān nidheḥ |
krodho vigrahavān bhūtvā niṣpapātātidāruṇaḥ ||
śa taṃ dadāha garjjantam antakābham mahāsuraṃ |
tato 'suraṃ ghātayictvā tattejo varddhatādbhutaṃ ||
tato viṣādo daityānām abhavat tan nirīkṣya vai |
viṣādajananatvāc ca viṣam ity abhidhīyate ||
tataḥ sṛṣṭvā prajāḥ paścāt tadā taṃ krodhacm īśvaraḥ |
vyāveśayata bhūteṣu sthāvareṣu careṣu ca ||
yathāvyaktarasan toyam antarīkṣāt mahīgataṃ |
teṣu teṣu pradeśeṣu rasan tan tan niya gacchati ||
evam eva viṣaṃc sadyo dravyam prāpyāvatiṣṭhate |
svabhāvād eva tan tasya rasaṃ samanuvarttate ||
viṣe yasmād guṇāḥ sarvve tīkṣṇāḥ prāyeṇa santi vai |
viṣaṃ sarvvam ato jñeyaṃ sarvvadoṣaprakopanaṃ ||
te tu vṛttīḥ prakupitā jahati svā viṣārdditāḥ |
nopayāti viṣam pākam ataḥ prāṇān ruṇaddhi ca ||
śleLṣmaṇāvṛtamārggatvād ucchvāso vinivāryate |
visaṃjñaḥ sati jīve pi tasmāt tiṣṭhati mānavaḥ ||
śukravat sarvvasarppāṇām viṣaṃ sarvvaśarīragaṃ |
kruddhānām eti cāṅgebhyaḥ śukran nirmmathanād iva ||
teṣām vaḍiśavad draṃṣṭrā tāsu sajjati cāgataṃ |c
anudvṛttam viṣan tasmān na vimuñcati bhoginaḥ |
yasmād atyartham uṣṇañ ca tīkṣṇañ ca paṭhitam viṣaṃ |
ataḥ sarvvaviṣeṣūktaḥ pariṣekaḥ suśītalaḥ ||
kīṭeṣu macndan nātyuṣṇam vahuvātakapham viṣaṃ |
ataḥ kīṭaviṣe cāpi svedo na pratiṣidhyate ||
svabhāvād avatiṣṭheta praharāt^ daṃśayor vviṣaṃ |
prakhyāpya dehaṃ mṛtayor ddicgdhaviddhātidaṣṭayoḥ ||
laulyād viṣārdditam māṃsaṃ yaḥ khādet mṛtamātrayoḥ |
yathāviṣaṃ sa rogeṇa kliśyate mriyate 'pi vā ||
ataś cāpy anayor mmāṃsam abhakṣyam mṛctamātrayoḥ |
muhūrttāt tad upādeyam prahāra n daṃśavarjjitaṃ ||
kṣīṇakṣate garbbhiṇi kuṣṭhimehirūkṣeṣu deheṣv avaleṣu caiva |
........... raukṣyātaikṣṇyoṣṇyād
vikāsitvāt tathaiva ca ||
viṣam etair gguṇair yuktaṃ
kṣate samanudhāvati |
vātātapābhyān nihataṃ
nirvvīyam upajāyate ||
tasmād viLṣahataṃ sarvvaṃ
bhakṣitan tu na mārayet ||
savātaṃ gṛhadhūmābhaṃ purīṣaṃ yo 'tisāryate |
phenam udvamate cāpi viṣapītan tam ādiśet ||
viṣavyāptam ato hy agni hṛdayaṃ nirddahaty api |
tad dhi sthānañ cetanāyāḥ svabhāvād vyāpya tiṣṭhati ||
acśvatthadevāyatanaśmaśāna-
valmīkasandhyāsu catuṣpatheṣu |
yāmye ca dṛṣṭāḥ parivarjjanīyā
ṛkṣe narā marmmasu ye ca dadṛṣṭāḥ ||
darvvīkarāṇām viṣam āśughā haṃcti
sarvvāṇi corjjaṃ dviguṇaṃ labhante |
ajīrṇṇapittānilapīḍiteṣu
vṛddheṣu vāleṣu vubhukṣiteṣu ||
unmattamatteṣu bhayārditeṣu
tīkṣṇī bhaved bhinnavalāsaheṣuc ||
saran tu saukṣmyatair ślakṣṇyād vikāsitvāt tathaiva ca |
viṣam atair gguṇair yuktaṃ kṣate samanudhāvati ||
vātātapābhyān nihatann ivīyam upajāyate |
tasmād viṣahataṃ sacrvvam bhakṣitan tu na mārayet ||
śastraṃ kṣate yasya na raktam asti
rājyo latābhiś ca na sambhavanti |
śītābhir adbhiś ca na romaharṣo
viṣābhibhūtam parivarjjayet taṃ ||
jihmaṃ mukhaṃ yasya ca keśaśāto
nā sāvasādaś ca sakaṇṭhabhaṅgāḥ |L
(From page dscn3311 fol 333.jpg lower)
kṛṣṇa saraktaḥ śvayathuś ca daṃśe
hanvo sthiratvaṃ sa vivarjjanīyaḥ ||
varttir ghanā yasya nireti vaktrād
raktaṃ sraved ūrddhvam adhaś ca yasya |
daṃṣṭrānipātaś caturaś ca yasya
tañ cāpi vaidyaḥ parivarjjayīteti ||
kalpasthāne tṛtīcyo 'dhyāyaḥ ||
(From folio 333r:2)
athātaḥ sarppa daṣṭa vijñānīyaṅ kalpam vyākhyāsyāmaḥ ||
dhanvantarim mahāprājñaṃ sarvvaśāstraviśāradaṃ |
caraṇāv upacsaṃgṛhya su||||śrutaḥ paripṛcchati ||
sarpasaṃkhyāvibhāgañ ca daṣṭalakṣaṇam eva ca |
jñānañ ca viṣavegānām bhagavan vaktum arhasi ||
tacsya tad vacanaṃ śrutvā prāvravīd bhiṣajām varaḥ |
asaṃkhyeyā mahātmāno vāsukītakṣakādayaḥ ||
mahīdharāś ca nāgendrā hutāgni samavarccasaḥ |
ye cāpy ajacsraṃ garjjanti varṣanti ca tapanti ca ||
sasāgaragiridvīpā yaiś ca sandhāryate mahī |
kruddhā niśvāsadṛṣṭibhyāṃ ye hanyur akhilañ jagat ||
namas tebhyo na taiḥ kiñcit kāryam atra cikitsayā |
ye tu daṃṣṭrāviṣā bhaumā ye daśanti ca mānavān ||
teṣāṃ saṃkhyām pravakṣyāLmi yathāvad anupūrvvaśaḥ |
aśītir eva sarppāṇām bhidyate te tu pañcadhā ||
darvvīkarā maṇḍalinā rājīmantas tathaiva ca |
nirvviṣā vaikarañjāś ca trividhās te punaḥ smṛtāḥ ||
viṃśatiḥ phaṇinas teṣāṃ ṣaṭ vā maṇḍalinaḥ punac |
tāvanta eva vijñeyā rājīmantas trayodaśa ||
nirvviṣā dvādaśa proktā vaikarañjās trayaḥ smṛtāḥ |
pādābhimṛṣṭā duṣṭā vā kruddhā grāsārthino pi vā ||
te daśanti mahākrodhās tac ca trividham ucyate |
sarppitaṃ daritam vāpi tṛtīyam atha nirvviṣaṃ ||
sarppagātrāhataṃ kecid icchanti khalu tadvidaḥ |
padāni yactra dantānām ekaṃ dve vā vahūni vā ||
nimagnāny alparaktāni yāny udvṛttaḥ karoti ca |
cuñcumālakayuktāni vaikṛtyakaraṇāni ca ||
saṃkṣiptāni saśophācni vidyāt tat sarppitam bhiṣak |
rājyāḥ salohitā yatra nīlā vā yadi vā sitā ||
vijñeyan daritan tat tu viṣajālpaviṣānvitaṃ |
aśopham alpaduṣṭāsṛk prakṛtisthasya dehinaḥ ||
padam padāni vā vidyād aviṣāṇi cikitsakaḥ |
sarppaspṛṣṭasya bhīror hiL bhayena kupito 'nilaḥ ||
kasyacit kurute śophaṃ sarppagātrāhataṃ tu tat ||
vyādhitodvignadaṣṭāni jñeyāny alpaviṣāṇi tu ||
tathātivāla vṛddhānāṃ daṣṭam alpaviṣaṃ smṛtaṃ |
suparṇṇadevavrahmarṣi bhūta siddhaniṣevite ||c
