Printed edition: Ācārya 1931: Sūtrasthāna 32-end

Published in 2013-2016 by in .

Suśrutasaṃhitā (without commentaries) transcribed by Tsutomu Yamashita and Yasutaka Muroya on the basis of Y. T. Ācārya's 1931 and 1938 Bombay editions The Suśrutasaṃhitā of Suśruta, with the Nibandhsangraha Commentary of Śrī Ḍalhaṇācārya. Yādavaśarman Trivikramātmaja Ācārya Pāndurang Jāvaji Bombay 1931 Revised second edition The sūtrasthāna (SS.1) and śārīrasthāna (SS.3) of this SARIT edition are mainly based on this edition. This SARIT edition omits the commentarial material from this edition. Suśrutasamhitā of Suśruta with the Nibandhasaṅgraha Commentary of Śrī Ḍalhanāchārya and the Nyāyacandrikā Pañjikā of Śrī Gayadāsāchārya on Nidānasthāna, edited from the begining to the 9th ādhyāya of Cikitsāsthāna by Vaidya Jādavji Trikamji Āchārya and the rest by Nārāyaṇ Rām Āchārya Yādavaśarman Trivikramātmaja Ācāryā Nārāyaṇ Rām Āchārya Nirṇaya Sāgar Press Bombay 1938 Revised third edition Reprint edition Varanasi/Delhi: Chaukhambha Orientalia, 1992. The nidānasthāna (SS.2), cikitsāsthāna (SS.4) , kalpasthāna (SS.5) and uttaratantra (SS.6) are based on this edition This SARIT edition omits the commentarial material from this edition.
  • Siglum: A

  • A

[Sūtrasthāna 32-end]

dvātriṃśattamo 'dhyāyaḥ |

1931 ed. 1.32.1 athātaḥ svabhāvavipratipattim adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.32.2 yathovāca bhagavān dhanvantariḥ ||
1931 ed. 1.32.3-4 svabhāvaprasiddhānāṃ śarīraikadeśānām anyabhāvitvaṃ maraṇāya | tad yathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānām anyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānām acalatvaṃ acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇāmapatanadharmitvaṃ akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām || svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vā'pyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogād vinā vā'śrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanam uttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayor aḥsu ca śūlotpattayaḥ madhye śūnatvam anteṣu parimlāyitvaṃ viparyayo vā tathā'rdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vā'psu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇy ālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś cchardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yas tu pūrvāhṇe bhuktam aparāhṇe chardayaty avidagdham atisāryate vā jvarakāsābhibhūtaḥ sa śvāsān mriyate bastavad vilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇāu keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyām abhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti ||
1931 ed. 1.32.5 bhavanti cātra |
1931 ed. 1.32.5ab cikitsyamānaḥ samyak ca vikāro yo 'bhivardhate |
1931 ed. 1.32.5cd prakṣīṇabalamāṃsasya lakṣaṇaṃ tadgatāyuṣaḥ ||
1931 ed. 1.32.6ab nivartate mahāvyādhiḥ sahasā yasya dehinaḥ |
1931 ed. 1.32.6cd na cāhāraphalaṃ yasya dṛśyate sa vinaśyati ||
1931 ed. 1.32.7ab etānyariṣṭarūpāṇi samyag budhyeta yo bhiṣak |
1931 ed. 1.32.7cd sādhyāsādhyaparīkṣāyāṃ sa rājñaḥ saṃmato bhavet ||

iti suśrutasaṃhitāyāṃ sūtrasthāne svabhāvavipratipattirnāma dvātriṃśo 'dhyāyaḥ samāptaḥ ||

From here on, MS evidence is not available from witness K.

