Printed edition: Ācārya 1938: Cikitsāsthāna

Published in 2013-2016 by in .

Suśrutasaṃhitā (without commentaries) transcribed by Tsutomu Yamashita and Yasutaka Muroya on the basis of Y. T. Ācārya 's 1931 and 1938 Bombay editions The Suśrutasaṃhitā of Suśruta, with the Nibandhsangraha Commentary of Śrī Ḍalhaṇācārya| Yādavaśarman Trivikramātmaja Ācārya Pāndurang Jāvaji Bombay 1931 Revised second edition The sūtrasthāna (SS.1) and śārīrasthāna (SS.3) of this SARIT edition are mainly based on this edition| This SARIT edition omits the commentarial material from this edition| Suśrutasamhitā of Suśruta with the Nibandhasaṅgraha Commentary of Śrī Ḍalhanāchārya and the Nyāyacandrikā Pañjikā of Śrī Gayadāsāchārya on Nidānasthāna, edited from the begining to the 9th ādhyāya of Cikitsāsthāna by Vaidya Jādavji Trikamji Āchārya and the rest by Nārāyaṇ Rām Āchārya Nirṇaya Sāgar Press Bombay 1938 Reprint edition Varanasi |Delhi: Chaukhambha Orientalia, 1992| The nidānasthāna (SS.2), cikitsāsthāna (SS.4) , kalpasthāna (SS.5) and uttaratantra (SS.6) are based on this edition This SARIT edition omits the commentarial material from this edition|
  • Siglum: A

  • A

cikitsāsthānaṃ

prathamo 'dhyāyaḥ |

athāto dvivraṇīyaṃ cikitsitaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
dvau vraṇau bhavataḥ śārīra, āgantuś ca | tayoḥ śārīraḥ pavanapittakaphaśoṇitasannipātanimittaḥ; āgantur api puruṣa paśu pakṣi vyāla sarīsṛpa prapatanapīḍana prahārāgnikṣāra viṣa tīkṣṇauṣadha śakala kapālaśṛṅgackreṣuparaśuśaktikuntādyāyudhābhighāta nimittaḥ | tatra tulye vraṇasāmānye dvikāraṇotthānaprayojanasāmarthyād dvivraṇīya ity ucyate ||
sarvasminn evāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ ceti śleṣmaśoṇitābhyāṃ, sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ, kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ, dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ, trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ, nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ, jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti ||
doṣopaplavaviśeṣaḥ punaḥ samāsataḥ pañcadaśaprakāraḥ, prasaraṇasāmarthyāt, yathokto vraṇapraśnādhikāre; śuddhatvāt ṣoḍaśaprakāra ity eke||
tasya lakṣaṇaṃ dvividhaṃ sāmānyaṃ, vaiśeṣikaṃ ca| tatra sāmānyaṃ ruk| vraṇa gātravicūrṇane, vraṇayatīti vraṇaḥ| viśeṣalakṣaṇaṃ punarvātādiliṅgaviśeṣaḥ||
tatra śyāvāruṇābhastanuḥ śītaḥ picchilo 'lpasrāvī rūkṣaścaṭacaṭāyanaśīlaḥ sphuraṇāyāmatodabhedavedanābahulo nirmāṃsaśceti vātāt, kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaśceti pittāt, pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruśceti kaphāt, pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍākājālopacitasturaṅgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaśceti raktāt, todadāhadhūmāyanaprāyaḥ pītāruṇābhastadvarṇasrāvī ceti vātapittābhyāṃ, kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ, guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ, rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhastadvarṇāsrāvī ceti vātaśoṇitābhyāṃ, ghṛtamaṇḍābho mīnadhāvanatoyagandhirmṛdurvisarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ, rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiro saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ, sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ, kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ, dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ, trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ, nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ, jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaśceti śuddho vraṇa iti||
tasya vraṇasya paṣṭirupakramā bhavanti | tad yathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimpālanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanam eṣaṇam āharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ sandhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇam utkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyā 'vacūrṇanaṃ vraṇadhūpanam utsādanam avasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasañjananaṃ lomāpaharaṇaṃ bastikarmottarabastikarma bandhaḥ patradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhusārpir yantram āhāro rakṣāvidhānam iti ||
teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyā 'vacūrṇanam iti śodhanaropaṇāni, teṣv aṣṭau śastrakṛtyāḥ, śoṇitāsthāpanaṃ kṣāro 'gnir yantram ahāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni, snehasvedanavamanavirecanabastyuttarabastiśirovirecananasyadhūmakavalaghāraṇānyanyatra vakṣyāmaḥ, yad anyad avaśiṣṭam upakramajātaṃ tad iha vakṣyate ||
ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ, tasyaikādaśopakramā bhavanty apatarpaṇādayo virecanāntāḥ; te ca viśeṣeṇa śothapratīkāre vartante, vraṇabhāvam āpannasya ca na virudhyante; śeṣās tu prāyeṇa vraṇapratīkārahetava eva ||
apatarpaṇamādya upakramaḥ; eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca ||
bhavanti cātra doṣocchrāyopaśāntyarthaṃ doṣānaddhasya dehinaḥ | avekṣya doṣaṃ prāṇaṃ ca kāryaṃ syād apatarpaṇam ||
ūrdhvamārutatṛṣṇākṣunmukhaśoṣaśramānvitaiḥ |
na kāryaṃ garbhiṇīvṛddhabāladurbalabhīrubhiḥdhyāme sarakte vedanāvati ||
śopheṣūtthitamātreṣu vraṇeṣūgrarujeṣu ca| yathāsvairauṣadhairlepaṃ pratyekaśyena kārayet||
yathā pravajvalite veśmanyambhasā paribecanam| kṣipraṃ praśamayatyagnimevamālepanaṃ rujaḥ||
prahlādane śodhane ca śophasya haraṇe tathā| utsādane ropaṇe ca lepaḥ syāt tu tadarthakṛt||
vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthairaśītaiḥ pariṣekān kurvīta, pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthairanuṣṇaiḥ pariṣekān kurvīta, śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthairaśītaiḥ pariṣekān kurvīta||
yathā+ambubhiḥ sicyamānaḥ śāntimagnirniyacchati| doṣāgnirevaṃ sahasā pariṣekeṇa śāmyati||
abhyaṅgas tu doṣamālokyopayukto doṣopaśamaṃ mṛdutāṃ ca karoti||
svedavimlāpanādīnāṃ kriyāṇāṃ prāk sa ucyate| pañcāt karmasu cādiṣṭaḥ sa ca visrāvaṇādiṣu||
rujāvatāṃ dāruṇānāṃ kaṭhinānāṃ tathaiva ca| śophānāṃ svedanaṃ kāryaṃ ye cāpy evaṃvidhā vraṇāḥ||
sthirāṇāṃ rujatāṃ mandaṃ kāryaṃ vimlāpanaṃ bhavet| abhyajya svedayitvā tu veśunāḍyā tataḥ śanaiḥ||
vimardayed bhiṣak prājñastalenāṅguṣṭhakena vā| śophayor upanāhaṃ tu kuryād āmavidagdhayoḥ||
avidagdhaḥ śamaṃ yāti vidagdhaḥ pākameti ca| nivartate na yaḥ śopho virekāntair upakramaiḥ||
tasya saṃpācanaṃ kuryāt samāhṛtyauṣadhāni tu| dadhitakrasurāśuktadhānyāmlairyojitāni tu||
snigdhāni lavaṇīkṛtya pacedutkārikāṃ śubhām| sairaṇḍapatrayā śophaṃ nāhayed uṣṇayā tayā||
hitaṃ sambhojanaṃ cāpi pākāyābhimukho yadi| vedanopaśamārthāya tathā pākaśamāya ca||
acirotpatite śophe kuryāc choṇitamokṣaṇam| saśophe kaṭhine dhyāme sarakte vedanāvati||
saṃrabdhe viṣame cāpi vraṇe visrāvaṇaṃ hitam |
saviṣe ca viśeṣeṇa jalaukobhiḥ padais tathā ||
vedanāyāḥ praśāntyarthaṃ pākasyāprāptaye tathā |
sopadravāṇāṃ rūkṣāṇāṃ kṛśānāṃ vraṇaśoṣiṇām ||
yathāsvamauṣadhaiḥ siddhaṃ snehapānaṃ vidhīyate |
utsannamāṃsaśophe tu kaphajuṣṭe viśeṣataḥ ||
saṃkliṣṭaśyā(dhyā)marudhire vraṇe pracchardanaṃ hitam |
vātapittapraduṣṭeṣu dīrghakālānubandhiṣu ||
virecanaṃ praśaṃsanti vraṇeṣu vraṇakovidāḥ |
apākeṣu tu rogeṣu kaṭhineṣu sthireṣu ca ||
snāyukothādiṣu tathā cchedanaṃ prāptamucyate |
antaḥpūyeṣv avaktreṣu tathaivotsaṅgavatsv api||
gatimatsu ca rogeṣu bhedanaṃ prāptamucyate |
bālavṛddhāsahakṣīṇabhīrūṇāṃ yoṣitām api ||
marmopari ca jāteṣu rogeṣūkteṣu dāraṇam |
supakve piṇḍite śophe pīḍanair upapīḍite ||
pākodvṛtteṣu doṣeṣu tat tu kāryaṃ vijānatā |
supiṣṭair dāraṇadravyair yuktaiḥ kṣāreṇa vā punaḥ ||
kaṭhinān sthūlavṛttauṣṭhān dīryamāṇān punaḥ punaḥ |
kaṭhinotsannamāṃsāṃś ca lesvanenācaredbhiṣak ||
samaṃ likhet sulikhitaṃ likhenniravaśeṣataḥ |
vartmanāṃ tu pramāṇena samaṃ śastreṇa nirlikhet ||
kṣaumaṃ plotaṃ picuṃ phenaṃ yāvaśūkaṃ sasaindhavam |
kakaśāni ca patrāṇi lekhanārthe pradāpayet ||
nāḍīvraṇāñ śalyagarbhānunmārgyutsaṅginaḥ śanaiḥ |
karīrabālāṅgulibhir eṣaṇyā vaiṣayed bhiṣak ||
netravartmagudābhyāsanāḍyo 'vaktrāḥ saśoṇitāḥ |
cuccūpodakajaiḥ ślakṣṇaiḥ karīrair eṣayet tu tāḥ ||
saṃvṛtāsaṃvṛtāsyeṣu vraṇeṣu matimān bhiṣak |
yathoktamāharecchalyaṃ prāptoddharaṇalakṣaṇam ||
roge vyadhanasādhye tu yathoddeśaṃ pramāṇataḥ |
śastraṃ nidadhyād doṣaṃ ca srāvayet kīrtitaṃ yathā ||
apākopadrutā ye ca māṃsasthā vivṛtāṃś ca ye |
yathoktaṃ sīvanaṃ teṣu kāryaṃ sandhānam eva ca ||
pūyagarbhānaṇudvārān vraṇānmarmagatānapi |
yathoktaiḥ pīḍanadravyaiḥ samantāt paripīḍayet ||
śuṣyamāṇamupekṣeta pradehaṃ pīḍanaṃ prati |
na cābhimukhamālimpettathā doṣaḥ prasicyate ||
tais tair nimittair bahudhā śoṇite prasrute bhṛśam |
kāryaṃ yathoktaṃ vaidyena śoṇitāsthāpanaṃ bhavet ||
dāhapākajvaravatāṃ vraṇānāṃ pittakopataḥ |
raktena cābhibhūtānāṃ kāryaṃ nirvāpaṇaṃ bhavet ||
yathoktaiḥ śītaladravyaiḥ kṣīrapiṣṭair ghṛtāplutaiḥ |
dihyādabahalān sekān suśītāṃś cāvacārayet ||
vraṇeṣu kṣīṇamāṃseṣu tanusrāviṣvapākiṣu |
todakāṭhinyapāruṣyaśūlavepathumatsu ca ||
vātaghnavarge 'mlagaṇe kākolyādigaṇe tathā |
snaihikeṣu ca bījeṣu pacedutkārikāṃ śubhām ||
teṣāṃ ca svedanaṃ kāryaṃ sthirāṇāṃ vedanāvatām |
durgandhānāṃ kledavatāṃ picchilānāṃ viśeṣataḥ ||
kaṣāyaiḥ śodhanaṃ kāryaṃ śodhanaiḥ prāgudīritaiḥ |
antaḥśalyānaṇumukhān gambhīrān māṃsasaṃśritān |
śodhanadravyayuktābhir vartibhis tān yathākramam ||
pūtimāṃsapraticchannān mahādoṣāṃś ca śodhayet ||
kalkīkṛtair yathālābhaṃ vartidravyaiḥ puroditaiḥ |
pittapraduṣṭān gambhīrān dāhapākaprapīḍitān ||
kārpāsīphalamiśreṇa jayecchodhanasarpiṣā |
utsannamāṃsānasnigdhānalpasrāvān vraṇāṃs tathā ||
sarṣapasnehayuktena dhīmāṃstailena śodhayet |
tailenāśudhyamānānāṃ śodhanīyāṃ rasakriyām ||
vraṇānāṃ sthiramāṃsānāṃ kuryād dravyair udīritaiḥ |
kaṣāye vidhivatteṣāṃ kṛte cādhiśrayet punaḥ ||
surāṣṭrajāṃ sakāsīsāṃ dadyāc cāpi manaḥśilām |
haritālaṃ ca matimāṃstatastām avacārayet ||
mātuluṅgarasopetāṃ sakṣaudrāmatimarditām |
vraṇeṣu dattvā tāṃ tiṣṭhettrīṃstrīṃś ca divasān param ||
medojuṣṭānagambhīrān durgandhāṃś cūrṇaśodhanaiḥ |
upācaret bhiṣak prājñaḥ ślakṣṇaiḥ śodhanavartijaiḥ ||
śuddhalakṣaṇayuktānāṃ kaṣāyaṃ ropaṇaṃ hitam |
tatra kāryaṃ yathoddiṣṭair dravyair vaidyena jānatā ||
avedanānāṃ śuddhānāṃ gambhīrāṇāṃ tathaiva ca |
hitā ropaṇavartyaṅgakṛtā ropaṇavartayaḥ ||
apetapūtimāṃsānāṃ māṃsasthānāmarohatām |
kalkaḥ saṃrohaṇaḥ kāryastilajo madhusṃyutaḥ ||
sa mādhuryāt tathauṣṇyāc ca snehāc cānilanāśanaḥ |
kaṣāyabhāvānmādhuryāttiktatvāc cāpi pittahṛt ||
auṣṇyāt kaṣāyabhāvāc ca tiktatvāc ca kaphe hitaḥ |
śodhayed ropayec cāpi yuktaḥ śodhanaropaṇaiḥ ||
nimbapatramadhubhyāṃ tu yuktaḥ saṃśodhanaḥ smṛtaḥ |
pūrvābhyāṃ sarpiṣā cāpi yuktaś cāpy uparopaṇaḥ ||
tilavadyavakalkaṃ tu kecid āhur manīṣiṇaḥ |
śamayed avidagdhaṃ ca vidagdham api pācayet ||
pakvaṃ bhinatti bhinnaṃ ca śodhayed ropayet tathā |
pittaraktaviṣāgantūn gambhīrānapi ca vraṇān ||
ropayed ropaṇīyena kṣīrasiddhena sarpiṣā |
kaphavātābhibhūtānāṃ vraṇānāṃ matimān bhiṣak ||
kārayed ropaṇaṃ tailaṃ bheṣajais tad yathoditaiḥ |
abandhyānāṃ calasthānāṃ śuddhānāṃ ca praduṣyatām ||
dviharidrāyutāṃ kuryād ropaṇārthāṃ rasakriyām |
samānāṃ sthiramāṃsānāṃ tvaksthānāṃ ropaṇaṃ bhiṣak ||
cūrṇaṃ vidadhyānmatimān prāksthānokto vidhiryathā |
śodhano ropaṇaś caiva vidhiryo 'yaṃ prakīrtitaḥ ||
sarvavraṇānāṃ sāmānyenokto doṣāviśeṣataḥ |
eṣa āgamasiddhatvāt tathaiva phaladarśanāt ||
mantravat saṃprayoktavyo na mīmāṃsyaḥ kathañcana |
svabuddhyā cāpi vibhajet kaṣāyādiṣu saptasu ||
bheṣajāni yathāyogaṃ yānyuktāni purā mayā |
ādye dve pañcamūlyau tu gaṇo yaś cānilāpahaḥ ||
sa vātaduṣṭe dātavyaḥ kaṣāyādiṣu saptasu |
nyagrodhādirgaṇo yas tu kākolyādiś ca yaḥ smṛtaḥ ||
tau pittaduṣṭe dātavyau kaṣāyādiṣu saptasu |
āragvadhādis tu gaṇo yaś coṣṇaḥ parikīrtitaḥ ||
tau deyau kaphaduṣṭe tu saṃsṛṣṭe saṃyatā gaṇāḥ |
vātātmakānugararujān sāsrāvānapi ca vraṇān ||
sakṣaumayavasarpirbhir dhūpanāṅgaiś ca dhūpayet |
pariśuṣkālpamāṃsānāṃ gambhīrāṇāṃ tathaiva ca ||
kuryād utsādanīyāni sarpīṃṣyālepanāni ca |
māṃsāśināṃ ca māṃsāni bhakṣayed vidhivan naraḥ ||
viśuddhamanasas tasya māṃsaṃ māṃsena vardhate |
utsannamṛdumāṃsānāṃ vraṇānāmavasādanam ||
kuryād dravyair yathoddiṣṭaiś cūrṇitair madhunā saha |
kaṭhinānām amāṃsānāṃ duṣṭānāṃ matiriśvanā ||
mṛdvī kriyā vidhātavyā śoṇitaṃ cāpi mokṣayet |
vātaghnauṣadhasaṃyuktān snehān sekāṃś ca pūrayet |
kāsīsaṃ rocanāṃ tutthaṃ haritālaṃ manaḥśilām ||
mṛdutvamāśurohaṃ ca gāḍho bandhaḥ karoti hi| varṇeṣu mṛdumāṃseṣu dāruṇīkaraṇaṃ hitam| dhavapriyaṅgvaśokānāṃ rohiṇyāś ca tvacastathā||
triphalādhātakīpuṣparodhrasarjarasān samān| kṛtvā sūkṣmāṇi cūrṇāni vraṇaṃ tairavacūrṇayet||
utsannamāṃsān kaṭhinān kaṇḍūyuktāṃścirotthitān| tathaiva khalu duḥśodhyāñ śodhayet kṣārakarmaṇā||
sravato 'śmabhavānmūtraṃ ye cānye raktavāhinaḥ| niḥśeṣacchinnasandhīṃś ca sādhayed agnikarmaṇā||
durūḍhatvāt tu śuklānāṃ kṛṣṇakarma hitaṃ bhavet| bhallātakān vāsayet tu kṣīre prāṅmūtrabhāvitān| tato dvidhā cchedayitvā lauhe kumbhe nidhāpayet||
kumbhe+anyasmin nikhāte tu taṃ kumbhamatha yojayet| mukhaṃ mukhena sandhāya gomayairdāhayettataḥ||
yaḥ snehaścyavate tasmād grāhayettaṃ śanairbhiṣak| grāmyānūpaśaphān dagdhvā sūkṣmacūrṇāni kārayet||
tailenānena saṃsṛṣṭaṃ śuklam ālepayed vraṇam| bhallātakavidhānena sārasnehāṃs tu kārayet||
ye ca kecit phalasnehā vidhānaṃ teṣu pūrvavat| durūḍhatvāt tu kṛṣṇānāṃ pāṇḍukarma hitaṃ bhavet||
saptarātraṃ sthitaṃ kṣīre chāgale rohiṇīphalam| tenaiva piṣṭaṃ suślakṣṇaṃ savarṇakaraṇaṃ hitam||
navaṃ kapālikācūrṇaṃ vaidulaṃ sarjanāma ca| kāsīsaṃ madhukaṃ caiva kṣaudrayuktaṃ pralepayet||
kapitthimuddhṛte māṃse mūtreṇājena pūrayet| kāsīsaṃ rocanāṃ tutthaṃ haritālaṃ manaḥśilām||
veṇunirlekhanaṃ cāpi prapunnāḍarasāñjanam |
adhastādarjunasyaitanmāsaṃ bhūmau nidhāpayet ||
māsādūrdhvaṃ tatas tena kṛṣṇam ālepayed vraṇam |
kukkuṭāṇḍakapālāni katakaṃ madhukaṃ samam ||
tathā samudramaṇḍūkī maṇicūrṇaṃ ca dāpayet |
guṭikā mūtrapiṣṭāstā vraṇānāṃ pratisāraṇam ||
hastidantamasīṃ kṛtvā mukhyaṃ caiva rasāñjanam |
romāṇyetena jāyante lepātpāṇitaleṣv api ||
catuṣpadānāṃ tvagromakhuraśṛṅgāsthibhasmanā |
tailāktā cūrṇitā bhūmir bhaved romavatī punaḥ ||
kāsīsaṃ naktamālasya pallavāṃś caiva saṃharet |
kapittharasapiṣṭāni romasañjananaṃ param ||
romākīrṇo vraṇo yas tu na samyaguparohati |
kṣurakartarisandaṃśaus tasya romāṇi nirharet ||
śaṅkhacūrṇasya bhāgau dvau haritālaṃ ca bhāgikam |
śuktena saha piṣṭāni lomaśātanam uttamam ||)
tailaṃ bhallātakasyātha snuhīkṣīraṃ tathaiva ca |
pragṛhyaikatra matimān romaśātanam uttamam ||
kadalīdīrghavṛntābhyāṃ bhasmālaṃ lavaṇaṃ śamībījaṃ śītodapiṣṭaṃ vā romaśātanamācaret ||
āgāragodhikāpucchaṃ rambhā ''ālaṃ bījamaiṅgudam |
dagdhvā tadbhasmatailāmbu sūryapakvaṃ kacāntakṛt ||
vātaduṣṭo vraṇo yas tu rūkṣaś cātyarthavedanaḥ |
adhaḥkāye viśeṣeṇa tatra bastir vidhīyate ||
mūtrāghāte mūtradoṣe śukradoṣe+aśmarīvraṇe |
tathaivārtavadoṣe ca bastir apy uttaro hitaḥ ||
yasmācchudhyati bandhena vraṇo yāti ca mārdavam |
rohaty api ca niḥśaṅkas tasmād bandho vidhīyate ||
sthirāṇāmalpamāṃsānāṃ raukṣyādanuparohatām |
patradānaṃ bhavet kāryaṃ yathādoṣaṃ yathartu ca ||
eraṇḍabhūrjapūtīkaharidrāṇāṃ tu vātaje |
patramāśvabalaṃ yac ca kāśmarīpatram eva ca ||
patrāṇi kṣīravṛkṣāṇāmaudakāni tathaiva ca |
dūṣite raktapittābhyāṃ vraṇe dadyādvicakṣaṇaḥ ||
pāṭhāmūrvāguḍūcīnāṃ kākamācīharidrayoḥ |
patraṃ ca śukanāsāyā yojayet kaphaje vraṇe ||
akarkaśamavicchinnamajīrṇaṃ sukumārakam |
ajantujagdhaṃ mṛdu ca patraṃ guṇavaducyate ||
snehamauṣadhasāraṃ ca paṭṭaḥ patrāntarīkṛtaḥ |
gādatte yattataḥ patraṃ lepasyopari dāpayet ||
śaityauṣṇyajananārthāya snehasaṃgrahaṇāya ca |
dattauṣadheṣu dātavyaṃ patraṃ vaidyena jānatā ||
makṣikā vraṇamāgatya niḥkṣipanti yadā kṛmīn |
śvayathurbhakṣite tais tu jāyate bhṛśadāruṇaḥ ||
tīvrā rujo vicitrāś ca raktāsrāvaś ca jāyate |
surasādirhitas tatra dhāvane pūraṇe tathā ||
saptaparṇakarañjārkanimbarājādanatvacaḥ |
hitā gomūtrapiṣṭāś ca sekaḥ kṣārodakena vā ||
pracchādya māṃsapeśyā vā kṛmītapaharedvraṇāt |
viṃśatiṃ kṛmijātīs tu vaksyāmyupari bhāgaśaḥ ||
dīrghakālāturāṇāṃ tu kṛśānāṃ vraṇaśoṣiṇām |
bṛṃhaṇīyo vidhiḥ sarvaḥ kāyāgniṃ parirakṣatā ||
viṣajuṣṭasya vijñānāṃ viṣaniścayam eva ca |
cikitsitaṃ ca vakṣyāmi kalpeṣu pratibhāgaśaḥ ||
kaṇḍūmantaḥ saśophāś ca ye ca jatrūpari vraṇāḥ |
śirovirecanaṃ teṣu vidadhyātkuśalo bhiṣak ||
rujāvanto 'nilāviṣṭā rūkṣā ye cordhvajatrujāḥ |
vraṇeṣu teṣu kartavyaṃ nasyaṃ vaidyena jānatā ||
doṣapracyāvanārthāya rujādāhakṣayāya ca |
jihvādantasamutthasya haraṇārthaṃ malasya ca ||
śodhano ropaṇaś caiva vraṇasya mukhajasya vai |
uṣṇo vā yadi vā śītaḥ kavalagraha iṣyate ||
ūrdhvajatrugatān rogān vraṇāṃś ca kaphavātajān |
śophasrāvarujāyuktān dhūmapānair upācaret ||
kṣatoṣmaṇo nigrahārthaṃ sandhānārthaṃ tathaiva ca |
sadyovraṇeṣvāyateṣu kṣaudrasarpir vidhīyate ||
avagāḍhāstvaṇumukhā ye vraṇāḥ śalyapīḍitāḥ |
nivṛttahastoddharaṇā yantraṃ teṣu vidhīyate ||
laghumātro laghuś caiva snigdha uṣṇo 'gnidīpanaḥ |
sarvavraṇibhyo deyas tu sadā ''āhāro vijānatā ||
niśācarebhyo rakṣyas tu nityam eva kṣatāturaḥ |
rakṣāvidhānair uddiṣṭair yamaiḥ saniyamais tatahā ||
ṣaṇmūlo 'ṣṭaparigrāhī pañcalakṣaṇalakṣitaḥ |
ṣaṣṭyā cidhānair nirdiṣṭaiś caturbhiḥ sādhyate vraṇaḥ ||
yo 'lpauṣadhakṛto yogo bahugranthabhayānmayā |
dravyāṇāṃ tatsamānānāṃ tatrāvāpo na duṣyati ||
prasaṅgābhihito yo vā bahudurlabhabheṣajaḥ |
yathopapatti tatrāpi kāryam eva cikitsitam ||
goṇoktam api yaddravyaṃ bhavedvyādhāvayaugikam |
taduddharedyaugikaṃ tu prakṣipedapyakīrtitam ||
upadravās tu vividhā vraṇasya vraṇitasya ca |
tatra gandhādayaḥ pañca vraṇasyopadravāḥ smṛtāḥ ||
jvarātisārau mūrcchā ca hikkā cchardirarocakaḥ |
śvāsakāsāvipākāś ca tṛṣṇā ca vraṇitasya tu ||
vraṇakriyāsvevamāsu vyāsenoktāsv apikriyām |
bhūyo 'pyupari vakṣyāmi sadyovraṇacikitsite ||