viṣaghnauṣadhajuṣṭe ca deśe na kramate viṣaṃ |
rathāṅgalāṅgalacchatrasvastikāṅkuśadhāriṇaḥ ||
jñeyā darvvīkarāḥ sarppāḥ phaṇinaḥ śīghragāminaḥ ||
maṇḍaclair vvividhaiś citrā pṛthavo mandagāminaḥ ||
jñeyā maṇḍalinaś cāpi jvalitāgnisamā viṣaiḥ |
snigdhā vividhavarṇṇābhis tiryag ūrddhañ ca rājibhiḥ ||
vicictrā iva ye bhānti rājīmantas tu te smṛtāḥ |
muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ ||
suvarṇṇābhāḥ sugandhāś ca te jātyā vrāhmaṇāḥ smṛtāḥ |
kṣatricyāḥ snigdhavarṇṇās tu pannagā bhṛśakopanāḥ ||
sūryaś candraḥ kṣitiś cchattraṃ lakṣyan teṣān tathādrijaṃ |
kṛṣṇā vajraprabhā ye ca lohitā varṇṇatas tathā ||
dhūmrāḥ pārāvatābhāś ca vaiśyās te pannagāḥ smṛtāḥ |
mahiṣadvīpidvijavarṇṇābhās tathaiva paruṣatvacaḥ |
bhinnavarṇṇāś ca yeLkecit śūdrās te parikīrttitāḥ ||
rajanyāḥ prathame yāme sarvvāś citrāś caranti ha |
śeṣās tv atho maṇḍalino divā darvvīkarās tathā ||
kopayanty anilañ jantoḥ phaṇinaḥ sarvva eva tu |
pittam maṇḍalinaś cāpi kaphañ cācnekarājayaḥ ||
atyalpasamavarṇṇābhyāṃ dvidoṣakaralakṣaṇaṃ |
dampatyayogād vijñeyam paravādañ ca vakṣyati ||
1938 ed. 4.34.1 tatra darvvīkarāḥ kṛṣṇasarppo mahākṛcṣṇaḥ kṛṣṇodaraḥ | sarvakṛṣṇaḥ svetaḥ kapoto valāhako mahāsarppaḥ | śaṃkhapālo lohitākṣo gavedhukaḥ | parisarppaḥ khaṇḍaphaṇaḥ kukkuṭaḥ padmo machāpadmaḥ | darvbhapuṣpo dadhimukhaḥ puṇḍarīkamukho vabhrūkuṭīmukho vicitra puṣpābhikīrṇṇābho girisarppo rijusarppaḥ svetodaro mahāśīrṣālagarddacś ceti ||
1938 ed. 4.34.2 maṇḍalinas tu ādarśamaṇḍalaḥ svetamaṇḍalo raktamaṇḍalaḥ pṛṣato devadinnaḥ pilindako vṛddhagonasaḥ | panasako mahāpanasakaḥ | veṇupatrakaḥ śiśuko madanakaḥ | pālindakaḥ | tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo gniko vabhru kaṣāyaḥ khaluṣaḥ pārāvato haLstābharaṇakaḥ tatrakaś cittrakaḥ | eṇīpadaś ceti |
1938 ed. 4.34.3 rājīmantas tu puṇḍarīko hi rājorājicitro aṅgulirājiḥ | dvyaṅgulirājiḥ | vindurājiḥ | karddamas tṛṇaśoṣakaḥ | svetahanur ddarvbhapuṣpo lohitākṣaś cakrandrakaḥ kikkisādacś ceti ||
1938 ed. 4.34.4 nirvviṣās tu valāhako hi patākaḥ | śukapatro 'jagaro dīpyakaḥ | ilikinī | varṣāhīko pyāhikaḥ | kṣīrikāpuṣpakaḥ | puṣpasakalī jyotīcratho vṛkṣakaś ceti ||
1938 ed. 4.34.5 vaikarañjās tu trayāṇām varṇṇānām vyatirekajāḥ | tad yathā | mākuliḥ poṭagalaḥ | snigdharājiś ceti || tatra kṛṣṇasarppeṇa gonasyāṃc vaiparītyena vā jāto mākuliḥ | rājilena gonasyām vaiparītyena vā jātaḥ poṭagalaḥ | kṛṣṇasarppeṇa rājimatyām vaiparītyena vā jātaḥ snigdharājicr iti | teṣām pitṛvad viṣam utkarṣād dvayor mmātṛvad ity eke |
evam eṣāṃ sarppāṇām aśīti vyā𑑛 khyātāḥ |
tatra mahānetrajihvāśirasaḥ pumānsaḥ | sūkṣmanetrajihvāśirasaḥ striyaḥ | ubhayalakṣaṇā mandaceṣṭākrodhā napunsakā iti |
tatra sarvveLṣām eva sarppāṇāṃ sāmānyata eva daṣṭalakṣaṇam upadekṣyāmaḥ | kiṃ kāraṇam viṣaṃ hi huta hutavaha niśita nistriṃśāśani kalpam āśukāri muhūrttam apy upekṣitam āturam atipātayati | na cāvakācso sti vāksamūham anusarttuṃ | pratyekam api ca duṣṭalakṣaṇe 'bhihite sarvvatraividhyāt kriyātraividhyam bhavati | tasmāt traividhyena vakṣyāmaḥ | etacd dhy āturahitam asammohe karañ cāsminn eva ca sarvvavyañjanāvarodha iti ||
tatra darvvīkaraviṣeṇa tvaṅ nakha nayana vadana mūtra purīṣa daṃśa kṛṣṇatvaṃ rauckṣyaṃ sandhivedanā śirogauravaṅ kaṭīpṛṣṭhagrīvādaurvvalyaṃ jṛmbhaṇaṃ svarāvasādaḥ kharukharuko jaḍatā śuṣkodgāraḥ kāsaḥ śvāso hikkā vāyor ūrddhagamanaṃc | śūlodveṣṭanaṅ kṛṣṇalālāsravaṇam pheṇāgamanaṃ srotrovarodhas tās tāś ca vātavedanā bhavanti | maṇḍaliviṣeṇa tu tvaṅ nakha nayana vadana mūtra purīṣa daṃśa pītatvaṃ śītābhilāṣaḥ paridhūpāyanan dāhas tṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanam ūrddham adhaś ca māsāvaLsādaḥ | śvayathur ddaṃśakotho viparītadarśanam āturakopas tās tāś capittavedanā bhavanti || rājīmadviṣeṇa tu tvaṅ nakha nayana daśana vadana mūtra purīṣā daṃśa pāṇḍutvaṃ śītajvaro romaharṣa stavdhatvaṃ gātrāṇām ādaṃśaśophaḥ sācndrakaphaprasekaś charddir akṣṇoḥ khurukhurukaḥ | ucchvāsanirodhas tās tāś ca kaphavedanā bhavanti ||
tatra puruṣeṇa daṣṭa urddhvam prekṣate | striyās tiryaṅ napunsakecnādha iti | garbbhiṇyāḥ pāṇḍumukho ādhmātaś ca bhavati | sūtikayā kukṣiśūlārttaḥ sarudhiraṃ mehati | grāsārthino 'nnam ākāṅkṣati | vṛddhena cirāt mandāś ca vecgā bhavanti | vālenāśus tīkṣṇaś ca | nirvviṣeṇāviṣaliṅgaṃ | andhāhikenāndhatvam eke | grasanād ajagaraḥ prāṇaharo na viṣād iti ||
