MS Kathmandu KL 699: Cikitsāsthāna

Published in by in .

  • [collection]
  • https://www.klib.gov.np/
  • Kaiser Library
  • Kathmandu, Nepal
  • Known as: 699.
  • Siglum: K

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script Sanskrit in Nepalese script|
  • śa and sa not distinguished|
  • ba and va not distinguished.
Format pothi
Material palm-leaf
History
Date of production M Saṃvat 301 (878 CE)|
Place of origin

  • K
(From folio 114r4)
cathāta śūkadoṣacikitsitaṃ vyāvyākhyāsyāmaḥ ||
vilikhya sarṣapīṃ samyak kaṣāyair avacūrṇṇayet |
kaṣāyeṣv eva kurvīta tailacñ ca vraṇaropaṇaṃ ||
aṣṭhīlikāṃ jalaukābhir grāhayed bahuśo bhiṣak |
tathā cānupaśāmyantīṃ kaphagranthivad uddharet |
svedayed grathitāṃ śaśvan nāḍīṃ svedena buddhicmān |
sukhoṣṇair upanāhaiś ca susvinnair upanāhayet ||
kumbhīkāṃ pākamāpannāṃ cchindyāc chodhya ca ropayet ||
taiclena lodhratriphalātindukāmrakṛtena vā ||
jalāyukābhir alajīṅ grāhayet svedayīta ca |
kaṣāyais teṣu siddhañ ca tailaṃ ropaṇam iṣyate ||
balātailena siddhena mṛdictam pariṣecayet |
sarpiḥ snigdhaiś ca madhuraiḥ sukhoṣṇair upanāhayet ||
sammūḍhapiṭakāṃ kṣipraṃ jalaukābhicr upācaret |
bhitvā paryāgataṃ cāpi lepaye madhusarpiṣā ||
avamanthe gate pākaṃ bhinne tailaṃ vidhīyate |
dhavājakarṇṇāśvakarṇṇasallakīkvāthasādhitaṃ ||
kricyām puṣkarikāyāṃ tu śītāṃ sarvāṃ prayojayet ||
sparśahāryāṃ hared raktaṃ madhuraiḥ pradihed api |
kṣīrekṣurasacsarpirbhiḥ secayec ca suśītalaiḥ ||
Luttamākhyāṃ tu piṭakāṃ baḍisenoddhared bhiṣak |
uddhṛtya madhusaṃyuktaiḥ kaṣāyair acvacūrṇṇayet ||
rasakriyā vidhātavyā likhite śatapośanake |
pṛthak parṇyādisiddhañ ca deyan tailam anantaraṃ ||
kriyāṃ cprayuñjyāt kuśalaṃ tvakpākasya visarpavat ||
raktavidradhivac cāpi kriyāṃ śoṇitaje rbude |
kaṣāyakalkasacrpīṃṣi tailacūrṇṇarasakriyāṃ ||
śodhane ropaṇe caiva vīkṣya vīkṣyāvacārayet |
hitañ ca sarpiṣaḥ pānaṃ pathyañ cāpi vicrecanaṃ |
hitaḥ śoṇitamokṣaś ca yac cāpi laghu bhojanaṃ ||
arbudam māṃsapākañ ca vidradhiṃ tilakālakaṃ |
pratyākhyāya hi kurvīta bhiṣak teṣām pratikriyām iti ||

cicikitsāsthāne 21 || c|| 0 ||

(From folio 114v3)
(From folio 114v IMG_0079)
athāto mukharogāṇāṃ cikitsitaṃ vyā khyāsyāmaḥ ||
caturvidhena snehena madhucchiṣṭayutena vā |
vātikebhyañjanakaṃ kāryaṃcnāḍīsvedam tathāpi ca |
oṣṭhaprakope bhiṣajā sālvaṇaṃ copanāhanaṃ |
mastiṣke caiva nasye ca tailaṃ vātaharai sritaṃ |
śrīveṣṭakaṃ sarjarasaṃ gugguluṃ suradāru ca |
yaṣṭīcmadhukacūrṇṇañ ca hitam atra pralepane |
pittaraktābhighātotthaṃ jalokābhir upācaret |
pittavidradhivac cāpi kricyāṃ kuryād aśeṣataḥ |
śirovirecanaṃ dhūmaṃ svedaṃ kavaḍadhāraṇaṃ |
hṛtaraktaprayoktavyam oṣṭhakope kaphātmake |
trikaṭuṃ svarjikākṣāraṃ kṣārañ ca yavaśūkajaṃ |
kṣaucdrayuktaṃ vidhātavyam etac ca pratisāraṇaṃ |
medoje svedite bhinne śodhite jvalano hitaḥ |
priyaṃgulodhratriphalāc sakṣaudraṃ pratisāraṇaṃ |
etad oṣṭhaprakopānāṃ sādhyānāṃ karma kīrttitaṃ ||
dantamūlagatānāṃ tu rogāṇāṃ karma ucyate |
śītāde hṛtaraktasya toyanāgarasarṣapān ||
cniḥkvāthya triphalāñcāpi kuryād gaṇḍūṣadhāraṇaṃ |
priyaṅgavaś ca mustā ca triphalā ca pralepanaṃ |
nasyañ ca siddhaṃ triphaclāmadhukotpalapadmakaiḥ ||
dantapuppuṭake kāryaṃ taruṇe raktamokṣaṇaṃ |
sa pañcalavaṇaṃ kṣāraṃ sakṣaudraṃ pratisāraṇaṃ
śirovirekaś ca hito nasyaṃ snigdhaś ca bhojacnaṃ ||
visrāvite dantaveṣṭe vraṇāṃ tu pratisārayet |
lodhrapatraṅgamadhukalakṣācūrṇṇair madhūttaraiḥ |
gaṇḍūṣe kṣīriṇo yojyāḥc sakṣaudraghṛtaśarkarāḥ ||
kākolyādau daśakṣīrasiddhaṃ sarpiś ca nastataḥ ||
sauṣireLhṛtarakte tu lodhramustarasāñjanaiḥ ||
kṣīre daśaguṇā sarpiḥ siddhaṃ nasye ca pūjictaṃ ||
kriyāṃ paridare kuryāt śītādoktaṃ vicakṣaṇaḥ |
saṃśodhyobhayata kāryaṃ śiraścopakuśe hitaḥ |
kākodamvarikācgojīpatrair visrāvayed asṛk |
kṣaudrayuktaiḥ salavaṇaiḥ savyoṣaiḥ pratisārayet |
pippalyaḥ sarṣapā śvetāḥ nāgaraṃ naiculaṃ phalaṃ |
sukhodakena saṃsṛjya kavaḍantasyac yojayet ||
ghṛtaṃ madhurakaiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ |
śastreṇa dantavaidarbhadantamūlāni śodhayet |
tataḥckṣāraṃ prayuñjīta kriyāḥ sarvāś ca śītalāḥ ||
uddhṛtyādhikamāṃsan tu tato gnim avacārayet |
krimidantakavac cātra vidhiḥ kāryo vijānatā |
cchitvād himāṃsaṃ sakṣaudrair icmaiś cūrṇṇaiḥ samācaret |
vacātejavatīpāṭhāsvarjikāyāvaśūkajaiḥ |
kṣaudradvitīyā pippalyaḥ kavaḍaś cātrackīrttitaḥ |
paṭolanimvatriphalākaṣāyāś cātra dhāvanaṃ |
siro virekaś ca hito dhūmovairecanaś ca yaḥ ||
sāmānyaṃ karma nāḍīnāṃ viśeṣaṃ cātra me śruṇu ||
yaddantamadhicjāyeta nāḍīdantaṃ tamuddharet |
chitvā māṃsāni śastreṇa yadi noparijo bhavet |
śodhayitvā dahec cāpi kṣāreṇac jvalanena vā |
upekṣite tu daśane gatirhanvasthi dārayet |
tasmāt samūlaṃ daśanam uddhared bhagnamasthi ca |
uddhṛte tūttare dante śoṇitaṃ saṃprasicyate |
raktātiyocgāt pūrvoktā rogā ghorā bhavanti ca |
calam apy uttaman dantam ato nāpahared bhiṣak |
kaṣāyajātīmadanakaṭukasvācdukaṇṭakaiḥ |
lodhramañjiṣṭhakhadirayaṣṭyāhvaiś cāpi yat kṛtaṃ |
tailaṃ saṃśodhane taddhihanyād dantigatāṃ gatiṃ ||
kīrttitā dantamūleṣu kriyā danteṣu vakṣyate |
sukhocṣṇaḥ snehakavaḍāḥ sarpiṣastrivṛtasya vā |
niryūhaś cānilaghnānāṃ dantaharṣapramardanāḥ |
snaihikaś ca hito dhūmoc nasyaṃ snaihikam eva ca |
rasā rasai yavāgvaś ca kṣīrasantānika ghṛtaṃ ||
ahiṃsandantaLmūlāni śarkarām uddhared bhiṣak |
lākṣācūrṇṇair madhuyutais tatastaṃ pratisārayet |
dacnta harṣakriyāś cāpi kuryān niravaśeṣataḥ |
kapālakaḥ kṛcchratamaḥ tatrāpyeṣā kriyā hitā |
jāyed visrāvaṇaiḥc svinnamacalaṃ krimindakaṃ |
tathāvapīḍair vātaghnaiḥ snehagaṇḍūṣadhāraṇaiḥ |
bhadradārvādivarṣābhūr lepaiḥ snigdhaiś ca bhojanaiḥ |
calam uddhṛtya vāc sthānaṃ daheta suṣirasya vā |
tato vidārī yaṣṭyāhvaśṛṅgāṭakakaserubhiḥ |
tailaṃ daśaguṇakṣīrasiddhaṃ nasya ca pūjictaṃ |
hanurmokṣasamuddiṣṭāṃ kuryāc cārditavat kriyāṃ |
phalānyamvlāni śītāmvu rūkṣānnaṃ dantadhāvanaṃ |
tathātikaṭhināṃ bhakṣāṃ dantarogī vivarjayet ||
sādhyānāṃ dantarocgāṇāñcikitsitam udāhṛtaṃ |
jihvāgatānāṃ sādhyānāṃ karma vakṣyāmi siddhayet ||
auṣṭhaprakopenilaje yaducktaṃ prāk cikitsitaṃ |
kaṇṭakeṣv anilottheṣu tat kāryaṃ bhiṣajā bhavet |
pittajeṣu vighṛṣṭeṣu nisṛte duṣṭaśoṇite |
pratisāraṇagaṇḍūṣā nasyañ ca madhuraṃ hitaṃ |
kacṇṭakeṣu kaphottheṣu likhiteṣv asṛjaḥ kṣaye |
pippalyādir madhuyutaḥ kāryas tu pratisāraṇaṃ |
kṛhṇīyāt kavaclaṃ cāpi gaurasarṣapasaindhavaiḥ |
paṭolanimvavārttākūkṣārayūṣaiś ca bhojayet |
upajihvān tu saṃlikhya kṣāreṇa pratisārayet |
śirovirekagaṇḍūṣa dhūmaiścaicnāmupācaret ||
jihvāgatānāṃ karmoktaṃ tālavyānāṃ pravakṣyate |
aṅguṣṭhāṃgulisaṃdaṃśair gṛhītvā galaśuṇḍikāṃc
cchedayet maṇḍalāgreṇa jihvopari tu yatsthitaṃ
atyānāt sraved raktaṃ tannimittaṃ mriyeta saḥ |
hīnacchedād bhavecchopho lālā srāvo bhramastamaḥ |
tasmād vaidyaḥ prayatnena dṛṣṭakacrmā viśāradaḥ |
galaśuṇḍikāṃ cchedayitvā kuryāt prāptamidaṃ kramaṃ |
maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ |c
kṣaudrayuktaiḥ salavaṇais tatastāṃ pratisārayet ||
vacāmativiṣām pāṭhaṃ rāsnāṃ kaṭuLkarohiṇīṃ |
niḥkvāthyapicumardañ ca kavaḍan tatra yojayet |
iṅgudīkiṇihīcdantīsaralaṃ devadāru ca |
pañcāṅgīṅ kārayed varttim etair gandhottarāṃ śubhāṃ |
tasyā dhūmaṃ pivejjantu dvirahnaḥ kaphanāśacnaṃ |
kṣārasiddheṣu mudgeṣu yūṣaś cāpyaśane hitaḥ ||
tuṇḍikeryadhruṣo kūrme saṃghāte tālupuppuṭe |
eṣa eva vidhiḥ krāyo viśeṣaḥ śastrakarmaṇi |
tālupāke tuc kartavyaṃ vidhāṇaṃ pittanāśanaṃ |
snehasvedau tāluśoṣe vidhiś cānilanāśanaḥ |
kīrttitaṃ tālu jānāntu kaṇṭhyānāṃ kacrma vakṣyate ||
sādhyānāṃ rohiṇīnāṃ tu hitaṃ śoṇitamokṣaṇaṃ |
cchardanaṃ dhūmapānañ ca gaṇḍūṣo nastakarma ca |
vātikāṃ tu gate rakte lavaṇaiḥ pratisārayet |
sukhoṣṇāṃc snehakavalāṃ dhārayec cāpyabhīkṣṇaśaḥ |
pattaṅgaśarkarākṣaudraiḥ paittikāṃ pratisārayet |
drākṣāparūṣakakvātho hictaś ca kavaḍagrahe |
agāradhūmamadhukaiḥ kaphajāṃ pratisārayet |
śvetā viḍaṅgadantīṣu tailaṃ siddhaṃ sasaindhavaṃ |
nasyakarmaṇi dātavyaṃ kavaḍaṇca kaphocchraye |
picttavat sādhayed vaidyo rohiṇīṃ raktasambhavāṃ |
visrāvya kaṇṭhasālūkaṃ sādhayet tuṇḍikerivat |
ekakālaṃ yavānnañcac bhuñjīta snigdhamalpaśaḥ |
upajihvikavac cāpi śodhayed api jihvikāṃ |
ekavṛndantu visrāvya vidhiṃ śodhaṇam ācaret ||
gilāyukāpi yo vyādhistañ ca śastreṇa sādhacyet |
amarmasthaṃ susaṃpakvaṃ bhedayed galavidradhiṃ |
vātāṃt sarvarasarañ cūrṇair lāvaṇaiḥ pratisārayet |
tailaṃc vātaharaiḥ siddhaṃ hitaṃ kavaḍanastayoḥ |
tatosmai snaihikan dhūmam idaṃ dadyād vicakṣaṇaḥ ||
sālarājādanairaṇḍacāreṅgudimadhūkajāḥ |
majjāno gugguludhyāmamāṃsīkālācnusārivā |
śrīsarjarasaśaileyamadhūcchiṣṭāni cāharet |
tat sarvaṃ sukṛtaṃ cūrṇṇaṃ snehenāloḍya yuktitaḥ |
ṭuṇṭūckavṛttāt sakṣaudrāt matimāṃ tena lepayet |
eṣa sarvasare dhūmaḥ praśastasnaihikottamaḥ |
kaphaghno mārughnaś ca mukharogavināśanaḥ |
pittātmake sarvasare śuddhakāyasyac dehinaḥ |
sarvaḥ pittaharaḥ kāryo vidhirmadhuraśītalaḥ |
pratisāraṇagaṇḍūṣā dhūmaṃ saṃśodhanāni ca ||c
kaphātmake sarvasare kramāṃ kuryāt kaphāpahaṃ |
pived ativiṣāṃ pāṭhaṃ mustañ ca suradāru caL
rohiṇī kaṭukākhyāntu kaṭajasya phalāni ca |
gavāṃ mūtreṇa manujo bhāgāṃ dharaṇasaṃcmitāṃ |
eṣa sarvāṃ kaphakṛtāṃ rogān yogopakarṣati |
kṣīrekṣurasagomūtradadhistvamlakāñjikaiḥ |
vidadhyāt kavalāṃcvīkṣya doṣaṃ tailaghṛtair api |
rogānāṃ mukhajātānāṃ sādhyānāṅ karma kīrttitaṃ ||
asādhyām api vakṣyāmi rogā ye yatra kīrttitāḥ |
auṣṭhaprakopo varjyā syur māṃsaraktatridoṣajāḥ |c
dantamūleṣu varjyau tu triliṃgagatisauṣirau |
danteṣu ca na sidhyanti śyāvadālanabhañjanāḥ |
jihvāgateṣv alāṃsantuc tālavyeṣv arvudaṃ tathā |
svaraghno valayaṃ vṛndaṃ valāsasahacāriṇāṃ |
galaughamāṃsatānaś ca śataghnī rohiṇītale |
asādhyāḥ kīrttitā hyete rogā nava daśaiva ca |
teṣuccāpi kriyāṃ vaidyaḥ pratyākhyāya samācarediti ||

ci tha2 || ❈ ||

(From folio 116v IMG_0153)
athātaḥ śophacikitsitaṃ vyā khyāsyāmaḥ
tatra ṣacḍvidhovayavasamutthaḥ śophobhihito lakṣaṇataḥ pratikārataś ca | sarvasaraś ca pañcavidhaḥ | tad yathā | vātapittakaphasaṃnipātaviṣannimittaḥ |
tatrāpatarpitasyābhyarthamacdhvagamanādatimātramabhyaharato vā piṣṭānnaharitaśākalavaṇāni | kṣīṇasya vātimātramamlam upasevato mṛctpaktaloṣṭakaṭaśarkarām upaudakamāṃsasevito vā viruddhāhārasya hastyaśvakṣobhanāsitā doṣā dhātūṃ pradūṣayitvā śophamāpādayantyakhile śarīre |
tatra vātapicttakaphasannipātaśvayathūnām avayavasamutthe śophalakṣaṇāni vyākhyātāni | viṣanimittas tu garopayogādduc ṣṭatoyasevanāt prakuthitodakāvasekāt saviṣasatvasañcūrṇṇanād vā | saviṣamūtrapurīśaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśāt || sa tu mṛduḥ kṣiprotthām cac lāvalamvī dāhapākaprāyaś ca bhavati ||
doṣāḥ śvayathumūrdhvaṃ hi kurvantyāmāśayāśritāḥ |
pakvāśayasthā madhyec tu varcasthānagatāstvadhaḥ |
kṛtsnaṃ dehamanuprāptāḥ | kuryuḥ sarvasaran tathā ||
yo madhyadeśe śvayathuḥ sa kaṣṭaḥ sarvagaś ca yaḥ |
ardhāṅgeriṣṭabhūtaṃ syād yaścordhvaṃ parisacrpati |
śvāsaḥ pipāsācchardiś ca daurvalyaṃ jvara eva ca |
yasya cānnerucir nāsti śvayathuṃ taṃ vivarjayet |
sāmānyacto viśeṣāc ca teṣāṃ vakṣyāmi bheṣajaṃ |
tatra śophinaḥ sarva eva parihareyuḥ |Lamlalavaṇamadyaguḍadadhicvasātailapiṣṭagurūṇi viśeṣeṇa ||
tatra vātaśvayathau trivṛttairaṇḍatailaṃ vā māsamarddhamāsam vā pāyayet | nyagrodhādic siddhaṃ sarpiḥ | pittaśvayathau | āragvadhādisiddhaṃ tailaṃ śleṣmaśvayathau | sannipāśvayathau snuhākṣīrapātratulyaṃ daśabhir amlapātraiḥ | pratisaṃsṛjya dantī dravantī prac tivāyaṃ sarpiḥ pācayitvā pāyayet | viṣanimittamākalpeṣu pratīkāraḥ ||
ata ūrdhvaṃ samānyān yogā vakṣyāmaḥ |ctilvakaghṛtacaturthāni yānyuktāni udareṣu tatonyatamam upayujyamānaṃ śvayathūnapahanti | mūrttavarttikriyām vā seveta | navāyasaṃ vāharaharmadhunā | viḍaṅgātivicṣākuṭajaphalabhadradārunāgaramaricānāṃ vā dharaṇamuṣṇāmvunā | trikaṭukakṣārayaścūrṇāni triphalākvācthena | mūtram vā tulyakṣīraṃ | harītakīm vā tulyaguḍām upayuñjīta | devadāruśuṇṭhīṃ vā | guggulum vā mūtreṇa | varṣābhūkaṣāyānupānam vā tulyaguḍaṃ śṛṅgaveraṃ | vyocṣaṃ varṣābhūkaṣāyasiddhena vā | sarpiṣāmudgolumvāṃ bhakṣayet | pippalīmūlacitrakacavyāmayūrakavarṣābhūsiddhaṃc vā kṣīraṃ pivet | sahauṣadhamuraṅgīmūlasiddham vā | trikacukair aṇḍaśyāmāmūlasiddham vā | varṣābhūśṛṃgaveradevadārusiddham vā | tathālāvuvibhītakaphalakalkam vā |c pippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpaṃ snehaṃ bhojayet | yavagodhūmānnaṃ | vṛkṣackārkanaktamālanimvavarṣābhūkvāthaś ca pariṣekaḥ | sarṣapasauvarcalasaindhavaśārṅge ṣṭābhiś ca pradehaḥ kāryaḥ | yathādoṣañ ca tīkṣṇānivamanavirecanāsthāpanānuvāsacnāni satatam upaseveta | svedopanāhau ca | sirāś cābhīkṣṇaṃ śoṇitamavasecayet || anyatrapāṇḍuśophācditi ||
piṣṭānnamamvlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnamajāṅgalañ ca |
striyo guḍaṃ tailamatho gurūṇi śophaṃ jighāṃsu parivarjayīta ||