trayastriṃśattamo 'dhyāyaḥ |

1931 ed. 1.33.1 athāto 'vāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.33.2 yathovāca bhagavān dhanvantariḥ ||
1931 ed. 1.33.3ab upadravais tu ye juṣṭā vyādhayo yāntyavāryatām |
1931 ed. 1.33.3cd rasāyanādvinā vatsa tān śṛṇvekamanā mama ||
1931 ed. 1.33.4ab vātavyādhiḥ pramehaś ca kuṣṭhamarśo bhagandaram |
1931 ed. 1.33.4cd aśmarī mūḍhagarbhaś ca tathaivodaramaṣṭamam ||
1931 ed. 1.33.5ab aṣṭāvete prakṛtyaiva duścikitsyā mahāgadāḥ |
1931 ed. 1.33.5cd prāṇamāṃsakṣayaśvāsatṛṣṇāśoṣavamījvaraiḥ ||
1931 ed. 1.33.6ab mūrcchātisārahikkābhiḥ punaś caitair upadrutāḥ |
1931 ed. 1.33.6cd varjanīyā viśeṣeṇa bhiṣajā siddhimicchatā ||
1931 ed. 1.33.7ab śūnaṃ suptatvacaṃ bhagnaṃ kampādhmānanipīḍitam |
1931 ed. 1.33.7cd naraṃ rujārtamantaś ca vātavyādhirvināśayet ||
1931 ed. 1.33.8ab yathoktopadravāviṣṭamatiprasrutam eva vā |
1931 ed. 1.33.8cd piḍakāpīḍitaṃ gāḍhaṃ prameho hanti mānavam ||
1931 ed. 1.33.9ab prabhinnaṃ prasrutāṅgaṃ ca raktanetraṃ hatasvaram |
1931 ed. 1.33.9cd pañcakarmaguṇātītaṃ kuṣṭhaṃ hantīha kuṣṭhinam ||
1931 ed. 1.33.10ab tṛṣṇārocakaśūlārtamatiprasrutaśoṇitam |
1931 ed. 1.33.10cd śophātīsārasaṃyuktamarśovyādhirvināśayet ||
1931 ed. 1.33.11ab vātamūtrapurīṣāṇi krimayaḥ śukram eva ca |
1931 ed. 1.33.11cd bhagandarāt prasravanti yasya taṃ parivarjayet ||
1931 ed. 1.33.12ab praśūnanābhivṛṣaṇaṃ ruddhamūtraṃ ruganvitam |
1931 ed. 1.33.12cd aśmarī kṣapayatyāśu sikatāśarkarānvitā ||
1931 ed. 1.33.13ab garbhakoṣaparāsaṅgo makkallo yonisaṃvṛtiḥ |
1931 ed. 1.33.13cd hanyāt striyaṃ mūḍhagarbhe yathoktāś cāpy upadravāḥ ||
1931 ed. 1.33.14ab pārśvabhaṅgānnavidveṣaśophātīsārapīḍitam |
1931 ed. 1.33.14cd viriktaṃ pūryamāṇaṃ ca varjayed udarārditam ||
1931 ed. 1.33.15ab yastāmyati visaṃjñaś ca śete nipatito 'pi vā |
1931 ed. 1.33.15cd śītārdito 'ntaruṣṇaś ca jvareṇa mriyate naraḥ ||
1931 ed. 1.33.16ab yo hṛṣṭaromā raktākṣo hṛdi saṃghātaśūlavān |
1931 ed. 1.33.16cd nityaṃ vaktreṇa cocchvasyāttaṃ jvaro hanti mānavam ||
1931 ed. 1.33.17ab hikkāśvāsapipāsārtaṃ mūḍhaṃ vibhrāntalocanam |
1931 ed. 1.33.17cd santatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayati jvaraḥ ||
1931 ed. 1.33.18ab āvilākṣaṃ pratāmyantaṃ nidrāyuktamatīva ca |
1931 ed. 1.33.18cd kṣīṇaśoṇitamāṃsaṃ ca naraṃ nāśayati jvaraḥ ||
1931 ed. 1.33.19ab śvāsaśūlapipāsārtaṃ kṣīṇaṃ jvaranipīḍitam |
1931 ed. 1.33.19cd viśeṣeṇa naraṃ vṛddhamatīsāro vināśayet ||
1931 ed. 1.33.20ab śuklākṣamannadveṣṭāramūrdhvaśvāsanipīḍitam |
1931 ed. 1.33.20cd kṛcchreṇa bahu mehantaṃ yakṣmā hantīha mānavam ||
1931 ed. 1.33.21ab śvāsaśūlapipāsānnavidveṣagranthimūḍhatāḥ |
1931 ed. 1.33.21cd bhavanti durbalatvaṃ ca gulmino mṛtyumeṣyataḥ ||
1931 ed. 1.33.22ab ādhmātaṃ baddhaniṣyandaṃ chardihikkātṛḍanvitam |
1931 ed. 1.33.22cd rujāśvāsasamāviṣṭaṃ vidradhirnāśayennaram ||
1931 ed. 1.33.23ab pāṇḍudantanakho yaś ca pāṇḍunetraś ca mānavaḥ |
1931 ed. 1.33.23cd pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati ||
1931 ed. 1.33.24ab lohitaṃ chardayed yas tu bahuśo lohitekṣaṇaḥ |
1931 ed. 1.33.24cd raktānāṃ ca diśāṃ draṣṭā raktapittī vinaśyati ||
1931 ed. 1.33.25ab avāṅnukhastūnmukho vā kṣīṇamāṃsabalo naraḥ |
1931 ed. 1.33.25cd jāgariṣṇur asandeham unmādena vinaśyati ||
1931 ed. 1.33.26ab bahuśo 'pasmarantaṃ tu prakṣīṇaṃ calitabhruvam |
1931 ed. 1.33.26cd netrābhyāṃ ca vikurvāṇam apasmāro vināśayet ||