tatra sarvvasarppavicṣāṇāṃ saptaviṣavegā bhavanti | tatra darvvīkarāṇām prathame vege viṣaṃ śoṇitaṃ dūṣayati | tatpraduṣṭaṃ kṛṣṇatām upaiti | tena kārṣṇya pipīlikāparisarppaṇam iva cāṅge bhavanti | dvitīye mānsan dūṣayati | tenātyarthakṛṣṇatā granthayaś ca bhavanti | tṛtīye medo dūṣayatiL | tena daṃśakledaḥ śirogauravañ cakṣugrahaṇañ ca bhavati | caturthe koṣṭham anupraviśati || tataḥ kaphaprabhavān doṣān kopayati tena tandrīkaphaprasekaḥ sandhiviśleṣaś ca bhavati | pañcame 'sthīny anupraviśati tena sarppa parvvabhedo hickkā dāhaś ca bhavati | ṣaṣṭhe majjānam anupraviśati | tena grahaṇīdoṣā gātragauravam atīsāro hṛtpīḍā mūrcchā ca bhavati | saptame śukram anupraviśati vyānaṃ cātyacrthaṃ kopayati kaphañ ca sūkṣmaṃ srotobhyaḥ pracyāvayati | tena śleṣmaprādurvbhāvaḥ kaṭīstambhapṛṣṭhaskande bhaṅgāḥ sarvvaceṣṭāvighātaḥ | ucchvāsavirodho bhavati ||c maṇḍalinān tu prathame vege viṣaḥ śoṇitan dūṣayati | tatpraduṣṭam pītatām upaiti | tena pītāvabhāsatā paridāhaś ca bhavati || dvitīye māṃsan dūṣayacti | tenātyarthapītāṅgatā cātyarthapītāṅgatā cātyarthaparidāho daṃśaśvayathuś ca bhavati || tṛtīye medo dūṣayati |tena kṛṣṇādaṃśakledaḥ svedaś ca bhavati | caturthe pūrvvavad anupraviśya jvaram āpādayati | pañcame dāhaṃ sarvvagātreṣu karoti | ṣaṣṭhasaptamayoḥ pūrvvavad iti || rājīLmatān tu prathame vege śoṇitan dūṣayati | tatpraduṣṭaṃ pāṇḍutām upaiti | tena romaharṣaḥ pāṇḍvāvabhāsaś ca puruṣo bhavati | dvitīye māṃsan dūṣayati | tena pāṇḍur atyarthajāḍyañ ca bhavati | tṛtīye medo dūṣayati | tena daṃśakledo ckṣināsāsrāvaś ca bhavati | caturthe pūrvvavad anupraviśya manyāstambhaśirogauravañ cāpādayati | pañcame vāksaṅgaḥ śītajvarañ ca ṣaṣṭhasaptamayoḥ pūrvvavacd iti ||
bhavaṃti cātra ślokāḥ || dhātvantareṣu yāḥ sapta kalāḥ samparikīrttitāḥ |
tāḥsv ekaikam atikramya vegam prakurute viṣaḥ ||
yenāntareṇa tu kacḥ kālakalpam bhinatti vadanti ha |
samīraṇenohyamānaṃ tat tu vegāntaram mataṃ ||
śūnāṅgaḥ prathame vege paśuḥ pradhyāti duḥkhitaḥ ||
dvitīye lālimācn kiñciddhṛddṛṣṭāṅgāḥ pīḍyate hṛdi ||
tṛtīyasya śiroduḥkhaṅ karṇṇakaṇṭhagrīvāñ ca bhajyate |
caturthe vepate mūḍhaḥ khādan dantān jahaty asūn ||
kecid vedagatrayam prāhur antaḥ svedeṣu tadviduḥ |
vege tu prathame pakṣī dhyāti muhyaty ataḥ paraṃ ||
dvitīye vihvalaḥ kūjan pakṣīL maraṇam arcchati |
kecid ekaṃ vihaṃgeṣu viṣavegem uṣanti vai ||
mārjjāranakulādīnāṃ viṣan nātipravarttata iti ||
|| kalpasthāne caturtho 'dhyāyaḥ || 0 ||
(From folio dscn3316 fol 338v:2)
athātaḥ sarppa daṣṭa cikitsitam vyākhyāsyāmaḥ ||
sarvair ecvāditaḥ sarppaiḥ śākhādaṣṭasya dehinaḥ |
vadhnīyād gāḍham upari daṃśāt tu caturaṅgulaṃ ||
plotacarmāntavalkānām mṛdunānyatamena vā |
paryeti ca viṣacn deham ariṣṭābhir nnivārataḥ ||
dahed daṃśam athoddhṛtya yatra vandho na jāyate |
ācūṣaṇacchedadāhaḥ sarvvatraiva tu pūjitāḥ ||
pratipūrya mukham pāṃśor hictam ācūṣaṇam bhavet |
sandaṣṭavyo 'thavā sarppo daṣṭamātreṇa jānatā ||
atha maṇḍalidaṣṭan tu na kathañ cit tu dāhayet |
sa pittaviṣavāhulyād daṃśo dāchād vināśayet ||
ariṣṭāv api mantrais tu vadhnīyāt mantrakovidaḥ |
sā tu rajvādibhir vvaddhā viṣapūtīkarī matā ||
devavrahmarṣivihitā mantrāḥ satyatapomayāḥ |
bhavanty anatyayāḥ kṣipram viṣaṃ hanyuś ca dustaraṃ ||
viṣan tejomayair mantraiḥ satyavrahmatapomayaiḥL
yathā nivāryate kṣipraṃ prayuktan na tathauṣadhaiḥ ||
mantrāṇāṃ grahaṇaṃ kāryaṃ strīmāṃsamadhuvarjjinā |
yatāhāreṇa śucinā kuśāstaraṇaśāyinā ||
gandhamālyopahāraiś ca valibhiś cāpi devatāṃ |
pūjayet mantrasiddhyarthaṃ jāpahomaiś cac yatnataḥ ||
mantrās tv avidhinā proktā hīnā vā svaravarṇṇitaḥ |
yasmān na siddhim āyānti tasmād yojyo gadakramaḥ ||
daṃśāt samantāc ca sirāṃ vyadhayet kuśaloc bhiṣak |
śākhāśrayāṃ lalāṭe ca veddhavyā visṛte viṣe ||
raktan nirhriyamāṇan tu kṛtsnan nirharate viṣaṃ |
tasmād visrāvayed raktaṃ sā hy asya parama kriyā ||c
daṃśaṃ samantād agadaiḥ pracchayitvā ca lepayet |
candanośīraśiktena vāriṇā cāpi secayet ||
pāyayec cāgadāṃs tāṃs tān dadhikṣaudraghṛtādibhiḥ |
tadalābhec hitā vā syāt kṛṣṇavalmīkamṛttikā ||
kovidāraśirīṣārkkaṅ kaṭabhīṃ vāpi bhakṣayet |
na pivet tailakaulattham madyasauvīrakan na ca ||
dravam anyan tu yat kiñcit pītvā pītvā tad uddharet |
prāyo hi vamanenaiva sukhan nirhriyate viṣaṃ ||
phaṇinām viṣavege tu prathamaṃL(From file dscn3317 fol 339.jpg) śoṇitaṃ haret ||
dvitīye madhusarppirbhyām agadaṃ saha pāyayet ||
nasta karmmāñjane yuṃjyāt tṛtīye viṣanāśanaṃ |
vānte caturthe viṣaghnāṃ yavāgūm pāyayed bhiṣak ||
śītopacāram puruṣam vegayoḥ pañcaṣaṣṭhayoḥ |
pāyayec chodhanacn tīkṣṇaṃ yavāgūñ cāpi kīrttitāṃ ||
saptame tv avapīḍena śiras tīkṣṇeṇa śodhayet |
pūrvo maṇḍalinām vego darvvīkaravad ācaret ||
dvitīye sarppirmmadhunīc pāyayitvā ca vāmayet |
tṛtīye sasuviriktasya yavāgūn dāpayed dhitāṃ ||
caturthe pañcame vāpi darvvīkaravad ācaret |
kākolyādir hitaḥ ṣaṣṭhe peyaś cac madhuro gadaḥ ||
hito 'vapīḍe tv agadaḥ saptame viṣanāśanaḥ |
atha rājimatām vege prathame śoṇitaṃ haret ||
vāntaṃ dvitīye tv agadam pāyayed viṣanācśanaṃ |
tṛtīyādiṣu triṣv eva vidhir ddārvvīkaro hitaḥ ||
ṣaṣṭhe ñjanan tīkṣṇatamam avapīḍaś ca saptame |
garvbhiṇībālavṛddhānāṃ sirāvedhavivarjjitaṃ ||
viṣārttiṣu yathoddiṣṭam vidhānam mṛdu śasyate |
raktāvasekāñjanāni naratulyāñjanāvike ||
gavāśvaLyos tad dviguṇaṃ triguṇam mahiṣoṣṭrayoḥ |
caturguṇan tu nāgānāṃ kevalaṃ sarvvapakṣiṇāṃ ||
deśa prakṛti sātmya ntu viṣavegavalāvalaṃ |
pradhārya nipunam vuddhyā tataḥ karmma samācaret ||
niḥśeṣan nirharec cainam viṣam paramaducrjayaṃ |
svalpam apy avatiṣṭhaṃ hi bhūyo vegāya kalpate ||