ci23|| o ||

(From folio 117r IMG_0115)
acthāto nāgatāvādhacikitsitaṃ vyā vyākhyāsyāmaḥ |
utthāyotthāyātmavatā svasthenārogam icchatā |
yad anuṣṭheyam askannaṃ tact sarvaṃ saṃpravakṣyate |
tatrādito dantakāṣṭhaṃ dvāLdaśāṃgulamāyataṃ |
kanīnikāpariṇāham ṛjvagranthim athāvraṇaṃ |
ayugmagranthi yac sakṣīrañ ca praśasyate |
kaṣāyakaṭutiktaṃ vā tatat khādet prātar utthitaḥ |
madhutrikaṭukāktam vā gomūtreṇāpi bhāvictaṃ |
tad daurggandhyopadehau tu śleṣmāṇaṃ cāpakarṣati |
vaiśadyam anne bhiruciṃ saumanasyaṃ karoti ca |
snigdhāṃ śuklāṃś ca daśanāṃ jihvāyāpi ca lāghavaṃ |
na cāpigalatālvaucṣṭhajihvārogasamudbhavaḥ |
na khādet mukhaśoṣī tu śvāsahikkāvamīṣu ca |
durvalojīrṇṇabhaktaś ca mūrcchārtto madapīḍictaḥ |
śirorujāṃrttas tṛṣitaḥ śrānta pānaklamānvitaḥ |
arditī karṇṇaśūlī ca dantarogī ca mānavaḥ |
jihvānirlekhanaṃ raupyaṃ sauvarṇṇaṃ vārkṣam eva |
tan malāpaharaṃ śacstaṃ mṛduślakṣṇaṃ daśāṃgulaṃ |
mukhavairasya vaigandhyaṃ śophajāḍyāpahaṃ sukhaṃ |
dṛḍhīkarañ ca dantānāṃ snehagaṇḍūṣadhāraṇaṃ |
ctāmvūlapatraṃ sakṣāraṃ pūgaṃ hṛdyaṃ kaphāpahaṃ |
mukhavaiśadyasaugandhyakāntisauṣṭhavakārakaṃ |
pathyaṃ suptotthite bhukte vānte srānte ca mānave |
rūkṣadurvalamattānām ahitaṃc cāsyaśoṣiṇāṃ |
keśabhūmigatānrogāṃ śirobhyaṅgopakarṣati |
keśānāṃ mṛdutā snigdhaṃ rukpraśāntiṃ karoti ca ||c
karoti śirasas tṛptiṃ keśānāṃ dṛḍhatām api |
santarpaṇaś cendriyāṇāṃ dantobhyaṅgas tu mūrdhni tu |
keśaprasādhanī keśyā rajojantu malāpahā |
hanumanyāśiraḥkarṇṇaśūlacghnaṃ karṇṇapūraṇaṃ |
abhyaṅgo mārdavakaraḥ kaphavātanirodhanaḥ |
dhāūnām puṣṭijanano mṛjāvarṇṇavalapradaḥ |
seckaḥ śramaghnonilahā bhagnasandhiprasādhakaḥ |
kṣatāgnidagdhābhihatavighṛṣṭānāṃ rujāpahaḥ |
siktasyābhipravardhante yathāpuṣpo ṅkurastaroḥ |
tathā dhātuvivṛddhirhi snehasiktasyac jāyate |
śirāmukhair lomakūpair dhamanībhiś ca tarpayan |
śarīre valam ādhatte sneho vai sādhu yojitaḥ |
tatra prakṛtic sātmyartudeśadoṣavikāravit |
tailaṃ ghṛtam vā matimān yuñjād abhyaṅgasekayoḥ ||
kevalaṃ tv āmadoṣeṣu na kathañcana yocjayet |
taruṇajvaryajīrṇṇī ca nābhyaktavyo kadācanaḥ |
tathā virakto vāntaś ca nirūḍho yaś ca mānavaḥ ||c
pūrvayoḥ kṛcchratā vyādhyor asādhyatvam athāpi vā |
śeṣāṇān tadahaḥ proktās tv agniLsādādayo gadāḥ |
kāntiḥ śarīropacayo gātrāṇāṃ suvibhaktatā |
mṛjātha sthicrakāyatvam agnidīptir arogatā |
śramatklamapipāsānāṃ sahiṣṇutvam asīdanaṃ |
ārogyañ cāpi paramaṃ vyāyāmenocpajāyate |
na ca vyāyāmasadṛśam anyasthūlāpakarṣaṇaṃ |
na ca vyāyāminaṃyantyarayo valāt |
na cainaṃ sahasākramya jarā samadhirohati |
sthirī bhavati māṃcsaś ca vyāyāmābhiratasya vai |
vyāyāmaṅ kurvato nityaṃ viruddham api bhojanaṃ |
vidagdham api dagdham vā nirdoṣaṃ paripaccyate |
raktapittī kṛśaḥ śoṣī kāsī śvāsī kṣatāturaḥ |
bhuktavāṃs trīṣu ca kṣīṇo vyāyāmaṃ parivarjayet |
vyāyāmo hi samapathyo valināṃ snigdhabhojināṃ |c
sa ca śīte vasante ca teṣāṃ pathyatamaḥ smṛtaḥ |
sarveṣvṛtuṣu sarvair hi martyair ātmahitaiṣibhiḥ |
śaktyavenopakarttavyo vyāyacmo haṃnyato nyathā |
hṛdisthānasthito vāyur yadā nāsāṃ prapadyate |
vyāyāmaṃ kurvato jantos tacchaktyavasya lakṣaṇaṃ |
vayo valaṃ dehavalaṃ deśakālamathāpi ca |
samīkṣyac kuryād vyāyāmaṃ yuktyā śaktyā ca vuddhimān ||
kṣayastṛṣṇā rucicchardi raktapittaśramaklamāḥ |
kāsaśoṣajvaraśvāsāś cāctivyāyāmasambhavāḥ ||
udvarttanaṃ vātaharaṃ kaphamedo vilāpanaṃ |
sthirīkaraṇam aṅgānāṃ tvak prasādakaraṃ tathā |
sirāmukhaviviktatvaṃ tvakthasyāgreś ca dīpanaṃ |
udghacrṣaṇotsādanābhyāṃ bhaveyātāyamasaṃśayaṃ |
tandrāpāpmopaśamanaṃ tuṣṭidaṃ puṣṭivardhanaṃ |
raktaprasādanañ cāpicsnānam agneś ca dīpanaṃ |
tac cātisārajvaritakarṇṇaśūlārditodiṣu |
ādhmātārocakājīrṇṇabhuktavatsu ca garhitaṃ |
tandrāpāpmopaśamanaṃ prītyojo valavardhacnaṃ |
svedadaurgandhyavaivarṇyaśramaghnam anulepanaṃ |
rakṣoghnamatha caujasyaṃ saubhāgyaṃkaram uttamaṃ |
sumanomvacraratnānān dhāraṇaṃ prītivardhanaṃ |
mukhālepaṃ dṛḍhaṃcakṣuḥ pīnagaṇḍan tathānanaṃ |
ntam avyaṅgapiḍakaṃ bhavaty amvujasannibhaṃ |
pakṣmalaṃ viśadaṃ kāntam amalocjvalamaṇḍalaṃ |
netram añjanasaṃyogād bhavec cāmalatārakaṃ ||
yaśasyaṃ svargyam āyuṣyaṃ dhanadhānyābhivardhanaṃ |c
gurudevataviprāṇām pūjanaṃ gotravardhanaṃ |
āhāraḥ prīṇanaḥ sadyo valakṛddeLhadhāraṇaṃḥ |
smṛtyāyuḥ pakkitejojaḥ satvotsāhābhivardhanaḥ |
pādaprakṣālanaṃ pācdarogaśramamalāpahaṃ |
cakṣu prasādajananaṃ rakṣoghnaṃ prītivardhanaṃ |
nidrākaro dehasukhaṃ cakṣuṣyaḥ pādarogahā |c
pādatvaṅ mṛdukarttā ca pādābhyaṅgaḥ praśasyate |
pādarogaharaṃ vṛṣyam āyuṣyañcakṣuṣe hi taṃ |
sukhapracāramaujasyaṃ sadāpādatradhāraṇam |
anārogyamanāyuṣyam indriyaghnacmadṛṣṭikṛt |
pādābhyāmanupānabhyāṃ nṛṇāñcaṅkramaṇaṃ sadā |
pāpmopaśamanaṃ keśanakharomāpamārjanaṃ |
harṣaclāghavasaubhāgyamutsāhakaravardhanaṃ |
pavitraṃ keśyamuṣṇīśaṃ vātātaparajonudaṃ |
chatraṃ vātātaparujo mārutāpaharaṃ śubhaṃ |
satvotsāhavalasthairyadhairyavīryābhivacrdhanaṃ |
avaṣṭambhakarañcāpi rakṣoṣṇaṃghnaṃ daṇḍadhāraṇaṃ |
āsyāvarṇṇaśleṣmamedaḥ saukumāryakarī sukhā |
acdhvāvarṇṇaśleṣmamedaḥ saukumāryavināśanaḥ |
yat tu caṃkramaṇan nātidehapīḍākaraṃ bhavet |
tad āyurvalamedhāgnipradam indriyavodhaṇaṃ |
śramānilaharaṃ vṛṣyaṃ puṣṭicnidrādhṛtipradaṃ |
sukhaṃ śayyāsanan tasmād viparītam ato nyathā |
vālavyajanamaujasyaṃ makṣikādīn apohati |c
svedadāhatṛṣāmūrcchāśramaghno vyajanānilaḥ |
prītinidrākaraṃ vṛṣyaṃ kaphavātaśramāpahaṃ |
samvāhanaṃ māṃsaraṃsatvakprasādakaraṃ tathā |
pravātaṃ raukṣyavaivarṇṇstambhakṛchapaktinut |
svedamūrcchāpipāsaghnam apravātamatonyathā |
sukhaṃ pravātaṃ seveta grīṣme śaradi cāntarā |
nicvātaṃ hy āyuṣe sevyam ārogyāya ca sarvadā |
ātapapittaraktāgniḥ svedamūrcchātṛṣāpahaṃ |
dāhavaivarṇṇyajananasthāyā tv etān vyapohati |
agnir vātakaphastambhī śītacvepathunāśanaḥ |
āmābhiṣyandaśamano raktapittapradūṣaṇaḥ |
puṣṭivarṇṇavalotsāhām agnidīptir atandritāṃ |
kacroti dhātusāmyañ ca nitrākālaniṣevitā ||
tatrādito nīcanakharomṇā śucivāsasā laghūṣṇīṣacchatropānatkenādarakāriṇā | daṇḍapāṇinā kālahitamitamacdhurapūrvābhibhāṣiṇā vandhubhūtena bhūtānāṃ guruvṛddhānumatenānanyamanasā susahāyenopakarttavyaṃ |c tad api na rātrau | na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasthānaLnavalibhūmiṣu | na viṣamendrakīlacatuṣpathasvabhrāṇām upariṣṭāt |
na rājacdviṣṭaparuṣapaiśūnyānṛtāni vadet | devavrāhmaṇaguruvṛddhapitṛparivādāṃś ca | na narendradviṣṭonmattapatitickṣuc ca bhītān upāsīta |
vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājini pariharet | pūrṇṇanadīsamudrāviditapalvalasvabhrakūpāvataraṇāni ca bhicnna śūnyāgāraśmaśānavijanāraṇyagrāmasevāś ca | grāmaghātakalahaśastrasannipātāgnisambhramavyāḍasarīsṛc paśṛṅgikaṣāṃś ca |
nāgnivrāhmaṇaprekṣādampatyor antareṇātīyāt | na śavam anuyāyāt | devagovrāhmaṇacaityadhvajarogipatitapāpakarttṛṇāñ ca chāyānnākrāmet nācstaṃ gacchantam udyantam ādityaṃ paśyet | gāṃ dhayantīṃ parasyaṃ vā carantīm parasyai nācakṣīta | nolkāpātātpātendradhanūṣicvā | nāgniṃ mukhenopadhamet | nāyo bhūmiṃ vā pāṇipādenābhihanyāt |
na vegāndhārayet | na vahirbhāgāṃgrāmanagaradevatāyatanaśmaśānapathasalilāśayacsannikṛṣṭhānutsṛjenna prakāśaṃ | na vāyvagnisalilasomārkagogurūṃ pratimukham vā |
na bhūmiṃ vilikhet | nāsaṃvṛctamukhaḥ sadasi śvāsakāsajṛmbhodbhārakṣavathūnna sṛjet | na paryavaṣṭikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt |
na vā karṇṇanasāsrotodaśanavivarāṇyabhicniṣkuṣṇīyāt | na vejayetkeśanakhavastragātrāṇi | na gātravaktranakhavāditraḥ kuryāt | na kāṣṭhaloṣṭhatṛṇādīnabhichanyāt | cchindyād bhindyād vā |
nātipravātāt apam upaseveta | na muktamātrāgnim upāsīta | notkūṭrakāsanālpāsanān dadhyāsīta | na grīvaṃ viṣamaṃ haret | na viṣamapatictakāyaḥ kriyāṃ seved vased bhuñjīta vā | na pratatamudīkṣeta | viśeṣārjjotirbhāskarasūṣmavalabhrāntāni | na bhāraṃ śiracsā vahet | na ca svapnajāgaraṇaśayanāsanasthānacaṅkramanayānavāhanapradhāvanalaghanapratar aṇahāsyabhāṣyavyayāyavyāyāmādīn ucitān apy atimātraṃ seveta |
uccitādapyahitāt kramaśo virameta | hitamanucitamapyāseveta kramaśaḥ |
nāvākchirāśayīta | na bhinnapātrec bhuñjīta | nāñjalipuṭenāpaḥ pivet |L kālahitamitasnigdhamadhuraprāyamāraṃ vaidyapratyavekṣitam aśnīyāt | grāmagaṇagaṇikācpatitaśatrubhojanāni pariharet | śeṣāṇy api cāniṣṭarūparasagandhaśabdasparśamānasāni anyān evaṃ guṇān api cāsacmbhramadattāni tāny api na makṣikāvālopahitāni | nāprakṣālitapāṇipādau bhuñjīta | mūtroccārapīḍito vā | na sandhyayor nāpācśrito nātikālahīnam atimātraṃ veti ||
yasmin yasmin ṛtau ye ye doṣāḥ kupyanti dehināṃ |
teṣu teṣu pradātacvyā rasās te vijānatā |
varṣāsu caturo māsāṃ mātrāvadukaṃ pivet |
uṣṇaṃ himavasante cakāsaṃ grīṣme ca śītalaṃ |
hemante ca vasante ca sīdhvariṣṭau piven naraḥ |
śritaśīctaṃ payo grīṣme prāvṛṭkāle rasaṃ pivet |
yūṣaṃ varṣati tasyānte prapivec chītalaṃ jalaṃ |
svastha eva mato nyas tu doṣāhācgadāturāḥ |
snehaṃ pippalicūrṇṇena saindhavena ca saṃyutaṃ |
pived agnivivṛdhyarthaṃ na ca vegāṃ vidhārayet |
agnidīptir alaṃ nṛṇāṃ rogānāṃ sramanaṃ prati |
prāvṛṭcharadvasacnteṣu samyak snehādim ācaret |
kaphe pracchardanaṃ pitte viro vastir īraṇe |
śasyate triṣvapihito vyāyāmo doṣanāśanaḥ |
utsargamaithunāhāraśodhane syāt tu tanmanā |
necchet pratibhayāṃ prāptuṃ pīḍāśārīramānasīṃ |
atistrīsaṃprayogāc ca rakṣedātmānam ātmavān |
śoṣakāsajvarārśāṃsi śvāsakāśryātipāṇḍutā |
ativyavāyāj jāyante rogāś cākṣepagādayaḥ |
āyuṣmanto mandajarāvacpurvarṇṇavalādhikāḥ |
sthiropacitamāṃsāś ca bhavanti strīṣu saṃyatāḥ |
tribhistribhirahobhis tu seveta pramamadānnaraḥ |
sarveṣv ṛtuṣu grīṣme tu pakṣāt pakṣād vrajed vudhaḥ |
rajasvaclāmakāmāñ ca malinām aprajām api |
varṇṇavṛddhām vayovṛddhaṃ tathā vyādhiprapīḍitāṃ |
hīnāṅgīṃ garbhiṇīṃ dveṣyāṃ yocnidoṣasamanvitāṃ |
sagotrāṃ gurupatnīṃñ ca tathā pravrajitām api |
sandhyayoḥ sarvakāle ca nopeyāt pramadān naraḥ |
gosarge cārdharātre ca tathā madhyandine pi ca |
lacjjāsamāvahe deśe vivṛte śuddha eva ca |
kṣudhito vyādhitaś caiva kṣuvdhacittaś ca mānavaḥ |
prāptamūtrapurīśaś ca picpāsīdurvalas tathā |
tiryagyonāvayonau ca prāptaśukravidhāraṇaṃ |
duṣṭayonau viLsgaś ca valavān api varjayet |
sthitānuttānaśayane viśeṣeṇa tu garhitaṃ |
krīcḍayānyaś ca medhāvī hitārthaṃ parivarjayet |
rajasvalāṃ prāptavato na rasyāni yatātmanaḥ |
dṛṣṭyāyustejasāṃ hānir acdharmaś ca tato bhavet |
liṅginīṃ gurupatnīñ ca sagotrām atha parvasu |
vṛddhāṃ sandhyayoś cāpi garchato jīvitakṣayaḥ |
garbhiṇyāṃ garbhapīḍāsyād vyādhitāñ ca valakṣayaḥ |c
hīnāṃgīṃ malināṃ dveṣyāṃ kāmāṃ vandhyām asaṃvṛte |
deśe śuddhe ca śukrasya manasaś ca kṣayo bhavet |
kṣudhitaḥ kṣucvdhacittaś ca madhyāhne tṛṣitovalaḥ |
sthitāyaṃ hānim āpnoti śukraṃ vāyuś ca kupyati |
vyādhitāyāṃ plīhāmayo mūrcchā doṣaś ca jāyate |
pratyūṣe cārdharātre ca vātapicttaprakupyataḥ |
tiryagyonāv ayonau ca duṣṭayonau tathaiva ca |
upadaṃśas tathā vāyoḥ kopaḥ syād retasaḥ kṣayaḥ |c
uccārite mūtrite ca retasaś ca vidhāraṇe |
uttāne ca bhavec chīghraṃ śukrārśmaryās tu sambhavaḥ |
tasmāt sarvaṃ parihared etal lokadvayāhitaṃ |
vayor ūpaguṇo py etāṃ kulyaśīlāṃc kulānvitāṃ |
abhikāmoptikāmāṃś ca hṛṣṭo hṛṣṭām alaṅkṛtāṃ |
seveta pramadān nityaṃ vyājīkaraṇapītavān |c
śarkaropahitāṃ bhakṣyāṃ kṣīrañ cāpi saśarkaraṃ |
vyajanaṃ svapnasevā ca vyavāyānte hitāni tu |
sukhamātraṃ samāsena sadvṛttasyetad īritaṃ |
āyur ārogyam artho vā nāsadbhiḥ prācpyate tribhir iti ||