iti suśrutasaṃhitāyāṃ cikitsāsthāne dvivraṇīyacikitsitaṃ nāma prathamo 'dhyāyaḥ ||1 ||

dvitīyo 'dhyāyaḥ |

athātaḥ sadyovraṇacikitsitaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
dhanvantarir dharmabhṛtāṃ variṣṭho vāgviśāradaḥ |
viśvāmitrasutaṃ śiṣyam ṛṣiṃ suśrutam anvaśāt ||
nānādhārāmukhaiḥ śastrair nānāsthānanipātitaiḥ |
nānārūpā vraṇā ye syus teṣāṃ vakṣyāmi lakṣaṇam ||
āyatāś caturasrāś ca tryasrā maṇḍalinas tathā |
ardhacandrapratīkāśā viśālāḥ kuṭilās tathā ||
śarāvanimnamadhyāś ca yavamadhyās tathā 'pare |
evaṃprakārākṛtayo bhavanty āgantavo vraṇāḥ ||
doṣajā vā svayaṃ bhinnā na tu vaidyanimittajāḥ |
bhiṣagvraṇākṛtijño hi na moham adhigacchati ||
bhṛśaṃ durdarśarūpeṣu vraṇeṣu vikṛteṣv api |
anantākṛtir āgantuḥ sa bhiṣagbhiḥ purātanaiḥ ||
samāsato lakṣaṇataḥ ṣaḍvidhaḥ parikīrtitaḥ |
chinnaṃ bhinnaṃ tathā viddhaṃ kṣataṃ piccitam eva ca ||
ghṛṣṭam āhus tathā ṣaṣṭhaṃ teṣāṃ vakṣyāmi lakṣaṇam |
tiraścīna ṛjurvā 'pi yo vraṇaś cāyato bhavet ||
gātrasya pātanaṃ cāpi chinnam ity upadiśyate |
kuntaśaktyṛṣṭikhaṅgāgraviṣāṇādibhir āśayaḥ ||
hataḥ kiñcit sravet tad dhi bhinnalakṣaṇam ucyate |
sthānāny āmāgnipakvānāṃ mūtrasya rudhirasya ca ||
hṛduṇḍukaḥ phupphusaś ca koṣṭha ity abhidhīyate |
tasmin bhinne raktapūrṇe jvaro dāhaś ca jāyate ||
mūtramārgagudāsyebhyo raktaṃ ghrāṇāc ca gacchati |
mūrcchāśvāsatṛḍādhmānamabhaktacchanda eva ca ||
viṇmūtravātasaṅgaś ca svedāsrāvo 'kṣiraktatā |
lohagandhitvam āsyasya gātradaurgandhyam eva ca ||
hṛcchūlaṃ pārśvayoś cāpi viśeṣaṃ cātra me śṛṇu |
āmāśayasthe rudhire rudhiraṃ saṃgṛhya samutthāpya mahābalāḥ |
bhavaty antaḥpraveśas tu yathā nirdhunuyus tathā ||
ādhmānamatimātraṃ ca śūlaṃ ca bhṛśadāruṇam| pakvāśayagate cāpi rujo gauravam eva ca||
śītatā cāpy adho nāmeḥ khebhyo raktasya cāgamaḥ| abhinne+apyāśaye+antrāṇāṃ khaiḥ sūkṣmairantrapūraṇam||
pihitāsye ghaṭe yadvallakṣyate tasya gauravam| sūkṣmāsyaśalyābhihataṃ yadaṅgaṃ tvāśayādvinā||
uttuṇḍitaṃ nirgataṃ vā tadviddham iti nirdiśet| nāticchinnaṃ nātibhinnamubhayor lakṣaṇānvitam||
viṣamaṃ vraṇamaṅge yattat kṣataṃ tvabhinirdiśet| prahārapīḍanābhyāṃ tu yadaṅgaṃ pṛthutāṃ gatam||
sāsthi tat piccitaṃ vidyānmajjaraktapariplutam| vigatatvagyadaṅgaṃ hi saṃgharṣādanyathā+api vā||
uṣāsrāvānvitaṃ tattu ghṛṣṭamity upadiśyate| chinne bhinne tathā viddhe kṣate vā+asṛgatisravet||
raktakṣayādrujas tatra karoti pavano bhṛśam| snehapānaṃ hitaṃ tatra tatseko vihitastathā||
veśavāraiḥ sakṛśaraiḥ susnigdhaiścopanāhanam| dhānyasvedāṃś ca kurvīta snigdhānyālepanāni ca||
vātaghnauṣadhasiddhaiśca snehairbastirvidhīyate| piccite ca vighṛṣṭe ca nātisravapi śoṇitam||
agacchati bhṛśaṃ tasmin dāhaḥ pākaś ca jāyate| tatroṣmaṇo nigrahārthaṃ tathā dāhaprapākayoḥ||
śītamālepanaṃ kāryaṃ pariṣekaśca śītalaḥ| ṣaṭsveteṣu yathokteṣu chinnādiṣu samāsataḥ||
jñeyaṃ samarpitaṃ sarvaṃ sadyovraṇacikitsitam| ata ūrdhvaṃ pravakṣyāmi chinnānāṃ tu cikitsitam||
ye vraṇā vivṛtāḥ kecicchiraḥpārśvāvalambinaḥ| tān sīvyedvidhinoktena badhnīyād gāḍham eva ca||
karṇaṃ sthānādapahṛtaṃ sthāpayitvā yathāsthitam| sīvyedyathoktaṃ tailena srotaś cābhipratarpayet||
kṛkāṭikānte chinne tu gacchatyapi samīraṇe| samyaṅniveśya badhnīyāt sīvyec cāpi nirantaram||
ājena sapiṣā caivaṃ pariṣekaṃ tu kārayet| uttāno 'nnaṃ samaśnīyācchayīta ca suyantritaḥ||
śākhāsu patitāṃstiryak prahārān vivṛtān bhṛśam| sīvyet samyaṅniveśyāśu sandhyasthīnyanupūrvaśaḥ||
baddhvā vellitakenāśu tatastailena secayet| carmaṇā gophaṇābandhaḥ kāryo yo vā hito bhavet||
pṛṣṭhe vraṇo yasya bhaveduttānaṃ śāyayet tu tam| ato 'nyathā corasije śāyayet puruṣaṃ vraṇe||
chinnāṃ niḥśeṣataḥ śākhāṃ dagdhvā tailena buddhimān| badhnīyāt kośabandhena prāptaṃ kāryaṃ ca ropaṇam||
candanaṃ padmakaṃ rodhramutpalāni priyaṅgavaḥ| haridrā madhukaṃ caiva payaḥ syādatra cāṣṭamam||
tailamebhir vipakvaṃ tu pradhānaṃ vraṇaropaṇam| candanaṃ karkaṭākhyā ca sahe māṃsyāhvayā+amṛtā||
hareṇavo mṛṇālaṃ ca triphalā padmakotpale| trayodaśāṅgaṃ trivṛtametadvā payasā+anvitam||
tailaṃ vipakvaṃ sekārthe hitaṃ tu vraṇaropaṇe| ata ūrdhvaṃ pravakṣyāmi bhinnānāṃ tu cikitsitam||
bhinnaṃ netramakarmaṇyamabhinnaṃ lambate tu yat| tanniveśya yathāsthānamavyāviddhasiraṃ śanaiḥ||
pīḍayet pāṇinā samyak padmapattrāntareṇa tu| tato 'sya tarpaṇaṃ kāryaṃ nasyaṃ cānena sarpiṣā||
ājaṃ ghṛtaṃ kṣīrapātraṃ madhukaṃ cotpalāni ca| jīvakarṣabhakau caiva piṣṭvā sarpir vipācayet ||
sarvanetrābhighāte tu sarpiretat praśasyate| udarānmedaso vartirnirgatā yasya dehinaḥ||
kaṣāyabhasmamṛtkīrṇāṃ baddhvā sūtreṇa sūtravit| agnitaptena śastreṇa chindyānmadhusamāyutam||
baddhvā vraṇaṃ sujīrṇe+anne sarpiṣaḥ pānamiṣyate| snehapānādṛte cāpi payaḥpānaṃ vidhīyate||
śarkarāmadhuyaṣṭibhyāṃ lākṣayā vā śvadaṃṣṭrayā| citrāsamanvitaṃ caiva rujādāhavināśanam||
āṭopo maraṇaṃ vā syācchūlo vā+acchidyamānayā| medogranthau tu yattailaṃ vakṣyate tac ca yojayet||
tvaco 'tītya sirādīni bhittvā vā parihṛtya vā| koṣṭhe pratiṣṭhitaṃ śalyaṃ kuryād uktānupadravān||
tatrāntarlohitaṃ pāṇḍuṃ śītapādakarānanam| śītocchvāsaṃ raktanetramānaddhaṃ ca vivarjayet||
āmāśayasthe rudhire vamanaṃ pathyamucyate| pakvāśayasthe deyaṃ ca virecanamasaṃśayam||
āsthāpanaṃ ca niḥshehaṃ kāryamuṣṇairviśodhanaiḥ| yavakolakulatthānāṃ niḥsnehena rasena ca||
bhuñjītānnaṃ yavāgūṃ vā pibet saindhavasaṃyutām| atiniḥsrutarakto vā bhinnakoṣṭhaḥ pibedasṛk||
svamārgapratipannās tu yasya viṇmūtramārutāḥ| vyupadravaḥ sa bhinne+api koṣṭhe jīvati mānavaḥ||
abhinnamantraṃ niṣkrāntaṃ praveśyaṃ nānyathā bhavet| pipīlikāśirograstaṃ tadapyeke vadanti tu||
prakṣālya payasā digdhaṃ tṛṇśoṇitapāṃśubhiḥ| praveśayet kṛttanakho ghṛtenāktaṃ śanaiḥ śanaiḥ||
praveśayet kṣīrasiktaṃ śuṣkamatraṃ ghṛtāplutam| aṅgulyā+abhimṛśet kaṇṭhaṃ jalenodvejayed api||
hastapādeṣu saṃgṛhya samutthāpya mahābalāḥ| bhavaty antaḥpraveśas tu yathā nirdhunuyustathā||
tathā 'ntrāṇi viśantyantaḥ svāṃ kalāṃ pīḍayanti ca |
vraṇālpatvād bahutvād vā duṣpraveśaṃ bhavet tu yat ||
tadāpāṭhya pramāṇena bhiṣagantraṃ parveśayet |
yathāsthānaṃ niveṣṭe ca vraṇaṃ sīvyedatandriyaḥ ||
sthānādapetamādatte prāṇān gupitam eva vā |
veṣṭayitvā tu paṭṭena ghṛtasekaṃ pradāpayet ||
ghṛtaṃ pibet sukhoṣṇaṃ ca citrātailasamanvitam |
mṛdukriyārthaṃ śakṛto vāyoś cādhaḥpravṛttaye ||
tatastailamidaṃ kuryād ropaṇārthaṃ cikitsakaḥ |
tvaco 'śvakarṇadhavayor mocakīmeṣaśṛṅgayoḥ ||
śallakyarjunayoś cāpi vidāryāḥ kṣīriṇāṃ tathā |
balāmūlāni cāhṛtya tailametair vipācayet ||
vraṇaṃ saṃropayet tena varṣamātraṃ yateta ca |
pādau nirastamuṣkasya jalena prokṣya cākṣiṇī ||
praveśya tunnasevanyā muṣkau sīvyet tataḥ param |
kāryo gophaṇikābandhaḥ kaṭyām āveśya yantrakam ||
na kuryāt snehasekaṃ ca tena klidyati hi vraṇaḥ |

kālānusāryāgurvelājātīcandanapadmakaiḥ ||
śilādārvyamṛtātutthaistailaṃ kurvīta ropaṇam |
śiraso 'apahṛte śalye bālavartiṃ niveśayet ||
bālavartyām adattāyāṃ mastuluṅgaṃ vraṇāt sravet |
hanyād enaṃ tato vāyus tasmād evam upācaret ||
vraṇe rohati caikaikaṃ śanairbālamapakṣipet |
gātrādapahṛte 'nyasmāt snehavartiṃ praveśayet ||
kṛte niḥśoṇite cāpi vidhiḥ sadyaḥkṣate hitaḥ |
dūrābagāḍhāḥ sūkṣmāḥ syurye vraṇāstān viśoṇitān ||
kṛtvā sūkṣmeṇa netreṇa cakratailena tarpayet |
samaṅgāṃ rajanīṃ padmāṃ trivargaṃ tutthameva ca ||
viḍaṅgaṃ kaṭukāṃ pathyāṃ guḍūcīṃ sakarañjikām |
saṃhṛtya vipacet kāle tailaṃ ropaṇamuttamam ||
tālīśaṃ padmakaṃ māṃsī hareṇvagurucandanam |
haridre padmabījāni sośīraṃ madhukaṃ ca taiḥ ||
pakvaṃ sadyovraṇeṣūktaṃ tailaṃ ropaṇamuttamam |
kṣate kṣatavidhiḥ kāryaḥ piccite bhagnavadvidhiḥ ||
ghṛṣṭe rujo nigṛhyāśu cūrṇairupacaredvraṇam |
viśliṣṭadehaṃ patitaṃ mathitaṃ hatameva ca ||
vāsayettailapūrṇāyāṃ droṇyāṃ māṃsarasāśanam |
ayameva vidhiḥ kāryaḥ kṣīṇe marmahate tathā ||
ropaṇe saparīṣeke pāne ca vraṇināṃ sadā |
tailaṃ ghṛtaṃ vā saṃyojyaṃ śarīrartūnavekṣya hi ||
ghṛtāni yāni vakṣyāmi yatnataḥ pittavidradhau |
sadyovraṇeṣu deyāni tāni vaidyena jānatā ||
sadyaḥkṣatavraṇaṃ vaidyaḥ saśūlaṃ pariṣecayet |
sarpiṣā nātiśītena balātailena vā punaḥ ||
samaṅgāṃ rajanīṃ padmāṃ pathyāṃ tutthaṃ suvarcalām |
padmakaṃ rodhramadhukaṃ viḍaṅgāni hareṇukām ||
tālīśapatraṃ naladaṃ candanaṃ padmakeśaram |
mañjiṣṭhośīralākṣāś ca kṣīriṇāṃ cāpi pallavān ||
priyālabījaṃ tindukyāstaruṇāni phalāni ca |
yathālābhaṃ samāhṛtya tailamebhir vipācayet ||
sadyovraṇānāṃ sarveṣāmaduṣṭānāṃ tu ropaṇam |
kaṣāyamadhurāḥ śītāḥ kriyāḥ snigdhāś ca yojayet ||
sadyovraṇānāṃ saptāhaṃ paścāt pūrvoktamācaret |
duṣṭavraṇeṣu kartavyamūrdhvaṃ cādhaś ca śodhanam ||
viśoṣaṇaṃ tathā++āhāraḥ śoṇitasya ca mokṣaṇam |
kaṣāyaṃ rājavṛkṣādau surasādau ca dhāvanam ||
tayoreva kaṣāyeṇa tailaṃ śodhanamiṣyate |
kṣārakalpena vā tailaṃ kṣāradravyeṣu sādhitam ||
dravantī cirabilvaś ca dantī citrakameva ca |
pṛthvīkā nimbapatrāṇi kāsīsaṃ tutthameva ca ||
trivṛttejovatī nīlī haridre saindhavaṃ tilāḥ |
bhūmikadambaḥ suvahā śukākhyā lāṅgalāhvayā ||
naipālī jālinī caiva madayantī mṛgādanī |
sudhāmūrvārkakīṭāriharitālakarañjikāḥ ||
yathopapatti kartavyaṃ tailametaistu śodhanam |
ghṛtaṃ vā yadi vā prāptaṃ kalkāḥ saṃśodhanāstathā ||
saindhavatrivṛderaṇḍapatrakalkastu vātike |
trivṛddharidrāmadhukakalkaḥ paitte tilairyutaḥ ||
kaphaje tilatejohvādantīsvarjikacitrakāḥ |
duṣṭavraṇavidhiḥ kāryo mehakuṣṭhavraṇeṣvapi ||
ṣaḍvidhaḥ prāk pradiṣṭo yaḥ sadyovraṇaviniścayaḥ |
nātaḥ śakyaṃ paraṃ vaktumapi niścitavādibhiḥ ||
upasargair nipātaiś ca tat tu paṇḍitamāninaḥ |
kecit saṃyojya bhāṣante bahudhā mānagarvitāḥ ||
bahu tadbhāṣitaṃ teṣāṃ ṣaṭsveṣvevāvatiṣṭhate |
viśeṣā iva sāmānye ṣaṭtvaṃ tu paramaṃ matam||
iti suśrutasaṃhitāyāṃ cikitsāsthāne sadyocraṇacikitsitaṃ nāma dvitīyo 'adhyāyaḥ ||2||

tṛtīyo 'adhyāyaḥ|

athāto bhagnānāṃ cikitsitaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
alpāśino 'anātmavato jantorvātātmakasya ca |
upadravairvā juṣṭasya bhagnaṃ kṛcchreṇa sidhyati ||
lavaṇaṃ kaṭukaṃ kṣāramamlaṃ maithunamātapam |
vyāyāmaṃ ca na seveta bhagno rūkṣānnameva ca ||
śālirmāṃsarasaḥ kṣīraṃ sarpiryūṣaḥ satīnajaḥ |
bṛṃhaṇaṃ cānnapānaṃ syāddeyaṃ bhagnāya jānatā ||
madhūkodumbarāśvatthapalāśakakubhatvacaḥ |
vaṃśasarjavaṭānāṃ ca kuśārthamupasaṃharet ||
ālepanārthaṃ mañjiṣṭhāṃ madhukaṃ raktacandanam |
śatadhautaghṛtonmiśraṃ śālipiṣṭaṃ ca saṃharet ||
saptāhād atha saptāhāt saumyeṣv ṛtuṣu bandhanam |
sādhāraṇeṣu kartavyaṃ pañcame pañcame 'hani ||
āgneyeṣu tryahā tu kuryād bhagnadoṣavaśena vā |
tatrātiśithilaṃ baddhe sandhisthairyaṃ na jāyate ||
gāḍhenāpi tvagādīnāṃ śopho ruk pāka eva ca |
tasmāt sādhāraṇaṃ bandhaṃ bhagne śaṃsanti tadvidaḥ ||
nyagrodhādikaṣāyaṃ tu suśītaṃ pariṣecane |
pañcamūlīvipakvaṃ tu kṣīraṃ kuryāt savedane ||
sukhoṣṇam avacāryaṃ vā cakratailaṃ vijānatā |
vibhajya kālaṃ doṣaṃ ca doṣaghnauṣadhasaṃyutam ||
pariṣekaṃ pradehaṃ ca vidadhyāc chītam eva ca |
gṛṣṭikṣīraṃ sasarpiṣkaṃ madhurauṣadhasādhitam ||
śītalaṃ lākṣayā yuktaṃ prātarbhagnaḥ pibennaraḥ |
savraṇasya tu bhagnasya vraṇaṃ sarpirmadhūttaraiḥ ||
pratisārya kaṣāyaistu śeṣaṃ bhagnavadācaret |
prathame vayasi tvevaṃ bhagnaṃ sukaramādiśet ||
alpadoṣasya jantostu kāle ca śiśirātmake |
prathame vayasi tvevaṃ māsāt sandhiḥ sthiro bhavet ||
madhyame dviguṇāt kālāduttare triguṇāt smṛtaḥ |
avanāmitamunnahyedunnataṃ cavapīḍayet ||
āñchedatikṣiptamadho gataṃ copari vartayet |
āñchanaiḥ pīḍanaiścaiva saṅgepairbandhanaistathā ||
sandhīñcharīre sarvāṃstu calānapyacalānapi |
etaistu sthāpanopāyaiḥ sthāpayenmatimān bhiṣak ||
utpiṣṭamatha viśliṣṭaṃ sandhiṃ vaidyo na ghaṭṭayet |
tasya śītān parīṣekān pradehāṃścāvacārayet ||
abhighāte hṛte sandhiḥ svāṃ yāti prakṛtiṃ punaḥ |
ghṛtadigdhena paṭṭena veṣṭayitvā yathāvidhi ||
paṭṭopari kuśān dattvā yathāvadvandhamācaret |
pratyaṅgabhagnasya vidhirata ūrdhvaṃ pravakṣyate ||
nakhasandhiṃ samutpiṣṭaṃ raktānugatamārayā |
avamathya srute rakte śālipiṣṭena lepayet ||
bhagnāṃ vā sandhimuktāṃ vā sthāpayitvā+aṅgulīṃ samām |
aṇunā++āveṣṭya paṭṭena ghṛtasekaṃ pradāpayet ||
abhyajya sapiṣā pādaṃ talabhagnaṃ kuśottaram |
vastrapaṭṭena badhnīyānna ca vyāyāmamācaret ||
abhyajyāyāmayejjaṅghāmūruṃ ca susamāhitaḥ |
dattvā vṛkṣatvacaḥ śītā vastrapaṭṭena veṣṭayet ||
matimāṃścakrayogena hyāñchedūrvasthi nirgatam |
sphuṭitaṃ piccitaṃ cāpi badhnīyāt pūrvavadbhiṣak ||
āñchedūrdhvamadho vā+api kaṭibhagnaṃ tu mānavam |
tataḥ sthānasthite saṃdhau bastibhiḥ samupācaret ||
parśukāsvatha bhagnāsu ghṛtābhyaktasya tiṣṭhataḥ |
dakṣiṇāsv athavā vāmāsv anumṛjya nibandhanīḥ ||
tataḥ kavalikāṃ dattvā veṣṭayet susamāhitaḥ |
tailapūrṇe kaṭāhe vā droṇyāṃ vā śāyayennaram ||
musalenotkṣipet kakṣāmaṃsasandhau visaṃhate |
sthānasthitaṃ ca badhnīyāt svastikena vicakṣaṇaḥ ||
kaurparaṃ tu tathā sandhim aṅguṣṭhenānumārjayet |
anumṛjya tataḥ sandhiṃ pīḍayet kūrparāc cyutam ||
prasāryākuñcayec cainaṃ snehasekaṃ ca dāpayet |
evaṃ jānuni gulphe ca maṇibandhe ca kārayet ||
ubhe tale same kṛtvā talabhagnasya dehinaḥ |
badhnīyād āmatailena pariṣekaṃ ca kārayet ||
mṛtpiṇḍaṃ dhārayet pūrvaṃ lavaṇaṃ ca tataḥ param |
haste jātabale cāpi kuryāt pāṣāṇadhāraṇam ||
sannam unnamayet svinnamakṣakaṃ musalena tu |
tathonnataṃ pīḍayec ca badhnīyādgāḍhameva ca ||
ūruvac cāpi kartavyaṃ bāhubhagnacikitsitam |
grīvāyāṃ tu vivṛttāyāṃ praviṣṭāyāmadho 'api vā ||
avaṭāvatha hanvoś ca pragṛhyonnamayen naram |
tataḥ kuśāṃ samaṃ dattvā vastrapaṭṭena veṣṭayet ||
uttānaṃ śāyayec cainaṃ saptarātramatandriyaḥ |
hanvasthinī samānīya hanusandhau visaṃhate ||
svedayitvā sthiten samyak pañcāṅgīṃ vitaredbhiṣak |
vātaghnamadhuraiḥ sarpiḥ siddhaṃ nasye ca pūjitam ||
abhagnāṃś calitān dantān saraktān avapīḍayet |
taruṇasya manuṣyasya śītair ālepayed vahiḥ ||
siktvā+ambubhistataḥ śītaiḥ sandhānīyairupācaret |
utpalasya ca nālena kṣīrapānaṃ vidhīyate ||
jīrṇasya tu manuṣyasya varjayec calitān dvijān |
nāsāṃ sannāṃ vivṛttāṃ vā ṛjvīṃ kṛtvā śalākayā ||
pṛthaṅnasikayor nāḍyau dvimukhyau saṃpraveśayet |
tataḥ paṭṭena saṃveṣṭya ghṛtasekaṃ pradāpayet ||
bhagnaṃ karṇaṃ tu badhnīyāt samaṃ kṛtvā ghṛtaplutam |
sadyaḥkṣatavidhānaṃ ca tataḥ pañcāt samācaret ||
mastuluṅgādvinā bhinne kapāle madhusarpiṣī |
dattvā tato nibadhnīyāt saptāhaṃ ca pibed ghṛtam||
patanādabhighātādvā śūnamaṅgaṃ yadakṣatam |
śītān pradehān sekāṃś ca bhiṣak tasyāvacārayet ||
atha jaṅghorubhagnānāṃ kapāṭaśayanaṃ hitam |
kīlakā bandhanārthaṃ ca pañca kāryā vijānatā ||
yathā na calanaṃ tasya bhagnasya kriyate tathā |
sandher ubhayato dvau dvau tale caikaś ca kīlakaḥ ||
śroṇyāṃ vā pṛṣṭhavaṃśe vā vakṣasy akṣakayos tathā |
bhagnasandhivimokṣeṣu vidhim enaṃ samācaret ||
sandhīṃś ciravimuktāṃs tu snigdhān svinnān mṛdūkṛtān |
uktair vidhānair buddhyā ca samyak prakṛtimānayet ||
kāṇḍabhagne prarūḍhe tu viṣamolbaṇasaṃhite |
āpothya samayed bhagnaṃ tato bhagnavadācaret ||
kalpayen nirgataṃ śuṣkaṃ vraṇānte 'sthi samāhitaḥ |
sandhyante vā kriyāṃ kuryāt savraṇe vraṇabhagnavat ||
ūrdhvakāye tu bhagnānāṃ mastiṣkyaṃ karṇapūraṇam |
ghṛtapānaṃ hitaṃ nasyaṃ praśākhāsv anuvāsanam ||
ata ūrdhvaṃ pravakṣyāmi tailaṃ bhagnaprasādhakam |
rātrau rātrau tilān kṛṣṇān vāsayed asthire jale ||
divā divā śoṣayitvā gavāṃ kṣīreṇa bhāvayet |
tṛtīyaṃ saptarātraṃ tu bhāvayenmadhukāmbunā ||
tataḥ kṣīraṃ punaḥ pītān suśuṣkāṃś cūrṇayed bhiṣak |
kākolyādiṃ sayaṣṭyāhvaṃ mañjiṣṭhāṃ sārivāṃ tathā ||
kuṣṭhaṃ sarjarasaṃ māṃsīṃ suradāru sacandanam |
śatapuṣpāṃ ca saṃcūrṇya tilacūrṇena yojayet ||
pīḍanārthaṃ ca kartavyaṃ sarvagandhaśṛtaṃ payaḥ |
caturguṇena payasā tattailaṃ vipaced bhiṣak ||
elāmaṃśumatīṃ patraṃ jīvakaṃ tagaraṃ tathā |
rodhraṃ prapauṇḍarīkaṃ ca tathā kālānusāri(vā)ṇam ||
saireyakaṃ kṣīraśuklāmanantāṃ samadhūlikām |
piṣṭvā śṛṅgāṭakaṃ caiva pūrvoktāny auṣadhāni ca ||
ebhis tadvipacettailaṃ śāstravinmṛdunā 'gninā |
etat tailaṃ sadā pathyaṃ bhagnānāṃ sarvakarmasu ||
ākṣepake pakṣaghāte tāluśoṣe tathā 'rdite |
manyāstambhe śiroroge karṇaśūle hanugrahe ||
bādhirye timire caiva ye ca strīṣu kṣayaṃ gatāḥ |
pathyaṃ pāne tathā 'bhyaṅge nasye bastiṣu bhojane ||
grīvāskandhorasāṃ vṛddhiramunaivopajāyate |
mukhaṃ ca padmapratimaṃ sasugandhisamīraṇam ||
gandhatailamidaṃ nāmnā sarvavātavikāranut |
rājārham etat kartavyaṃ rājñām eva vicakṣaṇaiḥ ||
trapuṣākṣpriyālānāṃ tailāni madhuraiḥ saha |
vasāṃ dattvā yathālābhaṃ kṣīre daśaguṇe pacet ||
snehottamamidaṃ cāśu kuryād bhagnaprasādhanam |
pānābhyañjananasyeṣu bastikarmaṇi secane ||
bhagnaṃ naiti yathāpākaṃ prayateta tathā bhiṣak |
pakvamāṃsasirāsnāyu taddhi kṛcchreṇa sidhyati ||
bhagnaṃ sandhimanāviddhamahīnāṅgamanulbaṇam |
sukhaceṣṭāpracāraṃ ca saṃhitaṃ samyagādiśet ||