kuryād vā sādavaivarṇṇyajvarakāsaśirorujāḥ |
śoṣaśophapratiśyāyatimirārucic jāḍyatāṃ ||
tāsu cāpi yathāyogam pratikarmma prayojayet |
viṣārttopadravāṃś cāpi yathāsvaṃ samupācaret ||
yathāriṣṭām vimucyāśu pracchayitvāṅkitan tayā |
vicdyāt tatra viṣaṃ skannaṃ bhūyo vegāya kalpate ||
viṣāpāye nilaṃ kruddhañ jayed anilavāraṇaiḥ |
taila madya kulatthāmla varjyair vviṣaharāyutaiḥ ||
pittam pittajvarahacraiḥ kaṣāyasneharecanaiḥ |
kapham āragvadhādyena sakṣaudreṇa gaṇena tu ||
gāḍham vaddhe riṣṭayā pracchite vā tīkṣṇair llepair vviṣaśeṣeṇa vāpi |
śūne gātre klinnam atyarthapūti śīrṇṇam mānsam viṣapūti pradiṣṭaṃ ||L
sadyaḥ kṣatam pacyate yasya janto kṛṣṇaṃ raktaṃ sravate dahyate ca |
śyāvībhūtaṃ klinnam atyarthapūti kṣatāt māṃsaṃ śīryate yasya cāpi ||
tṛṣṇā mūrcchā jvaradāhau ca yasya digdhāhatan taṃ manujam vyavasyect |
liṅgāny etāny eva vā yasya vidyād vraṇe viṣan tasya dattam pramādāt ||
digdhāhataṃ viṣajuṣṭam vraṇañ ca ye cāpy anye viṣapūtivraṇārttāḥ |
1938 ed. 5.5.59cd teṣān dhīmān adhimānsāny apochya jalaukābhiḥ śoṇitañ cāpahṛtvā ||
hṛtvā doṣān ūrddhvam adhaś ca samyak
siñcec chītaiḥ kṣīriṇāṃ tvakkaṣāyaiḥ |
vastrāntarān dāpayec ca pradehāñ
chītair dravyair ghṛtayuktair vviṣaghnaiḥ ||
kṣate sthitiḥ sa viṣair eṣa eva vidhiḥ kāryaḥ pittaviṣe tathaiva |
tṛvṛd viśalyā madhukaṃ haridre mañjiṣṭha yuktovarggo lavaṇaś ca sarvvaḥ ||
kaṭutrickañ caiva vicūrṇṇitāni śṛṅge nidadhyāt madhusaṃyutāni |
eṣo 'gado hanti viṣam prayuktaḥ pānāñjanābhyañjana nasya yogaiḥ ||
avāravīryo viṣavegahantā mahāgado nāma mahāprabhāvaḥ |
viḍaṅga pāṭhā triphalājamodā hiṃgūni vakran trikaṭūn tathaiva ||
sarvvaś ca varggoL lavaṇaḥ susūkṣmaḥ sacitrakakṣaudrayuto vidheyaḥ |
śṛṅge gavāṃ śṛṅgamayena caiva pracchāditaḥ pakṣam upekṣitaś ca ||
eṣo 'gadaḥ sthāvarajaṅgamānāṃ jetā viṣāṇām ajito hi nāmnā ||
prapauṇḍarīkaṃ suradāru rāsnā kālānusārī kaṭurochiṇīñ ca |
sthauṇeyakadhyāmakapadmakāni punnāgatālīsasuvarccikāñ ca ||
kuṭannaṭailāsitasindhuvārāḥ śaileyakuṣṭhe tagaram priyaṅguḥ |
lodhrantathā gucggulugairikañ ca sasaindhave pippalināgare ca ||
śūkṣmāṇi cūrṇṇāni samāni kṛtvā śṛṅge nidadhyāt madhusaṃyutāni ||
eṣo gadas tārkṣya iti pradiṣṭo viṣacn nihanyād apitakṣakasya |
mānsīhareṇus tṛphalāmuruṅgī mañjiṣṭhayaṣṭyāhvayapadmakāni |
viḍaṅgatālīsasugandhikailā tvakkuṣṭhavakrāṇi sacandanānic ||
bhārggī paṭolīkiṇi hī sapāṭhā mṛgādanī kroṣṭakamekhalā ca |
pālindyaśokau kramukaṃ surasyāḥ prasūnamāruṣkarajañ ca puṣpaṃ ||
cūrṇṇān yathaiṣān nihitāni śṛṅge deyāni pittāni samākṣikāni |
varāhagodhāśikhiśalyakānām mārjjārajam pārṣatanākule ca ||L
yasyāgado yaṃ sukṛto gṛhastho nāmnārṣabho nāma nararṣabhasya |
na tatra sarppāḥ kuta eva kīṭās tyajanti vīryāṇi viṣāṇi jaiva ||
etena bhairyaḥ paṭahāś ca digdhā nānadyamānā viṣam āśu hanyuḥ |
digdhāḥ patākāś ca nirīkṣya sadyocviṣābhibhūtāḥ sukhino bhavanti ||
lākṣā hareṇvau nalada priyagvau mañjiṣṭhayaṣṭyāhvayapṛthvikāś ca |
cūrṇṇīkṛtoyaṃ rajanīvimiśro varggobhidheyo macdhusarppiṣāktaḥ ||
śṛṅge gavām pūrvvavad ābhidhānas tataḥ prayojyo ñjanapānanasyaiḥ |
sañjīvano nāmagatāśu sukalpam eṣo gado jīvay atīha martyaḥ ||
śleṣmāntackīkaṭphalamātuluṅgā svetāgirihvā kiṇihī sitā ca |
sa taṇḍulīyo gada eva mukhyo viṣeṣu darvvīkararājilānāṃ ||
drākṣāśvagandhā gajavṛttikāc ca svetā piṣṭā samabhāgayuktāḥ |
deyo dvibhāgaḥ surasacchadasya kapitthavilvād apidāḍimāc ca ||
tathāvabhāgo sitasindūvārādaṃkollavījād api gairikāc ca |
eṣo 'gadaḥ kṣaudrayuto nihanti viśeṣato maṇḍalinām viṣāṇi ||
somarājīyavaphalā kaLdalī sinduvārakaḥ |
śyāmāmvaṣṭhā tālapattrī tathāmrāśmantako pi ca ||
maṇḍūkaparṇṇī varuṇaḥ saptalā sa punarṇṇavā |
corako nāgavinnā ca tathā sarppasugandhikā ||
bhūmīkuravakaś caiva gaṇa ekarasaḥ smṛtaḥ |
ekaikaśo dvandvacśo vā prayoktavyo viṣāpaha iti ||
|| kalpasthāne pañcamo 'dhyāyaḥ ||
(From folio dscn3322 fol 344/344v:2)
athāto dundubhisvanīyaṅkalpam vyāckhyāsyāmaḥ ||
dhavāśvakarṇṇatiniśapicumarddapicumarddapāṭalīpāribhadrakodumvarakaraghāṭārjjunasarjjakapītanaśleṣmāntakāṃkoṭhakuṭajaśamīkapitthāśmantakārkkaciric vilvamahāvṛkṣāralumadhukamadhuśigruśākagojībhujatilvakejvaragopagopaghoṇṭārimedānām bhaśmānyāhṛtya gavāmmūtreṇa kṣārakalpena parisrāvya vipacet | c dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocakamañjiṣṭhākarañjikāhastipippalīviḍaṅgāgṛhadhūmānantasomasaralavāhlīkakuśāmrasarṣapavaruṇaplackṣaniculavarddhamāna putraśreṇīsaptaparṇṇaṭuṇṭukailavālunāgadantyativiṣābhadradārumaricakuṣṭhavacācūrṇṇāni lohānāṃ samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt ||
etena dundubhiṃ limpet patākās taraṇāni ca |
darśanācchravaṇāc cāpi viLṣān sarvvān pramucyate ||
eṣa kṣārāgado nāma śarkkarāsvaśmarīṣu ca |
arśassu vātagulmeṣu kāsaśūlodareṣu ca ||
ajīrṇṇe grahaṇīdoṣe bhaktadveṣe ca dāruṇe |
śophe sarvvasare cāpi deyaḥ śvāse ca dustare ||
eṣa sarvvaviṣārttānāṃ sacrvvathaivopayujyate |
tathā takṣakamukhyānāmapisarppāṅkuśogadaḥ ||
apāmārggasya ca vījāni śirīṣasya ca māṣakāṃ |