(From folio 120r IMG_0089)
athāto miśrikacikitsitaṃ vyā khyāsyāmaḥ ||
pālyāmayās tu visrāvyā yaḥ uktāḥc prāṅnibodha tāṃ |
paripoṭas tathotpādovamantho duḥkhavardhanaṃḥ
pañcamaḥ parilehī ca karṇṇapālyāṃ gadāḥ smṛtāḥ |
saukumāryāc cirotsṛṣṭe sahasābhipravardhite |c
karṇṇaśopho bhavet pālyāṃ sarujaḥ paripoṭavān |
kṛṣṇāruṇinibhastavdhaḥ savātāt paripoṭakaḥ |
gurvābhacraṇasaṃyogāt tāḍanod gharṣaṇādibhiḥ |
śophaḥ pālyāṃ bhavecchyāvo dāhapākarujanvitaḥ |
rakto vā raktapittābhyām unmādaḥ sa gado mataḥ |
karṇṇaṃ valād vardhayataḥc pālyāṃ vāyuḥ prakupyati |
sakaphaṃ prāpya kurute śophaṃ stavdhamavedanaṃ |
sovamanthaḥ sakaṇḍūko vidāruḥ kacphavātajaḥ |
vardhamāne tu durviddha kaṇḍūdāharujānvitaḥ |pi
śopho bhavati pākaś ca tridoLṣo duḥkhavarddhanaḥ |
kaphāsṛkkrimayaḥ kruddhāḥ sarṣapābhāvicāriṇaḥ |
kurvacnti pālyāṃ srāviṇyaḥ kaṇḍūdāharujānvitāḥ |
kaphāsṛkkrimisambhūtaḥ sa visarpānvinatas tanuḥ |
lihet saśaṣkuliṃcpāliṃ parilehīti sa smṛtaḥ |
pālyāmayā hy amī ghorā narasyāpratikāriṇaḥ |
mithyāhāravihārasya pāliṃ hiṃsyur upekṣitāḥ |
tasmād āśu bhiṣak teṣu snehācdikramamācaret |
tathābhyaṅgaparīṣekapradehāsṛg vimokṣaṇaṃ |
sāmānyato viśeṣāc ca vakṣyāmyabhyañjanaṃ prati |c
kharamaṃḍariyaṣṭyāhvasaindhavāmaradārubhiḥ |
supiṣṭaiḥ sāśvagandhaiś ca mūlakāvalgujāphalaiḥ |
sarpistailavasāmajjāmadhūcchiṣṭāni cāharet |
sakṣīrāṇyatha taiḥcpāliṃ pradihyāt paripoṭake |
mañjiṣṭhātilayaṣṭyāhvasārivotpalapadmakaiḥ |
salodhraiḥ sakadamvaiś ca valācjamvvāmrapallavaiḥ |
siddhaṃ dhānyāmvlasaṃyuktaṃ tailamutpādanāśanaṃ |
tālapatryaśvagandhābhyāṃ saindhavāvalgujāphalaiḥ |
tailaṃ kulīragodhābhyāṃ vasayā saha sādhitaṃ |
saralāclāṅgalībhyāñ ca hitam unmanthanāśanaṃ |
athāśmantakajamvvāmrapatrakvāthaniṣecitāṃ |
prapauṇḍīrīkamadhukamañjicṣṭhaṃ rajanīkṛtaiḥ |
cūrṇṇair durgandhanai pālintailāktāmavacūrṇṇayet |
cūrṇṇair viḍaṅgalākṣābhyāṃ tailaṃ paktvāvacārayet |
svinnāṃ gomayaniḥpiṇḍaiḥ pradihyāt parilechike |
kṛṣṇair viḍaṅger athavā praratrīmūtrapeṣimaiḥ |
karaṇjeṅgudibījair vā kuṭajāragvadhāyutaiḥ |
sarvaicrvā sārṣapaṃ tailaṃ siddhaṃ maricasaṃyutaiḥ |
sanimvapatrair abhyaṅge madhucchiṣṭānvito hitaḥ |
vyādhikliṣṭāsu pālīṣu tanvīṣu kaṭhināsu ca |
puṣṭyartham mārdavārthacñ ca kuryād abhyañjanaṃ śubhaṃ |
lopākānūpajāmajjāvasātailaṃ navaṃ ghṛtaṃ |
daśakṣīraṃ pacet samyagāvāpya madhuraṃcgaṇaṃ |
apāmārgāśvagandhā ca tathā lākṣārasaṃ śubhaṃ |
atha siddhañ ca pūtañ ca svanuguptan nidhāpayet |
tenābhyañjāt sadā pāliṃ susvinnām atimarditāṃ |
etecna pālyo vardhante nirujā nirupadravāḥ |
mṛdvyaḥ puṣṭāḥ samāḥ snigdhā jāyante bhūṣaṇakṣamāḥ ||
nīlīpatraṃcbhṛṅgarajorjunatvaktṛphalācūrṇṇaṃ sāhacarañ ca puṣpaṃ |
śyāmāpuṣpaṃ kṛṣṇapiṇḍītakañ ca sūLkṣmañcūrṇṇaṃ sukṛtaṃ yāvadetat |
tāvān deyaḥ kardamaḥ paṅkaṣaṇḍāt | paktañcaitat sthācpayellohakumbhyāṃ |
pacedetat tilatailena sārdhaṃ datvā kvāthaṃ triphalāmārkavābhyāṃ |
māsādūrdhvaṃ mrakṣaṇenaiva tailaṃ kuryācdetat palitaṃ snigdhanīlaṃ ||
jamvūpuṣpakārśmarīpārthivañ ca sairīyakaṃ tri
dvauvarṣābhūśārivākaṇṭakāryau nīlāstilāsrotajañcotpalañ ca |
āyaścūcrṇṇañcūtapakvasya majjā yaṣṭyāhvāyaṃ mārkavo modayantī |
kāsīsamagryaṃ sasāraś cāsanasya varāhasāhvasya phalacñ ca pāṇḍūṃ |
bhāgān etāṃ kārṣikāṃ pīṣayitvā sārodakenāsanasyaiva vidvān |
kalkānetāṃ saptasaptāḍhakeṣu kṣārodakasyākṣatailasya bhāgaṃ |
datvā samyagvipacellohapātre sthitaṃ pūrvaṃ lohapātre daśāvahaṃ |
mṛdupākaṃ sādhitaṃ cāvatārya nyaset pātre bījake vāyase vā |c
naraḥ śuddho nasyam etat prayujyāt yathā vatsyāt saṃyato māsamekaṃ |
bhavec ca nityaṃ kṛsaropasevī bhuñjīta cānnaṃ māṣayūṣeṇa cāpi |
māsādūrdhvaṃ tasya keśā bhavantic yāvajjīvaṃ mṛduvat svañjanābhaṃ |
bhavanty ete nendralupte ca keśāḥ | jarā cainaṃ sahasā nābhyapaiti |
valaṃ paraṃ cecndriyāṇāṃ labheta sañjāyante nirvalīkañ ca vaktraṃ |
etat tailaṃ nāpriyāya pradeyaṃ rājñā deyaṃ kṛṣṇatailaṃ pradhāṇaṃ |
maniḥśilā haritālaṃ haridre lākṣārocdhraṃ gairiko varṇṇakaś ca |
surāṣṭrajākuṣṭhamañjiṣṭhakalkāḥ sapattaṅgārocanā kuṅkumaś ca |
suvarṇṇāhvāpāṇḍucpatraṃ vaṭasya kāleyakaṃ padmakaṃ padmamadhyaṃ |
kūcandanaṃ candanaṃ pāratañ ca kākolyādiḥkṣīrapiṣṭaś ca sarvaḥ
savasāmajjā madhūṃcchiṣṭaṃ ghṛtañ ca dugdhaṃ kvāthaḥ kṣīriṇāñ cac drumāṇāṃ |
etat sarvam pakvam ekadhyatas tu mukhābhyaṅge sarpir uktaṃ pradhānaṃ |
hanyād vyaṅgaṃ nīlikāṃ ca pravṛddhāṃ vaktrecjātāḥ piṭakāyāś ca kāścit |
padmākāraṃ nirvalīkañ ca vaktraṃ kuryād etat pīnagaṇḍaṃ manojñaṃ |
rājñācmetad yoṣitān cāpi teṣāṃ kuryād vaidyas tat samānāñ ca nityam

iti || ci || ❈ ||

(From folio 121r IMG_0092)
athātaḥ kṣīṇavaclīyaṃ vyājīkaraṇacikitsitaṃ vyā vyākhyāsyāmaḥ ||
kalasyodagravayaso vyājīkaraṇasevinaḥ |L
sarveṣv ṛtuṣv aharahaḥ vyavāyo na nivātaritaḥ |
strīṣv akṣaryyaṃ mṛgayatāṃ vṛddhānāñ cac rirāṃsatāṃ |
klīvāṇām alpaśukrāṇāṃ strīṣu kṣīṇāś ca ye narāḥ ||
vilāsinām arthavatāṃ rūpayauvanaśālināṃ |
nṛṇām vachvīpatīnāñ ca yogā vyajīkaro hitāḥ |
bhojanāni ca citrāṇi pānāni vividhāni ca |
vācaḥ srotronugāminyas tvaksukhasparśanāni ca |
gandhān manojñaṃ rūpāṇi citrācṇy upavanāni ca |
manasaś cāpratīvāto vyājīkurvanti mānavaṃ |
tais tair bhāvair ahṛdyais tu riraṃsor manasi kṣate |
dhvajaḥ c pataty adho nṛṇāṃ klaivyaṃ samupajāyate |
annair amlvauṣṇalavaṇair atimātropasevitaiḥ |
saumyadhātukṣayo dṛṣṭaḥ klaivyaṃ tad aparaṃ smṛtaṃ |
ativyavāyaśīlo vā na ca vyācjīkriyārataḥ |
dhvajabhaṅgam avāpnoti saśukrakṣayahetukaṃ |
meḍhrarogeṇa mahatā marmcachedena vā punaḥ |
klivyaṃ c caturtham bhavati nṛṇāṃ puṃstvopaghātajaṃ |
asādhyaṃ sahajaṃ klaivyaṃ marmacchedāc ca yad bhavet |
sādhyānāṃm avaśiṣṭānāṃ kāryo vyājīkaro vidhiḥ |
tilamāṣavidārīṇāṃ śāclīnāṃ cūrṇṇam eva ca |
rasair ikṣurasair vāpi marditaṃ saindhavānvita |
varāhamedasā yuktaṃ ghṛtenotkārikāṃ pacet |
tāṃc bhakṣayitvā gaccheyuḥ puruṣaḥ ṣaṣṭhim aṅganāṃ ||
vastrāṇḍasiddhapayasi bhāvitā na sakṛttilāṃ |
śiśumāravasā pakvā tais tilaiḥ śaṣkulīśubhāṃ |
yaḥ khādet sa pucmāṃ gacchet strīṇāṃ śatam apūrvavat ||
pippalīlavaṇaupetau vastāṇḍau kṣīrasarpiṣi |
sādhitau bhakṣayed yas tu sa gaccchet pramadāśataṃ ||
māṣapippaliśālīnāṃ yavagodhūmayos tathā |
cūrṇṇabhāgaiḥ samais tais tu ghṛte pūpalikāṃ pacet |
tāṃ bhakṣayitvā pītvā ca śacrkarāmadhuram payaḥ |
naraś caṭakavad gacched daśavārān nirantaraṃ ||
cūrṇṇaṃ vidāryāḥ sakṛtaṃ svarasenaiva bhāvitaṃ |
sarpiḥc kṣaudrayutaṃ līḍhvā daśanāryodhirohita ||
evam āmalakaṃ cūrṇṇaṃ svarasenaiva bhāvitaṃ |
śarkarāmadhusarpirbhir yuktaṃ līḍhvā payaḥ pivet |
etenāśīticvarṣo pi yuveva parihṛṣyati ||
pippalīlavaṇaupetau vastāṇḍau ghṛtasādhitau |
śiśumārasya vā khādet tau tucvyājīkarau bhṛśaṃ ||
kulīrakūrmanakrāṇām aṇḍāny evaṃ tu bhakṣayet |
mahiṣarṣabhaL

(From folio 121r IMG_0092)
na cātmānam ādarśe syu vā nirīkṣeta | rūpaśālitvāt tato nyad daśarātraṃ krodhādīcn parihared eṣa sarveṣām upayogaḥ | viśeṣatas tu vallīpratānakṣupādayaḥ somā bhakṣayitavyāḥ | bhavanti teṣāṃcm avacaturtho muṣṭayaḥ |
aṅśumantaṃ sauvarṇṇo pātrebhiṣuśayāc candramasaṃ rājate | tāvupayojyāṣṭaguṇam aiśvaryam avāpyaiśānaṃ devaṃ paśyati | śeṣāṃs tu tāmramaye mṛcnmaye vā śūdravarjyañ ca tribhir varṇṇaiḥ soma upayoktavyaḥ | tataś caturthe māsi paurṇṇamāsyāṃ vrāhmaṇamarcayitvāc kṛtamaṅgalā niḥkramya yatheṣṭaṃ vrajediti ||
oṣadhīnāṃ patiṃ somam upayujyaivamakṣata |
daśavarṣasahasrāṇi navān dhārayate tanuṃ |
nāgnir na tejaṃ na viṣaṃc na śastraṃ nāśastram eva ca |
tasyālamāyuḥ kṣapaṇe samarthāni bhavanti hi |
bhadrāṇāṃ ṣaṣṭivarṣāṇāṃ prasūtānācmanekadhā |
kuñjarāṇāṃ sahasrasya valaṃ samadhigagacchati ||
kṣīrodaṃ śakrasadanaṃ uttarāṃś ca kurūnapi
yatrecchati sa gantuṃ vai tatrāsyāpratighāsatiḥ |
kaṃdacrpa iva rūpeṇa kantyā candra ivāparaḥ |
prahlādayati bhūtānāṃ manāṃsi sa mahādyutiḥ |
sāṃgopāṃgāṃś ca nikhiclāṃ vedāṃ viṃdati tatvataḥ |
caraty amoghasaṅkalpo devavaccākhilaṃ jagat ||
sarveṣāmeva somānāṃ patrāṇi daśa pañca ca |
tāni śukle ca kṛṣṇe ca jāyante ca patanti ca |c
ekaikaṃ jāyate patraṃ somasyāharahas tathā |
śuklasya pūrṇṇamāsyān tu bhavet pañcadaśacchadaḥ |
divase divacse patramekaikaṃ śīryate punaḥ |
kṛṣṇe kṛṣṇadvayaṃ cāpi latā bhavati kevalā ||
aṃśumānājyagandhas tu kandavān rajataprabhaḥ |
kadalyākārakandas tu muñjavān lacśunacchadaḥ |
candramā rajabhāso jale carati sarvadā |
garuḍāhṛtanāmā ca śyenākhyau cāpi pāṇḍurau |c
sarpanirmokasadṛśau tau vṛkṣā grāvalamvinau |
athānye maṇḍalaiś citraiś citritā iva bhānti te |
kṣīrakandalatāvantaḥ patrair nānāvidhair vṛtā |
himavaty arvude sachye mahendre malaye tathā |
pāriyātre ca vindhye ca devasūte hṛde tathā |
uttareṇa vitastāyāḥ prabhavasyac mahīdharāḥ |
pañca teṣāmato madhye sindhurnāma mahāhradaḥ |
haṭhavat plavate tatra candramā somasacttamaḥ |
tasyoddeśeṣu cāpy asti muñjavān aṃśumān api |
kaśmīre ca saro yantu nāmnā kṣudrakamānasaṃ |
gāyatryaśtraiṣṭubhacś cāpi jāgrataḥ satkaras tathā |
tatra santyapare cāpi somāḥ somasamaprabhāḥ ||
na tāṃ paśyanty adharmiṣṭhāḥ kṛtaghnāś cāpi ye narāḥ |
bheṣajadveṣiṇaś cāpi vrāhmaṇacdveṣiṇas tatheti ||

ci thaü

(From folio 125v IMG_0096)
athāto nivṛttasantāpīyaṃ rasāyanaṃ vyā khyāsyāmaḥ ||
yathā nivṛttasantāpā modantecdivi devatāḥ |
tathauṣadhyastvimāḥ prāpya modante bhuvi mānavāḥ ||
atha khalu saptavidhāḥ puruṣā rasāyanaṃ nopayuñjīran | tad yathā | anātmavānalaso daridraḥ pracmādī vyasanī pāpiṣṭho bheṣajāpamānī ceti || saptabhiḥ kāraṇair na saṃpadyante | tad yathā | ajñānādarambhādasthicracittatvād dāridrādanāyatanādāyāsādauṣadhālābhācceti ||
athauṣadhīn vakṣyāmaḥ | tatrājagarī svetakāpotī gonasī kṛṣṇakāpotī vārāhī cchatrā ticchatrā kanyā kareṇu ajāc takrakādityaparṇṇinī vrahmasuvarcalā mahāsrāvaṇī golāmī mahāvegavatī cetyaṣṭādaśa somasamavīryāmahauṣacdhayo vyākhyāḥ || tatra tāsāṃ somavat kriyāsīstutatayaḥ śāstrebhihitāḥ | tāsāmagārebhihitānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛdevopuyañjīta |c yāstvakṣīrāmūlavatyastāsāṃ pradeśinī pramāṇānī trīṇi kāṇḍāni pramāṇam upayoge | svetakāpotī samūclavṛttā bhakṣayitavyā | gonasyājagarī kṛṣṇakāpotīnāṃ sanakhaṃ muṣṭiṃ kāṇḍasaḥ kalpayitvā kṣīreṇa visrāvya pratisāritamabhighāritamabhihutañ ca sakṛdevopacyuñjīta | tatastāsāṃ yānyāpayasā sakṛdeva vrahmasuvarcalā saptarātram upayoktavyā | bhakṣakalpena | śeṣācṇāṃ pañca pañca palāni kṣīrāḍhakakathitāni prasthevaśiṣṭe parisrāvya sakṛdevopayuñjīta | somena cāhāravihārāḥ vyākhyātāḥ | kevalaṃ tu navanītamabhyaṃc gārthe | śeṣaṃ somavadānirgamāditi ||
bha || yuvānaṃ sihaṃvikrāntaṃ sakṛcchrubhanigāditaṃ |
kuryuretāḥc krameṇaivaṃ dvisahasrāyuṣaṃ naraṃ ||
aṅgadī kuṇḍalī maulī divyasrakcandanāmvaraḥL
caratyamoghasaṅkalpo nabhasyaṃrvudanirgame |
vrajanti pakṣiṇo yena jalalamvācś ca toyadāḥ |
gatistvauṣadhasiddhasya somasiddhigatiḥ parāḥ || -->
atha vakṣyāmi vijñānamauṣadhīnāṃ pṛthak pṛthak |
maṇḍaclaiḥ kapilaiścitrā sarpābhā pañcaparṇṇinī |
pañcārannipramāṇā ca vijñeyājagarīrvudhaiḥ ||
niḥpatrāḥ kanakābhāśā mūlinyaṅguṣṭhasammitā |
sarpākārā lohitākṣī svetakācpotirucyate ||
dviparṇṇinī mūlabhavāmaruṇāṃ kṛṣṇamaṇḍalā |
dvirannipramāṇāñjānīyād gonasīṃ gonasākṛtiṃ ||c
sakṣīrāṃ romasāṃ mṛdvī rasecekṣurasopamāṃ |
evaṃ rūparasāṃ cāpi kṛṣṇakāpotimādiśet ||
kṛṣṇasarpasyarūpeṇa vārāhī kandasambhavā |
ekapatryā mahāvīryā bhinnāñjanasacmaprabhā |
cchatrāticchatrike vidyādrakṣoghnā kandasambhave ||
jarāmṛtyunivāriṇyau svetakāpotisaṃsthite |
kāntair dvādacśabhiḥ patrai mayūravarahopamaiḥ |
kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī |
kareṇuḥ suvahukṣīrā kandena gajarūpiṇāṃ |
hastikarṇṇapalāśasyāt tūlyapatrādviparṇṇinī |c
ajānanābhakandā tu sakṣīrākṣuparūpiṇī |
ajā mahauṣadhī jñeyā śaṅkhakundendu pāṇḍurā |
svetā vicitrakusucmā kākādani samacchadāḥ
takrakāmauṣadhīṃ vidyājjarāmṛtyuvināśanī |
mūlinīṃ pañcabhiḥ patraiḥ suraktāṃśukakomalaiḥ |
ādityaparṇṇinī jñeyā sadādityānuvacrttinī |
kanakābhā jalān teṣu sarvataḥ parisarpati |
sakṣīrā padminīprakhyā devīvrahmasuvarcalā |
rannipramācṇākṣupavat patrair dvyaṃgulasammitaiḥ |
puṣpai nīlotpalākāraiḥ phalaiś cāñjanasaprabhai ||
srāvaṇī mahatī jñeyā kanakābhā payasvinī |
srāvaṇīpāṇḍurā tu syāt mahāsrācvaṇilakṣaṇā |
golomī cājalomī ca romaśe kandasambhave |
haṃsapādī ca vicchinnaiḥ patrair mūlasamudbhavaiḥ |c
athavā śaṃkhapuṣpāyāḥ samānāḥ sarvarūpataḥ |
vegena mahatāviṣṭā sarpanirmokasannibhā |
eṣā vegavatī nāma jāyate hy amvudakṣaye |
saptādau sarparūpiṇyau yastvaucṣadhyaḥ prakīrttitā |
tāsāmuddharaṇaṃ kāryaṃ mantreṇānena sarvadā ||
mahendararāmakṛṣṇānāṃ vrāhmaṇānāṃ gavām api |c
tapasā tejasā caiva praśāmyadhvaṃ śivāya vai ||
anena mantreṇa sarva bheṣajāni parijapediti |
aśraddadhānairalasaiḥ kṛtaghnaiḥ pāpakartṛbhiḥ |
na śakyamāsādayituṃ somāḥc somāsamās tathā |
pītāvaśeṣamamṛtaṃ devair vrahmapurogamaiḥ |
nihitaṃ somavīryāsu some cāpyauṣadhīpatī ||
decvasūtre hradavare tathā sindhu mahānade |
dṛśyate ca jalānteṣu devī vrahmasurvarcalā |
ādityaparṇṇinī caiva tathaiva himasaṃkṣaye |
dṛśyatejagarī nityaṃ gonasī cāmvudāgameḥ |c
kaśmīre tu sadā yantramānasaṃ nāmaviśrutaṃ |
kareṇus tatra kanyā ca cchatrāticchatrike tathā |
golomī cājalomīc ca mahatī śrāvaṇī tathā |
hemante kṛṣṇasarpābhā vasante cātra dṛśyate |
nadīṃ kauśikīm uttīrya saṃjayaṃtyās tu pūrvataḥ |
kṣitipradeśo valmīkair āvṛto yojanatrayaṃ ||c
vidheyā tatra kāpotī svetā valmīkamūdhasu |
malaye nalasetau ca vegavatyauṣadhī dhruvā |
kārttikyāṃ paurṇṇamāsyācntu dṛśyate nātra saṃśayaḥ |
somavaccātra vartteta vidhirānirgamāditi ||
sarvā vidheyāstvauṣadhyaḥ somaś cāpyarvude girau |
sa śṛṅgair devacaritair amvudānīkabhedicbhiḥ |
vyāptastīthaiś ca vikhyātaiḥ siddharṣisurasevitaiḥ |
guhābhir bhīmarūpābhiḥ siṃhonnāditanādibhiḥ |
gajācloḍitatoyābhir āpagābhiḥ samantataḥ |
vividhair dhātubhiś citrais sarvatraivopaśobhitaḥ |
nadīṣu śaileṣu sarassu cāpi puṇyeṣv araṇyeṣu tathāśrameṣu |
sarvatra sarvāḥc parimārgitavyāḥ sarvatra bhūmir hi vasūn nidhatta iti || cila 0 || ❈ ||
śukraṃ mukhaṃ śophamanāgatañ ca miśran tathāckṣīṇavalendriyañ ca |
āvādhasarva pratiṣedhamedhā svabhāvantāpanivṛttakañ ca ||