iti suśrutasaṃhitāyāṃ cikitsāsthāne bhagnacikitsitaṃ nāma tṛtīyo 'dhyāyaḥ ||3 ||

caturtho 'dhyāyaḥ |

athāto bātavyādhicikitsitaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
āmāśayagate vāte cchardayitvā yathākramam |
deyaḥ ṣaḍdharaṇo yogaḥ saptarātraṃ sukhāmbunā ||
citrakendrayave pāṭhā kaṭukā 'tiviṣā 'bhayā |
vātavyādhipraśamano yogaḥ ṣaḍdharaṇaḥ smṛtaḥ ||
pakvāśayagate cāpi deyaṃ snehavirecanam |
bastayaḥ śodhanīyāś ca prāśāś ca lavaṇottarāḥ ||
kāryo bastigate cāpi vidhir bastiviśodhanaḥ |
śrotrādiṣu prakupite kāryaś cānilahā kramaḥ ||
snehābhyaṅgopanāhāś ca mardanālepanāni ca |
tvaṅmāṃsāsṛksirāprāpte kuryāt cāsṛgvimokṣaṇam ||
snehopanāhāgnikarmabandhanonmardanāni ca |
snāyusandhyasthisaṃprāpte kuryād vāyāvatandritaḥ ||
niruddhe 'sthani vā vāyau pāṇimanthena dārite |
nāḍīṃ dattvā 'sthani bhiṣak cūṣayet pavanaṃ balī ||
śukraprāpte 'nile kāryaṃ śukradoṣacikitsitam |
avagāhakuṭīkarṣūprastarābhyaṅgabastibhiḥ ||
jayet sarvāṅgajaṃ vātaṃ sirāmokṣaiś ca buddhimān |
ekāṅgagaṃ ca matimāñ chṛṅgaiś cāvasthitaṃ jayet ||
balāsapittaraktais tu saṃsṛṣṭam avirodhibhiḥ |
suptivāte tv asṛṅmokṣaṃ kuryāt tu bahuśo bhiṣak ||
dihyāc ca lavaṇāgāradhūmais tailasamanvitaiḥ |
pañcamūlī śṛtaṃ kṣīraṃ phalāmlo rasa eva ca ||
susnigdho dhanyayūṣo vā hito vātavikāriṇām |
kākolyādiḥ savātaghnaḥ sarvāmladravyasaṃyutaḥ ||
sānūpaudakamāṃsas tu sarvasnehasamanvitaḥ |
sukhoṣṇaḥ spaṣṭalavaṇaḥ sālvaṇaḥ parikīrtitaḥ ||
tenopanāhaṃ kurvīta sarvadā vātarogiṇām |
kuñcyamānaṃ rujārtaṃ vā gātraṃ stabdhamathāpi vā ||
gāḍhaṃ paṭṭair nibadhnīyāt kṣaumakārpāsikaurṇikaiḥ |
biḍālanakulondrāṇāṃ carmagoṇyāṃ mṛgasya vā ||
praveśayed vā svabhyaktaṃ sālvaṇenopanāhitam |
skandhavakṣastrikaprāptaṃ vāyuṃ manyāgataṃ tathā ||
vamanaṃ hanti nasyaṃ ca kuśalena prayojitam |
śirogataṃ śirobastir hanti vā 'sṛgvimokṣaṇam ||
snehaṃ mātrāsahasraṃ tu dhārayet tatra yogataḥ |
sarvāṅgatamekāṅgasthitaṃ vā 'pi samīraṇam ||
ruṇaddhi kevalo bastir vāyuvegam ivācalaḥ |
snehasvedas tathā 'bhyaṅgo bastiḥ snehavirecanam ||
śirobastiḥ śiraḥsneho dhūmaḥ snaihika eva ca |
sukhoṣṇaḥ snehagaṇḍūṣo nasyaṃ snaihikam eva ca ||
rasāḥ kṣīrāṇi māṃsāni snehāḥ snehānvitaṃ ca yat |
bhojanāni phalāmlāni snigdhāni lavaṇāni ca ||
sukhoṣṇāś ca parīṣekās tathā saṃvāhanāni ca |
kuṅkumāgurupatrāṇi kuṣṭhailātagarāṇi ca ||
kauśeyaurṇikaraumāṇi kārpāsāni gurūṇi ca |
nivātātapayuktāni tathā garbhagṛhāṇi ca ||
mṛdvī śayyā 'gnisaṃtāpo brahmacaryaṃ tathaiva ca |
samāsenaivamādīni yojyāny anilarogiṣu ||
trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgāḥ, bilvamātraḥ kalkastilvakamūlakampillakayoḥ, triphalārasadadhipātre dve dve, ghṛtapātram ekaṃ, tadaikadhyaṃ saṃsṛjya vipacet; tilvakasarpir etat snehavirecanam upadiśanti vātarogiṣu | tilvakavidhir evāśokaramyakayor draṣṭavyaḥ ||
tilaparipīḍanopakaraṇakāṣṭhānyāhṛtyānalpakālaṃ tailaparipītāny aṇūni khaṇḍaśaḥ kalpayitvā 'vakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet, tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet, etad aṇutailam upadiśanti vātarogiṣu; aṇubhyas tailadravyebhyo niṣpādyata ity aṇutailam ||
atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasā 'bhiṣicyaikarātram avasthāpya tato yāvatī mṛttikā snigdhā syāt tām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet, tatra yat tailam uttiṣṭhet tat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt; tatas tailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipaced yāvatā kālena śaknuyāt paktuṃ, prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca, tasmin sidhyati śaṅkhān ādhmāpayed dundubhīn āghātayec chatraṃ dhārayed bālavyajanaiś ca vījayed brāhmaṇasahasraṃ bhojayet, tat sādhu siddham avatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt, tad etat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam; evaṃ bhāgaśata vipakvaṃ śatapākam ||
gandharvahastamuṣkakanaktamālāṭarūṣakapūtīkāragvadhacitrakādīnāṃ patrāṇyārdrāṇi lavaṇena sahodūkhale 'vakṣudya snehaghaṭe prakṣipyāvalipya gośakṛdbhir dāhayet; etatpatralavaṇam upadiśanti vātarogeṣu ||
evaṃ snuhīkāṇḍavārtākuśigrulavaṇāni saṃkṣudya ghaṭaṃ pūrayitvā sarpistailavasāmajjabhiḥ prakṣipyāvalipya gośakṛdbhir dāhayet; etat snehalavaṇam upadiśanti vātarogeṣu |(iti kāṇḍalavaṇam) ||
gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākhamārdramāhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet, prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā | ity etat kalyāṇakalavaṇaṃ vātarogagulmaplīhāgniṣaṅgājīrṇārśo 'rocakārtānāṃ kāsādibhiḥ kṛmibhir upadrutānāṃ copadiśanti pānabhojaneṣv apīti ||
bhavati cātra
viṣyandanāduṣṇabhāvāddoṣāṇāṃ ca vipācanāt |
saṃskārapācanāccedaṃ vātarogeṣu śasyate ||
iti śrīsuśrutasaṃhitāyāṃ cikitsāsthāne vātavyādhicikitsitaṃ nāma caturtho 'dhyāyaḥ || 4 ||

pañcamo 'dhyāyaḥ |

athāto mahāvātavyādhicikitsitaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
dvividhaṃ vātaśoṇitam uttānam avagāḍhaṃ cety eke bhāṣante; tat tu na samyak, tad dhi kuṣṭhavad uttānaṃ bhūtvā kālāntareṇāvagāḍhībhavati, tasmān na dvividham ||
tatra balavadvigrahādibhiḥ prakupitasya vāyor gurūṣṇādhyaśanaśīlasya praduṣṭaṃ śoṇitaṃ mārgam āvṛtya vātena sahaikībhūtaṃ yugapad vātaraktanimittāṃ vedanāṃ janayatīti vātaraktam | tat tu pūrvaṃ hastapādayor avasthānaṃ kṛtvā paścād dehaṃ vyāpnoti | tasya pūrvarūpāṇitodadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiś cākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu, tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataraḥ, tasya lakṣaṇam uktaṃ; tatrāpratikāriṇo vaikalyaṃ bhavati ||
bhavati cātra
prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām |
sthūlānāṃ sukhināṃ cāpi vātaraktaṃ prakupyati ||
tatra prāṇamāṃsakṣayapipāsājvaramūrcchāśvāsakāsastambhārocakāvipākavisaraṇasaṃkocanair anupadrutaṃ balavantamātmavantam upakaraṇavantaṃ copakramet ||
tatra ādāv eva bahuvātarūkṣamlānāṅgād ṛte mārgāvaraṇād duṣṭaśoṇitam asakṛd alpālpam avasiñced vātakopabhayāt | tato vamanādibhir upakramair upapādya pratisaṃsṛṣṭabhaktaṃ vātaprabale purāṇaghṛtaṃ pāyayet | ajākṣīraṃ vā 'rdhatailaṃ madhukākṣayayuktaṃ, śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ, śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā, śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā | dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta, śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ, balātailaṃ śatapākaṃ veti | vātaharamūlasiddhena ca payasā pariṣecanam amlair vā kurvīta | yavamadhukair aṇḍatilavarṣābhūbhir vā pradehaḥ kāryaḥ | tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ, snaihikaphalasārotkārikā vā, cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā, balvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāhaḥ, mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlamālepastilakalko veti vātaprabale ||
pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet, śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ, guḍūcīkaṣāyaṃ vā, pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ, madhuratiktakaṣāyasiddhaṃ vā sarpiḥ; bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ, kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ; jīvanīyasiddhena vā sarpiṣā 'bhyaṅgaḥ, śatadhautaghṛtena vā, kākolyādikalkakaṣāyavipakvena vā sarpiṣā; śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgair ikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśraḥ, vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ ||
raktaprabale 'py anevaṃ, bahuśaś ca śoṇitam avasecayet, śītatamāś ca pradehāḥ kāryā iti ||
śleṣmaprabale tv āmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet, triphalākaṣāyaṃ vā; madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ, mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet; tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiś ca pariṣekaḥ, āragvadhādikaṣāyair voṣṇaiḥ; mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgaḥ; tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamudhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ; śvetasarṣapakalkaḥ, tilāśvagandhākalkaḥ, priyālaselukapitthakalkaḥ, madhuśigrupunarnavākalkaḥ, vyoṣatiktāpṛthakparṇībṛhatīkalka ity eteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ, śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ ||
saṃsarge sannipāte ca kriyāpathamuktaṃ miśraṃ kuryāt ||
sarveṣu ca guḍaharītakīm āseveta; pippalīr vā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ, bhūyaś cāpakarṣayet, evaṃ yāvat pañca daśa veti; tad etat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇyapahanti; jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvā 'bhyajyāt; sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaśerupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ, sair eyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā cchāgakṣīrapiṣṭaḥ, gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā; madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ; sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe; jīvanīyasiddhaṃ pariṣekārthe, kākolyādikvāthakalkasiddhaṃ vā; suṣavīkvāthakalkasiddhaṃ vā, kāravellakakvathamātrasiddhaṃ vā; balātailaṃ vā pariṣekāvagāhabastibhojaneṣu; śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vā 'namlena; śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta; ucchitadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam ||
( | paṭolatriphalābhīruguḍūcīkaṭukākṛtam |
kvāthaṃ pītvā jayaty āśu vātaśoṇitajāṃ rujam ||)
bhavanti cātra evamādyaiḥ kriyāyogair acirotpatitaṃ sukham |
vātāsṛk sādhyate vaidyair yāpyate tu cirotthitam ||
upanāhaparīṣekapradehābhyañjanāni ca |
śaraṇānyapravātāni manojñāni mahānti ca ||
mṛdugaṇḍopadhānāni śayanāni sukhāni ca |
vātarakte praśasyante mṛdusaṃvāhanāni ca ||
vyāyāmaṃ maithunaṃ kopam uṣṇāmlalavaṇāśanam |
divāsvapnam abhiṣyandi guru cānnaṃ vivarjayet ||
apatānakinam asrastākṣam avakrabhruvam astabdhameḍhram asvedanam avepanam apralāpinam akhaṭvāpātinam abahirāyāminaṃ copakramet | tatra prāg eva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyarthaṃ; anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet, tathā hi nātimātraṃ vāyuḥ prasarati; tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tam ādāya kaṣāyam amlakṣīraiḥ sahonmiśraca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ, tad etat traivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt; yathoktaiś ca svedavidhānaiḥ svedayet, balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyādāmukhāt, taptāyāṃ vā daśarātrāhṛtavegam upakrameta; vātavyādhicikitsitaṃ cāvekṣeta; rakṣākarma ca kuryād iti ||
pakṣāghātopadrutam amlānagātraṃ sarujam ātmavantam upakaraṇavantaṃ copakramet | tatra prāg eva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālam ākṣepakavidhānenopacaret; vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ, aṇutailam abhyaṅgārthe, sālvaṇam upanāhārthe, balātailam anuvāsanārthe; evamatandritas trīṃś caturo vā māsān kriyāpatham upaseveta ||
manyāstambhe 'pyetad eva vidhānaṃ, viśeṣato vātaśleṣmaharair nasyai rūkṣasvedaiś copacaret ||
apatantrakāturaṃ nāpatarpayet, vamanānuvāsanāsthāpanāni na niṣeveta, vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet, tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet, pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥprasthaṃ siddhaṃ; vātaśleṣmāpanuc ca karma kuryāt ||
arditāturaṃ balavantam ātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret, vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ; tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādimaudakānūpamāṃsaṃ tathaivaudakakandāṃś cāhṛtya dviguṇodake kṣīradroṇe niḥkvāthya kṣīrāvaśiṣṭam avatārya parisrāvya tailaprasthenonmiśrya punar agnāv adhiśraget, tatas tailaṃ kṣīrānugatam avatārya śītībhūtam abhimathnīyāt, tatra yaḥ sneha uttiṣṭhet tam ādāya madhurauṣadhasahākṣīrayuktaṃ vipacet, etat kṣīratailamarditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ; tailahīnaṃ vā kṣīrasarpirakṣitarpaṇam iti ||
ghṛdhrasīviśvācīkroṣṭukaśiraḥkhañjapaṅgulavātakaṇṭākapādadāhapādaharṣavabāhukabādhiryadhamanīgatavātarogeṣu yathoktaṃ yathoddeśaṃ ca sirāvyadhaṃ kuryāt , anyatrāvabāhukāt; vātavyādhicikitsitaṃ cāvekṣeta ||
karṇaśūle tu śṛṅgaverarasaṃ tailamdhusaṃsṛṣṭaṃ saidhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt, ajāmūtramadhutailāni vā, mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ, śuktasurātakramūtralavaṇasiddhaṃ vā; nāḍīsvedaiś ca svedayet, vātavyādhicikitsāṃ cāvekṣeta; bhūyaś cottare vakṣyāmaḥ ||
tūnīpratūnyoḥ snehalavaṇam uṣṇodakena pāyayet, pippalyādicūrṇaṃ vā, hiṅguyavakṣārapragāḍhaṃ vā sarpiḥ, bastibhiś cainam upakramet ||
ādhmāne tvaparpaṇapāṇitāpa(dīpanacūrṇa)phalavartikriyāpācanīyadīpanīyabastibhir upācaret; laṅghanānantaraṃ cānnakāle dhānyakajīrakādidīpanasiddhānyannāni | pratyādhmāne chardanāpatarpaṇadīpanāni kuryāt ||
aṣṭhīlāpratyaṣṭhīlayor gulmābhyantaravidradhivat kriyāvibhāga iti ||
hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasaurvacalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgālena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet; tataḥ prātar ekaikāṃ vātavikārī bhakṣayet, eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti ||
bhavanti cātra kevalo doṣayukto vā dhātubhir vā++āvṛto 'nilaḥ |
vijñeyo lakṣaṇohābhyāṃ cikitsyaś cāvirodhataḥ ||
rujāvantaṃ ghanaṃ śītaṃ śophaṃ medoyuto 'nilaḥ |
karoti yasya taṃ vaidyaḥ śothavat samupācaret ||
kaphamedovṛto vāyur yadorū pratipadyate |
tadā 'ṅgamardastaimityaromaharṣarujājvaraiḥ ||
nidrayā cārditau stabdhau śītalāv apracetanau |
gurukāv asthirāv ūrū na svāviva ca manyate ||
tam ūrustambham ity āhur āḍhyavātam athāpare |
snehavarjaṃ pibet tatra cūrṇaṃ ṣaḍdharaṇaṃ naraḥ ||
hitam uṣṇāmbunā tadvat pippalyādigaṇaiḥ kṛtam |
lihyād vā traiphalaṃ cūrṇaṃ kṣaudreṇa kaṭukānvitam ||
mūtrair vā guggulaṃ śreṣṭhaṃ pibed vā 'pi śilājatu |
tato hanti kaphākrāntaṃ samedaskaṃ prabhañjanam ||
hṛdrogam aruciṃ gulmaṃ tathā 'bhyantaravidradhim |
sakṣāramūtrasvedāṃś ca rūkṣāṇy utsādanāni ca ||
kuryād dihyāc ca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ |
bhojyāḥ purāṇaśyāmākakodravohālaśālayaḥ ||
śuṣkamūlakayūṣeṇa paṭolasya rasena vā |
jāṅgalair aghṛtair māṃsaiḥ śākaiś cālavaṇair hitaiḥ ||
yadā syātāṃ parikṣīṇe bhūyiṣṭhe kaphamedasī |
tadā snehādikaṃ karma punaratrāvacārayet ||
sugandhiḥ sulaghuḥ sūkṣmastīkṣṇoṣṇaḥ kaṭuko rase |
kaṭupākaḥ saro hṛdyo gugguluḥ snigdhapicchilaḥ ||
sa navo bṛṃhaṇo vṛṣyaḥ purāṇastvapakarṣaṇaḥ |
taikṣṇyauṣṇyātkaphavātaghnaḥ saratvānmalapittanut ||
saugandhyāt pūtikoṣṭhaghnaḥ saukṣmyāccānaladīpanaḥ |
taṃ prātastriphalādārvīpaṭolakuśavāribhiḥ ||
pibedāvāpya vā mūtraiḥ kṣārair uṣṇodakena vā |
jīrṇe yūṣarasaiḥ kṣīrair bhuñjāno hanti māsataḥ ||
gulmaṃ mehamudāvartamudaraṃ sabhagandaram |
kṛmikṇḍvaruciśvitrāṇyarbudaṃ granthim eva ca ||
nāḍyāḍhyavātaśvayathūn kuṣṭhaduṣṭavraṇāṃś ca saḥ |
koṣṭhasandhyasthigaṃ vāyuṃ vṛkṣamindrāśaniryathā ||

iti śrīsuśrutasaṃhitāyāṃ cikitsāsthāne mahāvātavyādhicikitsitaṃ nāma pañcamo 'dhyāyaḥ ||5 ||