śvete dve kākamācīñ ca gavām mūtreṇa pīcṣayet ||
sarppireteṣu saṃsiddham viṣasaṃśamanam paraṃ |
amṛtannāma vikhyātam api sañjīvayet mṛtaṃ ||
candanāgaruṇī kuṣṭhan tagarantailaparṇṇikāṃ |
prapauṇḍacrīkannaladaṃ saralan devadāru ca ||
bhadraśriyaṃ yavaphalām bhārggīnnīlīṃ sugandhikāṃ |
kāleyakaṃ padmakañ ca madhukaṃ sanakhāñjaṭāṃ ||
punnāgailailavālūnicgairikandhyāmakantathā |
toyaṃ sarjjarasammāṃsīṃ śatapuṣpāṃ hareṇukāṃ ||
tālīsapatraṃ kṣudrailāṃ priyaṃgūṃ sakuṭannaṭāṃ |
tilapuṣpaṃ saśaileyam patraṅkālānuśārivāṃ ||
kaṭutrikaṃ śītaśivaṃ kāśmaryaṅkaṭurohiṇīṃ |
somarājīmativiṣā pṛthvīkāLmindravāruṇīṃ ||
uśīre dve varuṇakaṃ kustumvuryo nakhāni ca |
tvacaṃ taskarasāhyañ ca granthilāṃ saharītakīṃ ||
śvete haridre sthauṇeyaṃ lākṣāñ ca lavaṇāni ca |
kumudotpalapadmāni puṣpañcāpi tathārjjakaṃ ||
campakāśokasumacnāstilakaprasavāni ca |
pāṭalīśālmalīśelūśirīṣāṇāntathaiva ca ||
surasyāstṛṇaśūlyasya sinduvārasya yāni ca |
dhavāśvakarṇṇayoś cāpi pucṣpāṇi tiniśasya ca ||
etat sambhṛtya sambhāraṃ śūkṣmacūrṇṇan tu kārayet |
gopittamadhusarppirbhiryuktaṃ śṛṅge nidhāpayet ||
bhagnaskandham vivṛttākṣaṃ mṛtyor ddaṃcṣṭrāntaraṅgataṃ |
anenāgadamukhyena manuṣyam punarānayet ||
eṣo 'gnikalpan durvvāraṃ kruddhasyāmitatejasaḥ |
sarvvanāgagater hanyādapi vā vāsukervviṣaṃ ||
mahācsugandho nāmnāyaṃ pañcāśītyaṅgasambhṛtaḥ |
rājāgadānāṃ sarvveṣāṃ rājño haste bhavet sadā ||
tenānuliptaś ca nṛpo bhavet sarvvajanapriyaḥ |
bhrājiṣṇutāñ ca labhate śatrumadhyagato 'pi saḥ ||
uṣṇavarjyo vidhiḥ kāryo viṣārttānām vijānatā |
tyaktvā kīṭāviṣantaddhi śīLtenābhipravarddhate ||
divāsvapnaṃ vyavāyañ ca vyāyāmaṃ krodhamātapaṃ |
surātilakulatthāś ca varjjayīta viṣāturaḥ ||
prasannadoṣam prakṛtisthadhātumannābhikāmaṃ samamūtraviddhaṃ |
prasannasarvvendriyacittaceṣṭaṃ vaidyo 'vacgacchedaviṣam manuṣyam iti ||
|| kalpasthāne saptamo 'dhyāyaḥ ||
(From folio dscn3319 fol 341/342r:2)
athāto mūṣikākalpam vyākhyāsyāmaḥ ||
pūrvamuktāḥ śuckraviṣā mūṣikā ye samāsataḥ |
nāmalakṣaṇabhaiṣajyairaṣṭādaśa nivodhatāṃ ||
lālanaḥ putrakaḥ kṛṣṇovasiraścikkiras tathā |
jāyate garaṇaś caivac kaṣāyadaśano pi ca ||
kuliṅgāś cājivaś caiva capalaḥ kapilas tathā |
kokiloruṇasaṃjñāś ca mahākṛṣṇastathonduruḥ ||
śvetaś ca mahatā sārddhaṅ kapilenāckhunā tathā |
mūṣikaś ca kapotābhas tathaivāṣṭādaśa smṛtāḥ ||
śukram patati yatraiṣā śukraspṛṣṭaiḥ spṛśanti vā |
nakhadantādibhistasmin gātre raktam praduṣyati ||
jāyate granthayaḥ śophāḥ kalirṇṇikā maṇḍalāni ca |
piṭakopacayāścogrā visarggāḥ kiṭibhāni caL ||
parvvabhedo rujaś cāpi jvaro mūrcchā ca dāruṇāḥ |
daurvvalyamaruciḥ sādo vamathurllomaharṣaṇaṃ ||
daṣṭarūpaṃ samāsoktametad vyāsamataḥ śṛṇu |
lālāsrāvo lālanā ca charddi hikkāñ ca jāyate ||
taṇḍulīyakakalkantuc lihyāt tatra samākṣikaṃ |
putrakeṇāṅgasaṃsādaḥ pāṇḍuvalguś ca jāyate ||
cīyate granthibhiś cāṅgaṃ śiśurmūṣikasaṃsthitaiḥ |
śirīṣeṅgudipattrantuc lihyāt tatra samākṣikaṃ ||
kṛṣṇenā sṛkcharddayati durddine tu viśeṣataḥ |
śirīṣapattraṃ kuṣṭhailā pivet kiṃśukabhaśmanā ||
vasireṇānnavidveṣo jṛcmbho romnāñ ca kuṣṭhatā
pived āragvadhādin tu vāntas tatrāśu mānavaḥ ||
cikkireṇa śiroduḥkhaṃ śopho hikkā vamis tathā |
vāsanto jālinī kvāthaiḥ sāramaṃckollajampivet ||
cchucchundareṇa vidchaṅgāḥ grīvāstambha vijṛmbhikāḥ |
yavanālārṣabhīkṣāraṃ vṛhatyoś cātra dāpayet ||
grīvāstambho ralenātha rujāś cādaṃśamaṇḍale |
mahāgadam mahāvīryaṃ lihyāt tatra samākṣikaṃ ||
nidrā kaṣāyadantena jāyate kārśyam eva ca |
lihyāt taLtra śirīṣasya madhunā sāramāṣakān ||
kuliṅgena rujaḥ śopho rājyaś cādaṃśamaṇḍale |
sahe sasinduvāre ca lihyāt tatra samākṣike ||
ajitenavamīmūrcchā hṛdgrahaḥ kṛṣṇagātratā |
tatra snuhākṣīrayuktāṃcmañjiṣṭhāṃ madhunā lihet ||
capalena bhavecccharddi rmmūrcchā ca saha tṛṣṇayā |
sabhasmakāṣṭhāṃ sajaṭāṃ kṣaudreṇa triphalām pivet ||
kapilena vraṇe kothaṃ jvaro granthyucdgamas tathā |
kṣaudreṇa lihyācchvetātra śvetā vāpi punarṇṇavā ||
granthayaḥ kokilenoktā jvarodāhaś ca dāruṇaḥ |
nīlāvarṣābhuniḥkvāthaiḥ siddhaṃ tatra pived ghṛtaṃ ||c
aruṇenānilaḥ kruddho vātajāṃ kurute gadāṃ |
mahākṛṣṇena pittañ ca śvetena kapha eva ca ||
mahatākapilenāsṛk kapotena catuṣṭayaṃ |
bhavanti caiṣān daṃśeṣuc granthimaṇḍalakarṇṇikāḥ ||
piḍakopacayāś cāṅge śophāś ca bhṛśadāruṇāḥ |
dadhikṣīraghṛtamprasthāstrayaḥ pratyekaśomitāsammitāḥ ||
karañjāragvadhaṃ vyoṣaṃ vṛhyatyaṅśumatīsthirāḥ |
niḥkvāthya tasya kvāthasya caturthāṃśaḥ punarvbhavet ||
tṛvṛttilvāmṛtāvakrā sarvvagandhāgamṛttikā ||
kaLpitthadāḍimatvak ca ślakṣṇapiṣṭhāni dāpayet ||
tat sarvvamekataḥ kṛtvā śanairmmṛdvagninā pacet |
pañcānāmaruṇādīnām viṣametad vyapohati ||
kākādanīkākamācī svaraseṣv athavā kṛtaṃ |
sirāś ca vyadhayet prāptāḥ kuryāt saṃśodhanāni ca ||c
sarvveṣu vā vidhiḥ kāryo mūṣikāṇām viṣeṣv ayaṃ |
dagdhvā visrāvayeddaṃśam pracchitañ ca pralepayet ||
śirīṣarajanīvakraṃ kuṅkumairamṛtāyutaiḥ |
charddanaṃ nīlinīkvāthaṃcthaiḥ śukākhyāṃkollayor api ||
virecane tṛvṛddantī triphalākalka iṣyate |