iti suśrutasaṃhitāyāṃ sūtrasthāne 'vāraṇīyo nāma trayastriṃśattamo 'dhyāyaḥ ||

catustriṃśattamo 'dhyāyaḥ |

1931 ed. 1.34.1 athāto yuktasenīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.34.2 yathovāca bhagavān dhanvantariḥ ||
1931 ed. 1.34.3 yuktasenasya nṛpateḥ parānabhijigīṣataḥ |
bhiṣajā rakṣaṇaṃ kāryaṃ yathā tad upadekṣyate ||
1931 ed. 1.34.4 vijigīṣuḥ sahāmātyair yātrāyuktaḥ prayatnataḥ |
rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ ||
1931 ed. 1.34.5 panthānamudakaṃ chāyāṃ bhaktaṃ yavasamindhanam |
dūṣayanty arayas tac ca jānīyāc chodhayet tathā | ^
tasya liṅgaṃ cikitsā ca kalpasthāne pravakṣyate ||
1931 ed. 1.34.6 ekottaraṃ mṛtyuśatamatharvāṇaḥ pracakṣate |
tatraikaḥ kālasaṃyuktaḥ śeṣā āgantavaḥ smṛtāḥ ||
1931 ed. 1.34.7 doṣāgantujamṛtyubhyo rasamantraviśāradau |
rakṣetāṃ nṛpatiṃ nityaṃ yattau vaidyapurohitau ||
1931 ed. 1.34.8 brahmā vedāṅgamaṣṭāṅgamāyurvedam abhāṣata |
purohitamate tasmād varteta bhiṣag ātmavān ||
1931 ed. 1.34.9 saṃkaraḥ sarvavarṇānāṃ praṇāśo dharmakarmaṇām |
prajānāmapi cocchittirnṛpavyasanahetutaḥ ||
1931 ed. 1.34.10 puruṣāṇāṃ nṛpāṇāṃ ca kevalaṃ tulyamūrtitā |
ājñā tyāgaḥ kṣamā dhairyaṃ vikramaś cāpyamānuṣaḥ ||
1931 ed. 1.34.11 tasmād devamivābhīkṣṇaṃ vāṅnanaḥkarmabhiḥ śubhaiḥ |
cintayennṛpatiṃ vaidyaḥ śreyāṃsīcchan vicakṣaṇaḥ ||
1931 ed. 1.34.12 skandhāvāre ca mahati rājagehādanantaram |
bhavetsannihito nityaṃ sarvopakaraṇānvitaḥ ||
1931 ed. 1.34.13 tatrasthamenaṃ dhvajavadyaśaḥkhyātisamucchritam |
upasarpantyamohena viṣaśalyāmayārditāḥ ||
1931 ed. 1.34.14 svatantrakuśalo 'nyeṣu śāstrārtheṣv abahiṣkṛtaḥ |
vaidyo dhvaja ivābhāti nṛpatadvidyapūjitaḥ ||
1931 ed. 1.34.15 vaidyo vyādhyupasṛṣṭaś ca bheṣajaṃ paricārakaḥ |
ete pādāś cikitsāyāḥ karmasādhanahetavaḥ ||
1931 ed. 1.34.16 guṇavadbhis tribhiḥ pādaiś caturtho guṇavān bhiṣak |
vyādhimalpena kālena mahāntam api sādhayet ||
1931 ed. 1.34.17 vaidyahīnāstrayaḥ pādā guṇavanto 'pyapārthakāḥ |
udgātṛhotṛbrahmāṇo yathā'dhvaryuṃ vinā'dhvare ||
1931 ed. 1.34.18 vaidyastu guṇavānekastārayed āturān sadā |
plavaṃ pratitarair hīnaṃ karṇadhāra ivāmbhasi ||
1931 ed. 1.34.19 tattvād higataśāstrārtho dṛṣṭakarmā svayaṃkṛtī |
laghuhastaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ ||
1931 ed. 1.34.20 pratyutpannamadtirdhīmān vyavasāyī viśāradaḥ |
satyadharmaparo yaś ca sa bhiṣak pāda ucyate ||
1931 ed. 1.34.21 āyuṣmān sattvavān sādhyo dravyavānātmavān api |
āstiko vaidyavākyastho vyādhitaḥ pāda ucyate ||
1931 ed. 1.34.22 praśastadeśasaṃbhūtaṃ praśaste 'hani coddhṛtam |
yuktamātraṃ manaskāntaṃ gandhavarṇarasānvitam ||
1931 ed. 1.34.23 doṣaghnamaglānikaramavikāri viparyaye |
samīkṣya dattaṃ kāle ca bheṣajaṃ pāda ucyate ||
1931 ed. 1.34.24 snigdho 'jugupsurbalavān yukto vyādhitarakṣaṇe |
vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne yuktasenīyo nāma catustriṃśattamo 'dhyāyaḥ ||