cikitsiteṣu tṛtīyo daśaḥ || 0 ||

(From folio 126v IMG_0095)
athātaḥ snehopayogacikitsitaṃ vyā khyāsyāmaḥ
dvicyoniścaturvikalpobhihitaḥ snehaḥ snehaguṇāś ca | tatra jaṅgamebhyo gavyaṃ snehaṃ pradhāṇatamaṃ sthāvarebhyas tilacsneha iti ||
ata ūrdhvaṃ yathāprayojanato yathāpradhānataś ca | sthāvarasnehāṃ vakṣyāmaḥ | tatra tilvakairaṇḍakuśāmradantīpalāśaśaṅkhinīvicṣāṇigavākṣīkampilyakaśampākanīlinīsnehā virecayanti || jīmūtakakūṭaLjakṛtavedhanekṣvākumadanasnehā vāmayanti || viḍaṅgasthū lamañjarīmadhuśigrusūcryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti | karañjapūtīkalavaṇamātuluṅgeṅgudīkirātaticktakasnehāḥ duṣṭavraṇeṣūpayojyāḥ || turuvakakapitthabhallātakapaṭolasnehāḥ mahāvyādhiṣu || trapusatvārukerkāratumvurukaṣmāṇḍasnehāḥ mūtrasaṅgeṣu ||ckapotavaṅkaharītakīsnehāḥ śarkarārśmariṣu || kusumbhasarṣapātasīpicumardātimuktakakāṇḍīrasnehāḥ pramecheṣu || nāḍīkerapanasapiyālavilvamadhūka śleeṣmātakasnehāḥ pittasaṃsṛṣṭe vāyau || vibhītakapiṇḍītakabhallātakasnehāḥ kṛṣṇīkaraṇeṣu || śravaṇakaṃgukasnehāḥ pāṇḍūkaraneṣu | saralāpītadāruśiṃśapāsanasārasnehāḥ dardrukiṭibheṣu | sarva eva snehā vātam upahanti |c tailaguṇāḥ samāsena vyākhyātāḥ ||
ata ūrdhvaṃ kaṣāyapākakramam upadekṣyāmaḥ || tatra kecidāhus tvak patrapuṣpaphalādīnāṃ bhāgastaccaturguṇamudakaṃ caturthāṃśācvaśeṣitaṃ kvāthyāvatārayed ityeṣa kaṣāyakalpaḥ | tat tu na samyak kasmād āgamasiddhatvāt
palakuḍavādīnāmictyetaccopadekṣyāmaḥ | tatra dvādaśadhānyamāṣā madhyamā suvarṇṇamāṣakaste śoḍaṣasuvarṇṇāḥ | ataścordhvaṃ caturguṇamabhivardhayataḥ palakuḍavaprasthāḍhakadroṇā abhiniṣpadyante | tulā punaḥ palaśataṃ tābhir viṃśatir bhāraḥ śuṣkāṇām ārdrāṇāṃ dravāṇāṃ ca dviguṇam iti |
snehakuckuḍavesāṇyakvāthyadravyadurvyaprastho vidheyas taccaturguṇamudakaṃ caturthāṅgāvaśeṣitaṃ kvāthyāvatārayed ityeṣa kaṣāyakalpaḥ | snehakuḍavesāṇya bheṣajapalaṃ kalkamicṣṭaṃ caturguṇañ ca kaṣāyamāvāpya vipacedityeṣa snehapākakalpa iti ||
bha || snehabheṣajatoyānāṃ mānaṃ yactra tu neritaṃ |
tatrāyaṃ vidhirāstheyo nirdiṣṭe tadvadeva tu ||
anukte dravakārye tu sarvatra salilaṃ smṛtaṃ |
kalkakvāthāvanirdeśe gaṇāt tasmāt samādhayet ||
acta ūrdhvaṃ snehapākakramam upadekṣyāmaḥ | sa tu pākas tṛvidho mṛduścikkanaḥ kharacikkaṇa iti | snehauṣadhavicvekamātraṃ yatra bheṣajaṃ sa mṛduḥ | madhūcchiṣṭamivalepayati yatra bheṣajaṃ sa cikkaṇaḥ |L phenāni mātra vailasya śeṣaṃ ghṛtavadādiśet kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃc ca yatra sa kharacikkaṇa iti || ata ūrdhvaṃ pradagdhasneha bhavati | taṃ punaḥ sādhayet | tatra pānābhya vahārayor mmṛduḥ c nasyābhyañjanīyaścikkaṇaḥ | vastisnehāḥ kharacikkaṇa iti ||
śabdasyoparame prāpte phenasyoparame tathā ||
gandhavarṇṇarasānāñ ca sampattau siddhamādiśet ||
actaḥ snehapānakramam upadekṣyāmaḥ | atha laghukoṣṭhāyāturāya kṛtamaṃgalāyodayagiriśikharaprasthite practaptakanakapītalohite savitari yathāvalaṃ tailasya ghṛtasya vā mātraṃ prayacchet |
kevalaṃ paittike sarpir vātike lavaṇānvitaṃ |
deyaṃ vahukaphe tailaṃ savyoṣakṣārasaṃcyutaṃ |
snehasātmyaḥ kleśasaho dṛḍhaḥ kāle ca śītale
acchamevapivet sneham acchapānaṃ hi śobhaṇaṃ |
śīte kāle dicvāsnehamuṣṇe kāle pivenniśi |
vātapittādhiko rātrau | vātaśleṣmādhiko divā |
tapitthādhikasyoṣṇe mūrcchonmāda tṛṣāvahaḥ |
śīte vātakaphārttasya gauravārucca śūlakṛt |
snehapītas tu tṛṣṇāyāṃ piveduṣṇodakannaraṃ |
evañcānupaśāmyantī snehamuṣṇāmvunoddharet |
yā māctrā parijīryeta caturbhāgagate na hi
sā mātrā dīpayatyagnim alpadoṣe ca pūjitā |
mātrā parijīryeta tatrārdhadivase gate
sā vṛṣyāvṛṃhaṇīyā ca madhyadoṣe ca pūcjitā |
yā mātrā parijīryeta caturbhāgāvaśeṣite
snehanīyā ca sā mātrā vahudoṣe ca śasyate |
yā snehamātrācjīryeta jantoḥ pariṇatehani
glānimūrcchāmadāṃ hitvā sā mātrā snehanī matā |
ahorātrādasaṃduṣṭā yā mātrā parijīryati
sā tu kuṣṭhaviṣonmādagrahāpasmāranācśanī |
yathāgniṃ pratimāṃ mātrāṃ pāyayeta vicakṣaṇaḥ |
pīto hy ativahusneho janayet prāṇasaṃśayaṃ |
mithyācācrādvahutvād vā yasya sneho na jīryati |
viṣṭabhya vāpi jīryeta vāriṇauṣṇena vāmayet |
tataḥ snehaṃ punardadyāllaghukoṣṭhāya dehine |
jīrṇṇājīrṇṇaviśaṃkāyāṃ pivecduṣṇodakaṃ naraḥ |
tenodgāro bhavet chuddho ruciś cānnaṃ bhavet prati |
pariṣicyādbhir uṣṇābhiḥ jīrṇṇasnehe tatocnaraṃ |
yavāgū pāyayed uṣṇāṃ suklinnāmalpataṇḍulāṃ |
deyau yuṣaraso syātām akṛLtau saindhavānvitau |
kṛtau cāpyalpasarpiṣkau vilepītā vidhīyate |
pived dvyahaṃ tryahaṃc vāpi pañcāhaṃ ṣaḍahāni vā |
saptarātrāt paraṃ snehaḥ sātmībhāvāya kalpate |
snehadviṣaḥ kṛṣāṃ vṛddhāṃ sukumāraṃ śicśūnapi |
tṛṣṇālūñcoṣṇakāle ca saha bhaktena pāyayet ||
pippalyo lavaṇaṃ snehāś catvāro dadhimas tu ca |
pītamekadhyametat tu sadya snehanamucyate |
bhṛṣṭamāṃsarase snicgdhā yavāgū sūpalpitā |
sakṣaudrāḥ pīyamānā tu sadyasnehanamucyate ||
śarkarāghṛtasaṃsṛṣṭe duhyād gāṃkalaśethac tat |
pāyayed ṛkṣametad hi sadya snehanamucyate ||
yavakolakulatthānāṃ kvātho māgadhikā yutāḥ |
payo dadhi surā ceti ghṛtamapyaṣṭamaṃ bhavet |
siddhametad ghṛtaṃ pītaṃc sadyasnehanamucyate ||
nṛpāṇāṃ tat samānānāṃ deyametad ghṛtottamaṃ |
balahīneṣu vṛddheṣu mṛdvagnistrī mahātmani |c
alpadoṣeṣu yojyā syu ye yogāḥ samyagīritāḥ ||
vivarjayet snehapānamajīrṇṇī taruṇajvarī |
durvalārocakī sthūlo mūrcchārtto madapīḍitaḥ |
chardyābhibhūtastṛcṣitaḥ śrāntaḥ pānaklamānvitaḥ |
vastidatto viriktaś ca vānto yaś cāpi mānavaḥ |
akāle ca prasūtā strī snehapānaṃ vicvarjayet |
snehapānād bhaved nṝṇāṃ nānāvidhā gadāḥ |
gadā vā kṛcchratāṃ yānti na sicdhyantyatra vā yataḥ ||
rūkṣaṃ purīśaṃ grathitaṃ bhuktaṃ kṛcchreṇa pacyate |
durvarṇṇo durvaclaś caiva rūkṣo bhavati mānavaḥ ||
glāniḥ sadanamaṅgānām adhastāt snehadarśanaṃ |
samyak snigdhasya liṅgāni snehocdvegas tathaiva ca ||
bhaktadveṣo mukhāsrāvo gudadāha pravāhikā |
purīśātipravṛttiś ca tadatisnigdhalakṣaṇaṃ ||
rūkṣasya snehanaṃ snehairatisnigdhasya rūkṣaṇaṃ |
śyāmākakocradūṣānnatakrapiṇyākaśaktubhiḥ ||
dīptāntaragniḥ pariśuddhakoṣṭhaḥ pratyagradhāturbalavarṇṇayuktaḥ |
dṛḍhendricyo mandarajāḥ śatāyuḥ snehopasevī puruṣo bhaved hi |
sneho hito durvalavahnidehesandhukṣaṇe vyādhinipīḍitasya |
valānvito bhojanadoṣajātaiḥ pramardituṃc tau sahasā na śakyāviti ||

la la||❈||

(From folio dscn3271 fol 292)
athātaḥ svedāvacāraṇīyaṃ cikitsitaṃ vyā khyāsyāmaḥ ||
tatra caturvidhaḥ svedāc bhavati || tad yathā tāpasvedo bāṣpasvedaḥ |Lupanāhasvedo dravasvedaś ceti | tatra svedavikalpāvarodhaḥ |
tatra tāpasvedo nāmacpālikāṃ sakandaphalavāṃlikāvastraiḥ prayujyate śayānasya bāṣpatāpoṅgāraiḥ ||
bāṣpasvedas tu kapālapāṣāṇoṣṭakaclohapiṇḍān agnivarṇān adbhir āsicyatairārdravastrapariveṣṭitaiḥ | svedayed aṅgapradeśā evaṃ māṃsarasapayodadhisnehadhānyāmvlavātaharapatrabhaṃgakvāthapūrṇṇam vā kumbhīm abhicprataptāṃ prāvṛtyoṣmāṇaṃ gṛhṇīyāt | pārśvacchidreṇa vā kumbhena tasyāḥ kumbhyāmukhena mukhamabhis andhāya tasminañchidrechastiśuṇḍākāraṃ nāḍīṃ praṇidhāya śayānaṃ svedayet
sukhopaviṣṭaṃ svabhyaktaṃ prāvṛtam vā || bha ||
hastiśuṇḍikayā nāḍyā svedayed vātarogiṇaṃ |
sukhaṃ sarvānugā hyeṣā na ca saṃkleṣacyen naraṃ ||
vyāmārdhamātratrivakrahastihastasamākṛtiḥ |
svedanārthe hitā nāḍī kailiñjī hastiśuṇḍikā ||
purucṣāyāmamātram vā bhūmim utkīrya khādiraiḥ
kāṣṭair avadāhyābhyukṣya vātahara
patrabhaṅgairavacchādya śayānaṃ svedayet |
śilātalamavadāhyāpohya bhasmaṃ ca pūrvavat |
kuṭīmvāc caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaś caturvāṃgārān anuparidhāya svedayet |
kāśadhānyāni vā samyagusvedyāstīcrya kiliñjenyasmiṃ vā tatpratirūpake śayānaṃ svedayed evaṃ pāṃśu gośakṛttuṣapa lāloṣmabhiḥ svedayed iti ||
upanāhasvedas tu vātaharadravyakalkair amvlapiṣṭair lacvaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiś ca pradihya svedayed evaṃ kākolyādirelāsu rasādim āhṛtya tilātasīsarṣapackalkair vā kṛsaraveśavārapāyasotkārikābhir vā etābhir eva vāyo dūlikāṃ vadhvā svedayet ||
dravasvedas tu vātaharadravyakvāthapūrṇṇakoṣṭakaṭāhe droṇyām vāvagāhya svecdayet | evaṃ payomāṃsarasayūṣatailaghṛtadhānyāmvlamūtreṣvetair eva sukhoṣṇaiḥ pariṣiñcediti ||
tatra tāpocṣmāsvede viśeṣataḥ śleṣmaghnau | upanāhasvedo vātaghnaḥ | anyatarasmiṃ pittasaṃsṛṣṭadravasveda iti ||
caturvidho yobhihito dvādhā svedaḥ prayujyate |
svasmicnneva dehe tu dehasyāvayave tathā |
yeṣān nasyaṃ vidhātavyaṃ bastiś cāpi hi dehināṃ |
śodhanīyāś ca ye kecit pūrvaṃ svecdyās tu me matāḥ ||
paś cāt svedyāhṛte śalye mūḍhagarbhānupadravā |
samyak prajātā kāle ca Lpaś cāt svedyaiva jānatāṃ ||
pūrvāṃ svedyā paś cāc ca bhagandaryarśaśas tathā |
aśmaryāṃ cātucro jantu śeṣāñcāstre pravakṣyate ||
nānabhyakte nāpi cā snigdhadehe yojyaḥ svedyaḥ svedavidbhiḥ kathañcit |
dṛṣṭaṃ lokec kāṣṭham asnigdhamāśur yāyāt bhaṅgaṃ svedayogair gṛhītaṃ ||
svedaklinnā dhātusaṃsthā tu doṣāḥ svasthānasthā ye ca mārgeṣu līnāḥ |
samyak svedair yojitais te dravatvaṃ prāptāḥ koṣṭhaṃc śodhanair yātyaśeṣāḥ ||
agne dīptin mārdavaṃ tvakprasādaṃ bhaktaśraddhāṃ srotasāṃ nirmalatvaṃ |
kuryāt svedas tandrīnidre ca hacnyāt | sandhīm katvāṃśceṣṭayed āśuyuktaḥ |
svedāsrāvo vyādhihānirlaghutvaṃ śītārthitvaṃ mārdavaṃ cāturasya |
samyaksvinne lakṣaṇaṃ prāhuretat | mithyāsvinne viparītaṃ tad eva ||c
sphoṭotpattiḥ pittaraktaprakopo madāmūrcchābhramadāho klamaś ca |
atisvinne sandhipīḍā ca tṛṭca śītā kriyās tactra kuryād vidhijñaḥ ||
pāṇḍumehī raktapittī tṛṣārttaḥ kṣutakṣīṇo durvalo jīrṇṇabhaktaḥ ||
dakodarīgarbhiṇī pānapañca naite svedyā yaścamartyotisārī |
svedād eṣā yāṃti dechāvināśaṃ asādhyatvaṃ yānti caiṣāṃ vikārāḥ |
svedaiḥ sādhyo durvalojīrṇṇabhaktā yadi syātāṃ svedanīyau tatastau |c
sarvasvedāṃ nivāte tu jīrṇṇānne cāvacārayet |
snehābhyaktaśarīrasya śītairācchādya cakṣuṣī |
atisvinnamathāsvābhya śītāṃbutrāsanaṃ hitaṃ |
snānam uṣṇāmbunā caiva nivatañcālayacyet |
bhojayec cānabhiṣyandi sarvaṃ vācāramādiśediti ||