śiro virecane sāraḥśirīṣasya phalāni vā ||
kaṭutrikāḍhyaś ca hitā gomayaḥ svaracsāñjane |
kapitthagomayarasau sakṣaudrair lleha iṣyate ||
taṇḍulīyakamūleṣu sarppiḥ siddham pivennaraḥ |
āsphotamūlasiddham vā pañcakāpittam eva vā ||
mūṣikānācm viṣam prāyaḥ kupyatyabhreṣu nirhṛtaṃ |
tatrāpyeṣa vidhiḥ kāryo yaś ca dūṣīviṣāpahaḥ ||
sthirān mandarujāñcāpi karṇṇikām pracchayed bhiṣak |
sarvvasminneva tu viṣe vraṇavaccācaret kriyāṃ ||
śvaśṛgālavṛkavyāghratarakṣvāder vviṣaṃ yadā |
śleṣmā praduṣṭā puṣṇāti saṃjñāṃ saṃjñāvahāLśritaḥ ||
tadā prasrastalāṅgūlahanuskandhokilālimān |
avyaktavadhirondhaś ca sonyonyamabhidhāvati ||
tena daṣṭasya cāṅge syuḥ suptaḥ kṛṣṇaṃ jvaratyasṛk ||
digdhaviddhasya liṅgena prāyaśaś cāpyaś cābhiliṅgitaḥ |
yena cāpi bhavecd daṣṭas tasya ceṣṭārutan naraḥ ||
vahuśaḥ pratikurvvāṇaḥ kriyāhīno vinaśyati |
daṃṣṭriṇā yena daṣṭas tu tandaṣṭo yadi paśyati ||
apsu vā yadi vā darśeriṣṭacn tasya vinirddiśet |
yadi trasyaty adaṣṭo pi śabdasyarśanadarśamaiḥ ||
jālatrāsan tu tam vidyāddaṣṭan tad api kīrttitaṃ |
visrāvyadaṃśaṃ tan daṣṭe sarppiṣā paridāchitaṃ ||
pradihyād agadaiḥ sarppiḥ purāṇañ cāpi pāyayet |
arkkakṣīrayutañ cāpi śīghran dadyād virecanaṃ |
śvetām punarṇṇavāñ cāsye dadyād dhuttūrakāyutāṃc |
snāpayettan nadītīre samantrairvvā catuṣpathe ||
vījaratnauṣadhīgavbhaiḥ kumbhaiḥ śītāmvupūritaiḥ |
alakādhipate yakṣa sārameyagaṇādhipa ||
alarkkajuṣṭametanme nirvviṣaṅkuru mācirāt svāhā |
dadyāt saṃśodhanaṃ tīkṣṇaṃ mavasyantasya dehinaḥ ||
aśuddhasyaLsurūḍhe pi vraṇe kupyati tadviṣaṃ |
prasupto votthito vāpi svasthaḥ svastho na sidhyati ||
jalatrāsī ca yo martyo daṣṭo yaś ca darśayaś ca prakupyati ||
|| kalpasthāne ṣaṣṭho 'dhyāyaḥ ||
(From folio dscn3323 fol 345.jpg/346r:3)
athātaḥ kīṭakalpam vyākhyāsyāmaḥ ||
sarppāṇāṃ śukracviṇmūtraśavapūtyaṇḍasambhavāḥ |
vāyvagnyamvuprakṛtayaḥ kīṭās tu vividhāḥ smṛtāḥ ||
sarvadoṣaprakṛtibhir yukāś cāpyapare matāḥ |
kīṭāste 'pi sughorāḥcsyuḥ sarvva eva caturvvidhāḥ ||
uṇḍunābhastuṇḍikerī śṛṅgīśatakulimbhakāḥ |
ucciṭiṅgostyalpavācāviciṭiṅgā marikāḥ ||
āvarttakastathorabhraḥ śārikācmukhavaidalau |
śatakurddo hi rājīva paruṣaścitraśīrṣakaḥ ||
aṣṭādaśaite vāyavyāḥ kīṭā vātaprakopanāḥ |
tairvbhavantīha daṣṭānāṃ rogā vātanimittajāḥ ||
kauṇḍinyaḥ kaṇabhaḥ svarggo vāraṇīpattravṛścikaḥ |
vināsikā vrahmaṇīkā vindulo bhramaras tathā ||
vāhyakaḥL piccaṭāḥ kumbhī varccaḥ kīrovimedakaḥ |
padmakīṭo dundubheko maśakaḥ śatapādakaḥ ||
pañcālakaḥ pākamakamatsyaḥ kṛṣṇatuṇḍo 'thagarddabhī |
kīṭāḥ krimisarāvī ca yaś cānyaḥ śleṣmakaḥ smṛtaḥ ||
ete hy agni prakṛtayaś cacturviṅśatirīritāḥ |
tairvbhavantīhadaṣṭānām vegāḥ pittanimittajāḥ ||
vaiśvambharaḥ pañcaśuklaḥ pañcakṛṣṇotha kokilaḥ |
śairyakaḥ pracalākaś cac bhaṭābhaḥ kiṭibhoṭajī ||
sūcīmukhaḥ kṛṣṇagodhāḥ kukuḥkāṣāyavāsikaḥ |
trayodaśaite saumyās tu kīṭāḥ śleṣmaprakopajāḥ ||
tairvbhavantīha daṣṭānāṃc rogāḥ śleṣmanimittajāḥ |
tuṅganāso valabhikastolakonāhanas tathā ||
koṇṭāñcāgārīkrimikaro yaś ca maṇḍalapuṣpakaḥ |
tuṇḍavaktraḥ sarṣapackaḥ sphoṭākaḥ śamvukaś ca yaḥ ||
agnikīṭāś ca ghorāḥ kīṭāsyur dvādaśaite tridoṣajāḥ |
tairvbhavantīha daṣṭānām vegajñānāni sarppavat ||
piṭakopacayaḥ śophā granthayo maṇḍalāni ca |
darddruś ca karṇṇikāś caiva visarppāḥ kiṭibhāni ca ||
bhavanti daṃLśa pacyante dehe vāpi viṣākule |
ekajātīnatastūrddhvaṃ kīṭān bhedena vakṣyate ||
sāmānyato daṣṭaliṃgaiḥ sādhyāsādhyakrameṇa ca |
trikaṇṭakaḥ kuṇīcāpi hastikakṣo parājitaḥ ||
catvāra ete kaṇabhāḥcvyākhyātāstīvravedanāḥ |
ebhir ddaṣṭeti gurutā gātrāṇām aṅgadaṃśavedanā ||
lālāsrāvaś ca bhavati gātrabhedaś ca dāruṇaḥ |
pratisūryaḥ piṅgabhācso vahuvarṇṇo mahāśirāḥ |
tathā nirupamaś cāpi pañcagodherakāḥ smṛtāḥ |
tairvbhavantīhadaṣṭānām vegajñānāni sarppavat ||
rujaś ca vivicdhākārā granthayaś ca sudāruṇāḥ ||
svetā kṛṣṇākṛṣṇarājī raktāraktaiś ca maṇḍalaiḥ ||
sarvvasvetā sarṣapikā ṣaḍetā gṛhagodhikāḥ |
tābhir ddaṣṭe daṃcśatodo hṛtpīḍā dāha eva ca ||
daṅśaśophaś ca bhavati granthijanma ca dāruṇaṃ |
paruṣā kṛṣṇacitre ca kapilā pītikā tathā ||
raktā svetāgnivarṇṇā ca śatapādoṣṭadhā smṛtāḥ ||
tābhir ddaṣṭarujāstīvrā daṅśaśophaś ca dāruṇaḥ ||
daṃśe ca piṭakotpāṭimmūrcchāL cāpi sudāruṇā ||
śvetaś ca kṛṣṇavarṇṇaś ca śaravarṇṇognimayamaprabhaḥ ||
kuharo haritaś cāpi bhṛkuṭī koṭikaś ca yaḥ |
aṣṭāvete kīṭasaṃjñā darddurāḥ parikīrttitāḥ ||
tairddaṣṭaḥ kaṇḍūsaṃyukto haritam mūrcchito vamet |
jalaukāḥ ṣadmacmākhyātāḥ salakṣaṇacikitsitāḥ ||
ahikutthuḥ kutthukaś ca vṛttaśūkastathaiva ca |
trayo viśvambhavāḥ proktāḥ dāhajvararujāpahāḥ ||
tairddaṣṭamātre śvayacthurādaṃśe kaṇḍureva ca |
phenāgamotisāraś ca koṭhajanmevadāruṇaṃ ||
gamvāhikāsthūlaśīrṣāvrāhmaṇyaṅgulikā tathā |
vivarṇṇā karṇṇilāgranthāntarekapilā cāpi ṣaṭproktācs tu pipīlikāḥ ||
tābhir ddṣṭe rujāstīvrā śophaś cādaṅśamaṇḍale |
dāhacoṣau ca niyatau vahnireva ca tāpite ||
kāntārikā ca kṛṣṇā ca piṅgalā samadhūlickā |
kaṣāyī sthālikā cāpi makṣikāḥ ṣaṭprakīrttitāḥ ||
tābhir ddaṣṭerujādāhaḥ kaṇḍūśvayathureva ca |