pañcatriṃśattamo 'dhyāyaḥ |

1931 ed. 1.35.1 athātaḥ āturopakramaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.35.2 yathovāca bhagavān dhanvantariḥ ||
1931 ed. 1.35.3 āturam upakramamāṇena bhiṣajā+āyurādāveva parīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta ||
1931 ed. 1.35.4 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhimanuccair baddhastanam upacitamahāromaśakarṇaṃ paś cān mastiṣkaṃ srātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paś cāc ca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti | tamekāntenopakramet | ebhir lakṣaṇair viparītair alpāyuḥ miśrair madhyamāyur iti ||
1931 ed. 1.35.5 bhavanti cātra |
1931 ed. 1.35.5ab gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ |
1931 ed. 1.35.5cd uttarottarasukṣetro yaḥ sa dīrghāyurucyate ||
1931 ed. 1.35.6ab garbhātprabhṛtyarogo yaḥ śanaiḥ sam upacīyate |
1931 ed. 1.35.6cd śarīrajñānavijñānaiḥ sa dīrghāyuḥ samāsataḥ ||
1931 ed. 1.35.7ab madhyamasyāyuṣo jñānamata ūrdhvaṃ nibodha me |
1931 ed. 1.35.7cd adhastādakṣayor yasya lekhāḥ syurvyaktamāyatāḥ ||
1931 ed. 1.35.8ab dve vā tisro 'dhikā vā'pi pādau karṇau ca māṃsalau |
1931 ed. 1.35.8cd nāsāgramūrdhvaṃ ca bhavedūrdhvaṃ lekhāś ca pṛṣṭhataḥ ||
1931 ed. 1.35.9ab yasya syustasya paramamāyur bhavati saptatiḥ |
1931 ed. 1.35.9cd jaghanyasyāyuṣo jñānamata ūrdhvaṃ nibodha me ||
1931 ed. 1.35.10ab hrasvāni yasya parvāṇi sumahac cāpi mehanam |
1931 ed. 1.35.10cd tathorasyavalīḍhāni na ca syātpṛṣṭhamāyatam ||
1931 ed. 1.35.11ab ūrdhvaṃ ca śravaṇau sthānānnāsā coccā śarīriṇaḥ |
1931 ed. 1.35.11cd sahato jalpato vā'pi dantamāṃsaṃ pradṛśyate | ^
1931 ed. 1.35.11ef prekṣate yaś ca vibhrāntaṃ sa jīvetpañcaviṃśatim ||
1931 ed. 1.35.12 atha punar āyuṣo vijñānārthām aṅgapratyaṅgapramāṇasārānupadekṣyāmaḥ | tatrāṅgāny antarādhisakthibāhuśirāṃsi tadavayavāḥ pratyaṅgānīti | tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyāmānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ catur{O.pañca}aṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgadarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indrabastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāraṃ aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti ||
1931 ed. 1.35.13 bhavanti cātra |
1931 ed. 1.35.13ab pañcaviṃśe tato varṣe pumān nārī tu ṣoḍaśe |
1931 ed. 1.35.13cd samatvāgatavīryau tau jānīyāt kuśalo bhiṣak ||
1931 ed. 1.35.14ab dehaḥ svair aṅgulair eṣa yathāvadanukīrtitaḥ |
1931 ed. 1.35.14cd yuktaḥ pramāṇenānena pumān vā yadi vā'ṅganā ||
1931 ed. 1.35.15ab dīrghamāyuravāpnoti vittaṃ ca mahadṛcchati |
1931 ed. 1.35.15cd madhyamaṃ madhaymair āyurvittaṃ hīnais tathā'varam ||
1931 ed. 1.35.16 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveṣaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśam uttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīramāyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyāditi | eṣāṃ pūrvaṃ pūrvaṃ pradhānamāyuḥsaubhāgyayor iti ||