ṣaṣṭho 'dhyāyaḥ |

athāto 'rśasāṃ cikitsitaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
caturvidho 'rśasāṃ sādhanopāyaḥ | tad yathā bheṣajaṃ kṣāro 'gniḥ śastram iti | tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni, mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa, karkaśasthirapṛthukaṭhinānyagninā, tanumūlanyucchritāni kledavanti ca śastreṇa | tatra bheṣajasādhyānāmarśasāmadṛśyānāṃ ca bheṣajaṃ bhavati, kṣārāgniśastrasādhyānāṃ tu vidhānamucyamānam upadhāraya ||
tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnamanilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛ(bhṛ)te śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādity agudamanyasyotsaṅge niṣaṇṇapūrvakāyam uttānaṃ kiñcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantramṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya, praviṣṭe cārśo vīkṣya, śalākayotpīḍya, picuvastrayor anyatareṇa pramṛjya, kṣāraṃ pātayet; pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākcchatamātramupekṣeta, tataḥ parmṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet, athārśaḥ pakvajāmbavapratīkāśamavasannamīṣannatam abhis amīkṣyopāvartayet, kṣāraṃ prakṣālayed dhānyāmlena dadhimastuśuktaphalāmlair vā, tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantramapanīyotthāpyāturamuṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet, aśītābhir ity eke, tato nirvātamāgāraṃ praveśyācārikam ādiśet; sāvaśeṣaṃ punardahet; evaṃ saptarātrāt saptarātrādekaikam upakrameta; tatra bahuṣu pūrvṃa dakṣiṇaṃ sādhayet, dakṣiṇādvāmaṃ, vāmāt pṛṣṭhajaṃ, tato 'grajam iti ||
tatra vātaśleṣmanimittānyagnikṣārābhyāṃ sādhayet, kṣāreṇaiva mṛdunā pittaraktanimittāni ||
tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni, atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāś copadravā bhavanti, dhyāmālpavraṇatā kaṇḍūranilavaiguṇyamindiryāṇāmaprasādo vikārasya cāśāntirhīnadagdhe ||
mahānti ca prāṇavatacchittvā dahet, nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret; pravṛttaraktāni ca raktapittavidhānena, bhinnapurīṣāṇi cātīsāravidhānena, baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā; eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ ||
āsādya ca darvīkūrcakaśalākānām anyatamena kṣāraṃ pātayet | bhraṣṭagudasya tu vinā yantreṇa kṣārādikarma prayuñjīta | sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥsnigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā, yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābalamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā | yaccānyadapi snigdhamagnidīpanamarśoghnaṃ sṛṣṭamūtrapurīṣaṃ ca tadupaseveta ||
dagdheṣu cārśaḥsvabhyakto 'nalasandhukṣaṇārthamanilaprakopasaṃrakṣaṇārthaṃ ca snehādīnāṃ sāmānyataḥ kriyāpatham upaseveta | viśeṣatas tu vātārśaḥsu sarpīṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiś cūrṇaiḥ pratisaṃsṛjya pibet, pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ, śoṇitārśaḥsumañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet, śleṣmārśaḥsu surasādīnāṃ kaṣāye | upadravāṃś ca yathāsvamupācaret ||
paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet, tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ vā ||
ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ, ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ; tad dvicchidraṃ darśanārthaṃ, ekacchidraṃ tu karmaṇi; ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati; chidrapramāṇaṃ tu tryaṅgulāyatamaṅguṣṭhodarapariṇāhaṃ, yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulādadhastādardhāṅgulocchritoparivṛttakarṇikam; eṣa yantrākṛtisamāsaḥ ||
ata ūrdhvamarśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ, kukkuṭapurīṣaguñjāharidrāpippalīcūrṇam iti gomūtrapittapiṣṭo dvitīyaḥ, dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ, pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ, kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati ||
ata ūrdhvaṃ bheṣajasādhyeṣv adṛśyeṣv arśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ pratarguḍaharītakīmāseveta, brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātar yathābalaṃ kṣaudreṇa, apāmārgamūlaṃ vā taṇḍulodakena sakṣaudram aharahaḥ, śatāvarīmūlakalkaṃ vā kṣīreṇa, citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa, kalaśe vā 'ntaś citrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta, eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ, pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takram aharahar māsamupaseveta, śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ, kṛṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa, mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā, kṣāralavaṇāṃś citrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā, palāśatarukṣārasiddhān vā kulmāṣān, pāṭalāpāmārgabṛṃhatīpalāśakṣāraṃ vā parisrutam aharahar ghṛtasaṃsṛṣṭaṃ, kuṭajabandākamūlakalkaṃ vā takreṇa, citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa, kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ, kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātar upaseveta śītodakānupānam; ebhir abhivardhate 'gnirarśāṃsi copaśāmyanti ||
dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet , tataḥ pādāvaśiṣṭaṃ kaṣāyam ādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle, tataḥ prātaḥ prātar mātrāṃ pāyayeta, tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaś cāgnir bhavati ||
pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale, indravāruṇyāḥ pañca palāni, kapitthamadhyasya daśa, pathyāphalānāmardhaprasthaḥ, prastho dhātrīphalānāṃ, etadaikadhyaṃ jalacaturdroṇe vipācya, pādāvaśeṣaṃ parisrāvya, suśītaṃ guḍatulādvayenonmiśrya, ghṛtabhājane niḥkṣipya, pakṣamupekṣeta yavapalle; tataḥ prātaḥ prātar yathābalam upayuñjīta | eṣa khalvariṣṭaḥ plīhāgniṣaṅgārśograhaṇīhṛtpāṇḍurogaśophakuṣṭhagulmodarakṛmiharo balavarṇakaraś ceti ||
tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanamapratisiddhaṃ, pittajeṣu virecanam, evaṃ raktajeṣu saṃśamanaṃ, kaphajeṣu śṛṅgaverakulatthopayogaḥ, sarvadoṣaharaṃ yathoktaṃ sarvajeṣu, yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti ||
ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātar upaseveta, tato 'parāhṇe kṣīraṃ sarpirodana ity āhāraḥ; evam ekaikaṃ vardhayed yāvat pañcati, tataḥ pañca pañcābhivardhayed yāvat saptatiriti, prāpya ca saptatimapakarṣayed bhūyaḥ pañca pañca yāvat pañceti, pañcabhyastvekaikaṃ yāvadekam iti | evaṃ bhallātakasahasrām upayujya sarvakuṣṭhārśobhir vimukto balavānarogaḥ śatāyur bhavati ||
dvivraṇīyoktena vidhānena bhallātakaniś cyutitaṃ snehamādāya prātaḥ prātaḥ śuktimātram upayuñjīta, jīrṇe pūrvavadāhāraḥ phalaprakarṣaś ca | bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta, tasmiñjīrṇe kṣīraṃ sarpirodana ity āhāraḥ, evaṃ māsamupayujya māsatrayamādiṣṭāhāro rakṣedātmānaṃ; tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisaṃpanno varṣaśatāyurbhavati, māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati, evaṃ daśamāsānupayujya varṣasahasrāyur bhavati ||
bhavanti cātra yathā sarvāṇi kuṣṭhāni hataḥ svadirabījakau |
tathaivārśāṃsi sarvāṇi vṛkṣakāruṣkarau hataḥ ||
haridrāyāḥ prayogeṇa pramehā iva ṣoḍaśa |
kṣārāgnī nātivartante tathā dṛśyā gudodbhavāḥ ||
ghṛtāni dīpanīyāni lehāyaskṛtayaḥ surāḥ |
āsavāś ca prayoktavyā vīkṣya doṣasamucchritam ||
vegāvarodhastrīpṛṣṭhayānānyutkuṭukāsanam |
yathāsvaṃ doṣalaṃ cānnamarśaḥsu parivarjayet ||

iti suśrutasaṃhitāyāṃ cikitsāsthāne 'rśaś cikitsitaṃ nāma ṣaṣṭho 'dhyāyaḥ ||6 ||

saptamo 'dhyāyaḥ |

athāto 'śmarīcikitsitaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
aśmarī dāruṇo vyādhirantakapratimo mataḥ |
auṣadhais taruṇaḥ sādhyaḥ pravṛddhaś chedamarhati ||
tasya pūrveṣu rūpeṣu snehādikrama iṣyate |
tenāsyāpacayaṃ yānti vyādher mūlānyaśeṣataḥ ||
pāṣāṇamedo vasuko vaśirāśmantakau tathā |
śatāvarī śvadaṃṣṭrā ca bṛhatī kaṇṭakārikā ||
kapotavaṅkā ''ārtagalaḥ kaccakośīrakubjakāḥ || vṛkṣādanī bhallukaś ca varuṇaḥ śākajaṃ phalam ||
yavāḥ kulatthāḥ kolāni katakasya phalāni ca |
ūṣakādipratīvāpameṣāṃ kvāthair ghṛtaṃ kṛtam ||
bhinatti vātasaṃbhūtāmaśmarīṃ kṣipram eva tu |
kṣārān yavāgūryūṣāṃś ca kaṣāyāṇi payāṃsi ca ||
bhojanāni ca kurvīta varge 'smin vātanāśane |
kuśaḥ kāśaḥ saro gundrā itkaṭo moraṭo 'śm abhit ||
varī vidārī vārāhī śālimūlatrikaṇṭakam |
bhallūkaḥ pāṭalā pāṭhā pattūro 'tha kuruṣṭikā ||
punarnavā śirīṣaś ca kvathitāsteṣu sādhitam |
ghṛtaṃ śilājamadhukabījair indīvarasya ca ||
trapusair vārukādīnāṃ bījaiś cāvāpitaṃ śubham |
bhinatti pittasaṃbhūtāmaśmarīṃ kṣipram eva tu ||
kṣārān yavāgūryūṣāṃś ca kaṣāyāṇi payāṃsi ca |
bhojanāni ca kurvīta varge 'smin pittanāśane ||
gaṇo varuṇakādis tu guggulvelāhareṇavaḥ |
kuṣṭhabhadrādimaricaciktrakaiḥ sasurāhvayaiḥ ||
etaiḥ siddhamajāsarpirūṣakādigaṇena ca |
bhinatti kaphasaṃbhūtāmaśmarīṃ kṣipram eva tu ||
kṣārān yavāgūryūṣāṃś ca kaṣāyāṇi payāṃsi ca |
bhojanāni ca kurvīta varge 'smin kaphanāśane ||
picukāṅkolakatakaśākendīvarajaiḥ phalaiḥ |
cūrṇitaiḥ saguḍaṃ toyaṃ śarkarāśamanaṃ pibet ||
krauñcoṣṭrarāsabhāsthīni śvadaṃṣṭrā tālamūlikā |
ajamodā kadambarasya mūlaṃ nāgaram eva ca ||
pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena vā |
trikaṇṭakasya bījānāṃ cūrṇaṃ mākṣikasaṃyutam ||
avikṣīreṇa saptāhamaśmarībhedanaṃ pibet |
dravyāṇāṃ tu ghṛtoktānāṃ kṣāro 'vimūtragālitaḥ ||
grāmyasattvaśakṛtkṣāraiḥ saṃyuktaḥ sādhitaḥ śanaiḥ |
tatroṣakādirāvāpaḥ kāryastrikaṭukānvitaḥ ||
eṣa kṣāro 'śmarīṃ gulmaṃ śarkarāṃ ca bhinatty api |
tilāpāmārgakadalīpalāśayavakalkajaḥ ||
kṣāraḥ peyo 'vimūtreṇa śarkarānāśanaḥ paraḥ |
pāṭalākaravīrāṇāṃ kṣāramevaṃ samācaret ||
śvadaṃṣṭrāyaṣṭikābrahmīkalkaṃ vā 'kṣasamaṃ pibet |
sahaiḍakākhyau peyau vā śobhāñjanakamārkavau ||
kapotavaṅkāmūlaṃ vā pibedamlaiḥ surādibhiḥ |
tatsiddhaṃ vā pibet kṣīraṃ vedanābhir upadrutaḥ ||
harītakyādisiddhaṃ vā varṣābhūsiddham eva vā |
sarvathaivopayojyaḥ syād gaṇo vīratarādikaḥ ||
ghṛtaiḥ kṣāraiḥ kaṣāyaiś ca kṣīraiḥ sottarabastibhiḥ |
yadi nopaśamaṃ gacchec chedas tatrottaro vidhiḥ ||
kuśalasyāpi vaidyasya yataḥ siddhirihadhruvā |
upakramo jaghanyo'yam ataḥ saṃparikīrtitaḥ ||
akriyāyaṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet |
tasmād āpṛcchya kartavyam īśvaraṃ sādhukāriṇā ||
atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣat karśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanam agropaharaṇīyoktena vidhānenopakalpitasambhāram āśvāsya, tato balavantam aviklavam ājānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṅkucitajānukūrparamitareṇa sahāvabaddhaṃ sūtreṇa śāṭakair vā, tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭinā'vapīḍayed adhonābher yāvad aśmaryadhaḥ prapanneti, tataḥ snehābhyakte klṛptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīm āsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya, nirvyalīkamanāyatamaviṣamaṃ ca vastiṃ sanniveśya, bhṛśam utpīḍayed aṅgulibhyāṃ yathā granthirivonnataṃ śalyaṃ bhavati ||
sa ced gṛhītaśalye tu vivṛtākṣo vicetanaḥ |
hatavallambaśīrṣaś ca nirvikāro mṛtopamaḥ ||
na tasya nirharecchalyaṃ nirharet tu mriyeta saḥ |
vinā tv eteṣu rūpeṣu nirhartuṃ prayateta vai ||
tataḥ savye pārśve sevanīṃ yavamātreṇa muktvā'vacārayecchastram aśmarīpramāṇaṃ, dakṣiṇato vā kriyāsaukaryahetorityeke, yathā sā na bhidyate cūrṇyate vā tathā prayateta, cūrṇam alpam apy avasthitaṃ hi punaḥ parivṛddhim eti, tasmāt samastām agravakreṇādadīta, strīṇāṃ tu bastipārśvagato garbhāśayaḥ sannikṛṣṭaḥ, tasmāt tāsām utsaṅgavacchastraṃ pātayet, ato'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet, puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam, aśmarīvraṇād ṛte bhinnabastir ekadhā 'pi na bhavati, dvidhā bhinnabastirāśmariko na sidhyati, aśmarīvraṇanimittam ekadhābhinnabastir jīvati, kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvāc ca śalyasya iti . uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet, tathā hi hastirasṛjā na pūryate, pūrṇaṃ vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt ||
bhavati cātra
kṣīravṛkṣakaṣāyastu puṣpanetreṇa yojitaḥ |
nirhared aśmarīṃ tūrṇaṃ raktaṃ bastigataṃ ca yat ||
mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret, uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhām uṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ, trirātrād ūrdhvaṃ guḍapragāḍhena payasā mṛdvodanam alpaṃ bhojayed daśarātraṃ (mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca), daśarātrād ūrdhvaṃ phalāmlair jāṅgalarasair upācaret, tato daśarātraṃ cainam apramattaḥ svedayet snehena dravasvedena vā, kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet, rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet, eteṣv eva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanam iti, styānaśoṇitaṃ cottarabastibhir upācaret, saptarātrāc ca svamārgam apratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahed agninā, svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācaren madhurakaṣāyairiti, yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasā'paharet, evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet | rūḍhavraṇaś cāṅganāśvanaganāgarathadrumān nāroheta varṣaṃ, nāpsu plaveta, bhuñjīta vā guru ||
mūtravahaśukravahamuṣkasroto mūtraprasekasevanīyonigudabastīnaṣṭau pariharet | tatra mūtravahacchedān maraṇaṃ mūtrapūrṇabasteḥ, śukravahacchedān maraṇaṃ klaibyaṃ vā, muṣkasrotaüpaghātād dhvajabhaṅgaḥ, mūtraprasekakṣaṇanān mūtraprakṣaraṇaṃ, sevanīyonicchedādrujaḥ prādurbhāvaḥ, bastigudaviddhalakṣaṇaṃ prāguktam iti ||
bhavati cātra
marmāṇyaṣṭāvasaṃbudhya srotajāni śarīriṇām |
vyāpādayedbahūn martyān śastrakarmāpaṭurbhiṣak ||
sevanī śukraharaṇī srotasī phalayorgudam |
mūtrasekaṃ mūtravahaṃ yonirbastistathā'ṣṭamaḥ ||

iti suśrutasaṃhitāyāṃ cikitsāsthāne'śmarīcikitsitaṃ nāma saptamo'dhyāyaḥ ||

aṣṭamo 'dhyāyaḥ|

athāto bhagandarāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ||
yathovāca bhagavān dhanvantariḥ||
pañca bhagandarā vyākhyātāḥ, teṣv asādhyaḥ śambūkāvartaḥ śalyanimittaś ca; śeṣāḥ kṛcchrasādhyāḥ||
tatra bhagandarapiḍakopadrutamāturamapatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ, pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ sanniveśyārśasamiva yantrayitvā, bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā, tataḥ praṇidhāyaiṣaṇīmunnamya sāśayamuddharecchastreṇa; antarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet; āsādya vā 'gniṃ kṣāraṃ ceti; etat sāmānyaṃ sarveṣu ||
viśeṣatas tu nāḍyantare vraṇān kuryād bhiṣak tu śataponake |
tatasteṣūparūḍheṣu śeṣā nāḍīrupācaret ||
gatayo 'nyonyasaṃbaddhā bāhyāś chedyāstvanekadhā |
nāḍīranabhisaṃbaddhā yaś chinatty ekadhā bhiṣak ||
sa kuryād vivṛtaṃ jantorvraṇaṃ gudavidāraṇam |
tasya tadvivṛtaṃ mārgaṃ viṇmūtramanugacchati ||
āṭopaṃ gudaśūlaṃ ca karoti pavano bhṛśam |
tatrādhigatatantro 'pi bhiṣaṅguhyedasaṃśayam ||
tasmānna vivṛtaḥ kāryo vraṇas tu śataponake |
vyādhau tatra bahucchidre bhiṣajā vai vijānatā ||
ardhalāṅgalakaś chedaḥ kāryo lāṅgalako 'pi vā |
sarvatobhadrako vā 'pi kāryo gotīrthako 'pi vā ||
sarvataḥ snāvamārgās tu dahed vaidyas tathā 'gninā |
sukumārasya bhīrorhi duṣkaraḥ śataponakaḥ ||
rujāsnāvāpahaṃ tatra svedamāśu prayojayet |
svedadravyair yathoddiṣṭaiḥ kṛśarāpāyasādibhiḥ ||
grāmyānūpaudakair māṃsair lāvādyair vā 'pi viṣkiraiḥ |
vṛkṣādanīmathair aṇḍaṃ bilvādiṃ ca gaṇaṃ tathā ||
kaṣāyaṃ sukṛtaṃ kṛtvā snehakumbhe niṣecayet |
nāḍīsvedena tenāsya taṃ vraṇaṃ svedayed bhiṣak ||
tilair aṇḍātasīmāṣayavagodhūmasarṣapān |
lavaṇānyamlavargaṃ ca sthālyāmevopasādhayet ||
āturaṃ svedayet tena tathā sidhyati kurvataḥ |
svinnaṃ ca pāyayed enaṃ kuṣṭhaṃ ca lavaṇāni ca ||
vacāhiṅgvajamodaṃ ca samabhāgāni sarpiṣā |
mārdvīkenāthavā 'mlena surāsauvīrakeṇa vā ||
tato madhukatailena tasya siñcedbhiṣagbraṇam |
pariṣiñcedgudaṃ cāsya tailair vātarujāpahaiḥ ||
vidhinā 'nena viṇmūtraṃ svamārgam adhigacchati |
anye copadravāstīvrāḥ sidhyantyatra na saṃśayaḥ ||
śataponaka ākhyāta uṣṭragrīve kriyāṃ śṛṇu |
athoṣṭragrīvameṣitvā chittvā kṣāraṃ nipātayet ||
pṛtimāṃsavyapohārthamagniratra na pūjitaḥ |
athainaṃ ghṛtasaṃsṛṣṭais tilaiḥ piṣṭaiḥ prapepayet ||
bandhaṃ tato 'nukurvīta pariṣekaṃ tu sarpiṣā |
tṛtīye divase muktvā yathāsvaṃ śodhayed bhiṣak ||
tataḥ śuddhaṃ viditvā ca ropayet tu yathākramam |
utkṛtyāsrāvamārgaṃs tu parisrāviṇi buddhimān ||
kṣāreṇa vā srāvagatiṃ daheddhutavahena vā |
sukhoṣṇenāṇutailena secayed gudamaṇḍalam ||
upanāhāḥ pradehāś ca mūtrakṣārasamanvitāḥ |
vāmanīyauṣadhaiḥ kāryāḥ pariṣekāś ca mātrayā ||
mṛdubhūtaṃ viditvainamalpasrāvaruganvitam |
gatimanviṣya śastreṇa chindyāt kharujūrapatrakam ||
candrārdhaṃ candracakraṃ ca sūcīmusvamavāṅmukham |
chittvā 'gninā dahet samyagevaṃ kṣāreṇa vā punaḥ ||
tataḥ saṃśodhanair eva mṛdupūrvair viśodhayet |
bahirantarmukhaś cāpi śiśoryasya bhagandaraḥ ||
tasyāhitaṃ virekāgniśastrakṣārāvacāraṇam |
yad yan mṛdu ca tīkṣṇaṃ ca tat tat tasyāvacārayet ||
āragvadhaniśākālācūrṇaṃ madhughṛtāplutam |
agravartipraṇihitaṃ vraṇānāṃ śodhanaṃ hitam ||
yogo 'yaṃ nāśayatyāśu gatiṃ meghamivānilaḥ |
āgantuje bhiṣaṅnāḍīṃ śastreṇotkṛtya yatnataḥ ||
jambvoṣṭenāgnivarṇena taptayā vā śalākayā |
dahedyathoktaṃ matimāṃstaṃ vraṇaṃ susamāhitaḥ ||
kṛmighnaṃ ca vidhiṃ kuryāc chalyānayanam eva ca |
pratyākhyāyaiṣa cārabhyo varjyaś cāpi tridoṣajaḥ ||
etat karma samākhyātaṃ sarveṣāmanupūrvaśaḥ |
eṣāṃ tu śastrapatanādvedanā yatra jāyate ||
tatrāṇutailenoṣṇena pariṣekaḥ praśasyate |
vātaghnauṣadhasaṃpūrṇāṃ sthālīṃ chidraśarāvikām ||
snehābhyaktagudastaptāmadhyāsīta sabāṣpikām |
nāḍyā vā 'syāharet svedaṃ śayānasya rujāpaham |
uṣṇodake 'vagāhyo vā tathā śāmyati vedanā ||
kadalīmṛgalopākapriyakājinasaṃbhṛtān |
kārayed upanāhāṃś ca sālvaṇādīna vicakṣaṇaḥ ||
kaṭutrikaṃ vacāhiṅgulavaṇānyatha dīpyakam |
pāyayeccāmlakaulatthasurāsauvīrakādibhiḥ ||
jyotiṣmatīlāṅgalakīśyāmādantītrivṛttilāḥ |
kuṣṭhaṃ śatāhvā golomī tilvako girikarṇikā ||
kāsīsaṃ kāñcanaksīryau vargaḥ śodhana iṣyate |
trivṛttilā nāgadantī mañjiṣṭhā payāa saha ||
utsādanaṃ bhavedetat saindhavakṣaudrasaṃyutam |
rasāñjanaṃ haridre dve mañjiṣṭhānimbapallavāḥ ||
trivṛttejovatīdantīkalko nāḍīvraṇāpahaḥ |
kuṣṭhaṃ trivṛttilā dantī māgadhyaḥ saindhavaṃ madhu ||
rajanī triphalā tutthaṃ hitaṃ syād vraṇaśodhanam |
māgadhyo madhukaṃ rodhraṃ kuṣṭhamelā hareṇavaḥ ||
samaṅgā dhātakī caiva sārivā rajanīdvayam |
priyaṅgavaḥ sarjarasaḥ padmakaṃ padmakesaram ||
sudhā vacā lāṅgalakī madhūcchiṣṭaṃ sasaindhavam |
etat saṃbhṛtya saṃbhāraṃ tailaṃ dhīro vipācayet ||
etadvai gaṇḍamālāsu maṇḍaleṣv atha mehiṣu |
ropaṇārthaṃ hitaṃ tailaṃ bhagandaravināśanam ||
nyagrodhādigaṇaś caiva hitaḥ śodhanaropaṇe |
tailaṃ ghṛtaṃ vā tatpakvaṃ bhagandaravināśanam ||
trivṛddantīharidrārkamūlaṃ lohāśvamārakau |
viḍaṅgasāraṃ triphalā snuhyarkapayasī madhu ||
madhūcchiṣṭasamāyuktais tailam etair vipācayet |
bhagandaravināśārthametadyojyaṃ viśeṣataḥ ||
citrakārkau trivṛtpāṭhe malapūṃ hayamārakam |
sudhāṃ vacāṃ lāṅgalakīṃ saptaparṇaṃ suvarcikām ||
jyotiṣmatīṃ ca sambhṛtya tailaṃ dhīro vipācayet |
etad dhi syandanaṃ tailaṃ bhṛśaṃ dadyādbhagandare ||
śodhanaṃ ropaṇaṃ caiva sarvaṇakaraṇaṃ tathā |
dvivraṇīyamavekṣeta vraṇāvasthāsu buddhimān ||
chidrādūrdhvaṃ haredoṣṭhamarśoyantrasya yantravit |
tato bhagandare dadyādetadardhendusannibham ||
vyāyāmaṃ maithunaṃ kopaṃ pṛṣṭhayānaṃ gurūṇi ca |
saṃvatsaraṃ parihareduparūḍhavraṇo naraḥ ||

iti suśrutasaṃhitāyāṃ cikitsāsthāne bhagandaracikitsitaṃ nāmāṣṭamo 'dhyāyaḥ ||8 ||