viśeṣeṇa daśantyetā netrayor nnetravallabhāḥ ||
maṇḍalaḥ parvvataś caiva kṛṣṇaḥ samudra eva ca |
maśako hastināmā ca maśakāḥ pañcakīrttitāḥ ||
tairddaṣṭe roṣaLsaṃyuktaṃ śūnamādaṃśamaṇḍalaṃ |
vedanā rāgavahulaṃ kaṇḍūyuktaṃ kṣaratyasṛk ||
godherakaḥ sthālakā ca ye ca śvetāgnisaprabhe |
bhrukuṭī koṭikaś cāpi na sidhyantyekajātiṣu ||
kīṭairddaṣṭānugraviṣaiḥ sarppavat samupācaret |
trividhācnāmtu śeṣāṇāṃ traividhyam bhavati kriyā ||
svedān vahuprakārām̐ś ca yuñjyāvanyatra mūrcchitān |
viṣaghnañ ca vidhiṅkuryāt kuryāt saṃśodhanāni ca ||
trividhā vṛścikācḥ proktā mandamadhyamahāviṣāḥ |
sarppakotthobhavāstīkṣṇā digdhadaṃṣṭraviṣairhate ||
kotthamadhyegavādīnāṃ śakṣyatkothevarāḥ smṛtāḥ |
saptaviṃśatirevaitec saṃkhyāyāḥ parikīrttitāḥ ||
kṛṣṇaḥ śyāvaḥ karvvuro romaśaś ca gomūtrābhaḥ paruṣo modakaś ca |
śveto rakto romaśīrṣāgradhūmraḥ sarvvepyete mandaviṣāmatās tu ||c
ebhir ddaṣṭe vedanā vepathuś ca gātrastavdhaḥ kṛṣṇaraktāgamaś ca |
śākhāvidve vedanāñcorddhametidaṃśastīvrāsvedo mukhaśophaś catīvraḥ ||
raktam pītaṅkapilaṃ codarañ ca dhūmro varṇṇas tatra yo madhyavīryāḥ |
jihvāśopho rasanasyāpaghāto mūrcchā cogrā madhyaviṣābhidaṣṭe ||L
śvetaḥ ścitraḥ śavalo lohitābhaḥ kṛṣṇaḥ śyāvaḥ śvetanīlodarau ca |
rakto vabhruḥ pūrvvavadekaparvvā pūrvvā cāpi parvvaṇī dve ca yasya ||
nānāvarṇṇā rūpataś cāpi ghorā jñeyā hyete vṛścikāḥ prāṇanāśāḥ |
ebhir ddaṣṭe viṣavegapravṛttiḥc sphoṭotpattirjvaradāhau bhramaś ca ||
khebhyaḥ kṛṣṇaṃ śoṇitañcātitīvraṃ tataḥsrāvaḥ prāṇaistyājyate kṣipram eva ||
ugramadhyaviṣairddaṣṭām̐ścikitset sarppadaṣṭavat |c
daṃśo mandamadhyaviṣāṇān tu cakratailena secayet ||
vidārigaṃdhādi tailena sukhoṣṇenāthavā punaḥ |
kuryāc cotkārikāsvedam viṣaghnair upanāhanaiḥ ||
ācdaṃśaṃ sveditaṃ cūrṇṇaiḥ pracchitam pratisārayet |
rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ ||
mātuluṅgāmlagomūtrapiṣṭañ ca surasāgrajaṃ |
lepesuckhoṣṇañ ca tathā gomayaṃ hitamucyate ||
sarppiḥ kṣaudrayutam pāne kṣīram vā vahuśarkkaraṃ |
guḍodakam vā suhitañcaturjjātakavāsitaṃ ||
śikhi kukkuṭavarhāṇi saindhavantailam eva ca |
dhūpomo hanti prayuktoyaṃ śīghram vṛścikajam viṣaṃ ||
kurumbhapuṣpaṃ rajanī niLṣā vā kṣaudrakam tṛṇaṃ |
ebhir ghṛtāktairddhūpas tu pāyudeśa prayojitaḥ ||
nāśayedāśukīṭotthaṃ vṛścikasyā ca yadviṣaṃ |
lūtāviṣaṃ ghoratamaṃ durvvijñeyatamañ ca yat ||
duścikitsyatamañcāpi bhiṣagbhim mandavuddhibhiḥ |
saviṣaṃc nirvviṣañcedam ity evaṃ saviśaṅkite |
viṣaghnamevakarttavyam avirodhi yadauṣadhaṃ |
agadānāṃhi saṃyogo viṣayuktasya yuṃjyate ||
nirvviṣe mānave yuktocgadaḥ saṃpadyate gataḥ |
tasmāt sarvvaprayatnena jñātavyo viṣaniścayaḥ ||
ajñātvād viṣasadbhāvaṃbhiṣagvyāpādayen naraṃ ||
yadvat prasūtena navāṅkureṇa na vyaktacjāti pratibhāti vṛkṣaḥ |
tadvad durālakṣyatamaṃ hi tāsāṃ viṣaṃ śarīre pravikīrṇṇamātraṃ ||
īṣat sakaṇḍūpracalañcakoṭhamavyaktavarṇṇam prathame 'hani syāt |c
anteṣu śūnam parinimadhyamavyaktavarṇṇañ ca dine dvitīye |
tryaheṇa tad darśayatīha daṃśam viṣañ caturthe 'hani kopam eti |
ato 'dhike hni prakaroti jantor vviṣaprakopaprabhavān vikārān ||
ṣaṣṭhe dine viprasṛtan tu sarvvān marmmapradeśān bhṛśamāvṛṇoti |
tat saptameLtyarthaparītagātraṃ vyāpādayet martyam atipravṛddhaṃ ||
yāstīkṣṇacaṇḍograviṣā hi lūtāstāḥ saptarātreṇa naraṃ nihanyuḥ |
ato 'dhikenāpi nihanyur anyā yeṣām viṣam madhyamavīryaryam uktaṃ ||
yā sāṅkanīyo viṣavīryayuktaṃ tāḥ pakṣamātreṇac vināśayanti |
tasmāt prayatnam bhiṣag atra kuryād ādaṃśapātād viṣaghātavayorgaiḥ ||
viṣan tu lālānakhamūtradaṃṣṭrārajaḥ purīṣair atha cendriyeṇa |
saptaprakāram visṛcjanti lūtāstadugramadhyāvaravīryam uktaṃ ||
koṭhan sakaṇḍūsthiramalpamūlaṃ lālākṛtam mandarujaṃvadanti ||
coṣaśvāsaś ca kaṇḍūś ca pulālikāś ca dhūmāyanañcaiva nackhāgradaṃśe |
daṅśe tu mūtreṇa sakṛṣṇamadhyaṃ saraktaparyantamavaihi dīrṇṇaṃ ||
daṃṣṭrābhirugraṃ kaṭhinam vivarṇṇaṃ jānīṣvadaṃśaṃ sthiramaṇḍalañ ca |
rajaḥ purīṣendriyajañ ca vicddhi sphoṭam prapakvāṃ malapīlupāṇḍuṃ ||
etāvadetat samudāhṛtante vakṣyāmi lūtāprabhavampramāṇaṃ |
sāmānyato daṣṭamasādhyasādhyaṃ cikitsitañcāpi viśeṣaṇañ ca ||
viśvāmitro nṛpavaraḥ kadācidṛṣisattamaṃ |
vaśiṣṭhaṃ kopayāmāsa gatvāśramapadaṅkila |
kupitasya muLnestasya lalāṭātsvedavindavaḥ |
niyeturddarśanādeva ravestatsaramavarccasaḥ ||
tṛṇe maharṣiṇā veśvarthe sambhṛtepi ca |
apakārāya varttante nṛpaśāsanavāhanaiḥ ||
yasmāllūtan tṛṇamprāptāt muneste svedavindavaḥ |
tasmāllūtāvibhācvyante saṃkhyayā tāś ca ṣoḍaśa ||
kṛcchrasādhyāstathāsādhyā lūtās tu dvividhāḥ smṛtāḥ |
tāsāmaṣṭaukṛcchrasādhyā vakṣyāstāvanta eva tu ||
trimaṇḍalas tathā svetā kacpilāpītikā tathā |
malamūtraviṣe raktā kasanā cāṣṭamī smṛtāḥ ||
tābhir ddṣṭe śiroduḥkhamādaṃśe kaṇḍureva ca |
bhavanti ca viśeṣeṇa gadāḥ śleṣmikavātickāḥ ||
sauvarṇṇikā lājavarṇṇā jālinyeṇīpadītathā |
kṛṣṇāgnimukhyā kākāṇḍā mālāguṇyaṣṭamīsmṛtāḥ ||
tābhir ddaṣṭe daṃśakothaḥ pravṛttiḥ kṣatajasya ca |
jvaro dācho 'tisāraś ca gadāḥ syuś ca tridoṣajāḥ ||
piḍakā vividhākārā maṇḍalāni mahānti ca |