1931 ed. 1.35.17ab veśeṣato 'ṅgapratyaṅgapramāṇādatha sārataḥ |
1931 ed. 1.35.17cd parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmasu ||
1931 ed. 1.35.18 vyādhiviśeṣās tu prāgabhihitāḥ sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāś ca | tatraitān bhūyastridhā parīkṣeta kimasāvaupasargikaḥ prākkevalo 'nyalakṣaṇa iti | tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyad vyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ | tatra sopadravam anyonyāvirodhenopakrameta blavantam upadravaṃ vā prākkevalaṃ yathāsvaṃ pratikurvīta anyalakṣaṇe tv ādivyādhau prayateta ||
1931 ed. 1.35.19 bhavati cātra |
1931 ed. 1.35.19ab nāsti rogo vinā doṣair yasmāt tasmād vicakṣaṇaḥ |
1931 ed. 1.35.19cd anuktam api doṣāṇāṃ liṅgair vyādhim upācaret ||
1931 ed. 1.35.20 prāgabhihitā ṛtavaḥ ||
1931 ed. 1.35.21ab śīte śītapratīkāram uṣṇe coṣṇanivāraṇam |
1931 ed. 1.35.21cd kṛtvā kuryāt kriyāṃ prāptāṃ kriyākālaṃ na hāpayet ||
1931 ed. 1.35.22ab aprāpte vā kriyākāle prāpte vā na kṛtā kriyā |
1931 ed. 1.35.22cd kriyā hīnā'tiriktā vā sādhyeṣv api na sidhyati ||
1931 ed. 1.35.23ab yā hyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca |
1931 ed. 1.35.23cd sā kriyā na tu yā vyādhiṃ haraty anyam udīrayet ||
1931 ed. 1.35.24 prāgabhihito 'gnirannasya pācakaḥ | sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturtaḥ samaḥ sarvasāmyād iti | tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kāḍcidādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtamapyupayuktamannamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityabhāṣyate sa muhurmuhuḥ prabhūtamapyupayuktamannamāśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasantāpāñjanayati yastvalpamapyupayuktamudaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ ||
1931 ed. 1.35.25ab viṣamo vātajān rogāṃstīkṣṇaḥ pittanimittajān |
1931 ed. 1.35.25cd karotyagnis tathā mando vikārān kaphasaṃbhavān ||
1931 ed. 1.35.26 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evam evātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca ||
1931 ed. 1.35.27ab jāṭharo bhagavānagnirīśvaro 'nnasya pācakaḥ |
1931 ed. 1.35.27cd saukṣmyādrasānādadāno vivektuṃ naiva śakyate ||
1931 ed. 1.35.28ab prāṇāpānasamānais tu sarvataḥ pavanais tribhiḥ |
1931 ed. 1.35.28cd dhmāyate pācyate cāpi sve sve sthāne vyavasthitaiḥ ||
1931 ed. 1.35.29 vayas tu trividhaṃ bālyaṃ madhyaṃ vṛddham iti | tatronaṣoḍaśavarṣā bālāḥ | te 'pi trividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti | teṣu saṃvatsaraparāḥ kṣīrapāḥ dvisaṃvatsaraparāḥ kṣīrānnādāh parato 'nnādā iti | ṣoḍaśasaptatyor antare madhyaṃ vayaḥ | tasya vikalpo vṛddhiryauvanaṃ saṃpūrṇatā hānir iti | tatra āviṃśatervṛddhiḥ ātriṃśate yauvanaṃ ācatvāriṃśataḥ sarvadhātvindriyabalavīryasaṃpūrṇatā ata ūrdhvamīṣatparihāṇiryāvat saptatir iti | saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate ||