ci>||❈||

(From folio dscn3271 fol 292)
athāto vamanavirecanasādhyopakracmacikitsitaṃ vyā khyāsyāmaḥ
doṣāḥ kṣīṇā bṛṃhayitavyāḥ calitāḥ praśamayitavyāḥ pravṛddhānirhattavyāḥ svasthānasthārakṣyā iti siddhāntaḥ ||
prādhānyena vamanavirecanecnirharaṇe varttate | tasmāt tayor vidhānam ucyamānam upadhārayasva |
tad yathāturaṃ snigdhasvinnamanabhiṣyandibhir āchārairanavabaddhadoṣamālocya svo vamanaṃ pāyayitāsmīti saṃbhojayet | saṃbhojyas tu tīkṣṇāgnir balavān bahudoṣo mahāvyādhiparicgṛhīto vamanasātmyaś ca ||
peśalair vividhairannair doṣamutkliśya dehinaḥ |
snigdhasvinnāya vamanaṃ dattaṃ samyaLk pravarttate |
athāparedyuḥ pūrvāchṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇṇasnehanānyatamasya mātrāṃ pāyayitvā vāmayet | asātmyabībhactsadudarśanadurgandhāni vāmanīyāni vidadhyād ato viparītāni || tatra sukumārāṃ kṛśaṃ bālaṃ vṛddhāṃ bhīrum vā vamanasādhyavikāreṣu kṣīradadhitakrayavāgūcnāmanyatamamākaṇṭhaṃ pāyayitvā vāmayet | pītauṣadhañcapāṇibhir agnitaptair upaspṛśyamānaṃ muhūrttam upekṣeta | ctatra pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭam anyena hṛtpṛṣṭhayoḥ pāṇibhyāṃ uparigṛhītam aṅguligandharvahastapatravṛttotpalanālānām anyatamena kaṇṭhamanabhis pṛśan vācmayet yāvat samyag vāntalakṣaṇāni bhavanti ||
kaphaprasekaṃ hṛdayāviśuddhiṃ kaṇḍūñ ca duścharditaliṅgam āhuḥ |
pittātiyogacñ ca visaṅjñatāñ ca hṛtkaṇṭhapīḍām api cātivānte |
pitte kaphasyāndramukhaṃ pravṛtte śuddheṣu hṛtkaṇṭhaśirassu cāpi |
laghau ca dehe kaphasaṃsrave ca sthite suvāntaṃsuvātaṃ puruṣaṃ vyavacvasyet |
samyagvāntaṃ cainam abhis amīkṣya snaihikavairecanikopaśamanīyānāṃ dhūmānām anyataṃ sāmarthyataḥ pāyayitvāc cārikam upadiśet ||
tato parāhṇe suvibhaktadeham uṣṇābhir ahniḥ pariṣiktagātraṃ |
kulattham udgaḍhakijāṅgalānāṃ yuṣai rasair vāpy upabhojayīta |
kaphaprasekaḥ svaracbhedatandrā nidrāsyadaurgandhyaviṣopasargāḥ |
gurutvakaṇḍūgrahaṇīpradoṣā na santijantorvamataḥ kadācit |
chicnne tarau puṣpaphalaprarohā yathāvināśaṃ sahasā vrajanti |
tathāhṛte śleṣmaṇi ccharddanena tajjā vikārā vilayaṃ vrajanti ||
na vāmayet taimirikannagulminaṃ na caivapāṇḍūdacrarogapīḍitaṃ |
sthūlakṣatakṣīṇakṛśātivṛddhā narśorditā kṣepakapīḍitāṃś ca |
rūkṣaṃ pramehe taraṇe ca garbhe gacchactyadhordhvaṃ rudhire ca tīvre |
tuṣṭe ca koṣṭhe krimibhir manuṣyaṃ na vāmayed varcasi cātivṛddhe ||
ete py ajīrṇṇavyathitā vāmyā ye ca viṣāturāḥ |
atīvacolbaṇakaphās te ca syucrmadhukāmbunā ||
virecanam api snigdhasvinnāya ca deyaṃ | avāntasya hi samyagviriktasyāpi satovasrastaḥ śleṣmāgrac haṇīñ chādayati | gauravam āpādayati L pravāhikām vā kurute | tasmāt snigdhasvinnāya vāntāya ca deyam |
athāturaṃ svo virecanaṃ pāyayitāsmīti pūrvāhṇe laghucbhojayet | phalāmvlamuṣṇodakaścainamanupāyayet | athāparehani vigataśleṣmadhātāvāt uropakramaṇīyād apekṣyāturam athācsmai virecanaṃ mātrāṃ prayacchet |
tatra mṛduḥ krūro madhya iti trividhaḥ koṣṭho bhavati | tatra bahupitto mṛduḥ sa dugdhecnā viricyate | bahuvātaśleṣmā krūro durvirecyaḥ | sagadoṣo madhyaḥ sādhāraṇa iti | tatra mṛdau mṛdvī mātrā | tīkṣṇakrūre | madhye madhyā karttavyeti | pītauṣadhacś ca tanmanāḥ śayyābhyāse viricyeta | na prāptavegaṃ vidhārayet | na cāprāptaṃ prāṇenākāṃkṣeta |
yathā ca vamane kracmeṇa prasekauṣadhaḥ pittānilāgacchanty evaṃ virecane vātamūtrapurīṣapittakaphā iti ||
bha ||hṛtkukṣyaśuddhiḥ paridāhakaṇḍūviṇmūtrasaṃgaś ca na sadvirikte |
mūrcchāgudabhraṃśakaphāctiyogāḥ śūlodgamāś cātiviriktaliṅgaṃ ||
gateṣu doṣeṣu kaphāntakeṣu glānyelaghutve manasaś ca tuṣṭau |
gatenicle cāpy anulomabhāvaṃ samyagviriktaṃ puruṣaṃ vyavasyet |
mandāgnimakṣīṇamasadviriktaṃ na pāyayet tad divasaṃ yavāgūṃ |
kṣīṇaṃ tṛṣārttaṃ suvirecitaś ca tanvī sukhoṣṇaṃ lacghu pāyayīta |
buddheḥ prasādaṃ balamindriyāṇāṃ dhātusthiratvaṃ jvalabhivṛddhiṃ
cirāc ca pākaṃ vayasaḥ karoti vireccanaṃ samyagupāsyamānaṃ |
yathodakānāṃ tu vijaṅgamānāṃ rodhevadīrṇṇe dhruva eva nāśaḥ |
pitte hṛtendhevam upadravāṇāṃ pittātmikākānāṃ vihito vināśaḥ ||
kṣīṇāḥckṛśārūkṣitabālavṛddhādīnotha śoṣī bhayaśokataptaḥ |
śāntas tṛṣārtto parijīrṇṇabhakto garbhiṇyadho gacchati yacsya cāsṛk |
navapratiśyāyaparītadeho navajvarīyā ca navaprasūtā |
kaṣāyanityā na virecanīyā snehādibhir ye tvanupaskṛtāś ca |
atyarthapittābhiparītadehāṃc virecayet tān api mandamandaṃ |
virecanair yāṃti narā vināśam ajñaprayuktair avirecanīyā ||
saratvasaukṣmyataikṣṇyoṣṇec vikāśitvād virecanaṃ |
vamanaṃ tu hareddoṣāṃ samyaguktaṃ vṛthānyathā |
yātyadharddoṣamādāya pyamānaṃ virecanaṃ |
guṇodrekād vrajedūrdhvam apakvaṃ vamanaṃ punaḥ |
mṛdukoṣṭhacsya dīptāgner dattaṃ tīkṣṇaṃ virecanaṃ |
na samyag nirhared doṣān ativegapradhāvitaṃ |
prātar yad auṣadhaṃ pītaṃ bhaktapākasame kṣacṇe |
paktaṃ gacchati doṣāṃs tu nirharen niravaśeṣataḥ ||
durvalasya calāṃ doṣān alpān alpān punaḥ punaḥ |
haret prabhūtānalpāṃs tu samayet pracyutānatha |
hareddoṣāṃ calān pakvaṃ balicno durbalasya vā |
calā hy upekṣitā doṣāḥ kleśayeyuś ciran naraṃ |
mandāgniṃ krūrakoṣṭhañ ca sakṣāralavaṇairghṛtaiḥ |
sacndhukṣitāgni snigdhañ ca svinnañcaiva viśodhayet |
snigdhasvinnasya bhaiṣajyair doṣas tu kleśito bhavet |
na cālīyeta mārgeṣu snigdhe bhāṇḍa ivodakaṃ |
na cātisnigdhakāyāya dadyāt snerhavicrecanaṃ |
doṣāḥ pracyāvitā bhūyo līyante tena vartmasu |
virūkṣya snehasātmyantu bhūyaḥ saṃsnehya recayet |
tena docṣā hṛtāstasya bhavanti snehabandhanāḥ |
prāgadhītauṣadhaṃ śodhya pāyayet mṛduśodhaṇaṃ |
tato vijñātakoṣṭhasya kāryaṃ saṃśodhaṇaṃ punaḥ |
sukhaṃ dṛḍhaphalaṃ hṛdyam alpamātraṃ mahācguṇaṃ |
vyāpat svalpātyayañ cāpi piben nṛpatirauṣadhaṃ ||
snehasvedāvakṛtvāgre yas tu saṃśodhanaṃ pibet |
dāru śucṣkamivānāme dehastasya viśīryate ||
snehasvedapracalito rasaiḥ snigdhair udīritā |
doṣāḥ koṣṭhagatā jantoḥ sukhaṃ hartuṃ virecanair iti ||

cila3 || ❈ ||

(From folio 130v IMG_0100.jpg)
athāto vacmanavirekavyāpaccikitsitaṃ vyā khyāsyāmaḥ
vaidyāturanimittaṃ vamanaṃ virecanañ ca | pañcadaśadhā vyāpadyate || tatra vamanacsyādho gacchaty ūrdhvaṃ virecanasya | sāmānyam ubhayoḥ sāvaśeṣauṣadhatvam alpadoṣahṛtatvaṃ jīrṇṇauṣadham vātaśūlam ayogātiyogau jīvādānam ādhmānaṃ parikarttaḥ parisrāvaḥ pracvāhikā hṛdayasaraṇaṃ vibandha iti |
tatra ca bubhukṣā pīḍitasya tīkṣṇāgner mṛdukoṣṭhasya vāvatiṣṭhamānaṃ durvāntasya vā gucṇasāmānyād vamanam adho gacchati | tatreptisān avāptir doṣo kleśaś ca tam āśu snehayitvā bhūyastīkṣatarair vāmayed iti |
apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ sāvaśeṣān nasya vā'hṛdyaṃ bahudhāvacārictaṃ vā virecanam ūrdhvam tiṣṭhati tatrepsitān avāptibāstir doṣotkleśatamulbaṇaśleṣmāṇ āśuvāyitvā bhūyas tīkṣṇatarair virecayed iti | āmāśaye tvāmavat samvidhāṇaṃ | ahṛdyectiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca tathā tathāpyuttiṣṭhati tṛtīyanna pāyayed ataścainaṃ madhughṛtaphāṇitayuktair lehayitvā vicrecayed iti |
doṣavigrathitamalpamauṣadham avasthitamūrdhvabhāgikam adhobhāgikam vā na sraṃsayati doṣāṃ | tatra tuṣṇāpārśvaśūlaṃśchardirmūrcchāparvabhedo hṛllāso rucirudgarācviśuddhiś ca bhavati | tam uṣṇābhir adbhir āśu vāmayet | ūrdhvabhāgikam adhobhāgikam vā sāvaśeṣauṣadham apradhāvitadoṣacm atibalam asamyagviriktalakṣaṇam upayuktam alpam apy evaṃ vāmayed iti ||
krūrakoṣṭhasyātitīkṣṇāgneralpam apyauṣadham alpaguṇam vā bhaktavat pākam upaiti | tatra samudīrṇṇacdoṣāḥ yathākālam anirhriyamāṇā vibhramaṃ kurvanti | tam analpam amandañ cauṣadhaṃ pāyayet |
snigdhasvinnenālpam aclpaguṇam vā bheṣajam upayuktam alpān doṣān harati | taddoṣaśeṣaṃ vamanagauravam upakleśaṃ hṛdayāviśuddhiṃ vyādhivivṛddhiñ ca karoti | tatra yathāyogaṃ pāyayitvā vāmayet |c dṛḍhataraṃ | virecanadoṣaśeṣaṃ gudaparikarttam ādhmānaṃ gauravam anisaraṇam vāyor vyādhivivṛddhiñ ca karoti |ctam upapādya snehasvedābhyāṃ bhūyo virecayed dṛḍhataraṃ | dṛḍhaṃ pracalita doṣam vā tṛtīye divasa iti ||
asnigdhasvinnena rūkṣamauṣadham upayuktamabrahmacāriṇā vā vāyuṃc kopayati | tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśoṇitamanyāmarma muśulaṃ mūrcchāṃ bhramaṃ saṃjñānāśañ ca karoti ||ctadvātaśūlam ity ācakṣate | tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukasiddhena tailenānu vāmayed iti ||
snehasvādābhyām avibhāvita śarīreṇauṣadham alpaguṇaṃcvā pītaṃ ūrdhvamadho vā nābhyeti doṣāṃś cotkleśya taiḥ saha balakṣayam āpādayati | tatrādhmānaṃ hṛdayagrahas tṛṣṇācmūrcchādāhaś ca bhavati | tam ayogim ity ācakṣate | tam āśu vāmayed virecayed vā duLrvāntasya tu samutkliśṭā doṣāḥ vyāpya śarīraṃ kaṇḍūśvayathukoṭhapiṭakajvarāṅgasācdanāni kurvanti tatas tān aśeṣāṃ sahauṣadhenāpaharet | durviriktasya tu stabdhapūrṇodaratā bastiśūlo meḍhratodo vāctamūtrapurīśasaṃgaśaḥ kaṇḍūrmaṇḍalaprādurbhāvaś ca bhavati | tamāsthāpya punaḥ snehayitvā virecayet tīkṣṇeneti | nātipravarttamāne tiṣṭhati vā duṣṭasaṃśocdhane tat saṃtejanārtham uṣṇodakaṃ pāyayet | pāṇitāpaiś ca pārśvodaram upasvedayet tataḥ pravarttaṃte doṣāḥ | acnuvṛpravṛttelpe doṣe jīrṇṇe cauṣadhai bahudeṣamantaḥ śeṣaṃ balaṃ cāvekṣya bhūyo mātrāṃ vidadhyād apravṛttabheṣajam vā daśarātrād ūrdhvam upasthitadehaṃ bhūyaḥ śodhayed durvicriktamāsthāpya punaḥ snehayitvā virecayet | hrībhayalobhaiś ca vegāghātaśīlāḥ prāyataḥ striyo rājasamīcpasthā vaṇijaḥ śrotriyāś ca bhavanti | tasmād ete durvirecyāḥ | bahuvātatvāt | ataścaināṃ susvinnasnigdhāṃ virecayed iti |
snigdhasvinnasyātimātramatimṛdukoṣṭhacsyātitīkṣṇam adhikaṃ vā bheṣajhamatiyogaṃ kuryāt | tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopocbalavāṃś ca bhavati | tamabhyajyāvagāhya ca śītā svapsu śītaiḥ śarkarāmiśrair lehair upacarediti | virecanātiyoge kaphātipravṛttiruttarakālañ ca saraktasya tatrāpi balacvisraṃsā takopo balavāṃś ca bhavati | tamabhyajya śītābhir adbhiḥ pariśicyāvagāhya śītais taṇḍulāmbubhir madhumiśrair vācmayet | picchābastiñcāsmai dadyāt | kṣīrarasayoścainam anyatamena bhojayet kṣīrasarpiṣā cainam anuvāsayet | priyaṃgvādiṃ cāsmai taṇḍulāmbunāṃ pātuṃ prayaccchet |
tasmin eva ca vamanātiyoge tipravṛtte śoṇitaṃ kṣīvati cchardayati vā raktaṃ tatra jihvāniḥsaraṇamcavasarpaṇañcākṣṇor vyāvṛrttihanusaṃhananaṃ tṛṣṇā hikkāṅgarau visaṃjñatvam ity upadravāL bhavanti | tamativisructaśoṇitavidhāṇenopacaret | jihvāṃ niḥsarpitāṃ trikaṭukavalavaṇacūrṇṇa praghṛṣṭāmantaḥ pīḍayet praviṣṭāyācm anyemvlasya purastāt khādeyuḥ | vyāvṛtte cākṣiṇī ghṛtābhyaktai pīḍayet | hanusaṃhanane vātaśleṣmaharaṃ nasyaṃ svedañ ca vidadhyāt | tṛṣṇādiṣu ca yathāsvaṃ pratikucrvīta | visaṃjñaṃ vā veṇuvīṇāgītasvenaṃ srāvayed iti |
virecanātiyoge sacandrakaṃ salilam adhaḥ sravati tatoc māṃsadhāvanaprakāśamuttarakālaṃ jīvaśoṇitañ ca | tatra gudaniḥsaraṇaṃ vepathur vama nātiyogopadravāś ca bhavanti | tamatisrutavidhānenaivopacaret | niḥsarpictaṃ gudamabhyajya parisvedyāntaḥ pīḍayet | kṣudrarogacikitsite gudasraṃsacikitsitañcāvekṣyeta | vepathau vāctavyādhipānaṃ kurvīta | jihvā niḥsarpaṇādiṣūktaḥ pratīkāraḥ | atipravṛtte vā nyagrodhādikaṣāyakṣīrekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastirupāccaret | śoṇitaniḥṣṭhīvane raktātisāraraktapittakriyāś cāsya vidadhyāt nyagrodhādiṃ cāsya pānabhojanecṣūpayuñjīta |
jīvaśoṇitaraktapittayor jijñāsārthaṃ picu plotam vātra prakṣipet taduṣṇodakaprakṣālitam avarajyeta tajjīvaśoṇitam ityavagantavyam amṛgbhoktuṃc vā śune dadyāt sa yadyupayuñjyāt tajjīvaśoṇitam ityavagantavyam iti || tayoś ca raktapittātīsārakriyāṃ vidacdhīta |
sa śeṣānnānilaprāyakoṣṭhenāsnigdhena vā pītamauṣadham ādhmāpayati | tatrānilamūtrapurīśasaṃgaḥ | samunnaddhodaratāhṛdayapārśvabhaṅgo gudabastic tudanañ ca bhavati | tamādhmānam ity ācakṣate | tam upasvedyānāha varttidīpabastikriyābhir yojyā iti |c
kṣāmeṇātimṛdukoṣṭhena tīkṣṇam atyuṣṇam atilavaṇam atirūkṣam vā bheṣajam upayuktaṃ pittānilau pradūṣya nātibastigudaparikarttanam āpādayati tāṃ parikarttiketyāccakṣate | taṃ yaṣṭīmadhukakṛṣṇatilamadhughṛtayuktaiḥ picchābastibhir āsthāpayet | śītāṃbupariṣiktaṃ cainaṃ pacyasā bhuktavantaṃ ghṛtam aṇḍena yaṣṭīmadhukasiddhena vā tailenānuvāsayed iti |
krūrakoLṣṭhasyātiprabhūtadoṣasya vā mṛdvalpamauṣadhamavacāritaṃ samutkleṣya doṣāṃ na niḥcśeṣān apaharati | pākañcaupaiti | tatra daurbalyodaraviṣṭambhārucir gātrasadanāni bhavanti | sa vedanau cāsya pittaślecṣmāṇau sravataḥ taṃ parisrāvam ity ācakṣate | tamajakarṇṇadhavatiniśapalāśakaṣāyai r madhuktairāsthāpayet | upaśāntadoṣaṃ bhūyaḥ saṃśodhayed
atirūkṣetisnigdhec vā bheṣajam avacāritam aprāptaṃ parīṣam udīrayato vegavighātena pravāhikā bhavati | tatra sadāhaśūlaṃ śvetaṃ kṛc ṣṇaṃ raktaṃ vā bhṛśāṃ pravāhamāṇaḥ kapham upaviśati | taṃ pratisrāvavidhānenopacared
yastūrdhvam adho vā bheṣajaṃ vegapravṛttamajñānād vinihanti tasyopasaraṇaṃ hṛdi kurvacnti doṣas tatra pradhāṇamarmasantāpād vedanābhir atyarthaṃ pīḍyamādantāṃ kaṭakaṭāyatyudvṛttākṣo jihvāṃ khādati pratāmyacmānacetā ca bhavati tamabhyajya dhānyasvedena svedayitvā tīkṣṇena śirovirecanenopacared yaṣṭīmadhukamiśreṇa cainaṃ tāṇḍulāṃbanā vāmayed yathā doṣaguṇocchrayaṃ caicnaṃ bastibhir upācared iti |
yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilam anyad vā seveta tasya doṣāḥ c srotaḥ svavalīyamānā ghanībhāvam āpannā vātamūtrapurīśa grahamāpādya vibadhyante |tasyāṭopo jvaro dāho vedanā ca tīvrā bhavati | tamāśu vāmayitvā prāptakālāṃc kriyāṃ yojayed iti || adho bhāgetvadhobhāgaharadravye saindhavāmvlalavaṇamūtrasaṃsṛṣṭaṃ pāyayed āsthāpanamanuvāsacnañ ca yathādoṣaṃ vidadhyād yathādoṣamāhārakramaś ca | ūrdhvabhāge tūpadravaviśeṣād ya thāsvaṃ pratikurvīta |
yā tūvirecane gudaparikīrttitā tadvamāne kañcakaṣaṇaṃ yacdadhaḥ parisravaṇaṃ sa ūrdhva kaphaprasekaḥ | yā tvadhaḥ pravāhikām urdhvaṃ śuṣkodgāra iti ||
bha || yāstvetāḥ vyāpadaḥc proktā daśapañca ca tatvataḥ |
etā virekātiyogā duryogā yogajāḥ smṛtāḥ ||