śophā mahāto mṛdavo raktā śyāvāś calās tathā ||
sāmānyaṃ sarvvalūtānām etadādaṃśalakṣaṇaṃ |
viśeṣalakṣaṇantāsāṃ vakṣyāmi sacikitsitaṃ ||
trimaṇḍalāyā vahalaṃ daṃśaḥ kṛṣṇaḥ kṣaLratyasṛk |
vādhiryaṃ kaluṣā dṛṣṭis tathā dāhaś ca netrayoḥ ||
tatrārkkamūlaṃ rajanī nākulī pṛśniparṇṇikā |
nastaḥ karmmaṇi pādābhyaṅgāñjaneṣu ca ||
śvetayā piḍakādaṃśe śvetā kaṇḍūmatī bhavet |
dāhamūrcchājvaravatī vicsarppakledarukkarī ||
tatra candanarāsnailāhareṇunalavañjulāḥ |
kuṣṭhaṃ lāmajjakaṃ vakran naladaṃ cāgado hitaḥ ||
ādaṃśe piḍakāstāmrā sthirā kapilayā bhacvet |
śiraso gauravandāho bhavejjantoś ca netrayoḥ ||
padmapadmakakuṣṭhailā karañjakakubhatvacaḥ |
sthirākaṃpiṇyāpāmārggadurvvāvrahmyo viṣāpahā ||
ādaṃcśe piṭakā pītā pītayā jāyate sthirā |
tathā ccharddirjvaraḥ śūlo rakte syātāñjalocane ||
tatreṣṭhākakubhośīramuñjāvalvajavañjalāḥ |
kuśakāśavaśackiṇihī śirīṣakakubhatvacaḥ ||
raktamaṇḍalavaddaṃśe piṭakāḥ sarṣapānvite |
tatra priyaṅguhrīverakuṣṭhalāmajjakāni vā ||
aguruḥ śatapuṣpā ca sapippalavaṭāṅkurāḥ |
pūtimūtraviṣādaṃśo visarppīkṛṣṇaśoṇitaḥ ||
kāsaśvāsavamīmūrcchājvaradāhasamanvitaḥ |
manaḥśilālamadhukakuṣṭhapadmakacandanaiḥ ||
lāmajjakayutais tatra viṣanāśaḥ prakīrttitaḥ |
daṃśaḥ sapāṇḍupiṭako dāhaḥ kledasamanvitaḥ ||
raktayā raktaparyantovijñeyaścoṣasaṃyutaḥ |
cikitsāntatra hrīveś candanośīrapacdmakaiḥ ||
karttavyārjjunaśelubhyāṃ tvagbhirāmrātakasya ca |
picchilaṃ kasanādaṃśārudhiraṃ śītalaṃ sravet ||
śvāsakāsau ca tatroktaṃ raktalūtā cikitsitaṃ |
sarvveṣām eva yuṃcjīta viṣe śleṣmāntakatvacaṃ ||
dhīraḥ sarvvavikāreṣu tathā cākṣīvapippalaṃ |
kṛcchrasādhyāviṣā hy aṣṭau śūtā cikitsitaṃ |
.......raviṣavīryāṇāṃ lakṣaṇācni nivodha me |
dhyātaḥ sauparṇṇikādaṃśaḥ sapheno matsyagandhikaḥ |
kāsaśvāso jvarastṛṣṇā mūrcchā cātrasudāruṇāḥ ||
dhyāmaḥ pūtiḥ sravedraktamādaṃśe lājavarṇṇayā ||c
dāho mūrcchā ca sārau ca śiroduḥkhañ ca jāyate |
ghorodaṃśaś ca jālinyā rājimānavadīryate ||
stambhaḥ śvāsastamo vṛddhistāluśoṣaś ca tatkṛtaḥ |
eṇīpadāmahādāho daṃśaḥ kṛṣṇatilākṛtiḥ ||
tṛṣṇāmūrcchājvaraśccharddiḥ | śvasakāsasamanvitaḥ |
kṛṣṇayāhṛṣṇaparyantoLnimnamadhyoticoṣavān ||
pāṇḍumūrcchāvamīdāhaḥ śvasakāsasamanvitaḥ |
daṃśo 'gnimukhyo vijñeyo dagdhaḥ sphoṭāḥ savedanaḥ ||
coṣakaṇḍūromaharṣo dāhajvarasamanvitaḥ |
daṃśaḥ kākāṇḍikādaṣṭe pāṇḍuraktotivedanaḥ ||
hikvākācsatṛṣāmūrcchā nidrāhṛdrogapīḍitaḥ |
rakto daṃśo dhūmagandhirmmālāguṇyādivedanaḥ ||
vidīryate ca vahudhā dāhamūrcchājvarānvitaḥ |
asādhyānām api bhiṣaṣkrac yuñjīta cikitsitaṃ ||
doṣocchrāyaviśeṣeṇa cchedakarmmavivarjjitaṃ |
sādhyābhir atha lūtābhir ddṣṭamātrasya dehinaḥ ||
vṛddhipattreṇa matimān samyag ādaṃśam ucddharet
jamvoṣṭena sutaptena dahed ākaravāraṇāt ||
madhusaindhavasaṃyuktair agadair llepayet tataḥ |
kṣīriṇān tvak kaṣāyeṇa kusumbhamadhusaindhavaiḥ ||
kiṇvagugguclugodante pārāvatamalair api |
viṣavṛddhikarañ cānnaṃ hitvā sabhojanaṃ hitaṃ ||
visebhyaḥ khalu sarvvebhyaḥ karṇṇikāmarujāṃ sthirāṃ |
pracchayitvā madhuyutaiḥ śodhanīyair upācaret ||
sadāhapākāny annena cikitsed dṛṣṭavā bhiṣak |
saptaṣaṣṭhasya kīṭānāṃ śatasyaitaLdvibhāgaśaḥ ||
daṣṭalakṣaṇam ākhyātaṃ cikitsāñ cāpy anantaraṃ |
saviṃśam adhyāyaśatam etad uktam vibhāgaśaḥ ||
ihoddiṣṭān anirddiṣṭān arthān vakṣyāmi cottare |
śāstraṃ śāstrasamutpatti vyādhikāryavalāvalaṃ ||
sūtrabhūtaṃ samāsecna ślokasthānam pravakṣyate |
doṣāhārāpacāraiś ca sāgantuvyādhilakṣaṇaṃ ||
avasthālakṣaṇaṃcaiva nidānaṃ sthānamucyate |
sambhavaś caiva dehasya dhāturicndriyamarmmasu ||
sirādīnāñ ca sarvveṣāṃ śārīre kathitam mayā |
yathā sthānopacheck MS herediṣṭānām viditā kṣaṇaiḥ ||
vyādhīnāṃ sādhanaṃ śāstre cikitsitacsmṛtaṃ |
sthāvare jaṅgame caiva viṣe hitavikalpanaṃ ||
sādhanañ caiva kārtsnyena kalpasthānan tad ucyate ||
sāhasro vistaraḥ pūrvvam prajāpatimukhodbhavacḥ |
saviṅśamadhyāyaśatam mayā vatsaprakīrttitaṃ ||
sanātanatvād vedānām akṣaratvāt tathaiva ca
dṛṣṭādṛṣṭaphalatvāc ca hitatvāccāpidehināṃ ||
vāksamūhārthavistārāt pūjitatvāc ca dehinaḥ |
cikitsitāt pūṇyatamaṃ na kiñcidapi śuśrumaḥ ||
ṛṣer iLndraprabhāvasya tasmād amṛtajanmanaḥ |
dhārayitvedam amalaṃ mataṃ paramasammataṃ ||
uktācārasamācārāḥ pratyaveha ca nandati |
śeṣāṇām api tantrāṇāṃ yuktijñā śokavāndhavaḥ ||
yat kiñcid āvādhakaran tad yasmāc chalpasaṃjñitaṃ |
vyāptāny acṅgāny atas tena śalyajñānena sūriṇā ||
Check MS at this verse ataś cāsya viśeṣeṇa gatir nna pratiṣidhyate |
yathā svaviṣayasthasya rājño valavato gatiḥ ||
upadravācṇān nirddeśo nidānaṃ vyajanāni ca |
jvarādīnāñ cikitsārtham uttaran tantram ucyate ||
bhavanti cātra ||
idan tu yaḥ pañcasu sanniveśitaṃ saviṃśadadhyāyaśataṃ sachottaraṃ |
paṭhet sarājño 'rhati vaidyapūjitaḥ kriyāṃ prayoktum bhiṣabhā g āgatakrama iti || ||
annarakṣāsthāvaraviṣaṃ jaṅgamañ ca viṣantathā |
sarppadacṣṭaviṣajñānaṃ sarppadaṣṭacikitsitaṃ ||
mūṣikādundubhiś caiva kīṭākalpena cāṣṭamaḥ ||
kalpeṣu kīṭacikitsitam aṣṭamaṃ || o ||
sauśrute śalyatantre kalpasthānaṃ samāptaṃ || || ||