1931 ed. 1.35.30 tatrottarottarāsu vayovasthāsūttarottarā bheṣajamātrāviśeṣā bhavanti ṛte ca parihāṇeḥ tatrādyāpikṣayā pratikurvīta ||
1931 ed. 1.35.31 bhavanti cātra |
1931 ed. 1.35.31ab bāle vivardhate śleṣmā madhyame pittam eva tu |
1931 ed. 1.35.31cd bhūyiṣṭhaṃ vardhate vāyurvṛddhe tadvīkṣya yojayet ||
1931 ed. 1.35.32ab agnikṣāravirekais tu bālavṛddhau vivarjayet |
1931 ed. 1.35.32cd tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ ||
1931 ed. 1.35.33ab dehaḥ sthūlaḥ kṛśo madhya iti prāgupadiṣṭaḥ ||
1931 ed. 1.35.34ab karśayed bṛṃhayec cāpi sadā sthūlakṛśau narau |
1931 ed. 1.35.34cd rakṣaṇaṃ caiva madhyasya kurvīta satataṃ bhiṣak ||
1931 ed. 1.35.35 balamabhihitaguṇaṃ daurbalyaṃ ca svabhāvadeṣajarādibhir avekṣitavyam | yasmādbalavataḥ sarvakriyāpravṛttistasmād balam eva pradhānamadhikaraṇānām ||
1931 ed. 1.35.36ab kecit kṛśāḥ prāṇavantaḥ sthūlāś cālpabalā narāḥ |
1931 ed. 1.35.36cd yasmāt sthiratvavyāyāmair balaṃ vaidyaḥ pratarkayet ||
1931 ed. 1.35.37 sattvaṃ tu vyasanābhyudayakriyādisthāneṣuvaviklavakaram ||
1931 ed. 1.35.38ab sattvavān sahate sarvaṃ saṃstabhyātmānamātamanā |
1931 ed. 1.35.38cd rājasaḥ stabhyamāno 'nyaiḥ sahate naiva tāmasaḥ ||
1931 ed. 1.35.39 sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhānyapi yānyabādhakarāṇi bhavanti ||
1931 ed. 1.35.40ab yo rasaḥ kalpate yasya sukhāyaiva niṣevitaḥ |
1931 ed. 1.35.40cd vyāyāmajātamanyadvā tat sātmyam iti nirdiśet ||
1931 ed. 1.35.41 prakṛtiṃ bheṣajaṃ copariṣṭādvakṣyāmaḥ ||
1931 ed. 1.35.42 deśastvānūpo jāṅgalaḥ sādhāraṇa iti | tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānupaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakāprāya uṣṇadāruṇavāyaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti ||
1931 ed. 1.35.43 bhavanti cātra |
1931 ed. 1.35.43ab samāḥ sādhāraṇe yasmācchītavarṣoṣmamārutāḥ |
1931 ed. 1.35.43cd doṣāṇāṃ samatā jantostasmāt sādhāraṇo mataḥ ||
1931 ed. 1.35.44 na tathā balavantaḥ syur jalajā vā sthalāhṛtāḥ |
svadeśe nicitā doṣā anyasmin kopam āgatāḥ ||
1931 ed. 1.35.45 ucite vartamānasya nāsti deśakṛtaṃ bhayam |
āhārasvapnaceṣṭādau taddeśasya guṇe sati ||
1931 ed. 1.35.46ab deśaprakṛtisātmye tu viparīto 'cirotthitaḥ |
1931 ed. 1.35.46cd saṃpattau bhiṣagādīnāṃ balasattvāyuṣāṃ tathā ||
1931 ed. 1.35.47 kevalaḥ samadehāgneḥ sukhasādhyatamo gadaḥ |
ato 'nyathā tvasādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ ||
1931 ed. 1.35.48 kriyāyās tu guṇālābhe kriyām anyāṃ prayojayet |
pūrvasyāṃ śantavegāyāṃ na kriyāsaṃkaro hitaḥ ||
1931 ed. 1.35.49 guṇālābhe 'pi sapadi yadi saiva kriyā hitā |
kartavyaiva tadā vyādhiḥ kṛcchrasādhyatamo yadi ||
1931 ed. 1.35.50ab ya evam enaṃ vidhim ekarūpaṃ bibharti kālādivaśena dhīmān |
sa mṛtyupāśān jagato gadaughān chinatti bhaiṣajyaparaśvadhena ||