navamo 'dhyāyaḥ |

athātaḥ kuṣṭhacikitsitaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
viruddhādhyaśanāsātmyavegavighātaiḥ snehādīnaṃ cāyathārambhaiḥ pāpakriyayā purākṛtakarmayogāc ca tvagdoṣā bhavanti ||
tatra tvagdoṣī māṃsavasādugdhadadhitailakulatthamāṣaniṣpāvekṣupiṣṭavikārāmlaviruddhādhyaśanājīrṇavidāhyabhiṣyandīni divāsvapnaṃ vyavāyaṃ ca pariharet ||
tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa, maṇḍūkaparṇyavalgujāṭarūpikāpuṣpaiḥ sarpiḥsiddhaiḥ sarṣapatailasiddhair vā, tiktavargeṇa vā 'bhihitena; māṃsasātmyāya vā jāṅgalamāṃsamamedaskaṃ vitaret; tailaṃ vajrakamabhyaṅgārthe; āragvadhādikaṣāyamutsādanārthe; pānapariṣekāvagāhādiṣu ca khadirakaṣāyam; ity eṣa āhārācāravibhāgaḥ ||
tatra pūrvarūpeṣūbhayataḥ saṃśodhanamāseveta | tatra tvaksaṃprāpte śodhanālepanāni, śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni, māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ, caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataś ca, tatra saṃśodhanāc choṇitāvasecanāc cordhvaṃ bhallāta śilājatu dhātumākṣīka guggulva guru tuvaraka khadirāsanāyaskṛtividhānam āseveta; pañcamaṃ naivopakramet ||
tatra prathamam eva kuṣṭhinaṃ snehapānavidhānenopapādayet | meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāgudūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭināṃ pānābhyaṅgayor vidadhyāt, dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ, priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā, sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti ||
saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaṭgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt, kalkāccaturguṇaṃ sarpiḥ prakṣipya tad dviguṇo dhātrīphalarasastaccaturguṇā āpāstadaikadhyaṃ samāloḍya vipacet, etan mahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍākāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñ chamayed iti ||
triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaś caiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni sumatisrutasya kṣārasya kalpena tu saptakṛtvaḥ | tailaṃ śṛtaṃ tena caturguṇena śvitrāpahaṃ mrakṣaṇametadagryam ||
ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet; maṇḍalāni cotsannānyavalikhedabhīṣṇaṃ, pracchayed vā, samudraphenaśākagojīkākodumbarikāpatrair vā+avaghṛṣyālepayellākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkairmūtrapiṣṭaiḥ pittapiṣṭair vā, svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā, etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītamiva saṃjātamavatārya lepayet, jyotiṣkaphalalākṣāmaricappilīsumanaḥpatrair vā, haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā, svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalair vā, harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā||
sarve kuṣṭhāpahāḥ siddhā lepāḥ sapta prakīrtitāḥ| vaiśeṣikānatastūrdhvaṃ dadrūśvitreṣu me śṛṇu||
lākṣā kuṣṭhaṃ sarṣapāḥ śrīniketaṃ rātrirvyeṣaṃ cakramardasya bījam| kṛtvaikasthaṃ takrapiṣṭaḥ pralepo dadrūṣūkto mūlakādbījayuktaḥ||
sindhūdbhūtaṃ cakramardasya bījamikṣūdbhūtaṃ keśaraṃ tārkṣyaśailam| piṣṭo lepo 'yaṃ kapitthādrasena dadrūstūrṇaṃ nāśayatyeṣa yogaḥ||
hemakṣīrī vyādhighātaḥ śirīṣo nimbaḥ sarjo vatsakaḥ sājakarṇaḥ| śīghraṃ tīvrā nāśayantīha dadrūḥ snānālepodgharṣaṇeṣūpayuktāḥ||
bhadrāsaṃjñodumbarīmūlatulyaṃ dattvā mūlaṃ kṣodayitvā malapvāḥ| siddhaṃ toyaṃ pītamuṣṇe sukhoṣṇaṃ sphoṭāñchvitre puṇḍarīke ca kuryāt ||
dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā bhinne sphoṭe tailayuktaṃ pralepaḥ| pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitrameko nihanti||
kṛṣṇasya sarpasya masī sudagdhā baibhītakaṃ tailamatha dvitīyam| etat samastaṃ mṛditaṃ pralepācchvitrāṇi sarvāṇyapahanti śīghram||
adhyardhatoye sumatisrutasya kṣārasya kalpena tu saptakṛtvaḥ| tailaṃ śṛtaṃ tena caturguṇena śvitrāpahaṃ mrakṣaṇametadagryam||
ghṛtena yuktaṃ prapunāḍabījaṃ kuṣṭhaṃ ca yaṣṭīmadhukaṃ ca piṣṭvā |
śvetāya dadyād gṛhakukkuṭāya caturthabhaktāya bubhukṣitāya ||
tasyopasaṃgṛhya ca tat purīṣamutpācitaṃ sarvata eva lompet |
abhyantaraṃ māsamimaṃ prayogaṃ prayojayecchvitramatho nihanti ||
kṣāre sudagdhe jalagaṇḍaje tu gajasya mūtreṇa bahusrute ca |
droṇapramāṇe daśabhāgayuktaṃ dattvā pacedbījamavalgujasya ||
etadyadā cikkaṇatām upaiti tadā samastaṃ guṭikā vidadhyāt |
śvitraṃ pralimpedatha saṃpraghṛṣya tayā vrajedāśu savarṇabhāvam ||
kaṣāyakalpena subhāvitāṃ tu jalaṃ tvacā cūtaharītakīnām |
tāṃ tāmradīpe praṇidhāya dhīmān vartiṃ vaṭakṣīrasubhāvitāṃ tu ||
ādīpya tajjātamasīṃ gṛhītvā tāṃ cāpi pathyāmbhasi bhagvayitvā |
| kuṣṭhāvalgujabhallātakṣīriṇīsarṣapāḥ sruhī ||
āvalgujaṃ bījamagryaṃ nadījaṃ kākāhvānodumbarī yā ca lākṣā| lauhaṃ cūrṇaṃ māgadhī tārkṣyaśailaṃ tulyāḥ kāryāḥ kṛṣṇavarṇāstilāśca||
vartiṃ kṛtvā tāṃ gavāṃ pittapiṣṭāṃ lepaḥ kāryaḥ śvitriṇāṃ śvitrahārī| lepāt pittaṃ śaikhinaṃ śvitrahāri hrīberaṃ vā dagdhametena yuktam||
tutthālakaṭukāvyoṣasiṃhārkahayamārakāḥ| kuṣṭhāvalgujabhallātakṣīriṇīsarṣapāḥ sruhī||
tilvakāriṣṭapīlūnāṃ patrāṇyāragvadhasya ca |
bījaṃ viḍaṅgāśvahantrorharidre bṛhatīdvayam ||
ābhyāṃ śvitrāṇi yogābhyāṃ lepānnaśyantyaśeṣataḥ |
vāyasīphalgutiktānāṃ śataṃ dattvā pṛthak pṛthak ||
dve loharajasaḥ prasthe triphalātryāḍhakaṃ tathā |
tridroṇe 'pāṃ pacedyāvadbhāgau dvāvasanādapi ||
śiṣṭau ca vipacedbhūya etaiḥ ślakṣṇaprapeṣitaiḥ |
kalkair indrayavabyoṣatvagdārucaturaṅgulaiḥ ||
pārāvatapadīdamtībākucīkeśarāhvayaiḥ |
kaṇṭakāryā ca tatpkvaṃ ghṛtaṃ kuṣṭhiṣu yojayet ||
doṣadhātvāśritaṃ pānādabhyaṅgāttvaggataṃ tathā |
apy asādhyaṃ nṛṇāṃ kuṣṭhaṃ nāmnā nīlaṃ niyacchati ||
triphalātvak trikaṭukaṃ surasā madayantikā |
vāyasyāragvadhaś caiṣāṃ tulāṃ kuryāt pṛthak pṛthak ||
kākamācyarkavaruṇadantīkuṭajacitrakāt |
dārvīnidigdhikābhyāṃ tu pṛthagdaśapalaṃ tathā ||
tridroṇe 'pāṃ pacedyāvat ṣaṭprasthaṃ pariśeṣitam |
śakṛdrasadadhikṣīramūtrāṇāṃ pṛthagāḍhakam ||
tadvadghṛtasya tatsādhyaṃ bhūnimbavyoṣacitrakaiḥ |
karañjaphalanīlikāśyāmāvalgujapīlubhiḥ ||
nīlinīnimbakusumaiḥ siddhaṃ kuṣṭhāpahaṃ ghṛtam |
mrakṣaṇādaṅgasāvarṇyaṃ śvitriṇāṃ janayennṛṇām |
bhagandaraṃ kṛmīnarśo mahānīlaṃ niyacchati ||
mūtraṃ gavyaṃ citrakavyoṣayuktaṃ sarpiḥkumbhe kṣaudrayuktaṃ sthitaṃ hi |
pakṣādūrdhvaṃ śvitribhiḥ peyametat kuryāc cāsmin kuṣṭhadiṣṭaṃ vidhānam ||
pūtīkārkasruṅnarendradrumāṇāṃ mūtraiḥ piṣṭāḥ pallavāḥ saumanāś ca | lepaḥ śvitraṃ hanti dadrūrvraṇāṃś ca duṣṭānyarśāṃsyeṣa pāṭhā 'guruharidrākaṣāyaṃ, piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ, sāndramehinaṃ saptaparṇakaṣāyaṃ, śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā, phenamehinaṃ triphalāragvaghamṛdvīkākaṣāyaṃ, madhumadhuramiti; paittikeṣu nīlamehinaṃ śālasārādikaṣāyamaśvatthakaṣāyaṃ vā pāyayet, haridrāmehinaṃ rājavṛkṣakaṣāyaṃ, amlamehinaṃ nyagrodhādikaṣāyaṃ, kṣāramehinaṃ triphalākaṣāyaṃ, mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ, śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśraṃ; ata ūrdhvamasādhyeṣv api yogān yāpanārthaṃ vakṣyāmaḥ, tad yathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet, vasāmehinamagnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā, kṣaudramehinaṃ kadarakramukakaṣāyaṃ, hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsthikṣāraṃ ceti; dahyamānamaudakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet ||
asmādūrdhvaṃ niḥsrute duṣṭarakte jātaprāṇaṃ sarpiṣā snehayitvā/ tīkṣṇairyogaiśchardayitvā prāgāḍhaṃ paścāddoṣaṃ nirhareccāpramattaḥ//
durvānto vā durvirikto 'pi vā syāt kuṣṭhī doṣairuddhatairvyāptadehaḥ/ niḥsandigdhaṃ yātyasādhyatvamāśu tasmāt kṛtsnānnirharettasya doṣān//
pakṣāt pakṣācchardanānyabhyupeyānmāsānmāsāt sraṃsanaṃ cāpi deyam/ srāvyaṃ raktaṃ vatsare hi dviralpaṃ nasyaṃ dadyācca trirātrāttrirātrāt//
pathyā vyoṣaṃ sekṣujātaṃ satailaṃ līḍhvā śīghraṃ mucyate kuṣṭharogāt/ dhātrīpathyākṣopakulyāviḍaṅgān kṣaudrājyābhyāmekato vā+avalihyāt//
pītvā māsaṃ vā palāṃśāṃ haridrāṃ mūtreṇāntaṃ pāparogasya gacchet/ evaṃ peyaścitrakaḥ ślakṣṇapiṣṭaḥ pippalyo vā pūrvavanmūtrayuktāḥ//
tadvattārkṣyaṃ māsamātraṃ ca peyaṃ tenājasraṃ dehamālepayecca/ āriṣṭītvak sāptaparṇī ca tulyā lākṣā mustaṃ pañcamūlyau haridre//
mañjiṣṭhākṣau vāsako devadāru pathyāvahnī vyoṣadhātrīviḍaṅgāḥ/ sāmānyāṃśaṃ yojayitvā viḍaṅgaiścūrṇaṃ kṛtvā tatpalonmānamaśnan//
kuṣṭhājjanturmucyate traiphalaṃ vā sarpirdroṇaṃ vyoṣayuktaṃ ca yuñjan/ gomūtrāmbudroṇasiddhe 'kṣapīḍe siddhaṃ sarpirnāśayeccāpi kuṣṭham//
āragvadhe saptaparṇe paṭole savṛkṣake naktamāle sanimbe jīrṇaṃ pakvaṃ taddharidrādvayena hanyāt kuṣṭhaṃ muṣkake cāpi sarpiḥ//
rodhrāriṣṭaṃ padmakaṃ raktasāraḥ saptāhvākṣau vṛkṣako bījakaśca/ yojyāḥ snāne dahyamānasya jantoḥ peyā vā syāt kṣaudrayuktā tribhaṇḍī//
khādet kuṣṭhī māṃsaśā(pā)te purāṇān mudgān siddhānnimbatoye satailān/ nimbakvāthaṃ jātasattvaḥ pibedvā kvāthaṃ vā+arkālarkasaptacchadānām//
jagdheṣvaṅgeṣvaśvamārasya mūlaṃ lepo yuktaḥ syādviḍaṅgaiḥ samūtraiḥ/ mūtraiścainaṃ secayedbhojayecca sarvāhārān saṃprayuktān viḍaṅgaiḥ//
kārañjaṃ vā sārṣapaṃ vā kṣateṣu kṣepyaṃ tailaṃ śigrukośāmrayorvā/ pakvaṃ sarvairvā kaṭūṣṇaiḥ satikaiḥ śeṣaṃ ca syādduṣṭavat saṃvidhānam//
saptaparṇakarañjārkamālatīkaravīrajam/ snuhīśirīṣayormūlaṃ citrakāsphotayorapi//
viṣalāṅgalavajrākhyakāsīsālamanaḥśilāḥ/ karañjabījaṃ trikaṭu triphalāṃ rajanīdvayam//
siddhārthakān viḍaṅgāni prapunnāḍaṃ ca saṃharet/ mūtrapiṣṭaiḥ pacedetaistailaṃ kuṣṭhavināśanam//
etadvajrakamabhyaṅgānnāḍīduṣṭavraṇāpaham/ siddhārthakaḥ karañjau dvau dve haridre rasāñjanam//
kuṭajaśca prapunnāḍasaptaparṇau mṛgādanī/ lākṣā sarjaraso 'rkaśca sāsphotāragvadhau snuhī//
śirīṣastuvarākhyastu kuṭajāruṣkarau vacā/ kuṣṭhaṃ kṛmighnaṃ mañjiṣṭhā lāṅgalī citrakaṃ tathā//
mālatī kaṭutumbī ca gandhāhvā mūlakaṃ tathā/ saindhavaṃ karavīraśca gṛhadhūmaṃ viṣaṃ tathā//
kampillakaṃ sasindūraṃ tejohvātutthakāhvaye/ samabhāgāni sarvāṇi kalkapeṣyāṇi kārayet//
gomūtraṃ dviguṇaṃ dadyāttilatailāccaturguṇam/ kārañjaṃ yā mahāvīryaṃ sārṣapaṃ vā mahāguṇam//
abhyaṅgāt sarvakuṣṭhāni gaṇḍamālābhagandarān/ nāḍīduṣṭavraṇān ghorān nāśayennātra saṃśayaḥ//
mahāvajrakamityetannāmnā tailaṃ mahāguṇam/ pittāvāpairmūtrapiṣṭastailaṃ lākṣādikaiḥ kṛtam//
saptāhaṃ kaṭukālābvāṃ nidadhīta cikitsakaḥ/ pītavantaṃ tato mātrāṃ tenābhyaktaṃ ca mānavam//
śāyayedātape tasya doṣā gacchanti sarvaśaḥ/ srutadoṣaṃ samutthāpya snātaṃ khadiravāriṇā//
yavāgūṃ pāyayedenaṃ sādhitāṃ khadirāmbunā/ evaṃ saṃśodhane varge kuṣṭhaghneṣvauṣadheṣu ca//
kuryāttailāni sarpīṣi pradehodgharṣaṇāni ca/ prātaḥ prātaśca seveta yogān vairecanāñ śubhān/ pañca ṣaṭ sapta cāṣṭau vā yairutthānaṃ na gacchati//
kārabhaṃ vā pibenmūtraṃ jīrṇe tatkṣīrabhojanam/ jātasattvāni kuṣṭhāni māsaiḥ ṣaḍbhirapohati//
didṛkṣurantaṃ kuṣṭhasya khadiraṃ kuṣṭhapīḍitaḥ/ sarvathaiva prayuñjīta snānapānāśanādiṣu//
yathā hanti pravṛddhatvāt kuṣṭhamāturamojasā/ tathā hantyupayuktastu khadiraḥ kuṣṭhamojasā//
nīcaromanakhaḥ śrānto hitāśyauṣadhatatparaḥ/ yoṣinmāṃsasurāvarjī kuṣṭhī kuṣṭhamapohati//
iti suśrutasaṃhitāyāṃ cikitsāsthāne kuṣṭhacikitsitaṃ nāma navamo 'dhyāyaḥ //9//

daśamo 'dhyāyaḥ/

athāto mahākuṣṭhacikitsitaṃ vyākhyāsyāmaḥ//
yathovāca bhagavān dhanvantariḥ//
kuṣṭheṣu meheṣu kaphāmayeṣu sarvāṅgaśopheṣu ca dāruṇeṣu/ kṛśatvamicchatsu ca medureṣu yogānimānagryamatirvidadhyāt//
kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet, evaṃ saptarātraṃ bhāvayecchoṣayecca, tatastān kapālabhṛṣṭān śaktūn kārayitvā, prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayedbhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān; evameva sālasārādikaṣāyaparipītānāmāragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet; eṣa sarvamanthakalpaḥ//
yāvakāṃśca bhakṣyān dhānolumbakakulmāṣāpūpapūrṇakośotkārikāśaṣkulikākuṇāvīprabhṛtīn seveta; yavavidhānena godhūmaveṇuyavānupayuñjīta//
ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni, tataḥ pippalīmadhughṛtairantaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavānayorajo 'rdhakuḍavamardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet, tato yathābalamupayuñjīta, eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūnapahanti/ evaṃ śālasārādau nyagrodhādāvāragvadhādau cāriṣṭān kurvīta//
āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyamariṣṭakalpena vidadhyāt, evaṃ tilādīnāṃ kṣāreṣu; śālasārādau vyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt//
atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāramādāyotpāṭhya cottamāraṇībrāhmīkośavatīstatsarvamakataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ, kiṇvapiṣṭamabhiṣuṇuyācca yathoktam/ evaṃ surāḥ śālasārādau nyagrodhādāvāragvadhādau ca vidadhyāt//
prakṣipya vipacet, tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇamaprātarāśo madhumiśraṃ lihyāt; evaṃ śālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet//
ataścūrṇakriyāṃ vakṣyāmaḥ śālasārādīnāṃ sāracūrṇaprasthamāhṛtyāragvadhādikaṣāyaparipītamanekaśaḥ śālasārādikaṣāyeṇaiva pāyayet; evaṃ nyagrodhādīnāṃ phaleṣu, puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet//
ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāśālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān, tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayedghanatāntavaparisrāvitāni, tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuññīta, jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta, evaṃ tulamupayujya kuṣṭhamedamedaḥśvayathupāṇḍurogonmādāpasmārānapahatya varṣaśataṃ jīvati, tulāyāṃ tulāyāṃ varṣaśatamutkarṣaḥ, etena sarvalauheṣvayaskṛtayo vyākhyātāḥ//
trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptamayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet, tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet, sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt, tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt, tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta, jīrṇe yathāvyādhyāhāramupaseveta/ eṣauṣadhāyaskṛtirasādhyaṃ kuṣṭhaṃ pramehaṃ vā sādhayati, sthūlamapakarṣati, śophamupahanti, sannmagnimuddharati, viśeṣeṇa copadiśyate rājayakṣmiṇāṃ, varṣaśatāyuścānayā puruṣo bhavati/ śālasārādikvāthamāsicya pālāśyāṃ droṇyāmayoghanāṃstaptānnirvāpya kṛtasaṃskāre kalaśe 'bhyāsicya pippalyādicūrṇabhāgaṃ kṣaudraṃ guḍamiti ca dattvā svanuguptaṃ nidadhyāt, etāṃ mahauṣadhāyaskṛtiṃ māsamardhamāsaṃ vā sthitāṃ yathābalamupayuñjīta/ evaṃ nyagrodhādāvārevatādiṣu ca vidadhyāt//
ataḥ khadiravidhānamupadekṣyāmaḥ praśastadeśajātamanupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvā+ayomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati, tatastaṃ gomayamṛdā+avaliptamavakīryendhanairgomayamiśrairādīpayedyathā+asya dahyamānasya rasaḥ sravatyadhastāt, tadyadā jānīyāt pūrṇaṃ bhājanamiti, athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt, tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta, jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca, prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati/ khadirasāratulāmudakadroṇe vipācya ṣoḍaśāṃśāvaśiṣṭamavatāryānuguptaṃ nidadhyāt, tamāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta/ eṣa eva sarvavṛkṣāsāreṣu kalpaḥ/ khadirasāracūrṇatulāṃ khadirasārakvāthamātrāṃ vā prātaḥ prātarupaseveta, khadirasārakvāthasiddhamāvikaṃ vā sarpiḥ//
amṛtavallīsvarasaṃ kvāthaṃ vā prātaḥ prātarupaseveta, tatsiddhaṃ vā sarpiḥ, aparāhṇe sasarpiṣkamodanamāmalakayūṣeṇa bhuñjīta; evaṃ māsamupayujya sarvakuṣṭhairvimucyata iti//
kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ śālasārādikaṣāyasaya ca, triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstānaikadhyaṃ snehapākavidhānena pacet, tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt, tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjiāta, jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī, ityevaṃ droṇamupayujya sarvakuṣṭhairvimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati//
bhavati cātra surāmanthāsavāriṣṭāṃllehāṃścūrṇānyayaskṛtīḥ/ sahasraśo 'pi kurvīta bījenānena buddhimān//
iti suśrutasaṃhitāyāṃ cikitsāsthāne mahākuṣṭhacikitsitaṃ nāma daśamo 'dhyāyaḥ //10//

ekādaśo 'dhyāyaḥ/

athātaḥ pramehacikitsitaṃ vyākhyāsyāmaḥ//
yathovāca bhagavān dhanvantariḥ//
dvau pramehau bhavataḥ sahajo 'pathyanimittaśca/ tatra sahajo mātṛpitṛbījadoṣakṛtaḥ, ahitāhārajo 'pathyanimittaḥ/ tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati; uttareṇa sthūlo bahvāī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti//
tatra kṛśamannapānapratisaṃskṛtābhiḥ kriyābhiścikitseta, sthūlamapatarpaṇayuktābhiḥ//
sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūṇānakāni grāmyānūpaudakamāṃsāni ceti//
tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena, tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ, baddhamūtrairvā jāṅgalairmāṃsairapahṛtamedobhiranamlairaghṛtaiśceti//
tatrādita eva pramehiṇaṃ snigdhamanyatamena tailena priyaṅgvādisiddhena vā ghṛtena vāmayet pragāḍhaṃ virecayecca, virecanādanantaraṃ surasādikaṣāyeṇāsthāpayenmahauṣadhabhadradārumustāvāpena madhusaindhavayuktena, dahyamānaṃ ca nyagrodhādikaṣāyeṇa nistailena//
tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet, triphalāviśālādevadārumustakaṣāyaṃ vā, śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ, kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi, ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ//
viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet, ikṣumehinaṃ citrakakaṣāyaṃ, śanairmehinaṃ khadirakaṣāyaṃ, lavaṇamehinaṃ pāṭhā+aguruharidrākaṣāyaṃ, piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ, sāndramehinaṃ saptaparṇakaṣāyaṃ, śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā, phenamehinaṃ triphalāragvaghamṛdvīkākaṣāyaṃ, madhumadhuram iti; paittikeṣu nīlamehinaṃ śālasārādikaṣāyamaśvatthakaṣāyaṃ vā pāyayet, haridrāmehinaṃ rājavṛkṣakaṣāyaṃ, amlamehinaṃ nyagrodhādikaṣāyaṃ, kṣāramehinaṃ triphalākaṣāyaṃ, mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ, śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśraṃ; ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmaḥ, tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet, vasāmehinamagnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā, kṣaudramehinaṃ kadarakramukakaṣāyaṃ, hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsthikṣāraṃ ceti; dahyamānamaudakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet//
tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣv ariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta; śṛṅgāṭakagiloḍyavisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅgateṣu vā; yavānnavikārāṃś ca seveta; yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet, kaṣāyāṇi vā pātum ||
mahādhanamahitāhāramauṣadhadveṣiṇamīśvaraṃ vā pāṭhābhayācitrakapragāḍhamanalpamākṣikamanyatamamāsavaṃ pāyayet, aṅgāaraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ, kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet, uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu; hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet ; aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca; pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan ||
adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī muniriva saṃyatātmā yojanaśatamadhikaṃ vā gacchet, mahādhano vā śyāmākanīvāravṛttirāmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset, tanmūtraśakṛdbhakṣaḥ satatamanuvrajedgāḥ, brahmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet, kṛṣet satatamitaraḥ khanedvā kūpaṃ, kṛśaṃ tu satataṃ rakṣet ||
bhavati cātra adhano vaidyasandeśādevaṃ kurvannatandritaḥ |
saṃvatsarādantarādvā pramehāt pratimucyate ||

iti suśrutasaṃhitāyāṃ cikitsāsthāne pramehacikitsitaṃ nāmaikadaśo 'dhyāyaḥ ||11 ||