ci la ❈ ||

(From folio 132v IMG_0103.jpg)
athāto netrabastipramāṇavibhāgacikitsitaṃ vyā khyāsyāmaḥ ||
atra snehādīnāṃ kacrmaṇāṃ bastikarmapradhāṇatamam ācakṣate kasmād anekakarmaprakāratvāt | bastirihakhalu nānāvidha dravyasaṃyogād docṣāṇāṃ saṃśodhaṇa saṃśamanasaṃgrahaṇāni karoti | kṣīṇaṃ vyājīkaroti | kṛśam bṛṃhaLyati | sthūlaṃ karmayati | cakṣuḥ prīṇayati | balīpalitam upahanti | vayaḥ sthāpayati iti |c
śarīropacayaṃ varṇṇapalamārogyamāyuṣaḥ
parivṛddhiś ca karoti basti samyag upāsitaḥ |
tathā jvarātīsāratimirapraticśyāyaśirorogādhimanthārditā kṣepakāghātaikāṃga sarvāṅgarogādhmānodaraśūlavṛddhyupa damśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīśasaṃgaśukrodāvarttaśukrārttabastacnyanāśahṛddhanumanyāgrahaśarkarārśmarīmūḍhagarbhaprabhṛtiṣu ca vikāreṣv atyartham upayujyata iti ||
bastirvāte ca pitte ca kacphe rakte ca pūjyate |
saṃsarge sannipāte ca bastireva sadā hitaḥ ||
tatra samvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṃgulapramāṇāni kanīnikānāmikāmadhyamāṃguliparicṇāhāni agreṅgulādhyarddhāṃguladvyaṅgulasanniviṣṭakarṇṇikāni śyenabarhikaṃkapatranāḍītulya praveśāni mudgamāṣakalāyamātracsrotāṃsi vidadhyān netrāṇīti | teṣu cāsthāpanadravyapramāṇam āturahastasammitau prasṛtau dvau catvārāṣṭau vidheyā ||
varṣāntareṣu netrāṇāṃ bastimānasya cāpy atha |
vayocbalaśarīrāṇi samīkyotkarṣayed vidhiṃ ||
pañcaviṃśativarṣādadūrdhvaṃ dvādaśāṃgalupramāṇam aṅguṣṭhodarapariṇāham agrectryaṅgulasanniviṣṭakarṇṇikaṃ gṛdhrapatranāḍītulyapraveśaṃ kolāsthimātra cchidraṃ klinnakalāyamātracchidram ityeke || āsthāpaṇamātrāpramānaṃ dvādaśaprasṛtā iti || saptatyāstūc rdhvaṃ netrapramāṇam etad eva | āsthāpanamātrāpramāṇaṃ tu dviraṣṭavarṣavad iti ||
mṛdur basti prayoktavyā viśeṣād bālacvṛddhayoḥ |
tayostīḥkṣṇaḥ prayuktas tu bastihiṃsyādbalaujasī ||
vraṇe netrāṃgulaṃ suṅgatulyasroto vā hi vraṇam avekṣya ca snehakaṣāyau vidadhīta iti ||
tatra netrāṇicsuvarṇṇarajatatāmrāyasadantaśṛṅgamaṇitarusāramayāṇi ślakṣṇāni dṛḍhāni gupucchākṛtini | guṭikāmukhānic ceti ||
bastayaś cātrāvabandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto mahiṣagorāhāḍorabhrāṇāmanyatamam āsādyeti ||
netrālābhe hitā nāḍī nalavelvasthiLsambhavā |
bastyālābhe hitaścarma sūkṣmaṃ vā tāntavaṃ ghanaṃ ||
tatra dvividho bastir nairūhikac snaihikaś ca | āsthāpano nirūha ityarthāntaraṃ | tasya vikalpo mādhutailikaḥ | tasya paryāyaśabdo yuktarathaḥ siddhacstiriti | sarvadoṣanirharaṇāccharīrohaṇād vā nirūhaḥ | vayasthāpanādāyusthāpanād vā āsthānād vā āsthāpana iti | paścāt mādhutailikavikalpān upadekṣyāmaḥ | tatra yacthā pramāṇaguṇavihitaḥ snehabastiḥ pādāpakṛṣṭaḥ | snehabastivikalpordhamātrāpakṛṣṭonuvāsanaḥ | anavacsann api na duṣyata ityanudivasam vā dīyata ityanuvāsanaḥ | tasyāpi vikalpordhamātrāpakṛṣṭopahāryo mātrābastiriti ||
nirūhaḥ śodhano lekhaḥ snaihiko vṛṣyacbṛṃhaṇaḥ |
nirūhaḥ śodhitair mārgaiḥ samyak sneho visarpati ||
tatronmāda bhaya śoka pipāsārocakājīrṇṇa pāṇḍucroga bhrama mada mūrcchā cchardi kuṣṭha mehodarasthaulya kāsa śvāsa śoṣa śophopasṛṣṭa kṣatakṣīṇa nyūna trimāsagarbhiṇī durvalāganyasahavāt arogād ṛte ca kṣīṇān ānuvāsyān ācsthāpyāś ca bhavantīti ||
udarī ca pramehī ca kuṣṭhī sthūlaś ca mānavaḥ |
avasthāsthāpanīyāste nānuvāsyāḥ kacthañcanaḥ |
anuvāsanād bhavanty eṣāṃ vikārāṇām asādhyatā |
asādhyatve pi bhūyiṣṭhaṃ gātrāṇām avasādanaṃ ||
pakvāśayād bastivīryaṃ khairdeham anusarpati |
vṛkṣamūcle niṣiktānāṃ apāṃ vīryam iva drumaḥ ||
sarvāpi bastiḥ sahasā kevalaḥ samalo pi vā |
pratyeti vīryaṃ tvaniclair apānādyaiḥ praṇīyate ||
vīryeṇa bastirādatte doṣānāpādamastakāt |
pakvāśayasthaḥ khasthorka apo yadvat mahītalāt ||
sa kaṭīpṛṣṭhakoṣṭhasthaṃ vīryecṇāloḍya sañcayān |
utkhātamūlāṃ harati doṣāṃ vai sādhuyojitaḥ |
vāyor viṣahate vegaṃ nānyā bastimṛteckriyā |
pavanādviddhatoyasya velām iva mahodadheḥ ||

|| cilahṛ || ❈ ||

(From folio 133v IMG_0092)
athātoL
m avasannaṃ tiryak kṣiptam iti ṣaṭghraṇidhācṇadoṣāḥ || atisthūlaṃ karkkaśāgram aṇubhinnasannikṛṣṭaviprakṛṣṭakarṇṇikaṃ sūkṣmāticchidramalpam atidīrgham atihrasvam icty ekādaśanetradoṣāḥ || bahalatālpacchidratāprastyānatā durbaddheti pañca bastidoṣāḥ || atipīḍitatā śithilapīḍitatā bhūyo bhūyovapīḍitatā kālātikramateti catvācpīḍanadoṣāḥ | āmaṃ hīnam atimātram atiśītam atyuṣṇam atitīkṣṇam atimṛdvati snigdham atirūkṣam atisāndram atidracvam ity ekādaśa dravyadoṣāḥ || avāṅchīrṣocchīrṣonyubjauttānasaṃkucitotthita satthitāda kṣiṇapārśvaśāyinam avanatapratānam ity aṣṭau śayyādoṣāḥ | evam etāḥ pañcaccatvāriṃśad vyāpado vaidyanimittā bhavanti || āturanimittās tu pañcadaśa āturopadravīya vakṣyante || snehas tv aṣṭābhiḥckāraṇaiḥ praṇihito na pratyāgacchati | tad yathā tribhir doṣai rasanābhibhūto malavyāmiśro dūrānupraviṣṭo svinnasyānuṣṇolpaṃ bhuktavato lpāṃśaś cetyetāḥ vaidyātura nimicttā bhavanti || ubhayor bastyor ayogaḥ ādhmārna parikarttaḥ parisrāvaḥ pravāhikā hṛdayopasaraṇam aṅgapragrahoctiyogojīvādānam ity etā navavyāpado vaidyanimittā eva bhavanti || ṣaṭsaptabhiḥ samāsena vyāpadaḥ parikīrttitāḥ | tāsām vakṣyāmi vijñānaṃ siddhiñ ca tadanantaraṃ ||c
netre vicalite cāpi varttite gudaveṣṭanaṃ |
rukkṣatam vā bhavet tatra vidhiḥ pittakṣatāpahaḥ ||
atyukṣiptevasanne cacnetre pāyau ca vedanā |
bhavaty atrāpi pittaghnau vidhiḥ snehaiś ca sevanaṃ ||
pārśvāvapīḍe tiryak ca kṣipte netre mukhāvṛte |
bastir na kramate rukca gude siddhiś ca pūrvavat ||c
atisthūle karkaśe ca tathāśrimatigharṣaṇaṃ |
pāyau tato rukkṣataś ca siddhis tatrāpi pūrvavat ||
nikṛṣṭakarṇṇikec netre bhinneṇau vāpyapārthakaḥ |
avaseko bhaved bastes tān doṣāṃ parivarjayet ||
prakṛṣṭakarṇṇike raktaṃ gudamarmaprapīḍanāt |
kṣaraty atrāpi pittaghno vidhir basticś ca picchilaḥ ||
hrasve tvaṇusrotasi ca kleśo bastiś ca pūrvaśaḥ |
pratyāgacchannataḥ kuryād ghorān rogāṃ vighātajāṃ ||
cdīrghe mahāsrotasi ca jñeyam atyavapīḍavat |
prastyāne bahale cāpi bastau durbaddhaLdoṣavat |
jñeyam alpolpatā cāpi dravyasyātmaguṇā matā ||
durbaddhe caiva cchidre ca vicjñeyaṃ bhinnanetravat |
atiprapīḍito bastiḥ prayātyāmāśayaṃ tataḥ ||
vāterito nāsikābhyāṃ mukhato vā pravacrttate ||
cchardir mūrcchā sahṛllāsa pipisā dāha śoṣakṛt
tatra tūrṇagalāpīḍaṃ kuryāc cāpi vidhūnanaṃ |
śiraḥ kāyavirekau ca tīkṣṇau sekāṃś ca śītalāṃ |
mṛdunā cāvapīḍecna pakvādhānaṃ ca gacchati |
bastir nārthakaraḥ prokta tasmād yuktyā prapīḍayet ||
bhūyo bhūyovapīḍena vāyurantaḥc prapadyate |
tenādhmānaṃ rujaścogrā yathāsvaṃ tatra bastayaḥ |
kālātikramaṇātkleśo vyādhiś cābhipravarttate |
tatra vyādhi balaghnaṃ tu bhūyo bastiṃ nidhāpayet |
gudopacdehaśophau tu snehopakvaḥ karoti hi |
tatra saṃśodhano bastir hitañ cāpi virecanaṃ |
hīnamātrāvubhau bastī hīnackāryakarau matau |
atimātrau samunnāhaklamātīsārakārakau |
tīkṣṇāṣṇau pittalau mūrcchā dāhātīsārakārakau |
mṛduśītāvubhau vātavibandhādhmānakārakau |
tatrachīnādiṣu hitaḥ pratyanīka kriyāvidhiḥ |
snigdhotijāḍyakṛdrukṣaḥ stambhādhmānakṛducyate ||
basti rukṣamatisnicgdhe snigdhaṃ rūkṣe prayojayet |
bastir gudopalepaṃ tu kuryāt sāndro nirūhaṇaḥ |
pravāhikām vā janayet tanur alpaguṇāvahaḥ |
tatra sāndre tanum bastiṃ tanau sāndraṃ ca dācpayet |
atipīḍanavaddoṣāṃ viddhi cāpy avaśīrṣake |
atipīḍita siddhiñ ca yathāprāptāṃ prayojayet |
uccchīrṣakasamunnāho bastaḥ kṛcchrāc ca mehanaṃ |
tatrottaro hito basti susvinnasya sukhāvahaḥ |
nyubjasya bastir nāpnoti pakvādhāṇaṃ virnirgataḥ |
hṛdgude bādhate cātra vācyuḥ pṛṣṭham athāpi ca |
uttānasyāvṛte mārge bastiḥ prastheti dehinaḥ |
kuñcitaḥ sakthadehasya yat kamayam asaṃcprāpya |
bastir nivartate kṛcchrād anya tatra niyojayet |
sthitasya bastir dattas tu kṣipram āyāty avāṅmukhaḥ |
na cāśayaṃ tarpayati tasmānnārthakaro mataḥ |
nāpnoticbastir dattas tu kṛtsnaṃ pakvāśayaṃ punaḥ |
dakṣiṇāśritapārśvasya vāmapārśvānugo hi saḥ |
nyubjādīnāṃ yathādānaṃ tacdvadbastir na śasyate ||
yaś cāpy anilakopo tra yathāsvaṃ tatra siddhayaḥ |
snehabastiLnimittās tu vakṣyante vyāpadaḥ purā |
snehabastividhāveva salakṣaṇacikitsitāḥ ||c
anuṣṇolpauṣadhahīno bastir neti prayojitaḥ |
viṣṭaṃbhādhmānaśūlāś ca tam ayogaṃ pracakṣate ||
tatra tīkṣṇo hito basticstīkṣṇaṃ cāpi virecanaṃ |
hṛtadoṣapramāṇena saṃsargaś ca vidhīyate |
atyāsitaṃ cāti bastir mandoṣṇa eva ca |
tathā bahupurīśañ ca kṣipram ādhmāpayen naraṃ |
hṛtkaṭīpṛcṣṭhapārśveṣu śūlāstatrātidāruṇāḥ |
tatra tīkṣṇataro bastir hitañ cāpy anuvāsanaṃ |
atitīkṣṇoṣṇalavaṇo rūkṣo bastiḥcprayojitaḥ ||
sapittaṃ kopayed vāyuṃ kuryāt saparikarttikāṃ |
nābhibastigudantatra kṛtyanta iti dehinaḥ |
picchābastir hitas tatra snehaś ca madhuraiḥ śritaḥ |
atyuṣṇatīckṣṇalavaṇaḥ parisrāvāya kalpate |
daurbalyamaṅgasādaś ca jāyate tatra dehinaḥ |
parisravatyadhaḥ pittaṃ dāhas saṃjacnayed gude |
piccharbastir hitas tatra bastiḥ kṣīraghṛtasya ca |
pravāhikā bhavet tīkṣṇā nirūhāt sānuvāsanāt |
sadāhaśūlaṃ kṛcchreṇa kaphaṃ tatropaveśyate |
picchābasticrhitas tatra payasā caiva bhojanaṃ |
sarpir madhukasiddhañ ca tailaṃ vāpy anuvāsanaṃ |
atitīkṣṇo nirūho vā satatam vācnuvāsanaṃ |
hṛdayasyopasaraṇaṃ kurutethāṅgasādanaṃ |
doṣais tatra rujāstīvrā mado mūrcchāṃ sagauravaṃ |
sarvadoṣaharaṃ bastiṃ śodhanaṃ tatra dāpayet |
rūkṣasyac bahuvātasya syād duḥkhaṃ śayitasya vā |
bastipragraham aṅgānāṃ kuryād rukṣolpabheṣajāḥ |
tatrāṅgasādaprastambhac jṛmbhodveṣṭavepakāḥ |
sarvabhedaś ca tatreṣṭāḥ svedābhyañjanabastayaḥ |
atyuṣṇatīkṣṇotibarhu dattātisveditasya vā |
alpadoṣasya vā bastir atiyogāya kaclpate |
virecanātiyogena samānaṃ tatra lakṣaṇaṃ |
picchābastiḥ samābhyāsaḥ tasya śītaḥ sukhāvahaḥ |
actiyogāt paraṃ hanti jīvādānaṃ viriktavat |
deyāṃs tatra hitānāhuḥ picchābasti saśoṇitaṃ |
pakṣādvireko vāntasya nirūhyaś cānuvāsitaḥ |
sadyo nirūhocnuvāsya saptarātrādvirecita

iti || ci lahra|| ❈ ||

(From folio 135r IMG_0090)
athāto nuvāsanottarabasticikitsitaṃ vyākhyāsyācmaḥ |
virecanāt saptarātre gate jātabalāya vai
kṛtāhārāya sā yāhne bastir deyoLnuvāsanaḥ |
yathāvayo nirūhāṇāṃ yā mātrā samprakīrttitāḥ |
pādāpakṛṣṭācs tāḥ kāryā snehabastiṣu dehināṃ |
utsṛṣṭānilaviṇmūtre nare bastin nidhāpayet ||
etair hi virhito basti naiva cāntaḥcprapadyate |
snehabastir vidheyaś ca nāviśuddhasya dehinaḥ |
snehavīryaṃ yathā datte dehenānuvisarpati |
aśuddham api vātena kevalenātipīḍitaṃ |
ahorātrasya kācleṣu sarveṣvevānuvāsayet ||
rūkṣasya bahuvātasya dvau trīnvāpy anuvāsanāt |
datvā snigadhatanuṃ jñātvā tataḥ paś cācn nirūhayet |
asnigdham api vātena kevalenātipīḍitaṃ |
snehapragāḍhair matimāṃ nirūhaiḥ samupācaret |
atha samyaṅ nirūḍhaś ca vātādiṣvanuvāsanāt |
biclvayaṣṭyāhvamadanaphalatailair yathākramāṃ |
rātrau bastir na dadyāc ca doṣotkleśo hi rātritajaḥ |
snehavīryayutaḥ kucryād ādhmānaṃ gauravaṃ jvaraṃ |
ahnisthānagate doṣe vahnau ccānurasenvite |
sphuṭasrotomukhaṃ dehaṃ snehaujaḥ parisarpati |
pittedhike kaphe kṣīṇe rūkṣe vātarucjārdite |
rātrāvapi tu dātavyaṃ kāle coṣṇenuvāsanaṃ |
uṣṇe pittedhike vāpi divādāhādayo gadāḥ |
sambhacvatti tadā stvenaṃ pradoṣe yojayed bhiṣak |
ahorātrasya kāleṣu sarveṣvevānilocchrayāt |
tīvrāyāṃ rujijīrṇṇānnaṃ bhojayitvānuvāsayet |
na cābhuktacvataḥ snehaḥ praṇidheyaḥ kathañcanaḥ |
sūkṣmatvāc chūnyakoṣṭhasya kṣipramūrdhvamathotpatet |
sadānuvāsayecdbhuktam ārdrapāṇiṃ naraṃ bhiṣak |
jvaram vidagdhabhuktasya kuryāt snehaḥ prayojitaḥ |
na cātisnigdhamaśanaṃ bhojayitvānuvāsayet |
madaṃ mūrcchāñ ca janayed dvidhā snechaḥ prayor jitaḥ |
rūkṣaṃ bhuktavato hy annaṃ balaṃ varṇṇam ca hīyate |
yuktasnehavato jantuṃ bhojayitvānuvāsayet |c
yūṣakṣīrarasais tasmād yathāvyādhim avekṣya hi |
yathocitāt pādahīnaṃ bhojayitvānuvāsayet |
na tu bhuktavate deyam āsthāpaṇam iti sthitiḥ |
viśūcickāṃ sañjanaye cchardiṃ vāpi sudāruṇāṃ |
niḥśecṣāḥ sukhamāyānti bhojanenā prapīḍitāḥ |
na cāsthāpanavikṣiptam annam agniḥLpradhāvati |
tasmād āsthāpanaṃ deyaṃ nirāhārāya jānatā ||
athānuvāsyaṃ svabhyaktaṃcsnānam uṣṇāmbubhiḥ śanaiḥ |
bhojayitvā yathoddiṣṭaṃ kṛtacaṅkramaṇan tataḥ |
visṛjya ca śakṛnmūtre yojayet snehabasticnā |
praṇidhānavidhāṇantu nirūhe sampravakṣyate |
tataḥ praṇihitaḥ snehas tūttāno vākchatam bhavet |
prasāritaiḥ sarvagātrais tathā vīryaṃ visarpati |
tāḍayet taclayor evaṃ trīnstrīn vārāñchanaiḥ śanaiḥ |
sphijoścanainaṃ tataḥ śayyāṃ trīn vārān utṣipet punaḥ |
evam praṇihite bastauc mandāyāmotha mandavāk |
svāstīrṇṇo śayane kāmam āsītācārike tataḥ ||
tatra sendhavacūrṇṇena śatāhvena ca saṃyutaḥ |
bhavet sukhoṣṇaś ca tathā nirati sahasā suckhaṃ |
yasyānuvāsano dattaḥ sakṛd anvakṣamā vrajet |
atyauṣṇād atitaikṣṇyād vā vāyunā vā ' prapīḍitāḥ |
sacvātodhikamātro vā | gurutvād vā'tibheṣajaḥ |
tasyātyalpataro deyo na hi snihya tiṣṭhati | tasyātyalpataro deyo na hi snihyatitiṣṭhati ||
viṣṭabdhānilavinmūtrasnehahīnenuvāsane |
dāhaḥ klamaḥ pravāchārtti karaś cātyanuvāsane |
sānilaṃ sapurīśañ ca snehapratyeti yasya tu |
oṣācoṣau vinā śīghran na sacmyag anuvāsitaṃ ||
jīrṇṇānnam atha sāyāhne snehe pratyāgate punaḥ |
laghvannam bhojayet kāmaṃ dīptāgnis tu naro yadi ||
snehabastikramaṃ tvetad evam āhur manīcṣiṇaḥ |
anena vidhinā yadvā sapta vāṣṭau pareṇa vā |
vidheyā bastayo nṛṇām antarā tu nirūhaṇāt |
dacttas tu prathamo basti snehayed bastivaṃkṣaṇau ||
samyag datte dvitīyas tu koṣṭhastham anilaṃ jayet |
balam varṇṇañ ca janayet tṛtīyas tu niṣevitaḥ ||
caturthaḥ snehatirasaṃ raktaṃcsnehati pañcamaḥ |
ṣaṣṭhas tu snehayet māṃsaṃc medaḥ snehati saptamaḥ ||
aṣṭamo navamaś caiva sārammajjānam evac ca |
evaṃ śukragatāṃ doṣāṃ dviguṇenātha śodhayet ||
aṣṭādaśāṣṭādaśakāṃ bastīṃs tu yo nisevate |
yathoktena vidhāṇena parihārakrameṇa ca |
sackuñjarabalośvasya jave tulyomaraprabhaḥ |
vītapāpmā śrutadharaḥ sahasrāyu naro bhavet |
snehabastiṃc nirūhaṃ vā nābhyased eka eva tu |
snehāt pittakaphotkeśo nirūhāt pavanādbhayaṃ ||L
tasmānnirūḍhonuvāsyo nirūḍhaś cānuvāsitaḥ |
naiva pittakaphotkleśau syātāṃc na pavanādbhayaṃ |
rūkṣasya bahuvātasya snehabastiṃ dine dine |
dadyād vaidyas tatonyeṣām aganyābādhabhayātryahāt ||c
sneholpamātro rūkṣāṇāṃ dīrghakālamananyayaḥ |
tathā nirūhaḥ snigdhānām alpamātraḥ praśasyate ||
ata ūrdhvaṃ pravakṣyāmi vyapadaḥ snehabastijaḥ |c
balavanto yadā doṣāḥ koṣṭha syuranilādayaḥ |
alpavīryan tadā snehām abhibhūya pṛthagvidhā |
kurvantyupadravāṃc snehaḥ sa cāpi na nivartte ||
tatra vātāvibhūte tu snehavaktrakaṣāyatā |
jṛmbhovātarujastās tā vepathur viṣamajvaraḥ |
pittāvibhūte snehe tu mukhasya kacṭutā bhavet |
dāhajvaras tathā svedo netramūtrāṅgapītatā |
śleṣmābhibhūte snehe tu praseko madhurāsyatā ||
gaucravacchardirucchvāsaḥ kṛcchrācchītajvaro ruciḥ |
tatra doṣābhibhūte tu snehabastiṃ nidhāpayet |
yathā svaṃ doṣaśamanānyupayojyāni yāni ca |
atyāsiten nābhibhacvāt sneho naiti yadā tadā |
gururāmāśayaḥ śūlo vāyoś cāpratisaṃcaraḥ |
hṛtpīḍā mukhavairasyaṃ śvāso mūcrcchā jvaroruciḥ
tatrāpatarpitasyānte dīpano vidhiriṣyate |
aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ |
tadāṅgasadanādhmāne śūlaḥ śvāsaś ca jāyate ||c
pakvāśayagurutvañ ca tatra dadyān nirūhaṇaṃ |
tīkṣṇatīkṣṇauṣadhair eva siddhaṃ cāpy anuvāsanaṃ |
śuddhasya dūnusṛte sneche snehonudarśanaṃ |
gātre sarvendriyāṇaāñ cāpy anulepovapīḍanaṃ |
snehagandhimukhañ cāpi kāsaśvāsāvarocakaḥ |
atipīḍitavat tatra siddhirāsthāpanacntathā |
asvinnasyāviśuddhasya sneholpas tu prayojitaḥ |
śīto mṛduś ca nābhyeti tato mandaṃ pravāhati |
vicbandhagauravādhmānaśūlaiḥ pakvāśayaṃ prati |
tatrāsthāpanam evāśuḥ prayojyaṃ sānuvāsanaṃ |
alpaṃ bhuktavatolpāśaḥ sneho mandaguṇas tathā |
datto naitic klamotleśo bhṛśaṃ cāritam āvahet |
tatrāpyāsthāpanaṃ kāryaṃ śodhaṇīyena bastinā |
anuvāsanañ ca snehecna śodhane naiva śasyate |
ahorātrād api snehaḥ pratyāgacchan na duṣyati |
kuryāLd bastiguṇāṃś cāpi jīrṇṇasvalpagoṇo bhavet |
anāyāntam ahorātrāt snehāṃ saṃśodhacnai haret |
snehabastāvanāyāte nānyasneho vidhīyate ||
ity uktaḥ vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ ||❈||
basteruttarasaṃjñasya śṛṇu vakṣyāmyataḥ paraṃ |
caturdaśāṃgulaṃ netraṃ kāryaṃ vaidyena jānatā ||
mālatīpuṣpavṛntābhaṃ tacchidraṃ cchidram eva ca |
meḍhrayāmasamaṃ kecid icchanti khalu tadvic daḥ |
snehapramāṇaṃ paramaṃ prasṛtaś cātra kīrttitaḥ |
pañcaviṃśativarṣāṇāṃ satvāgbuddhivikalpitaṃ |
nikṛṣṭakarṇṇickaṃ madhye nārīṇāṃ caturaṅgulaṃ |
mūtrasrotaparīṇāhaṃ mudgavāhi daśāṅgulaṃ | |
tāsāmapatyamārgge tu nidadhyāc caturaṅgulaṃ |
dvyaṅgulaṃ mūtramārge tu kanyānāṃ karṇṇikāṅgule
snehasya prasṛtaś cātra svāṃgulīmūlasammitaḥ |
param pramāṇaṃ vihitam avāgbuddhivikaclpitaṃ |
aurabhraḥ saukaro vāpi bastirājaś ca pūjitaḥ |
tasyālābhe dṛteḥ pādo mṛducarmakṛto pi vā |
acthāturam upasnigdhasvinnaṃ praśithilāśayaṃ |
yavāgūṃ saghṛtakṣīrāṃ pītavantaṃ yathābalaṃ |
niṣaṇṇamājānusame pīṭhe sāpāśraye samaṃ |
svabhyaktabastiśirasaṃ taiclenoṣṇena pūjitaḥ |
tataḥ samaṃ sthāpayitvā nālamasya praharṣitaṃ |
pūrvaṃ śalākayānviṣya mārgaṃ netram anantacraṃ |
śanaiḥ śanair ghṛtābhyaktaṃ nidadhyād aṅgulāni ṣaṭ |
tatovapīḍayed basti śanair netrañ ca nirharet |
tataḥ pratyāgatasneham aparāṃhṇe vicakṣaṇaḥ |
bhojayet pacyasāṃ mātrāṃ yūṣeṇātharasena vā |
anena vidhinā dadhyād bastīṃstrīścaturo pi vā |
anuvāsanasiddhiñ ca vīkṣya kacrma prayojayet |
uttānāyai striyai dadyād ūrdhvajātvai samāhitaḥ |
kanyetarasyai kanyāyai dadyāt sumṛdupīḍitaṃ |
vikarṇṇikena netreṇa dadyād yonimukhaṃ prati |c
garbhāśayaviśudhyarthaṃ snehene dviguṇena tu |
apratyāgacchatibhiṣag bastāvuttarasaṃjñite |
bhūyo bastin nidadhyāc ca saṃcyutaṃ śodhanauṣadhaiḥ |
pāyau varttiṃ nidadhyād vā proktaṃ gulma cikitsite |
praveśayed vā matimāṃ nābastiradvārameṣaṇīṃ |
pīḍayed vāpyadharnābher basteruparic muṣṭinā |
āragvadhasya patreṣu nirguṇaṇḍyā surasasya ca |
kāryā gomūtrapiṣṭeṣu varttir vā saindhavena vā |
mucdgailāsarṣapasamāṃ pravibhajya vayāṃsi ca |
bastegamanārthāya tān nidadhyācchaLlākayā |
agāradhūmabṛhatī phalacpippalisaindhavai |
kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ |

śarkarāmadhumiśreṇa śītena madhukāmbunā |c
bastau dahyati vā bāḍhaṃ pāyau bastiṃ pradāpayet ||
śukraṃ duṣṭaṃ śoṇitañcāṅganānām asṛgdaraṃ tasya nāśañ ca kaṣṭaṃ |
mūtrāghātaṃ mūtradoṣāṃ pravṛddhān yonau rogān aparācyāś ca saṃgāṃ |
śukrāghātaṃ śarkarām arśmarīñ ca śūlaṃ bastau vaṃkṣaṇo mehane ca |
ghorān anyān bastijāṃś cāpi rogāṃ mechādṛte tūttaro hanti bastiḥ ||
samyag dattasya vijñānaṃ vyāpada krama eva cha |
baste rurasaṃjñasya samānaṃ snehabastineti ||

cilagra || ❈ ||

(From folio 135r IMG_0090)
athāto nirūhakramaccikitsitaṃ vyā khyāsyāmaḥ ||
dhanvantaridharmabhṛtāṃ variṣṭham amṛtodbhavaṃ
caraṇāvupasaṃgṛhya suśrutaḥ paripṛcchati |
bhagavaṃcvastes tu tathaivāsthāpanasya ca |
pramānaṃ kalpanāṃ kālaṃ mātrāñ cāpi bravīhi me |
tasya tadvacanaṃ śrutvā prābravīd bhiṣajām varaḥ |
śuddhe muhūrtte karaṇe dine ca nakṣatrayocge ca tathānukūle |
viviktasamsṛṣṭamṛdāvalipte vicitrapuṣpāstṛtabhūpradeśe |
suvarṇṇarūpyāya satāmrajoc vā mṛdudbhavo vā kalaśombupūrṇṇaḥ |
sa dhānyaratnādi samālyagandhair vastrādibhiś ca cāpy atha svastikaiś ca |
taccāmṛtasthānamatorcanīyaṃ pūrvattatonyeddṛṣayaḥ sadevāḥ |c
saṃspṛśya ratnāni tathauṣadhīṃś ca devāṃ dvijāṃn pūjya ca dakṣiṇābhiḥ |
dravāṇi sarvāṇi tu vāmapārśve cūrṇṇāni kaclkān atha dakṣiṇe tu |
tanmadhyasaṃsthā bhiṣag apramattaḥ sunirmale syāt sudṛḍhe viśāle |
suvarṇṇalohādimṛdudbhavo vā pragṛhya kāṃsepyatha rājate vā |
datvād au sendhacsyākṣaṃ madhunaḥ prasṛtaṃ mitaṃ |
pātre talena mathnīyāt tadvat snehaṃ śanaiḥ śanaiḥ |
gūḍhasnehaṃ viditvā tu vinīctaḥ kalkamāvapet |
datvā samyak sumathite phalakalkamataḥ paraṃ |
tato yathocitāñkeṣāṃ kārṣikān ślakṣṇapeṣimāṃ |
gambhīre bhojane nyasya khajenābhimathet tataḥ |c
yathā ca sādhu manyeta na sāṃdro na tanuḥ samaḥ |
kaṣāyaḥ prasṛtāt pañ ca supūrṇāt tatra dāpayet |
rasakṣīrācmlamūtrāṇāṃ doṣavasthān avekṣya ca |
evam añjalayaḥ ṣaḍvai kuryād vyādhitapāṇinā ||L
dvādaśaprasṛtaṃ kecid viṃśatiḥ palikan tathā |
dvātriṃśat palikañ caiva triṃśad aṣṭau tathaiva ca |c
evaṃ bhinneṣu śāstreṣu saṃśayaḥ sumahānabhūt || ❈ ||
athāturamanuvāsitam āsthāpayet || svabhyaktaṃ svinnaśacrīram utsṛṣṭabahirbhāgamapravāte śucau deśe samavinyastāyāṃ śayyāyām adhaḥ | sapratigrahāyām āśroṇīpradeśe suvyūhāyāṃ śayānaṃ vāmapārśve neti || bha || sacvyaṃ prasārayet sakthiṃ dakṣiṇaṃ cāpasaṃharet | madhyāhne sumanājīrṇṇe niranno vāgyato yataḥ || tato vāmapādocpari netraṃ kṛtvetarapādāṅguṣṭhāṅgulībhyāṃ karṇṇikoparipīḍya bastāvauṣadhamāsicyocchrāsyauṣadhānte cāvavadhya mūtreṇa samyag baddhañ cāturāya ghṛtābhyaktaṃ netrāgraṃ ghṛtācbhyakta gudāya praṇayed anutsṛjannanupṛṣṭhavaṃśam anusukham ākarṇṇikam iti |
bastiṃ savyakare kṛtvā dakṣiṇenāvapīcḍayet |
ekenaiva ca pīḍena na drutaṃ na vilaṃbitaṃ |
tato netram apanīya triṃśan mātrāpīḍanakālād upetyottiṣṭhetyāturam brūyād utkuṭukobhavatasterāgamanāyecti ||
anena vidhinā dadyād bastiṃ bastiviśāradaḥ |
dvitīyam vā tṛtīyam vā caturtham vā yathārthataḥ |
samyaṅ nirūcḍhaliṅge tu prāptabastiṃ nivārayet |
api hīnaṃ kramaṃ kuryān na ca kuryād atikramaṃ
viśeṣāt sukumārāṇāṃ hīna eva kramo hitaḥ |
alpālpavego vinvāta hīnohīcno nirūhanaḥ |
mūrcchāśūlakaphaprāyo mahāvegātiśabditaḥ |
yasya mūtrapurīṣañ ca kaphavāyuś ca gacchati |
kracmeṇa laghutā caiva suniraḍhaḥ samānavaḥ |
sunirūḍhan tato jantuṃ snātaṃ bhuktarasodanaṃ |
yathoktena vidhānena yojayet snehabastinā |
tadahas tasya pavanād bhayaṃc balavad iṣyate |
rasodanaṃstena śastas tadahaś cānuvāsanaṃ |
paś cādagnibalam matvā pavanasya ca ceṣṭitaṃ |
annocpastambhite kāṣṭhe snehabastir vidhīyate || ❈ ||
viviktāmanastuṣṭi snigdhatā vyādhinigrahaḥ |
āsthāpanasnehabastyoḥ samyagdāne tu lakṣaṇaṃ |
anāyāntaṃ muchūrttāt tu nirūhaṃ śodhanair haret |
nirūhair eva matimāṃ kṣāramūtrāṃmlasaṃyutaiḥ |
viguṇānilaviṣṭabdhaś ciran ticṣṭhan nirūhaṇaḥ |
śūlāratirjvarāṭopāt maraṇam vā pravarttayet ||L
na tu bhuktavate deyam āsthāpanam iti sthitiḥ |
āmaṃ hi taddhared bhuktaṃ cchardim vā janayed bhṛṣaṃ |c
kopayed sarvadoṣān vā tasmād dadyād anāsite |
āvasthikaṃ kramāṃ vāpi matvā kāryaṃ nirūhaṇaṃ |
malepahṛte doṣāṇāṃcbalavatva na vidyate |
kṣīrāṇyamlāni mūtrāṇi snehāḥ kvāthā rasās tathā |
lavaṇāni tathā kṣaudraṃ śatāhvā sarṣapā vacā |
kuṣṭhaṃ trikaṭukaṃ rāsnā saralā suradāru ca |
racjane madhukaṃ hiṃgu elā saṃśodhāṇāni ca |
kaṭukāṃ śarkarāṃ mustāṃ uśīraṃ candanaṃ śaṭhīṃ |
mañjiṣṭhāṃ madanaṃ caṇḍāṃ trācyamāṇāṃ rasāṃjanaṃ |
bilvamadhya yavānīñ ca phalinīṃ śakrajā yavān |
kākolī kṣīrakākolī jīvakarṣabhakau tathā |
medā jaiva mahāmedā ṛddhivṛddhir madhūlikā |
nicrūheṣu yathālābham eṣa vargo vidhīyate |
kvāthasya bhāgāś catvāraḥ snehabhāgaś ca pañcamaḥ |
svasthenile caturthastuc kupitenyataroṣṭamaḥ |
sarveṣu cāṣṭamo bhāgaḥ kalkānāṃ lavaṇaṃ punaḥ |
kṣaudramūtraghṛtakṣīramamvlamāṃsarasantathā |
yuktyā pradāpayed dhīmāṃ nirūhe kalpanātviyaṃ |c
kalkasnehakaṣāyāṇām avivekād bhiṣagvaraiḥ |
bastis tu kalpitaḥ proktas tasya dānaṃ yathārthakṛt |
vātaghnauṣacdhaniḥkvāthāḥ saindhavatrivṛtā yutāḥ |
sāmvlāḥ sukhoṣṇā deyā syur bastayaḥ kupitenile |
nyagrodhādigaṇaḥ kvāthāḥ kākolyādi samāyutāḥ |
vidheyā bacstayaḥ pitte sakṣaudraghṛtaśarkarāḥ |
āragvadhagaṇakvāthāḥ pippalyādi samāyutāḥ |
sakṣaudramūtradecyā syu bastayaḥ kupite kaphe |
śarkarekṣurasakṣīraghṛtayuktāḥ suśītalāḥ ||
kṣāravṛkṣakaṣāyādyā bastayaḥ śoṇite hitāḥ |
śodhanadravyaniḥkvāthās tactkalkasnehasaṃyutāḥ |
khajena mathitā deyā bastayaḥ śodhane matāḥ |
priyaṃgvādigaṇakvāthāḥ | piṣṭām baṣṭācdi saṃyutāḥ |
sakṣaudrāḥ saghṛtāś cāpi bastayo grāhiṇo matāḥ |
triphalākalkagomūtrakṣaudrakṣārasamanvitāḥ |
ūṣakādisamāvāpā bastayo lekhanā matāḥ |c
bṛṅhaṇadravyaniḥkvāthāḥ kalkair madhurasaṃyutāḥ |
sarpir māṃsarasopetā bastayo bṛṃhaṇā matāḥ |
caṭakāṇḍocccaṭakvāthāḥ sakṣīraghṛtaśarkarāḥ ||
ātmaguptaphalāvāpāḥ smṛtāḥ vyājīkarāLnṛṇāṃ |
badaryairāvatīśelū śālmalī dhanvanāṅkurāḥ |
kṣīrasiddhās tu śītāsṛk saṃyuktaḥc picchilā matāḥ |
eteṣveva ca yogeṣu snehaḥ siddhāḥ pṛthak pṛthak |
tatkarmasādhanā vaidyair vidheyā snehabastiṣu |c
vandhyānāṃ śatapākeśo śodhitānāṃ yathākramaṃ |
balātailena deyā syur bastayas traivṛtena vā
narasyottamasatvasya tīkṣṇaṃ bastīṃ pradāpayet |
madhyaṃ madhyamasatvasya hīnasatvacsya vā mṛduṃ |
evaṃ kālaṃ balaṃ doṣaṃ vikārañ ca vikāravit |
bastidravyabalaṃ caiva vīkṣya bastiṃ prayojayet |
dadyācd utkleśanaṃ pūrvaṃ madhye doṣaharaṃ punaḥ |
paś cāt saṃśamanīyañ ca bastiṃ bastiviśāradaḥ ||
nṛpāṇāṃ tatsamāṇānāṃ tathā vasumatāmapiḥ |
nārīṇāṃ sukumārāṇāṃ tathaiva śiśucvṛddhayoḥ |
doṣanirharaṇārthāya balavarṇṇodayāya ca |
samāsenopadekṣyāmi vidhāṇaṃ mādhutailikaṃ ||c
yānastrīpāṇabhojyeṣu parihāro na rocyate |
phalañ ca vipulan dṛṣṭaṃ vyāpadañ cāpy asambhavaḥ |
yadicchati tadaiveṣa nirūhakramam arhati |
madhutaile same syātāṃ kvācthaś cairaṇḍamūlajaḥ |
karṣaś ca śatapuṣpāṇāṃ tatordhaṃ saindhavasya ca |
phalenaikena saṃyuktaṛ khajena suvilocḍitaḥ |
deyaḥ sukhoṣṇo bhiṣajā mādhutailikasaṃyutaḥ |
vacā madhu ca tailañ ca kvāthaḥ sacasasaindhavaḥ |
phalapippalisaṃyukte bastir yuktarathaḥ smṛtaḥ |
suradācru vacā rāsnā śatapuṣpā tathaiva ca |
hiṃgusaindhavasaṃyukto bastir doṣaharaḥ smṛtaḥ |
pañcamūlīkaṣāyācntu tailaṃ māgadhikā madhuḥ |
bastireṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ |
yavakolakulatthānāṃ kvātho māgadhikāyutaḥ |
sasaindhavaḥ samadhukaḥ siddhabasticriti smṛtaḥ |
avekṣya bheṣajaṃ budhyā vikārañ ca vikāravit ||
bījenānena matimāṃ kuryād bastiśatānyapi |
ajīrṇṇe na prayuñjīta divāsvapnañ ca varjayet |
āhārañ cārikaṃ śeṣam anyat kāmaṃ samācaret |
yasmāt madhu ca tailañ ca prādhānyenātra varttate |
mādhutailikac ity eṣa saṃjñito basticintakaiḥ |
ratheṣv api ca yukteṣu hastyaśve cāpi kalpite |
yasmānna pratiṣiddheyamacto yuktarathaḥ smṛtaḥ
bastau yuktarathai yasmād dhruvāsiddhiḥ prakīrttitāḥ |
siddhabaLstirita proktā munibhir naigamaiṣibhiḥ |
sukhinām alpadoṣāṇāṃ nity asnigdhāś ca yec narāḥ |
mṛdukoṣṭhāś ca ye teṣāṃ vidheyā mādhutailikaḥ |
mṛdutvāt pādahīnatvād akṛtsnavidhisevanāt |
ekabasticpradānāc ca siddhabastiṣv ayantraṇeti ||