dvādaśo 'dhyāyaḥ |

athātaḥ pramehapiḍakācikitsitaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
śarāvikādyā nava piḍakāḥ prāguktāḥ; tāḥ prāṇavato 'lpāstvaṅmāṃsaprāptā mṛdvyo 'lparujaḥ kṣiprapākabhedinyaś ca sādhyāḥ ||
tābhir upadrutaṃ pramehiṇam upacaret | tatra pūrvarūpeṣv apatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet; evamakurvatastasaya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaś cābhivyakto bhavati, tatrobhayataḥ saṃśodhanamāseveta; evamakurvatas tasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃś cit, tatroktaḥ pratīkāraḥ sirāmokṣaś ca; evamakurvatas tasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate, tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca; evamakurvatas tasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavaty asādhyaḥ; tasmād ādita eva pramehiṇam upakramet ||
bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayenmehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram ||
durvirecyā hi madhumehino bhavanti medo 'bhivyāptaśarīratvāt , tasmāt tīkṣṇameteṣāṃ śodhanaṃ kurvīta | piḍakāpīḍitāḥ sopadravāḥ sarva eva pramehā mūtrādimādhurye madhugandhasāmānyāt pāribhāṣikīṃ madhumehākhyāṃ labhante ||
na caitān kathaṃcidapi svedayet, medobahutvād eteṣāṃ viśīryate dehaḥ svedena ||
rasāyanīnāṃ ca daurbalyānnordhvamuttiṣṭhanti pramehiṇāṃ doṣāḥ, tato madhumehināmadhaḥkāye piḍakāḥ prādurbhavanti ||
apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ, pakvānāṃ vraṇavaditi; tailaṃ tu vraṇaropaṇamevādau kurvīta, āragvadhādikaṣāyamutsādanārthe, śālasārādikaṣāyaṃ pariṣecane, pippalyādikaṣāyaṃ pānabhojaneṣu, pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumithāṇi praśnīyāt ||
śālasārādivargakaṣāyaṃ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet, sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet, etadanupadagdhaṃ lehībhūtamavatāryānuguptaṃ nidadhyāt, tato yathāyogam upayuñjīta, eṣa lehaḥ sarvamehānāṃ hantā ||
triphalānitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaś cūrṇasya, tat sarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta, etannavāyasam; etena jāṭharyaṃ na bhavati, sanno 'gnirāpyāyate, durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāś ca na bhavanti ||
śālasārādiniryūhe caturthāṃśāvaśeṣite |
parisrute tataḥ śīte madhu mākṣikamāvapet ||
phāṇitībhāvamāpannaṃ guḍaṃ śodhitam eva ca |
ślakṣṇapiṣṭāni cūrṇāni pippalyādigaṇasya ca ||
aikadhyamāvapet kumbhe saṃskṛte ghṛtabhāvaite |
pippalīcūrṇamadhubhiḥ pralipte 'ntaḥśucau dṛḍhe ||
ślakṣṇāni tīkṣṇalohasya tatra patrāṇi buddhimān |
khadirāṅgārataptāni bahuśaḥ sannipātayet ||
supidhānaṃ tu taṃ kṛtvā yavapalle nidhāpayet |
māsāṃstrīṃś caturo vā 'pi yāvadālohasaṃkṣayāt ||
tato jātarasaṃ taṃ tu prātaḥ prātar yathābalam |
niṣeveta yathāyogamāhāraṃ cāsya kalpayet ||
kārśyakṛdbalināmeṣa sannasyāgneḥ prasādhakaḥ |
śophanudgulmahṛt kuṣṭhamehapāṇḍvāmayāpahaḥ ||
plīhodaraharaḥ śīghraṃ viṣamajvaranāśanaḥ |
abhiṣyandāpaharaṇo lohāriṣṭo mahāguṇaḥ ||
pramehiṇo yadā mūtramapicchilamanāvilam |
viśadaṃ tiktakaṭukaṃ tadā ''ārogyaṃ pracakṣate ||

iti śrīsuśrutasaṃhitāyāṃ cikitsāsthāne pramehapiḍakācikitsitaṃ nāma dvādaśo 'dhyāyaḥ ||12 ||

trayodaśo 'dhyāyaḥ |

athāto madhumehacikitsitaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
madhumehitvamāpannaṃ bhiṣagbhiḥ parivarjitam |
yogenānena matimān pramehiṇamupācaret ||
māse śukre śucau caiva śailāḥ sūryāṃśutāpitāḥ |
jatuprakāśaṃ svarasaṃ śilābhyaḥ prasravanti hi ||
śilājatviti vikhyātaṃ sarvavyādhivināśanam |
trapvādīnāṃ tu lohānāṃ ṣaṇṇāmanyatamānvayam ||
jñeyaṃ svagandhataś cāpi ṣaḍyoni prathitaṃ kṣitau |
lohādbhavati tadyasmācchilājatu jatuprabham ||
tasya lohasya tadvīryaṃ rasaṃ cāpi bibharti tat |
trapusīsāyasādīni pradhānānyuttarottaram ||
yathā tathā prayoge 'pi śreṣṭhe śreṣṭhaguṇāḥ smṛtāḥ |
tat sarvaṃ tiktakaṭukaṃ kaṣāyānurasaṃ saram ||
kaṭupākyuṣṇavīryaṃ ca śoṣaṇaṃ chedanaṃ tathā |
teṣu yat kṛṣṇamalaghu snigdhaṃ niḥśarkaraṃ ca yat ||
gomūtragandhi yac cāpi tat pradhānaṃ pracakṣate |
tadbhāvitaṃ sāragaṇair hṛtadoṣo dinodaye ||
pibet sārodakenaiva ślakṣṇapiṣṭaṃ yathābalam |
jāṅgalena rasenānnaṃ tasmiñjīrṇe tu bhojayet ||
upayujya tulāmevaṃ girijādamṛtopamāt |
vapurvarṇabalopeto madhumehavivarjitaḥ ||
jīvedvarṣaśataṃ pūrṇamajaro 'marasannibhaḥ |
śataṃ śataṃ tulāyāṃ tu sahasraṃ daśataulike ||
bhallātakavidhānena parihāravidhiḥ smṛtaḥ |
mehaṃ kuṣṭhamapasmāramunmādaṃ ślīpadaṃ garam ||
śoṣaṃ śophārśasī gulmaṃ pāṇḍutāṃ viṣamajvaram |
apohatyacirātkālācchilājatu niṣevitam ||
na so 'sti rogo yaṃ cāpi nihanyānna śilājatu |
śarkarāṃ cirasaṃbhūtāṃ bhinatti ca tathā 'śmarīm ||
bhāvanāloḍane cāsya kartavye bheṣajair hitaiḥ |
evaṃ ca mākṣikaṃ dhātuṃ tāpījamamṛtopamam ||
madhuraṃ kāñcanābhāsamamlaṃ vā rajataprabham |
piban hanti jarākuṣṭhamehapāṇḍvāmayakṣayān ||
tadbhāvitaḥ kapotāṃś ca kulatthāṃś ca vivarjayet |
pañcakarmaguṇātītaṃ śraddhāvantaṃ jijīviṣum ||
yogenānena matimān sādhayed api kuṣṭhanam |
vṛkṣās tuvarakā ye syuḥ paścimārṇava bhūmiṣu ||
vīcītaraṅgavikṣepamārutoddhūtapallavāḥ |
teṣāṃ phalāni gṛhṇīyāt supakvānyambudāgame ||
majjāṃ tebhyo 'pi saṃhṛtya śoṣayitvā vicūrṇya ca |
tilavat pīḍayed droṇyāṃ srāvayed vā kusumbhavat ||
tattailaṃ saṃhṛtaṃ bhūyaḥ pacedātoyasaṃkṣayāt |
avatārya karīṣe ca pakṣamātraṃ nidhāpayet ||
snigdhaḥ svinno hṛtamalaḥ pakṣādūrdhvaṃ prayatnavān |
caturthabhaktāntaritaḥ śuklādau divase śubhe ||
mantrapūtasya tailasya pibenmātrāṃ yathābalam |
tatra mantraṃ pravakṣyāmi yenedam abhimantryate ||
majjasāra mahāvīrya sarvān dhātūn viśodhaya |
śaṅkhacakragadāpāṇistvāmājñāpayate 'cyutaḥ ||
tenāsyor dhvamadhaś cāpi doṣā yāntyasakṛttataḥ |
asnehalavaṇāṃ sāyaṃ yavāgūṃ śītalāṃ pibet ||
pañcāhaṃ prapibettailamanena vidhinā naraḥ |
pakṣaṃ pariharec cāpi mudgayūṣaudanāśanaḥ ||
pañcabhir divasair evaṃ sarvakuṣṭhair vimucyate |
tad eva khadirakvāthe triguṇe sādhu sādhitam ||
nihitaṃ pūrvavat pakṣāt pibenmāsamatandritaḥ |
tenābhyaktaśarīraś ca kurvītāhāramīritam ||
bhinnasvaraṃ raktanetraṃ viśīrṇaṃ kṛmibhakṣitam |
anenāśu prayogeṇa sādhayet kuṣṭhinaṃ naram ||
sarpirmadhuyutaṃ pītaṃ tad eva khadirāmbunā |
pakṣimāṃsarasāhāraṃ karoti dviśatāyuṣam ||
tad eva nasye pañcāśaddivasānupayojitam |
vapuṣmantaṃ śrutidharaṃ karoti triśatāyuṣam ||
śodhayanti naraṃ pītā majjānas tasya mātrayā |
mahāvīryastuvarakaḥ kuṣṭhamehāpahaḥ paraḥ ||
sāntardhūmas tasya majjā tu dagdhaḥ kṣiptastaile saindhavaṃ cāñjanaṃ ca |
paillyaṃ hanyādarmanaktāndhyakācān nīlīrogaṃ taimiraṃ cāñjanena ||

iti suśrutasaṃhitāyāṃ cikitsāsthāne madhumehacikitsitaṃ nāma trayodaśo 'dhyāyaḥ ||13 ||

caturdaśo 'dhyāyaḥ |

athāta udarāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
aṣṭāv udarāṇi pūrvam uddiṣṭāni |
teṣv asādhyaṃ baddhagudaṃ parisrāvi ca; avaśiṣṭāni kṛcchrasādhyāni; sarvāṇy eva pratyākhyāyopakrameta | teṣv ādyaś caturvargo bheṣajasādhyaḥ, uttaraḥ śastrasādhyaḥ, kālaprakarṣāt sarvāṇyeva śastrasādhyāni varjayitavyāni vā ||
udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet; śāliṣaṣṭikayavagodhūmanīvārān nityam aśnīyāt ||
tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā, tilvakavipakvenānulomya, citrāphalatailapragāḍhena vidārigandādikaṣāyeṇāsthāpayed anuvāsayec ca, sālvaṇena copanāhayed udaraṃ, bhojayec cainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca, svedayec cābhīkṣṇam ||
pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā, śyāmātriphalātrivṛdvipakvenānulomya, śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayed anuvāsayec ca, pāyasenopanāhayed udaraṃ, bhojayec cainaṃ vidārigandhādisiddhena payasā ||
śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya, snuhīkṣīravipakvenānulomya, trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayed anuvāsayec ca, śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiś copanāhayed udaraṃ, bhojayec cainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā, svedayec cābhīkṣṇam ||
dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā viracayen māsam ardhamāsaṃ vā, mahāvṛkṣakṣīrasurāgomūtrasiddhena vā; śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet; ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayed vallīphalāni vā, mūlajaṃ kandajaṃ vā viṣamā sevayet, tenāgado bhavaty anyaṃ vā bhāvam āpadyate ||
bhavati cātra kupitānilamūlatvāt saṃcitatvān malasya ca |
sarvodareṣu śaṃsanti bahuśas tv anulomanam ||
ata ūrdhvaṃ sāmānyayogān vakṣyāmaḥ | tad yathā eraṇḍatailam aharahar māsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī, māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram, uṣṭrīkṣīrāhāro vā 'nnavārivarjī pakṣaṃ, pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta, saindhavājamodāyuktaṃ vā nikumbhatailam, ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ, śṛṅgaverarasavipakvaṃ kṣīram āseveta, cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā, muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā, jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet, *guḍadvitīyāṃ vā harītakīṃ bhakṣayet, srutīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena, pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet; harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣv abhivilāpya khajenābhimathyānuguptaṃ kṛtvā 'rdhamāsaṃ yavapalle vāsayet, tataś coddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet, tad yathā yogaṃ māsam ardhamāsaṃ vā pāyayet; gavye payasi mahāvṛkṣakṣīramāvāpya vipacet, vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet, tad yathā yogaṃ māsaṃ māsārdhaṃ vā pāyayet; cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā, rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ, mahāvṛkṣakṣīrapale dve, gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni, etat sarvaṃ ghṛtaprasthe samāvāpya vipacet, tad yathā yogaṃ māsam ardhamāsṃ vā pāyayet; etāni tilvakaghṛtacaturthāni sarpīṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ; mūtrāsavāriṣṭasurāś cābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta; virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham ||
vamanavirecanaśirovirecanadravyāṇāṃ pālikābhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tat sarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagninā 'vaghaṭṭayan vipaced apradagdhakalkaṃ, tatsādhusiddham avatārya śītībhūtamakṣamātrā guṭikā vartayet, tāsām ekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃs trīṃś caturo vā seveta, eṣā++*ānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate (viśeṣeṇa) koṣṭhajāṃś ca kṛmīn apahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati ||
madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa piṣṭvā 'ṅguṣṭhamātrāṃ vartiṃ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve tisro vā pāyau nidadhyāt, eṣā ''ānāhavartikriyā vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā ||
plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet, vimardayec ca pāṇinā plīhānaṃ rudhirasyandanārthaṃ; tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta, hiṅgusauvarcike vā kṣīreṇa, srutena palāśakṣāreṇa vā yavakṣāraṃ, kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ, pārijātakekṣurakāpāmārgakṣāraṃ vā, tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ, pūtikarañjakṣāraṃ vā 'mlasrutaṃ viḍlavaṇapippalīprāgāḍham ||
pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ, ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet , etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyor dhvavātaviṣamajvarān apahanti | mandāgnirvā hiṅgvādikaṃ cūrṇam upayuñjīta ||
yakṛddālye 'py eṣa eva kriyāvibhāgaḥ |
viśeṣatas tu dakṣiṇabāhau sirāvyadhaḥ ||
maṇibandhaṃ sakṛnnāmya vāmāṅguṣṭhasamīritām |
dahet sirāṃ śareṇāśu plīhno vaidyaḥ praśāntaye ||
baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataś caturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ bālaṃ vā 'pohya malajātaṃ vā tato madhusarpirbhyām abhyajyāntrāṇi yathāsthānaṃ sthāpayitvā *bāhyaṃ vraṇam udarasya sīvyet | parisrāviṇy apy evam eva śalyamuddhṛtyāntrasrāvān saṃśodhya*, tacchidramāntraṃ samādhāya kālapipīlikābhir daṃśayet, daṣṭe ca tāsāṃ kāyān apaharen na śirāṃsi, tataḥ pūrvavat sīvyet, saṃdhānaṃ ca yathoktaṃ kārayet, yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdā 'valipya bandhenopacaret, tato nivātamāgāraṃ praveśyācārikam upadiśet, vāsayec cainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti ||
dakodariṇas tu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābhervāmataś caturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet, tatra trapvādīnām anyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakam avasiñcet, toto nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret, na caikasminn eva divase sarvaṃ doṣodakam apaharet, sahasā hy apahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerann āpūryate vā bhṛśataramudaramasañjātaprāṇasya, tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇāmanyatamamantarīkṛtya doṣodakam alpālpam avasiñcet; niḥsṛte ca doṣe gāḍhataramāvikakauśeyacarmaṇām anyatamena pariveṣṭayed udaraṃ, tathā nādhmāpayati vāyuḥ; ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā, tatas trīn māsān ardhodakena payasā phalāmlena jāṅgalarasena vā, avaśiṣṭaṃ māsatrayam annaṃ laghu hitaṃ vā seveta, evaṃ saṃvatsareṇāgado bhavati ||
bhavati cātra
āsthāpane caiva virecane ca pāne tathā ''āhāravidhikriyāsu |
sarvodaribhyaḥ kuśalaiḥ prayojyaṃ kṣīraṃ śṛtaṃ jāṅgalajo raso vā ||

iti suśrutasaṃhitāyāṃ cikitsāsthāne udaracikitsitaṃ nāma caturdaśo 'dhyāyaḥ ||14 ||

pañcadaśo 'dhyāyaḥ |

athāto mūḍhagarbhacikitsitaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam; atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena, utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā, tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta ||
tatra samāsenāṣṭavidhā mūḍhagarbhagatiruddiṣṭā; svabhāvagatā api trayaḥ saṅgā bhavanti śiraso vaiguṇyādaṃsayor jaghanasya vā ||
jīvati tu garbhe sūtikāgarbhanirharaṇe prayateta |
nirhartum aśakye cyāvanān mantrānupaśṛṇuyāt; tān vakṣyāmaḥ ||
ihāmṛtaṃ ca somaś ca citrabhānuś ca bhāmini |
uccaiḥśravāś ca turago mandire nivasantu te ||
idamamṛtamapāṃ samuddhṛtaṃ vai tava laghu garbhamimaṃ pramuñcatu stri |
tad analapavanārkavāsavās te saha lavaṇāmbudharair diśantu śāntim ||
muktāḥ paśorvipāśāś ca muktāḥ sūryeṇa raśmayaḥ |
muktaḥ sarvabhayād garbha ehyehi viramāvitaḥ ||
auṣadhāni ca vidadhyādyathoktāni | mṛte cottānāyā ābhugnasakthyā vastrādhārakonnamitakaṭhyā dhanvananagavṛttikāśālmalīmṛtsnaghṛtābhyāṃ mrakṣayitvā hastaṃ yonau praveśya garbham upaharet | tatra sakthibhyām āgatamanulomamevāñchet, ekasakthnā pratipannasyetarasakthi prasāryāpaharet, sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet, tiryagāgatasya parighasyeva tiraścīnasya paś cād ardhamūrdhvamutkṣipya pūrvārdhamapatyapathaṃ pratyārjavamānīyāpaharet, pārśvāpavṛttaśirasamaṃsaṃ prapīḍyor dhvamutkṣipya śiro 'patyapatham ānīyāpaharet, bāhudvayapratipannasyor dhvamutpīḍyāṃsau śiro 'nulomamānīyāpaharet, dvāvantyāvasādhyau mūḍhagarbhau, evamaśakye śastramavacārayet ||
sacetanaṃ ca śastreṇa na kathañcana dārayet |
dāryamāṇo hi jananīmātmānaṃ caiva ghātayet ||
aviṣahye vikāre tu śreyo garbhasya pātanam |
na garbhiṇyā viparyāsastasmāt prāptaṃ na hāpayet ||
tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya, śiraḥkapālānyāhṛtya, śaṅkunā gṛhītvorasi kakṣāyāṃ vā 'paharet; abhinnaśirasamakṣikūṭe gaṇḍe vā, aṃsasaṃsaktasyāṃsadeśe bāhū chittvā, dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet, jaghanasaktasya vā jaghanakapālānīti ||
kiṃbahunā yadyadaṅgaṃ hi garbhasya tasya sajjati tadbhiṣak |
samyagvinirharecchittvā rakṣennārīṃ ca yatnataḥ ||
garbhasya gatayaś citrā jāyante 'nilakopataḥ |
tatrānalpamatirvaidyo varteta vidhipūrvakam ||
nopekṣeta mṛtaṃ garbhaṃ muhūrtam api paṇḍitaḥ |
sa hyāśu jananīṃ hanti nirucchvāsaṃ paśuṃ yathā ||
maṇḍalāgreṇa kartavyaṃ chedyamantarvijānatā |
vṛddhipatraṃ hi tīkṣṇāgraṃ nārīṃ hiṃsyāt kadācana ||
athāpatantīm aparāṃ pātayet pūrvavad bhiṣak |
hastenāpahared vā 'pi pārśvabhyāṃ paripīḍya vā ||
dhunuyāc ca muhurnārīṃ pīḍayed vā 'ṃsapiṇḍikām |
tailāktayonerevaṃ tāṃ pātayenmatimān bhiṣak ||
evaṃ nirhṛtaśalyāṃ tu siñceduṣṇena vāriṇā |
tato 'bhyaktaśarīrāyā yonau snehaṃ nidhāpayet ||
evaṃ mṛdvī bhaved yonistacchūlaṃ copaśāmyati |
kṛṣṇātanmūlaśuṇṭhyelāhiṅgubhārgīḥ sadīpyakāḥ ||
vacāmativiṣāṃ rāsnāṃ cavyaṃ saṃcūrṇya pāyayet |
snehena doṣasyandārthaṃ vedanopaśamāya ca ||
kvāthaṃ caiṣāṃ tathā kalkaṃ cūrṇaṃ vā snehavarjitam |
śākatvagghiṅgvativiṣāpāṭhākaṭukarohiṇīḥ ||
tathā tejovatīṃ cāpi pāyayet pūrvavadbhiṣak |
trirātraṃ pañcasaptāhaṃ tataḥ snehaṃ punaḥ pibet ||
pāyayet āsavaṃ naktam ariṣṭaṃ vā susaṃskṛtam |
śirīṣakakubhābhyāṃ ca toyam ācamane hitam ||
upadravāś ca ye 'nye syustān yathāsvamupācaret |
sarvataḥ pariśuddhā ca snigdhapathyālpabhojanā ||
svedābhyaṅgaparā nityaṃ bhavet krodhavivarjitā |
payo vātaharaiḥ siddhaṃ daśāhaṃ bhojane hitam ||
rasaṃ daśāhaṃ śeṣe tu yathāyogamupācaret |
vyupadravāṃ viśuddhāṃ ca jñātvā ca varavarṇinīm ||
ūrdhvaṃ caturbhyo māsebhyo visṛjet parihārataḥ |
yonisantarpaṇe 'bhyaṅge pāne bastiṣu bhojane ||
balātailamidaṃ cāsyai dadyādanilavāraṇam |
balāmūlakaṣāyasya daśamūlīśṛtasya ca ||
yavakolakulatthānāṃ kvāthasya payasas tathā |
aṣṭāvaṣṭau śubhā bhāgāstailādekastadekataḥ ||
pacedāvāpya madhuraṃ gaṇaṃ saindhavasaṃyutam |
tathā 'guruṃ sarjarasaṃ saralaṃ devadāru ca ||
mañjiṣṭhāṃ candanaṃ kuṣṭhamelāṃ kālānusārivām |
māṃsīṃ śaileyakaṃ patraṃ tagaraṃ sārivāṃ vacām ||
śatāvarīmaśvagandhāṃ śatapuṣpāṃ punarnavām |
tat sādhusiddhaṃ sauvarṇe rājate mṛnmaye 'pi vā ||
prakṣipya kalaśe samyak svanuguptaṃ nidhāpayet |
balātailamidaṃ khyātaṃ sarvavātavikāranut ||
yathābalamato mātrāṃ sūtikāyai pradāpayet |
yā ca garbhārthinī nārī kṣīṇaśukraś ca yaḥ pumān ||
vātakṣīṇe marmahate mathite 'bhihate tathā |
bhagne śramābhipanne ca sarvathaivopayujyate ||
etad ākṣepakādīn vai vātavyādhīn apohati |
hikkāṃ kāsamadhīmanthaṃ gulmaṃ śvāsaṃ ca dustaram ||
ṣaṇmāsānupayujyaitadantravṛddhimapohati |
pratyagradhātuḥ puruṣo bhavec ca sthirayauvanaḥ ||
rājñāmetaddhi kartavyaṃ rājamātrāś ca ye narāḥ |
sukhinaḥ sukumārāś ca dhaninaś cāpi ye narāḥ ||
balākaṣāyapītebhyas tilebhyo vā 'py anekaśaḥ |
tailam utpādya ||
tat kvāthaśatapākaṃ kṛtaṃ śubham ||
nivāte nibhṛtāgāre prayuñjīta yathābalam | jīrṇe 'smin payasā snigdham aśnīyāt ṣaṣṭikaudanam ||
anena vidhinā droṇam upayujyānnamīritam | bhuñjīta dviguṇaṃ kālaṃ balavarṇānvitas tataḥ ||
sarvapāpair vinirmuktaḥ śatāyuḥ puruṣo bhavet | śataṃ śataṃ tathotkarṣo droṇe droṇe prakīrtitaḥ ||
balākalpenātibalāguḍūcyādityaparṇiṣu | saireyake vīratarau śatāvaryāṃ trikaṇṭake ||
tailāni madhuke kuryāt prasāriṇyāṃ ca buddhimān | nīlotpalaṃ varīmūlaṃ gavye kṣīre vipācayet ||
śatapākaṃ tatas tena tilatailaṃ paced bhiṣak | balātailasya kalkāṃs tu supiṣṭāṃs tatra dāpayet ||
sarveṣām eva jānīyād upayogaṃ cikitsakaḥ | balātailavad eteṣāṃ guṇāṃś caiva viśeṣataḥ ||
iti suśrutasaṃhitāyāṃ cikitsāsthāne mūḍhagarbhacikitsitaṃ nāma pañcadaśo 'dhyāyaḥ ||15 ||

ṣoḍaśo 'dhyāyaḥ |

athāto vidradhītāṃ cikitsitaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
ukta vidradhayaḥ ṣaḍye teṣv asādhyas tu sarvajaḥ | śeṣeṣvām eṣu kartavyā tvaritaṃ śophavat kriyā ||
vātaghnamūlakalkais tu ghṛtatailavasāyutaiḥ | sukhoṣṇo bahalo lepaḥ prayojyo vātavidradhau ||
sānūpaudakamāṃsas tu kākolyādiḥ satarpaṇaḥ | snehāmlasiddho lavaṇaḥ prayojyaś copanāhane ||
veśavāraiḥ sakṛśaraiḥ payobhiḥ pāyasais tathā | svedayet satataṃ cāpi nirharec cāpi śoṇitam ||
sa ced evam upakrāntaḥ pākāyābhimukho yadi | taṃ pācayitvā śastreṇa bhindyād bhinnaṃ ca śodhayet ||
pañcamūlakaṣāyeṇa prakṣālya lavaṇottaraiḥ |
tailair bhadrādimadhukasaṃyuktaiḥ pratipūrayet ||
vair ecanikayuktena traivṛtena viśodhya ca |
pṛthakparṇyādisiddhena traivṛtena ca ropayet ||
paittikaṃ śarkarālājāmadhukaiḥ sārivāyutaiḥ |
pradihyāt kṣīrapiṣṭair vā payasyośīracandanaiḥ ||
pākyaiḥ śītakaṣāyair vā kṣīrair ikṣurasais tathā |
jīvanīyaghṛtair vā 'pi secayeccharkarāyutaiḥ ||
trivṛddharītakīnāṃ ca cūrṇaṃ lihyānmadhudravam |
jalaukobhir hareccāsṛk pakvaṃ cāpaṭhya buddhimān ||
kṣīravṛkṣakaṣāyeṇa prakṣālyaudakajena vā |
tilaiḥ sayaṣṭīmadhukaiḥ sakṣaudraiḥ sarpiṣā yutaiḥ ||
upadihya pratanunā vāsasā veṣṭayed vraṇam |
prapauṇḍarīkamañjiṣṭhāmadhukośīrapadmakaiḥ ||
saharidraiḥ kṛtaṃ sarpiḥ sakṣīraṃ vraṇaropaṇam |
kṣīraśuklāpṛthakparṇīsamaṅgārodhracandanaiḥ ||
nyagrodhādipravāleṣu teṣāṃ tvakṣvathavā kṛtam |
naktamālasya patrāṇi taruṇāni phalāni ca ||
sumanāyāś ca patrāṇi paṭolāriṣṭayos tathā |
dve haridre madhūcchiṣṭaṃ madhukaṃ tiktarohiṇī ||
priyaṅguḥ kuśamūlaṃ ca niculasya tvageva ca |
mañjiṣṭhācandanośīramutpalaṃ sārive trivṛt ||
eteṣāṃ kārṣikair bhāgair ghṛtaprasthaṃ vipācayet |
duṣṭavraṇapraśamanaṃ nāḍīvraṇaviśodhanam ||
sadyaś chinnavraṇānāṃ ca karañjādyamidaṃ śubham |
duṣṭavraṇāś ca ye kecidye cotsṛṣṭakriyā vraṇāḥ ||
nāḍyo gambhīrikā yāś ca sadyaś cchinnās tathaiva ca |
agnikṣārakṛtāś caiva ye vraṇā dāruṇā api ||
karañjādyena haviṣā praśāmyanti na saṃśayaḥ |
iṣṭakāsikatāloṣṭagośakṛttuṣapāṃśubhiḥ ||
mūtrair uṣṇaiś ca satataṃ svedayecchlaṣmavidradhim |
kaṣāyapānair vamanairālepair upanāhanaiḥ ||
hareddoṣānabhīkṣṇaṃ cāpy alābvā 'sṛk tathaiva ca |
āragvadhakaṣāyeṇa pakvaṃ cāpāṭhya dhāvayet ||
haridrātrivṛtāśaktutilair madhusamāyutaiḥ |
pūrayitvā vraṇaṃ samyagbadhnīyāt kīrtitaṃ yathā ||
tataḥ kulatthikādantītrivṛcchyāmārkatilvakaiḥ |
kuryāt tailaṃ sagomūtraṃ hitaṃ tatra sasaindhavam ||
pittavidradhivat sarvāḥ kriyā niravaśeṣataḥ |
vidradhyoḥ kuśalaḥ kuryād raktāgantunimittayoḥ ||
varuṇādigaṇakvāthamapakve 'bhyantarotthite |
ūṣakādipratīvāpaṃ pibet sukhakaraṃ naraḥ ||
anayor vargayoḥ siddhaṃ sarpirvair ecanena ca |
acirādvidradhiṃ hanti prātaḥ prātar niṣevitam ||
ebhir eva gaṇaiś cāpi saṃsiddhaṃ snehasaṃyutam |
kāryamāsthāpanaṃ kṣipraṃ tathaivāpy anuvāsanam ||
pānālepanabhojyeṣu madhuśigrudrumo 'pi vā |
dattāvāpo yathādoṣamapakvaṃ hanti vidradhim ||
toyadhānyāmlamūtrais tu peyo vā 'pi surādibhiḥ |
yathādoṣagaṇakvāthaiḥ pibedvā 'pi śilājatu ||
pradhānaṃ guggulaṃ cāpi śuṇṭhīṃ ca suradāru ca |
snehopanāhau kuryāc ca sadā cāpy anulomanam ||
yathoddiṣṭāṃ sirāṃ vidhyet kaphaje vidradhau bhiṣak |
raktapittānilottheṣu kecidbāhau vadanti tu ||
pakvaṃ vā bahirunnaddhaṃ bhittvā vraṇavadācaret |
sruteṣūrdhvamadho vā 'pi mair eyāmlasurāsavaiḥ ||
peyo varuṇakādis tu madhuśigrudrumo 'pi vā |
śigrumūlajale siddhaṃ sasiddhārthakam odanam ||
yavakolakulatthānāṃ yūṣair bhuñjīta mānavaḥ |
prātaḥ prātaś ca seveta mātrayā tailvakaṃ ghṛtam ||
trivṛtādigaṇakvāthasiddhaṃ vā 'pyupaśāntaye |
nopagacchedyathāpākaṃ prayateta tathā bhiṣak ||
paryāgate vidradhau tu siddhirnaikāntikī smṛtā |
pratyākhyāya tu kurvīta majjajāte tu vidradhau ||
snehasvedopapannānāṃ kuryād raktāvasecana |
vidradhyuktāṃ kriyāṃ kuryāt pakve vā 'sthi tu bhedayet ||
niḥśalyamatha vijñāya kartavyaṃ vraṇaśodhanam |
dhāvettiktakaṣāyeṇa tiktaṃ sarpis tathā hitam ||
yadi majjaparisrāvo na nivarteta dehinaḥ |
kuryāt saṃśodhanīyāni kaṣāyādīni buddhimān ||
priyaṅgudhātakīrodhrakaṭphalaṃ tinisaindhavam |
etais tailaṃ vipaktavyaṃ vidradhivraṇaropaṇam ||

iti suśrutasaṃhitāyāṃ cikitsāsthāne vidradhicikitsitaṃ nāma ṣoḍaśo 'dhyāyaḥ ||16 ||

saptadaśo 'dhyāyaḥ |

athāto visarpanāḍīstanarogacikitsitaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
sādhyā visarpāstraya ādito ye na sannipātakṣatajau hi sādhyau |
sādhyeṣu tatpathyagaṇair vidadhyād ghṛtāni sekāṃś ca tathopadehān ||
mustāśatāhvāsuradārukuṣṭhavārāhikustumburukṛṣṇagandhāḥ | vātātmako coṣṇagaṇāḥ prayojyāḥ sekeṣu lepeṣu tathā sadantīn surāṣṭrajāsaindhavasaṃprayuktān | prakṣālane cāpi karañjanimbajātyakṣapīlusvarasāḥ prayojyāḥ ||
yat pañcamūlaṃ khalu kaṇṭakākhyamalpaṃ mahac cāpy atha vallijaṃ ca| taccopayojyaṃ bhiṣajā pardehe seke ghṛte cāpi tathaiva taile||
kaseruśṛṅgāṭakapadmagundrāḥ saśaivalāḥ sotpalakardamāśca| vastrāntarāḥ pittakṛte visarpe lepā vidheyāḥ saghṛtāḥ suśītāḥ||
hrīveralāmajjakacandanāni srotojamuktāmaṇigairikāśca| kṣīreṇa piṣṭāḥ saghṛtāḥ suśītā lepāḥ prayojyāstanavaḥ sukhāya||
prapauṇḍarīkaṃ madhukaṃ payasyā mañjiṣṭhikā padmakacandane ca| sugandhikā ceti sukhāya lepaḥ paitte visarpe bhiṣajā prayojyaḥ||
nyagrodhavargaiḥ pariṣecanaṃ ca ghṛtaṃ ca kuryāt svarasena tasya| śītaiḥ payo bhiś ca madhūdakaiśca saśarkarairikṣurasaiś ca sekān||
ghṛtasya gaurīmadhukāravindarodhrāmburājādanagairikeṣu| tatharṣabhe padmakasārivāsu kākolimedākumudotpaleṣu||
sacandanāyāṃ madhuśarkarāyāṃ drākṣāsthirāpṛśniśatāhvayāsu| kalkīkṛtāsūdakamatra dattvā nyagrodhavargasya tathā sthirādeḥ||
gaṇasya bilvādikapañcamūlyāścaturguṇaṃ kṣīramathāpi tadvat| prasthaṃ vipakvaṃ pariṣecanena paittīrnihanyāt tu visarpanāḍīḥ||
visphoṭaduṣṭavraṇaśīrṣarogān pākaṃ tathā++āsyasya nihanti pānāt| grahārdite śoṣiṇi cāpi bāle ghṛtaṃ hi gauryādikametadiṣṭam||
ajā+aśvagandhā saralā sakālā saikaiṣikā cāpy athavā+ajaśṛṅgī| gomūtrapiṣṭo vihitaḥ pradeho hanyādvisarpaṃ kaphajaṃ sa śīghram||
kālānusāryāgurucocaguñjārāsnāvacāśītaśivedraparṇyaḥ| pālindimuñjātamahīkadambā hitā visarpeṣu kaphātmakeṣu||
gaṇas tu yojyo varuṇapravṛttaḥ kriyāsu sarvāsu vicakṣaṇena| saṃśodhanaṃ śoṇitamokṣaṇaṃ ca śreṣṭhaṃ visarpeṣu cikitsitaṃ hi||
sarvāṃś ca pakvān pariśodhya dhīmān vraṇakrameṇopacaredyathoktam| nāḍī tridoṣaprabhavā na sidhyeccheṣāścatasraḥ khalu yatnasādhyāḥ||
tatrānilotthām upanāhya pūrvamaśeṣataḥ pūyagatiṃ vidārya| tilairapāmārgaphalaiś ca piṣṭvā sasaindhavairbandhanamatra kuryāt ||
prakṣālane cāpi sadā varaṇasya yojyaṃ mahadyat khalu pañcamūlam| hiṃsrāṃ haridrāṃ kaṭukāṃ balāṃ ca gojihvikāṃ cāpi sabilvamūlām||
saṃhṛtya tailaṃ vipacedvraṇasya saṃśodhanaṃ pūraṇaropaṇaṃ ca| pittātmikāṃ prāgupanāhya dhīmānutkārikābhiḥ sapayoghṛtābhiḥ||
nipātya śastraṃ tilanāgadantīyaṣṭyāhvakalkaiḥ paripūrayettām| prakṣālane cāpi sasomanimbā niśā prayojyā kuśalena nityam ||
śyāmātribhaṇḍītriphalāsu siddhaṃ haridrayo rodhrakavṛkṣayośca| ghṛtaṃ sadugdhaṃ vraṇatarpaṇena hanyād gatiṃ koṣṭhagatā+api yā syāt||
nāḍīṃ kaphotthām upanāhya samyak kulatthasiddhārthakaśaktukiṇvaiḥ| mṛdūkṛtāmeṣya gatiṃ viditvā nipātayecchastramaśeṣakārī||
dadyādvraṇe nimbatilān sadantīn surāṣṭrajāsaindhavasaṃprayuktān| prakṣālane cāpi karañjanimbajātyakṣapīlusvarasāḥ prayojyāḥ||
suvarcikāsaindhavacitrakeṣu nikumbhatālītalarūpikāsu |
phaleṣv apāmārgabhaveṣu caiva kuryāt samūtreṣu hitāya tailam ||
nāḍīṃ tu śalyaprabhavāṃ vidārya nirhṛtya śalyaṃ praviśodhya mārgam |
saṃśodhayet kṣaudraghṛtapragāḍhais tilais tato ropaṇamāśu kuryāt ||
kumbhīkakharjūrakapitthabilvavanaspatīnāṃ ca śalāṭuvargaiḥ |
kṛtvā kaṣāyaṃ vipacet tu tailamāvāpya mustāsaralāpriyaṅgūḥ ||
sugandhikāmocarasāhipuṣoaṃ rodhraṃ vidadhyādapi dhātakīṃ ca |
etena śalyaprabhavā tu nāḍī rohedvraṇo vā sukhabhāśu caiva ||
kṛśadurbalabhīrūṇāṃ nāḍī marmāśritā ca yā |
kṣārasūtreṇa tāṃ cchindyān na tu śastreṇa buddhimān ||
eṣaṇyā gatimanviṣya ārasūtrānusāriṇīm |
sūcīṃ nidadhyād gatyante tahonnamyāśu nirharet ||
sūtrasyāntaṃ samānīya gāḍhaṃ bandhaṃ samācaret |
tataḥ kṣārabalaṃ vīkṣya sūtramanyat praveśayet ||
kṣārāktaṃ matimān vaidyo yāvanna chidyate gatiḥ |
bhagandare 'pyeṣa vidhiḥ kāryo vaidyena jānatā ||
sūcībhir yavavaktrābhir ācitān vā samantataḥ |
mūle sūtreṇa badhnīyācchinne copavaredvraṇam ||
yā dvivraṇīye 'bhihitās tu vartyastāḥ sarvanāḍīṣu bhiṣagvidadhyāt |
ghoṇṭāphalatvaglavaṇāni lākṣāpūgīphalaṃ cālavaṇaṃ ca patram ||
sruhyarkadugdhena tu kalka eṣa vartīkṛto hantyacireṇa nāḍīḥ |
bibhītakāmrāsthivaṭapravālā hareṇukāśaṅkhinibījamasyaḥ ||
vārāhikandaś ca tathā pradeyo nāḍīṣu tailena ca miśrayitvā ||
dhattūrajaṃ madanakodravajaṃ ca bījaṃ kośātakī śukanasā mṛgabhojinī ca |
aṅkoṭabījakusumaṃ gatiṣu prayojyaṃ lākṣodakāhṛtamalāsu vikṛtya cūrṇam ||
tathā ca gomāṃsamasīṃ hitāya koṣṭhāśritasyādarato diśanti |
varīkṛtaṃ mākṣikasaṃprayuktaṃ nāḍīghnamuktaṃ lavaṇottamaṃ vā ||
duṣṭavraṇe yadvihitaṃ ca tailaṃ tat sarvanāḍīṣu bhiṣagvidadhyāt |
cūrṇīkṛtair atha vimiśritamebhir eva tailaṃ prayuktamacireṇa gatiṃ nihanti ||
eṣv eva mūtrasahiteṣu vidhāya tailaṃ tat sādhitaṃ gatimapohati saptarātrāt |
piṇḍītakasya tu varāhavibhāvitasya mūleṣu kandaśakaleṣu ca sauvaheṣu ||
tailaṃ kṛtaṃ gatimapohati śīghrametat kandeṣu cāmaravarāyudhasāhvayeṣu |
bhallātakārkamaricair lavaṇottamena siddhaṃ viḍaṅgarajanīdvayacitrakaiś ca ||
syan mārkavasya ca rasena nihanti tailaṃ nāḍīṃ kaphānilakṛtām apacīṃ vraṇāṃś ca |
stanye gate vikṛtimāśu bhiṣak tu dhātrīṃ pītāṃ ghṛtaṃ pariṇate 'hani vāmayet tu ||
nimbodakena madhumāgadhikāyutena vāntāgate 'hani ca mudgarasāśanā syāt |
evaṃ tryahaṃ caturahaṃ ṣaḍahaṃ vamedvā sarpiḥ pibet triphalayā saha saṃyutaṃ vā ||
bhārgīṃ pibet tu payasaḥ pariśodhanārtham āragvadhādiṣu varaṃ madhunā kaṣāyam ||
sāmānyam etad upadiṣṭam ato viśeṣād doṣān payonipatitān śamayed yathāsvam |
rogaṃ stanotthitam avekṣya bhiṣag vidadhyād yad vidradhāvabhihitaṃ bahuśo vidhānam ||
saṃpacyamānam api taṃ tu vinopanāhaiḥ saṃbhojanena khalu pācayituṃ yateta |
śīghraṃ stano hi mṛdumāṃsatayopanaddhaḥ sarvaṃ prakotham upayāty avadīryate ca ||
pakve tu dugdhahariṇīḥ parihṛtya nāḍīḥ kṛṣṇaṃ ca cūcukayugaṃ vidadhīta śastram |
āme vidāhini tathaiva gate ca pākaṃ dhātryāḥ stanau satatam eva ca nirduhīta ||

iti suśrutasaṃhitāyāṃ cikitsāsthāne visarpanāḍīstanarogacikitsitaṃ nāma saptadaśo 'dhyāyaḥ ||17 ||

aṣṭādaśo 'dhyāyaḥ |

athāto granthyapacyarbudagalagaṇḍacikitsitaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
granthiṣvathāmeṣu bhiṣag vidadhyāc chophakriyāṃ vistaraśokāryāḥ pittārbude kāyavirecanaṃ ca |
vighṛṣya codumbaraśākagojīpatrair bhṛśaṃ kṣaudrayutaiḥ pralimpet ||
tailaṃ pibet sarpiratho dvayaṃ vā dattvā vasāṃ vā trivṛtaṃ vidadhyāt| apehivātādaśamūlasiddhaṃ vaidyaścatuḥsnehamatho dvayaṃ vā||
hiṃsrā+atha rohiṇyamṛtā+atha bhargī śyonākabilvāgurukṛṣṇagandhāḥ| gojī ca piṣṭā saha tālapatryā granthau vidheyo 'nilaje pralepaḥ||
svedopanāhān vividhāṃśca kuryāt tathā prasiddhānaparāṃś ca lepān| vidārya vā pakvamapohya pūyaṃ prakṣālya bilvārkanarendratoyaiḥ||
tilaiḥ sapañcāṅgulapatramiśraiḥ saṃśodhayet saindhavasaṃprayuktaiḥ| śuddhaṃ vraṇaṃ vā+apyuparopayettu tailena rāsnāsaralānvitena||
viḍaṅgayaṣṭīmadhukāmṛtābhiḥ siddhena vā kṣīrasamanvitena| jalaukasaḥ pittakṛte hitās tu kṣīrodakābhyāṃ paribecanaṃ ca||
kākolivargasya ca śītalāni pibet kaṣāyāṇi saśarkarāṇi| drākṣārasenekṣurasena vā+api cūrṇaṃ pibeccāpi harītakīnām||
madhūkajambvarjunavetasānāṃ tvagbhiḥ pradehānavacārayeta| saśarkarair vā tṛṇaśūnyakandairdihyādabhīkṣṇaṃ muculundajair vā||
vidārya vā pakvamapohya pūyaṃ dhāvet kaṣāyeṇa vanaspatīnām| tilaiḥ sayaṣṭīmadhukairviśodhya sarpiḥ prayojyaṃ madhurairvipakvam||
hṛteṣu doṣeṣu yathānupūrvyā granthau bhiṣak śleṣmasamutthite tu| svinnasya vimlāpanameva kuryād aṅguṣṭhalohopalaveṇudaṇḍaiḥ||
vikaṅkatāragvadhakākaṇantīkākādanītāpasavṛkṣamūlaiḥ| ālepayet piṇḍaphalārkabhārgīkarañjakālāmadanaiś ca vidvān||
amarmajātaṃ śamamaprayāntamapakvamevāpaharedvidārya| dahet sthite cāsṛji siddhakarmā sadyaḥkṣatoktaṃ ca vidhiṃ vidadhyāt||
yā māṃsakandyaḥ kaṭhinā bṛhatyastāsveṣa yojyaś ca vidhirvidhijñaiḥ| śastreṇa vā++āpāṭhya supakvamāśu prakṣālayet pathyatamaiḥ kaṣāyaiḥ||
saṃśodhanais taṃ ca viśodhayet tu kṣārottaraiḥ kṣaudraguḍapragāḍhaiḥ| śuddhe ca tailaṃ tvavacāraṇīyaṃ viḍaṅgapāṭhārajanīvipakvam||
medaḥsamutthe tilakalkadigdhaṃ dattvopariṣṭādviguṇaṃ paṭāntam| hutāśataptena muhuḥ pramṛjyāllohena dhīmānadahan hitāya||
pralipya dārvīmatha lākṣayā vā prataptayā svedanamasya kāryam| nipātya vā śastramapohya medo dahet supakvaṃ tvathavā vidārya||
prakṣālya mūtreṇa tilaiḥ supiṣṭaiḥ suvarcikādyairharitālamiśraiḥ| sasaindhavaiḥ kṣaudraghṛtapragāḍhaiḥ kṣārottarairenamabhipraśodhya||
tailaṃ vidadyāddvikarañjaguñjāvaṃśāvalekheṅgudamūtrasiddham| jīmūtakaiḥ kośavatīphalaiś ca dantīdravantītrivṛtāsu caiva||
sarpiḥ kṛtaṃ hantyapacīṃ pravṛddhāṃ dvidhā pravṛttaṃ tadudāravīryam| nirguṇḍijātībarihiṣṭhayuktaṃ jīmūtakaṃ mākṣikasaindhavāḍhyam||
abhiprataptaṃ vamanaṃ pragāḍhaṃ duṣṭāpacīṣūttamamādiśanti| kaiḍaryabimbīkaravīrasiddhaṃ tailaṃ hitaṃ mūrdhavirecanaṃ ca||
śāsvoṭakasya svarasena siddhaṃ tailaṃ hitaṃ nasyavirecaneṣu| madhūkasāraś ca hito 'vapīḍe phalāni śigroḥ kharamañjarervā||
granthīnamarmaprabhavānapakvānuddhṛtya cāgniṃ vidadhīta paścāt| kṣāreṇa vā+api pratisārayet tu saṃlikhya śastreṇa yathopadeśam||
pārṣṇi prati dve daśa cāṅgulāni mitvendrabastiṃ parivarjya dhīmān| vidārya matsyāṇḍanibhāni vaidyo niṣkṛṣya jālānyanalaṃ vidadhyāt||
ā gulphakarṇāt sumitasya jantostasyāṣṭabhāgaṃ khuḍakādvibhajya| ghoṇarjuvedhaḥ surarājabasterhitvā+akṣimātraṃ tvapare vadanti||
maṇibandhopariṣṭādvā kuryād rekhātrayaṃ bhiṣak| aṅgulyantaritaṃ samyagapacīnāṃ nivṛttaye||
cūrṇasya kāle parcalākakākagodhāhikūrmaprabhavāṃ masīṃ tu| dadyāc ca tailena saheṅgudīnāṃ yadvakṣyate ślīpadināṃ ca tailam||
virecanaṃ dhūmamupādadīta bhavec ca nityaṃ yavamudgabhojī| karkārukair vārukanāsirkelapriyālapañcāṅgulabījacūrṇaiḥ||
vātārbudaṃ kṣīraghṛtāmbusiddhair uṣṇaiḥ satailair upanāhayettu| kuryāc ca mukhyānyupanāhanāni siddhaiś ca māṃsairatha vesavāraiḥ||
svedaṃ vidadhyāt kuśalastu nāḍyā śṛṅgeṇa raktaṃ bahuśo harecca| vātaghnaniryūhapayomlabhāgaiḥ siddhaṃ śatākhyaṃ trivṛtaṃ pibedvā||
svedopanāhā mṛdavas tu kāryāḥ pittārbude kāyavirecanaṃ ca| vighṛṣya codumbaraśākagojīpatrairbhṛśaṃ kṣaudrayutaiḥ pralimpet||
ślakṣṇīkṛtaiḥ sarjarasapriyaṅgupattaṅgarodhrāñjanayaṣṭikāhvaiḥ |
visrāvya cāragvadhāgojisomāḥ śyāmā ca yojyā kuśalena lepe ||
śyāmāgirihvāñjanakīraseṣu drākṣārase saptalikārase ca |
ghṛtaṃ pibet klītakasaṃprasiddhaṃ pittārbudī tajjaṭharī ca jantuḥ ||
śuddhasya jantoḥ kaphaje 'rbude tu rakte 'vasikte tu tato 'rbudaṃ tat |
dravyāṇi yānyūrdhvamadhaś ca doṣān haranti taiḥ kalkakṛtaiḥ pradihyāt ||
kapotapārāvataviṅvimiśraiḥ sakāṃsyanīlaiḥ śukalāṅgalākhyaiḥ |
mūtrais tu kākādanimūlamiśraiḥ kṣārapradigdhair athavā pradihyāt ||
niṣpāvapiṇyākakulatthakalkair māṃsapragāḍhair dadhimastuyuktaiḥ |
lepaṃ vidadhyāt kṛmayo yathā 'tra mūrcchanti muñcantyatha makṣikāś ca ||
alpāvaśiṣṭe kṛmibhakṣite ca likhettato 'gniṃ vidadhīta paś cāt |
yadalpamūlaṃ traputāmrasīsapaṭṭaiḥ samāveṣṭya tadāyasair vā ||
kṣārāgniśastrāṇyasakṛdvidadhyāt prāṇānahiṃsan bhiṣagpramattaḥ |
āsphotajātīkaravīrapatraiḥ kaṣāyamiṣṭaṃ vraṇaśodhanārtham ||
śuddhe ca tailaṃ vidadhīta bhārgīviḍaṅgapāṭhātriphalāvipakvam |
yadṛcchayā copagatāni pākaṃ pākakrameṇopacaredvidhijñaḥ ||
medorbudaṃ svinnamatho vidārya viśodhya sīvyedgataraktamāśu |
tato haridrāgṛhadhūmarodhrapataṅgacūrṇaiḥ samanaḥ śilālaiḥ ||
vraṇaṃ pratigrāhya madhupragāḍhaiḥ karañjatailaṃ vidadhīta śuddhe |
saśeṣadoṣāṇi hi yo 'rbudāni karoti tasyāśu punarbhavanti ||
tasmād aśeṣāṇi samuddharet tu hanyuḥ saśeṣāṇi yathā hi vahniḥ |
saṃsvedya gaṇḍaṃ pavanotthamādau nāḍyā 'nilaghnauṣadhapatrabhaṅgaiḥ ||
amlaiḥ samūtrair vividhaiḥ payobhir uṣṇaiḥ satailaiḥ piśitaiś ca vidvān |
visrāvayet svinnamatandriyaś ca śuddhaṃ vraṇaṃ cāpy upanāhayet tu ||
śaṇātasīmūlakaśigrukiṇvapriyālamajjānuyutais tilais tu |
kālāmṛtāśigrupunarnavārkagajādināmākarahāṭakuṣṭhaiḥ ||
ekaiṣikāvṛkṣakatilvakaiś ca surāmlapiṣṭair asakṛt pradihyāt ||
tailaṃ pibeccāmṛtavallinimbahaṃsāhvayāvṛkṣakapippalībhiḥ |
siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge ||
svedopanāhaiḥ kaphasaṃbhavaṃ tu saṃsvedaya visrāvaṇam eva kuryāt |
tato 'jagandhātiviṣāviśalyāviṣāṇikākuṣṭhaśukāhvayābhiḥ ||
palāśabhasmodakapeṣitābhir dihyāt suguñjābhir aśītalābhiḥ |
daśārdhasaṅkhyair lavaṇaiś ca yuktaṃ tailaṃ pibenmāgadhikādisiddham ||
pracchardanaṃ mūrdhavirecanaṃ ca dhūmaś ca vair ecaniko hitas tu |
pākakramo vā 'pi sadā vidheyo vaidyena pākaṅgatayoḥ kathañcit ||
kaṭutrikakṣaudrayutāḥ samūtrā bhakṣyā yavānnāni rasāś ca maudgāḥ |
saśṛṅgaverāḥ sapaṭolanimbā hitāya deyā galagaṇḍaroge ||
medaḥsamutthe tu yathopadiṣṭāṃ vidhyet sirāṃ snigdhatanornarasya |
śyāmāsudhālohapurīṣadantīrasāñjanaiś cāpi hitaḥ pradehaḥ ||
mūtreṇa vā+āloḍya hitāya sāraṃ prātaḥ pibet sālamahīruhāṇām |
śastreṇa vā ''āpāṭya vidārya cainaṃ medaḥ samuddhṛtya hitāya sīvyet ||
majjājyamedomadhubhir dahedvā dagdhe ca sarpirmadhu cāvacāryam |
kāsīsatutthe ca tato 'tra deye cūrṇīkṛte rocanayā samete ||
tailena cābhyajya hitāya dadyāt sārodbhavaṃ gomayajaṃ ca bhasma |
hitaś ca nityaṃ triphalākaṣāyo gāḍhaś ca bandho yavabhojanaṃ ca ||