cilahrā || ❈ ||

(From folio 139v1)
athāta āturopadravacikitsitaṃ vyā vyākhyāsyāmaḥ ||
snehapīḍasya vāntasya viriktasyāśrutāsṛjaḥ |
nirūḍhasya ca ckāyāgnir mando bhavati dehinaḥ |
so nnair atyarthagurubhir upayuktaiḥ praśāmyati |
alpo mahadbhir bahudhā chādite cgnir ivendhanaiḥ |
sa cālpair laghubhiś cānnair upayuktair vivardhate |
kāṣṭhair aṇubhir alpaiś ca sandhukṣita ivānalaḥ |
hṛtadoṣapramāṇena sa cāhāravidhiḥ smṛtaḥ |
trīṇi ccātra pramāṇāni prastho rdhāḍhakam āḍhakam ||
tatrāvaraṃ prasthamātraṃ dve śeṣe madhyamottame |
prasthe tv eko e gate deyā cyavāgūsvalpatāṇḍulā |
dve caivārdhāḍhake deye tisraś cāpy āḍhake gate |
vilepīmucitādbhaktāc caturthāṃśakṛtām bhiṣak |
dadyāt klinnan tataḥ paścāt mudgayūṣeto bhojanaṃ |
arddhāṃśam ucitād bhaktād akṛtākhyena buddhimāṃ tribhāgakalitaṃ samyag akṛtenārddhasammitam |
tatas tu kṛtasaṃjñena hṛdyenendriyabodhinā |
trīn aṅśācd vitare bhoktum āturāyodanaṃ prati |
tato yathocitaṃ bhaktaṃ bhoktum asmai vicakṣaṇaḥ |
lāvainahariṇādīnāṃ rasair dadyāt susaṃskṛtaiḥ |
hīnamadhyottameṣv eṣu vireckeṣu prakīrttitaḥ |
ekadvitriguṇaḥ samyag āhārasya kramo hitaḥ |
vedanālābhaniyamaśokavaicityahetubhiḥ |
cnarān upoṣitaṃś cāpi viriktavad upācaret |
āḍhakārdhāḍhakaprasthasaṃkhyā hy eṣā virecane |
śleṣmānto hi virekaḥ syād etad icchanti kecana |
eko virekaḥ cśleṣmānto na dvitīyaḥ kadācana |
balaṃ yat trividhaṃ proktam atas tatra kramas tridhā |
tatrānukramam ekan tu balasthe csakṛd ācaret |
madhyame dvau kramau kuryāt trīn vārān durbale tathā |
kecid evaṃ kramaṃ prāhur mandamadhyottamāgniṣu
kevalaṃ snehapītto vā vānto yaś cāpi kevalaṃ |
csa saptarātraṃ manujo bhuñjīta laghu bhojanaṃ |
sirāvedhakṛto yaś ca virikto yaś ca mānavaḥ |
māsam pariharecd agnir yāvan na balavāṃ bhavet |
tryahaṃ tryahaṃ parihared ekaikam bastim āturaḥ |
tṛtīye Lparihāre tu yathāyogaṃ samācaret |
tailapātrāmamṛdbhāṇḍasadharmāṇo vraṇāturāḥ |
snigdhaśuddhāgnirogārttā jvarātīsāriṇaś ca ye |
krudhyataḥ kupitaḥ pittaṃ kuryāns tāns tān upadravān |
āyāsyataḥ śoccato vā cittaṃ vibhramam arcchati |
maithunopagamād ghorāṃ vyādhīn arcchati durmatiḥ |
Lākṣepakaṃ pakṣāghātam aṅgapragraham eva ca |
⋀⋁guhyapradeśe śvayathuṃ kāśaśvāsau ca dāruṇau |
śuckravac cāsya rudhiraṃ sarujaṃ sampravarttate |
divāsvapnāt tu labhate tāṃs tā vyādhīn kaphātmakāṃ |
pratiśyāyaṃ jvaraṃ śophaṃ cpāṇḍurogaṃ plihodaraṃ |
mohaṃ sadanam aṅgānāṃ sāvipākam arocakaṃ |
tamasā cābhibhūtaś ca svapnam evābhinandati |
uccaiḥ sambhāṣaṇād vāyuḥ śirasy āpādayed rujaṃ 𝈙 |
cāndhyam vādhiryamaghratvaṃ mūkatā jaḍatām api |
arditaṃ sahanum mokṣam adhīmanthañ ca dāruṇaṃ |
labhate dantacālañ ca ctāṃs tāṃś cānyān upadravān |
yānayānāt tu labhate cchardiṃ mūrcchā bhramaṃ klamaṃ |
tathāṅgapragrahaṃ ghoram indriyāṇāñ ca vibhramaṃ |
cirāsanāt tathā sthānāc chroṇyāṃ bhavati vedanā ||
caticaṅkramaṇād vāyur jaṃghorvvoḥ kurute rujaḥ |
sakthnoḥ praśoṣaṃ śopham vā pādaharṣam athāpi vā |
śītasacmbhogatoyānāṃ sevā mārutavṛddhaye |
vātātapābhyām vaivarṇyaṃ jvaraṃ vāpi nigacchati ||
viruddhādhyaśanān mṛtyuṃ vyādhiṃ vā ghoram arcchati |
asātmyabhojanād dhanyād balavacrṇṇāvasaṃśayaṃ |
anātmavantaḥ paśuvad bhuṃjate ye pramāṇataḥ |
rogānīkasya te mūla m ajīrṇṇāt prāpnuvanti haḥ |
cvyāpadāṃ kāraṇaṃ vīkṣya vyāpatsv eteṣu buddhimān |
prayatetāturārogyai pratyanīkena hetunā |
viriktavāntair hariṇaiṇalāvakāḥ śaśāś ca sevyāḥ samayūratitticrāḥ |
saṣaṣṭikāś cāpi purāṇaśālayas tathaiva mudgā laghu yac ca kīrttitam iti ||

|| ci 39 || ❈ ||

(From folio 110r6)
(From folio 110r6)
athāto cdhūmanastaḥ kavalacikitsitaṃ vyā vyākhyāsyāmaḥ ||
pañcavidho dhūmo bhavati | tad yathā | prāyogikaḥ snaihiko vairecanikaḥ kāsaghno vāmanīya iti ||
tatrailādinā kuṣṭhatagaracvarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍaṃ daśāṅgulagarbham aṅgula m aṅguṣṭhodarapariṇāhaṃ kṣaumeṇāṣṭāṅgulam pariveṣṭyāclepayed eṣā varttiḥ prāyogikaḥ || snehaphalasāramadhūcchiṣṭasarjarasaguggulupraLbhṛtibhiś ca snehamiśraiḥ snaihikaiḥ || śirovirecanadravyair vairecanikaiḥ || bṛhatīkacṇṭakārikātrikaṭukakāsamardahiṃgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭakasṛṅgīprabhṛtibhiḥ kāsaharaiḥ kāsaghnaiḥ | csnāyucarmakhuraśṛṅgakarkaṭāsthiśuṣkamatsyavallūrakrimibhir vāmanīyaiś ca vāmanīya iti ||
tatra bastinetravyavyair dūmanetradravyāni vyākhyātāni bhavanti || dhūmanetraṃ tu kanīnickāpariṇāham agre kalāyamātrasroto mūle ṅguṣṭhapariṇāhaṃ dhūmavarttipraveśasroto ṅgulāni catuścatvāriṃśat prāyocgike | dvātriṃśat snaihike | caturviṃśati vairecanike | ṣoḍaśa saghne | daśa vāmanīya iti ||
atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭir atandritaḥ | snehapradīptāgrām varttinetrasrotasi praṇidhāya dhūmam pibed iti ||
mukhena tam pibet pūrvaṃ nāsikābhyān tataḥ pibet |
mukhapītaṃ mukhenaiva vamet pītañ ca nastataḥ |
yo vamen nastato dhūman nastapītaṃ mukhena vā |
sa netrakarṇṇasāsyasaṃśrayāl labhate gadān ||
viśeṣatas tu prāyogikaṃ ghrāṇenādadyāt | snaihickaṃ mukhanāsābhyāṃ | nāsikābhyāṃ vairecanikaṃ | mukhenaivetarāv iti ||
tatra śramabhayāmarṣoṣṇaviṣaraktapittamacdamūrcchāpipāsātāluśoṣamūrdhābhighātodgāra timiramehodarādhmānordhvavātontravṛddhibālavṛddhadurbalaviraktāsthāpitajāgaritagarbhiṇīrūkṣakṣatakṣīṇoraskāḥ macdhughṛtadadhidugdhamadyayavāgūpītāḥ svalpakaphāś ca dhūman na severann iti ||
akālapīto bhramarī śirorogaṃ karocti ca |
nāsāsrotokṣijihvānāṃm upā aghātañ ca dāruṇaṃ ||
dhūmaḥ snaihiko vairecanikaḥ prāyogiko dvādaśasu kāleṣūpayogo bhavati || tad yathā kṣutadantaprakṣālanacnasyasnānabhojanādivāsvapnamaithunacchardanamūtroccārābhiruṣitaśastrakarmānteṣv iti || tasya vibhāgo mūtroccācrakṣavathuruṣitamaithunānteṣu snaihikaḥ | divāsvapnacchardanāntayor vairecanikaḥ | dantaprakṣālanasya snānabhojanaśastrakarmānteṣu prāyogika iti ||
tatra csnaihiko vātaṃ śamayati | snehād upalepitvāc ca | vairecanikaḥ śleṣmāṇam utkliśyāpakarṣati raukṣyāct taikṣṇyād auṣṇyād vaiṣadyāc ca | prāyogikaḥ śleṣmāṇam utkleśayaty utkliṣṭaṃ cāpakarṣayati L śamayati vā sādhāraṇatvāt pūrvābhyām iti ||
dhūmaprayogāt puruṣaḥ prasannendriyacvāṅmanā |
dṛḍhakeśadvijaḥ śmaśrusugandhiviśadānanaḥ |
tathā kāsaśvāsārocakāsyapralepasvarabhedamukhāsrāvakṣacvathuvamathukrāthatandrīhanumā anyāstambhapīnasaśirorogalocanaśūlāvātakaphanimittāś cāsya mukharogān apahanti na bhavanti |
tasya yogāyogātiyogā vijñātavyā bhavanti | cyogas tu dṛṣṭaphalārthaḥ | ayogo rogānirjayaḥ | atiyogas tāluśoṣaparidāhapipāsābhramamadamūrcchākarṇṇackṣveladṛṣṭirogādaurbalyayutam iti ||
tatra prāyogikas trīṃs trīn ucchvāsān ādadyāt paryāgatāns trīns trīṃś caturo veti || snaihikaṃ yāvad asrupravṛttiḥ || vairecanikam ācdoṣadarśanāt || grāsāntareṣu kāsaharaṃ || vairecanikavat tilataṇḍulayavāgūpīto vāmanīyaṃ yathāyoga iti ||
ctatra vraṇabastinetreṇa vraṇadhūmanetraṃ vyākhyātam bhavati ||
śarāvasampuṭayutaṃ vraṇadhūman nayed vraṇaṃ |
dhūmanetreṇa matimān vedanāsrāvaśāntaye ||
vidhir eṣa samācsena dhūmasyābhihito mayā ||
nasyasyātaḥ pravakṣyāmi vidhiṃ kuśalasammitaṃ |
auṣadha auṣadhapakvo vā sneho nāsikācbhyāṃ pradīyate | nasyan tatpañcavikalpam bhavati | tad yathā | nasyaṃ śirovirecanaṃ pratimarśo vapīḍaḥ pradhamanam iti | teṣān nasyam pradhāṇaṃ śirovirecanaṃ yena cnasya vikalpaḥ pratimarśaḥ | śirovirecanavikalpo vapīḍaḥ pradhamanañ ceti | tato nastaśabdaḥ pañcavidhā ṇipatacti |
tatra yaḥ snehārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ balajananārthaṃ dṛṣṭiprasādajananārtham vā sneha upādīyate tasmin vaiśeṣike nastaśabdaḥ | tat tu deyam cvātābhipanne śirasi tathā dantakeśaśmasruṇātadāruṇakarṇṇakṣvelatimirasvaropaghātanāsārogamukharocgaśoṣāvabāhukākālajavalīpalitaprabodheṣu vātapaittikeṣu ca mukharogeṣu vātapittaharadravyasiddhena sneheneti ||
śicrovirecanam api śleṣmaṇābhiLvyāptatālugataśirasāṃ tathā rocakaśirogauravaśūlapīnasācvabhedakakrimipratiśyāyāpasmāraghrāṇājñāneṣv anyeṣu cordhvajatrugateṣu vikāreṣu śirovirecanadravyasiddhena snehecneti |
tat tv etad dvividham apy uktaṃ ||
tatroccāritavātamūtrapurīṣāya bhuktavate vyabhre kāle pāṇitāpopasveditagalakapolalalāṭapradeśāya vātātaparajohīne veśmany uttācnaśāyine kiñcit pravilambitaśirase vastrāvacchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśucddhasrotase dakṣiṇahastena śuktyā picunā vā sukhoṣṇam adrutam avicchinnadhārām āsiñced iti | yathā ca netreṇa prāpnoti ||
snehe vasicyati śiro na kathañ cana kampayet |
cna bhāṣen na ca kupyec ca na kṣuyān na hased api |
etair hi vihataḥ sneho na samyak pratipadyate |
tataḥ kāsaḥ praticśyāyaḥ śirokṣigadasambhavaḥ |
tasya pramāṇan tv aṣṭau bindavaḥ pradeśinīparvadvayaniḥsrutāḥ | eṣā mātrā prathamā | dvitīyā śuktiḥ tṛtīyā pāṇiśuktir ity etācs tisro mānāḥ yathābalam prayojyā bhavantīti ||
śṛṅgāṭakam abhiplāvya nireti vadanād yathā |
kaphotkleśabhayāccaicnan niṣṭhīved avidhārayan ||
dante punar api saṃsvedya galakapolādīn dhūmam āseveta | bhojayec cainam anabhiṣyanti | athāsyācārikam upadiśet | krodhādim paricharec ca | rajodhūmamanastāpadravapānaśirasnānādīni |
tasya yogāyogātiyogavijñānaṃ bhavati |
lāghavaṃ cśiraso yoge sukhasvapnaprabodhaṇaṃ |
vikāropaśamaḥ śuddhir indriyāṇām paraṃ sukhaṃ ||
ayoge rogānirjayaḥ kaphaprasekaḥ śiraso gurutendriyavibhramaḥ | 🗴🗴 atiyoge tāluśoṣapipāsābhramamadamūrcchā ceti 🗴c lakṣaṇam mūrdhny atisnigdhe rūkṣaṃ tatrāvacārayet |
śirovirecanasyāpi catvāro bindavaḥ ṣaḍ vā tathāṣṭau vā yathābaclam śirovicakasnehasya pramāṇam abhinirdiśet |
tasya trīṇy abhivarṇṇyante lakṣaṇāni prayogataḥ |
śuddhihīnātisañjñāni viśeṣāc chāstracintakaiḥ |
lāghavaṃ śicrasa śuddhiḥ srotasāṃ vyādhinirjayaḥ | cittendriyaprasādaś ca śirasaḥ śuddhilakṣaṇaṃ ||
L kaṇḍūpade/unclear>gurutā srotasāṃ kaphasambhavaḥ |
hīnāviśuddhe śirasi lakṣaṇam parikīcrttitam ||
mastuluṅgāgamo vā tad dṛṣṭir indriyavibhramaḥ |
śūnyatā śirasaś cāpi mūrdhni gāḍhavirecite ||
hīnātiśuddhe cśirasi kaphavātaghnam ācaret |
samyag virecite cāpi sarpir naste nuṣecayet ||
nasye tu parirharttavyā bhavanti | tad yathā
bhuktavān apatarpitotyarthaṃ ctaruṇapratiśyāyī garbhinī madyadravapīḍito jīrṇṇīvastidantaḥ kruddho rāgārttaḥ tṛṣṇābhibhūto bālo vṛddhaḥ śrānto cvegāvarodharataḥ śirasnātukāmaś ceti ||
nasye śirovireke ca vyāpado dvividhāḥ smṛtāḥ |
doṣotkleśakṣayāc caiva vijñeyā ca yathākramaṃ |
tatrotkleśanimittācsu yuñjyāc chamanaśodhaṇe |
atha kṣayanimittāsu yathāsvaṃ bṛṃhaṇaṃ hitaṃ ||
pratimarśes tu caturdaśasu kāleṣūpadecyo bhavati | tad yathā | kālyotthitena | prakṣālitadantena | gṛhān nirgacchatā | vyāyāmavyavāyapariśrātena | mūtroccārakavalāṃjanānte bhuktavatā | charditavatā | cdivāsvapnotthitena sāyañ ceti ||
tatra kālyotthitenāsevitaḥ pratimarśo rātrāv upacitaṃ nāsāsrotogataṃ malam acpahanti | prakṣālitadantena dantānāṃ dṛḍhatā vadanasaugandhyañ cāpādayati | gṛhān nirgacchatā nāsāsrotaso snehaklinnatayā | rajodhūmo vā na prabādhate | vyāyāmacvyavāyapariśrāntena śramam apahanti | mūtroccārānte dṛṣṭigurutvam apanayati | kavalāñjanānte dṛṣṭiṃ prasādacyati | bhuktavatā sroto viśuddhiṃ laghutvaṃ cāpādayati | charditavatā srotovilagnaśleṣmāṇam apohya bhaktacchaṃdaṃ kurute | divāsvapnotthitena nidrāśeṣaṃ gauravacñ cāpahatya cittaikāgryaṃ janayati | sāyaṃ sukhanidrāprabodham āpādayatīti ||
īṣad ucchiṃghaṇāt sneho yadā vacktum prapadyate |
naste niśiktaṃ taṃ vidyāt pratimarśaṃ pramāṇataḥ ||
tena rogāḥ praśāmyanti narāṇām ūrdhvajatrujāḥ |
indriyāṇāñ ca vaimalyaṃ kuryād āsyasugandhi ca ||
chanudantaśirogrīvātrikabāhūrasāṃ balaṃ |
valīpalitakhālityavyaṃgānāñ cāpy asambhavaḥ ||
tailaṃ kaphe ca vāte cca kevalaṃ pavane vasāṃ |
dadyān nastaḥ sadā pitte sarpirmajjāsamārute ||
caturviLdhasya snehasya vidhir eṣa prakīrttitaḥ |
śleṣmasthānāvirodhitvāt teṣu tailaṃ viśiṣyacte ||
avapīḍan tu śirovirecanavad abhiṣyaṇṇasarpadaṣṭamūrcchitavisaṃjñebhyo dadyāc chirovirecanadravyāṇām anyatamacm āsādyāvapīḍam iṣyateti ||
cetovikārakrimiviṣā...d iti ||
śarkarekṣurasakṣīrā ghṛtamāṃsarasāṃ pṛthak kṣīṇānāṃ nastato dadyādd racktapittagadeṣu ca ||
ataḥ param pravakṣyāmi kavaḍagrahaṇe vidhiṃ |
caturdhā kavaḍasnehī prasādī śodhiropaṇau |
csngidhoṣṇaiḥ snaihiko vāte svāduśītaiḥ prasādanaḥ pitte kaṭvamblalavaṇai rūkṣaiḥ saṃśodhaṇaḥ kaphe |
kaṣāyatiktamadhuraiḥ kaṭūṣṇo ropaṇo vraṇe |
tatra trikacṭukāśitasarṣapasiddhārthakakalkam āloḍya tailamūtrakṣārasurāśuktamadhūnām anyatamena salavaṇam abhiprataptacm upasvinnamṛditagalakapolalalāṭapradeśe dhārayet ||
sukhaṃ sañcāryate yā tu mātrā sā kavalaḥ smṛtāḥ |
asañcāryā tu yā mātrā gaṇḍūṣaḥ sā prakīrttitāḥ ||
ctāvac ca dhārayitavyo nanyamanasānunnatadehena yāvad doṣapratipūrṇṇagalakapolatvaṃ nāsāsrotonayanapariplacvaś ca bhavati tadā vimoktavyaḥ | punaś cānyo grahītavyaḥ ||
evaṃ snehapayaḥkṣaudrarasamūtrāmblasambhṛtāḥ |
kasāyoṣṇodakābhyāñ ca kavaḍā doṣato hitāḥ ||
cvyādher apacayas tuṣṭir viṣadaṃ vaktralāghavaṃ |
indriyāṇām prasādaś ca kavaḍe śuddhilakṣaṇaṃ |
hīne jāḍyakaphoctkleśā varasajñānam eva ca |
atiyogāt mukhe pākaḥ śoṣas tṛṣṇāruciklamaḥ |
śodhanīye viśeṣeṇa bhavaty etat tu lakṣaṇaṃ ||
tilāṃ nīlotpalaṃ sarpiḥ śarkacrā kṣīram eva ca |
sakṣaudro dagdhavarktrasya gaṇḍūṣo dāhanāśanaḥ |
kavalasya samāsena vidhir eṣaḥ prakīrttictaḥ |
vibhajya bheṣajaṃ budhyā kurvīta pratisāraṇaṃ ||
kalko rasakriyā kṣaudraṃ cūrṇṇañ ceti caturvidhaṃ ||
aṅgulyagrapraṇītan tu yathāsvam mukharogiṇāṃ ||
tasya yocgam ayogañ ca kavaloktaṃ vibhāvayet |
bhojayetac cānabhiṣyandi doṣaghnam aśanaṃ naram iti ||

|| ci 40 || 0 ||

csneha svedo vamanaṃ virekaṃ vyāpadaṃ tathā |
netre pramāṇa vyāpac cāLnuvāsanasahottaraṃ |
nirūhottarapīḍā ca dhūmanastena vai daśa || ❈ ||
yad ucktañ catvāriṃśac cikitsitānīti tat sarvaṃ samāptam iti || ❈ ||