iti suśrutasaṃhitāyāṃ cikitsāsthāne granthyapacyarbudagalagaṇḍacikitsitaṃ nāmāṣṭādaśo 'dhyāyaḥ ||18 ||

ekonaviṃśo 'dhyāyaḥ |

athāto vṛddhyupadaṃśaślīpadacikitsitaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
antravṛddhyā vinā ṣaḍyā vṛddhayas tāsu varjayet |
aśvādiyānaṃ vyāyāmaṃ maithunaṃ veganigraham ||
atyāsanaṃ caṅkramaṇam upavāsaṃ gurūṇi ca |
tatrādito vātavṛddhau traivṛtasnigdhamāturam ||
svinnaṃ cainaṃ yathānyāyaṃ pāyayeta virecanam |
kośāmratilvakair aṇḍaphalatailāni vā naram ||
sakṣīraṃ vā pibenmāsaṃ tailameraṇḍasaṃbhavam |
tataḥ kāle 'nilaghnānāṃ kvāthaiḥ kalkaiś ca buddhimān ||
nirūhayen nirūḍhaṃ ca bhuktavantaṃ rasaudanam |
yaṣṭīmadhukasiddhena tatas tailena yojayet ||
snehopanāhau kuryāc ca pradehāṃś cānilāpahān |
vidagdhāṃ pācayitvā vā sevanīṃ parivarjayet ||
bhindyāttataḥ prabhinnāyāṃ yathoktaṃ kramam ācaret |
pittajāyāmapakvāyāṃ pittagranthikramo hitaḥ ||
pakvāṃ vā bhedayed bhinnāṃ śodhayet kṣaudrasarpiṣā |
śuddhāyāṃ ca bhiṣagdadyāttailaṃ kalkaṃ ca ropaṇam ||
raktajāyāṃ jalaukobhiḥ śoṇitaṃ nirharedbhiṣak |
pibed virecanaṃ vā 'pi śarkarākṣaudrasaṃyutam ||
pittagranthikramaṃ kuryād āme pakve ca sarvadā |
vṛddhiṃ kaphātmikāmuṣṇair mūtrapiṣṭaiḥ pralepayet ||
pītadārukaṣāyaṃ ca piben mūtreṇa saṃyutam |
vimlāpanād ṛte vā 'pi śleṣmagranthikramo hitaḥ ||
pakvāyāṃ ca vibhinnāyāṃ tailaṃ śodhanamiṣyate |
sumanāruṣkarāṅkoṭhasaptaparṇeṣu sādhitam ||
medaḥsamutthāṃ saṃsvedya lepayet surasādinā |
śirovirekadravyair vā sukhoṣṇair mūtrasaṃyutaiḥ ||
svinnāṃ cāveṣṭya paṭṭena samāśvāsya tu mānavam |
rakṣan phale sevanīṃ ca vṛddhipatreṇa dārayet ||
medas tataḥ samuddhṛtya dadyāt kāsīsasaindhave |
badhnīyāc ca yathoddiṣṭaṃ śuddhe tailaṃ ca dāpayet ||
manaḥśilālalavaṇaiḥ siddhamāruṣkareṣu ca |
mūtrajāṃ svedayitvā tu vastrapaṭṭena veṣṭayet ||
sevanyāḥ pārśvato 'dhastād vidhyed vrīhimukhena tu |
athātra dvimukhāṃ nāḍīṃ dattvā visrāvayed bhiṣak ||
mūtraṃ nāḍīm athoddhṛtya sthagikābandham ācaret |
śuddhāyāṃ ropaṇaṃ dadyād varjayed antrahaitukīm ||
aprāptaphalakoṣāyāṃ vātavṛddhikramo hitaḥ |
tatra yā vaṅkhaṇasthā tāṃ dahedardhenduvattrayā ||
samyaṅmārgāvarodhārthaṃ kośaprāptāṃ tu varjayet |
tvacaṃ bhittvā 'ṅguṣṭhamadhye dahec cāṅgaviparyayāt ||
anenaiva vidhānena vṛddhī vātakaphātmike |
pradahet prayataḥ kiṃ tu snāyucchedo 'dhikastayoḥ ||
śaṅkhopari ca karṇānte tyaktvā yatnena sevanīm |
vyatyāsādvā sirāṃ vidhyedantravṛddhinivṛttaye ||
upadaṃśeṣu sādhyeṣu snigdhasvinnasya dehinaḥ |
sirāṃ vidhyenmeḍhramadhye pātayed vā jalaukasaḥ ||
hared ubhayataś cāpi doṣān atyartham ucchritān |
sadyo 'pahṛtadoṣasya rukśophāv upaśāmyataḥ ||
yadi vā durbalo jantur na vā prāptaṃ virecanam |
nirūheṇa haret tasya doṣān atyartham ucchritān ||
prapauṇḍarīkayaṣṭyāhvavarṣābhūkuṣṭhadārubhiḥ |
saralāgururāsnābhir vātajaṃ saṃpralepayet ||
niculair aṇḍabījāni yavagodhūmasaktavaḥ |
etaiś ca vātajaṃ snigdhaiḥ sukhoṣṇaiḥ saṃpralepayet ||
prapauṇḍarīkapūrvaiś ca dravyaiḥ sekaḥ praśasyate |
gaurikāñjanayaṣṭyāhvārivośīrapadmakaiḥ ||
sacandanotpalaiḥ snigdhaiḥ paittikaṃ saṃpralepayet |
padmotpalamṛṇālaiś ca sasarjārjunavetasaiḥ ||
sarpiḥsnigdhaiḥ samadhukaiḥ paittikaṃ saṃpralepayet |
secayec ca ghṛtakṣīraśarkarekṣumadhūdakaiḥ ||
athavā 'pi suśītena kaṣāyeṇa vaṭādinā |
sālāśvakarṇājakarṇadhavatvagbhiḥ kaphotthitam ||
surāpiṣṭābhir uṣṇābhiḥ satailābhiḥ pralepayet |
rajanyativiṣāmustāsurāsuradārubhiḥ ||
saptrapāṭhāpattūrairathavā saṃpralepayet| surasāragvadhādyoś ca kvāthābhyāṃ paribecayet||
evaṃ saṃśodhanālepasekaśoṇitamokṣaṇaiḥ| pratikuryāt kriyāyogaiḥ prāksthānoktairhitairapi||
na yāti ca yathā pākaṃ prayateta tathā bhiṣak| vidagdhais tu sirāsnāyutvaṅmāṃsaiḥ kṣīyate dhvajaḥ||
śastreṇopacareccāpi pākamāgatamāśu vai| tadā+apohya tilaiḥ sarpiḥkṣaudrayuktaiḥ pralepayet||
karavīrasya patrāṇi jātyāragvadhayostathā| prakṣālane prayojyāni vaijayantyarkayor api||
saurāṣṭrīṃ gairikaṃ tutthaṃ puṣpakāsīsasaindhavam| rodhraṃ rasāñjanaṃ dārvīṃ haritālaṃ manaḥśilām||
hareṇukaile ca tathā sūkṣmacūrṇāni kārayet| taccūrṇaṃ kṣaudrasaṃyuktam upadaṃśeṣu pūjitam||
jambvāmrasumanānimbaśvetakāmbojipallavāḥ| śallakībadarībilvapalāśatiniśatvacaḥ||
kṣīriṇāṃ ca tvaco yojyāḥ kvāthe triphalayā saha| tena kvāthena niyataṃ vraṇaṃ prākṣālayed bhiṣak||
asminn eva kaṣāye tu tailaṃ dhīro vipācayet | gojīviḍaṅgayaṣṭībhiḥ sarvagandhaiś ca saṃyutam||
etat sarvopadaṃśeṣu śreṣṭhaṃ ropaṇam iṣyate| svarjikātutthakāsīsaṃ śaileyaṃ ca rasāñjanam||
manaḥśilāsamaiś cūrṇaṃ vraṇavīsśarpanāśanam| gundrāṃ dagdhvā kṛtaṃ bhasma haritālaṃ manaḥśilā||
upadaṃśabisarpāṇāmetacchantikaraṃ param| mārkavastriphalā dantī tāmracūrṇamayor ajaḥ|| a
upadaṃśaṃ nihanty eṣa vṛkṣam indrāśanir yathā|
upadaṃśadvaye+apyetāṃ pratyākhyāyācaret kriyām||
tayor eva ca yā yogyā vīkṣya doṣabalābalam| upadaṃśe viśeṣeṇa śṛṇu bhūyastridoṣaje||
duṣṭavraṇavidhiṃ kuryāt kuthitaṃ mehanaṃ tyajet| jambvoṣṭhenāgnivarṇena paś cāccheṣaṃ dahedbhiṣak||
samyagdagdhaṃ ca vijñāya madhusarpiḥ prayojayet| śuddhe ca ropaṇaṃ dadyāt kalkaṃ tailaṃ hitaṃ ca yat||
snehasvedopapanne tu ślīpade+anilane bhiṣak| kṛtvā gulphopari sirāṃ vidhyet tu caturaṅgule||
samāpyāyitadehaṃ ca bastibhiḥ samupācaret| māsameraṇḍajaṃ tailaṃ pibenmūtreṇa saṃyutam||
payasaudanamaśnīyānnāgarakvathitena ca| taivṛtaṃ copayuñjīta śasto dāhastathā+agninā||
gulphasyādhaḥ sirāṃ vidhyecchlīpade pittasaṃbhave| pītaghnīṃ ca kriyāṃ kuryāt pittārbudavisarpavat||
sirāṃ suviditāṃ vidhyedaṅguṣṭhe ślaiṣmike bhiṣak| madhuyuktāni cābhīkṣṇaṃ kaṣāyāṇi piben naraḥ||
pibedvā+apyabhayākalkaṃ mūtreṇānyatamena ca| kaṭukāmamṛtāṃ śuṇṭhīṃ viḍaṅgaṃ dāru citrakam||
hitaṃ vā lepane nityaṃ bhadradāru sacitrakam| viḍaṅgamaricārkeṣu nāgare citrake+athavā||
bhadradārvelukākhye ca sarveṣu lavaṇeṣu ca| tailaṃ pakvaṃ pibedvā+api yavānnaṃ ca hitaṃ sadā||
pibet sarṣapatailaṃ vā ślīpadānāṃ nivṛttaye| pūtīkarañjapatrāṇāṃ rasaṃ vā+api yathābalam||
anenaiva vidhānena putrañjīvakajaṃ rasam| prayuñjīta bhiṣak prājñaḥ kālasātmyavibhāgavit||
kevukākandaniryāsaṃ lavaṇaṃ tvatha pākimam| rasaṃ dattvā+atha pūrvoktaṃ peyametadbhiṣagjitam||
kākādanīṃ kākajaṅghāṃ bṛhatīṃ kaṇṭakārikām| kadambapuṣpīṃ mandārīṃ lambāṃ śukanasāṃ tathā||
dagdhvā mūtreṇa tadbhasma srāvayet kṣārakalpavat| tatra dadyāt pratīvāpaṃ kākodumbarikārasam||
madanāc ca phalāt kvāthaṃ śukākhyasvarasaṃ tathā| eṣa kṣāras tu pānīyaḥ ślīpadaṃ hanti sevitaḥ||
apacīṃ galagaṇḍaṃ ca grahaṇīdoṣam eva ca| bhaktasyānaśanaṃ caiva hanyāt sarvaviṣāṇi ca||
eṣveva tailaṃ saṃsiddhaṃ nasyābhyaṅgeṣu pūjitam| etānevāmayān hanti ye ca duṣṭavraṇā nṛṇām||
dravantīṃ trivṛtāṃ dantīṃ nīlīṃ śyāmāṃ tathaiva ca| saptalāṃ śaṅkhinīṃ caiva dagdhvā mūtreṇa gālayet||
dadyāc ca triphalākvāthameṣa kṣāras tu sādhitaḥ| adho gacchati pītas tu pūrvaiś cāpy āśiṣaḥ samāḥ||
iti suśrutasaṃhitāyāṃ cikitsitasthāne vṛddhyupadaṃśaślīpaḥ cikitsitaṃ nāmaikonaviṃśo 'dhyāyaḥ ||19||

viṃśatitamo 'dhyāyaḥ|

athātaḥ kṣudrarogacikitsitaṃ vyākhyāsyāmaḥ||
yathovāca bhagavān dhanvantariḥ||
tatrājagallikāmāmāṃ jalaukobhir upācaret| śuktiśrughnīyavakṣārakalkaiś cālepayed bhiṣak||
śyāmālāṅgalakipāṭhākalkair vā+api vicakṣaṇaḥ| pakvāṃ vraṇavidhānena yathoktena prasādhayet||
andhālajīṃ yavaprakhyāṃ panasīṃ kacchapīṃ tathā| pāṣāṇagardabhaṃ caiva pūrvaṃ svedena yojayet||
manaḥśilātālakuṣṭhadārukalkaiḥ pralepayet| paripākagatān bhittvā vraṇavat samupācaret||
vivṛtāmindravṛddhāṃ ca gardabhīṃ jālagardabham| irivellīṃ gandhanāmnīṃ kakṣāṃ visphoṭakāṃstathā||
pittajasya visarpasya kriyayā sādhayed bhiṣak| ropayet sarpiṣā pakvān siddhena madhurauṣadhaiḥ||
cipya(ppa)muṣṇāmbunā siktamutkṛtya srāvayed bhiṣak| cakratailena cābhyajya sarjacūrṇena cūrṇayet||
bandhenopacareccainamaśakyaṃ cāgninā dahet| madhurauṣadhasiddhena tatastailena ropayet||
kunakhe vidhirapyeṣa kāryo hi bhiṣajā bhavet| upācaredanuśayīṃ śleṣmavidradhivadbhiṣak||
vidārikāṃ samabhyajya svinnāṃ vimlāpya lepayet| nagavṛttikavarṣābhūbilvamūlaiḥ supeṣitaiḥ||
vraṇabhāvagatāyāṃ vā kṛtvā saṃśodhanakriyām| ropaṇārthaṃ hitaṃ tailaṃ kaṣāyamadhuraiḥ śṛtam||
pracchānair vā jalaukobhiḥ srāvyā+apakvā vidārikā| ajakarṇaiḥ sapālāśamūlakalkaiḥ pralepayet||
pakvāṃ vidārya śastreṇa paṭolapicumardayoḥ| kalkena tilayuktena sarpirmiśreṇa lepayet||
vaddhvā ca kṣīravṛkṣasya kaṣāyaiḥ khadirasya ca| vraṇaṃ prakṣālayecchuddhāṃ tatastāṃ ropayet punaḥ||
medo 'rbudavidhānena sādhayeccharkarārbudam| kacchūṃ vicarcikāṃ pāmāṃ kuṣṭhavat samupācaret||
lepaś ca śasyate sikthaśatāhvāgaurasarṣapaiḥ| vacādārvīsarṣapair vā tailaṃ vā naktamālajam||
sāratailamathābhyaṅge kurvīta kaṭukaiḥ śṛtam| pādadāryāṃ sirāṃ viddhvā svedābhyaṅgau prayojayet||
madhūcchiṣṭavasāmajjasarjacūrṇaghṛtaiḥ kṛtaḥ| yavāhvagairikonmiśraiḥ pādalepaḥ praśasyate||
pādau siktvā++āranālena lepanaṃ hy alase hitam| kalkīkṛtairnimbatilakāsīsālaiḥ sasaindhavaiḥ||
lākṣāraso 'bhayā vā+api kāryaṃ syādraktamokṣaṇam| siddhaṃ rase kaṇṭakāryāstailaṃ vā sārṣapaṃ hitam||
kāsīsarocanaśilācūrṇair vā pratisāraṇam| utkṛtya dagdhvā snehena jayet kadarasaṃjñakam||
indralupte sirāṃ mūrdhni snigdhasvinnasya mokṣayet| kalkaiḥ samaricairdihyācchilākāsīsatutthakaiḥ||
kaṭannaṭadārukalkairlepanaṃ vā praśasyate| pracchayitvā+avagāḍhaṃ vā guñjākalkairmuhurmuhuḥ||
lepayed upaśāntyarthaṃ kuryād vā+api rasāyanam| mālatīkaravīrāgninaktamālavipācitam||
tailamabhyañjane śastamindraluptāpahaṃ param| arūṃṣikāṃ hṛte rakte secayennimbavāriṇā||
dihyāt saindhavayuktena vājiviṣṭhārasena tu| haritālaniśānimbakalkair vā sapaṭolajaiḥ||
yaṣṭīnīlotpalairaṇḍamārkavair vā pralepayet| indraluptāpahaṃ tailamabhyaṅge ca praśasyate| sirāṃ dāruṇake viddhvā snigdhasvinnasya mūrdhani||
avapīḍaṃ śirobastimabhyaṅgaṃ ca prayojayet| kṣālane kodravatṛṇakṣāratoyaṃ praśasyate||
upariṣṭāt rpavakṣyāmi vidhiṃ palitanāśanam| masūrikāyāṃ kuṣṭhaghnalepanādikriyā hitā||
pittaśleṣmavisarpoktā kriyā vā saṃpraśasyate| jatumaṇiṃ samutkṛtya maṣakaṃ tilakālakam||
kṣāreṇa pradahedyuktyā vahninā vā śanaiḥ śanaiḥ| nyacche vyaṅge sirāmokṣo nīlikāyāṃ ca śasyate||
yathānyāyaṃ yathābhyāsaṃ lālāṭyādisirāvyadhaḥ| ghṛṣṭvā dihyāttvacaṃ piṣṭvā kṣīriṇāṃ kṣīrasaṃyutām||
balatibalayaṣṭyāhvarajanīrvā pralepanam| payasyāgurukālīyalepanaṃ vā sagairikam||
kṣaudrājyayuktayā limpeddaṃṣṭrayā śūkarasya ca| kapittharājādanayoḥ kalkaṃ vā hitamucyate||
yauvane piḍakāsveṣa viśeṣācchardanaṃ hitam| lepanaṃ ca vacārodhrasaindhavaiḥ sarṣapānvitaiḥ||
kustumburuvacālodhrakuṣṭharvā lepanaṃ hitam| padminīkaṇṭake roge chardayennimbavāriṇā||
tenaiva siddhaṃ sakṣaudraṃ sarpiḥpānaṃ pradāpayet| nimbāragvadhayoḥ kalko hita utsādane bhavet||
parivṛttiṃ ghṛtābhyaktāṃ susvinnām upanāhayet| tato 'bhyajya śanaiścarma cānayet pīḍayenmaṇim||
praviṣṭe ca maṇau carma svedayed upanāhanaiḥ| trirātraṃ pañcarātraṃ vā vātaghnaiḥ sālvaṇādibhiḥ||
dadyādvātaharān bastīn snigdhānyannāni bhojayet | vapāṭikāṃ jayed evaṃ yathādoṣaṃ cikitsakaḥ||
niruddhaprakaśe nāḍīṃ lauhīmubhayatomukhīm| dāravīṃ vā jatukṛtāṃ ghṛtābhyaktāṃ praveśayet||
pariṣeke vasāmajjaśiśumāravarāhayoḥ| cakratailaṃ tathā yojyaṃ vātaghnadravyasaṃyutam||
tryahāttryahāt sthūlatarāṃ samyaṅnāḍīṃ praveśayet| sroto vivardhayed evaṃ snigdhamannaṃ ca bhojayet ||
bhittvā vā sevanīṃ muktvā sadyaḥkṣatavadācaret| sanniruddhagudaṃ rogaṃ valmīkaṃ vahnirohiṇīm||
pratyākhyāya yathāyogaṃ cikitsitamathācaret| visarpoktena vidhinā sādhayed agnirohiṇīm||
sanniruddhagude yojyā niruddhaprakaśakriyā| śastreṇotkṛtya valmīkaṃ kṣārāgnibhyāṃ prasādhayet||
vidhānenārbudoktena śodhayitvā ca ropayet| valmīkaṃ tu bhavedyasya nātivṛddhamamarmajam||
tatra saṃśodhanaṃ kṛtvā śoṇitaṃ mokṣayed bhiṣak| kulatthikāyā mūlaiś ca guḍūcyā lavaṇena ca||
ārevatasya mūlaiśca dantīmūlais tathaiva ca| śyāmāmūlaiḥ sapalalaiḥ śaktumiśraiḥ pralepayet||
susnigdhaiś ca sukhoṣṇaiśca bhiṣak tam upanāhayet| pakvaṃ vā tadvijānīyād gatīḥ sarvā yathākramam||
abhijñāya tataśchittvā pradahenmatimān bhiṣak| saṃśodhya duṣṭamāṃsāni kṣāreṇa pratisārayet||
vraṇaṃ viśuddhaṃ vijñāya ropayenmatimān bhiṣak| sumanā granthayaś caiva bhallātakamanaḥśile||
kālānusārī sūkṣmailā candanāguruṇī tathā| etaiḥ siddhaṃ nimbatailaṃ valmīke ropaṇaṃ hitam||
pāṇipādopariṣṭāttu chidrairbahubhir āvṛtam| valmīkaṃ yat saśophaṃ syādvarjyaṃ tat tu vijānatā||
dhātryāḥ stanyaṃ śodhayitvā bāle sādhyā+ahipūtanā| paṭolapatratriphalārasāñjanavipācitam||
pītaṃ ghṛtaṃ nāśayati kṛcchrāmapyahipūtanām| triphalākolakhadirakaṣāyaṃ vraṇaropaṇam||
kāsīsarocanātutthaharitālarasāñjanaiḥ| lepo 'mlapiṣṭo badarītvagvā saindhavasaṃyutā||
kapālatutthajaṃ cūrṇaṃ cūrṇakāle prayojayet| cikitsenmuṣkakacchūṃ cāpy ahipūtanapāmavat||
gudabhraṃśe gudaṃ svinnaṃ snehābhyaktaṃ praveśayet| kārayed gophaṇābandhaṃ madhyacchidreṇa carmaṇā||
vinirgamārthaṃ vāyośca svedayec ca muhurmuhuḥ| kṣīre mahatpañcamūlaṃ mūṣikāṃ cāntravarjitām||
paktvā tasmin pacetailaṃ vātaghnauṣadhasaṃyutam| gudabhraṃśamidaṃ kṛcchraṃ pānābhyaṅgāt prasādhayet||
iti suśrutasaṃhitāyāṃ cikitsāsthāne kṣudrarogacikitsitaṃ nāma viṃśo 'dhyāyaḥ ||20||