iti suśrutasaṃhitāyāṃ sūtrasthāne āturopakramaṇīyo nāma pañcatriṃśo 'dhayāyaḥ ||

ṣaḍtriṃśattamo 'dhyāyaḥ | There are large differences between the Ācārya 1931 and 1938 editions version of Cakrapāṇidatta's commentary on this adhyāya.

1931 ed. 1.36.1 athāto bhūmipravibhāgīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.36.2 yathovāca bhagavān dhanvantariḥ ||
1931 ed. 1.36.3 śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta | tasyāṃ jātamapi kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ ||
1931 ed. 1.36.4 viśeṣatas tu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalā+āsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklā'mbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohā'gniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyā'nilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā ||
1931 ed. 1.36.5 atra kecid āhur ācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tat tu na samyak saumyāgneyatvāj jagataḥ | saumyāny auṣadhāni saumyeṣv ṛtuṣv ādadītāgneyāny āgneyeṣu evam avyāpannaguṇāni bhavanti | saumyāny auṣadhāni saumyeṣv ṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau jātāny atimadhurasnigdhaśītāni jāyante | etena śeṣaṃ vyākhyātam ||
1931 ed. 1.36.6 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyām ubhayatobhāgāni ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti ||
1931 ed. 1.36.7 sarvāṇyeva cābhinavāny anyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ (ā.sarvāṇyeva sakṣīrāṇi vīryavanti ) teṣām asampattāva(ā.na)tikrāntasaṃvatsarāṇy ādadīteti ||
1931 ed. 1.36.8 bhavanti cātra NB the vulgate here is transcribed from the 1931 edition, that differs here from the 1938 edition. |
gopālās tāpasā vyādhā ye cānye vanacāriṇaḥ |
mūlāhārāś ca ye tebhyo bheṣajavyaktir iṣyate ||
1931 ed. 1.36.9 sarvāvayavasādhyeṣu palāśalavaṇādiṣu |
vyavasthito na kālo 'sti tatra sarvo vidhīyate ||
1931 ed. 1.36.10 gandhavarṇarasopetā ṣaḍvidhā bhūmir iṣyate |
tasmād bhūmisvabhāvena bījinaḥ ṣaḍrasāyutāḥ ||
1931 ed. 1.36.11 avyaktaḥ kila toyasya raso niścayaniścitaḥ |
rasaḥ sa eva cāvyakto vyakto bhūmir asād bhavet ||
1931 ed. 1.36.12 sarvalakṣaṇasaṃpannā bhūmiḥ sādhāraṇā smṛtā |
dravyāṇi yatra tatraiva tadguṇāni viśeṣataḥ ||
1931 ed. 1.36.13 vigandhenāparāmṛṣṭamavipannaṃ rasādibhiḥ |
navaṃ dravyaṃ purāṇaṃ vā grāhyam eva vinirdiśet ||
1931 ed. 1.36.14 viḍaṅgaṃ pippalī kṣaudraṃ sarpiś cāpy anavaṃ hitam |
śeṣam anyat tv abhinavaṃ gṛhṇīyād doṣavarjitam ||
1931 ed. 1.36.15 jaṅgamānāṃ vayaḥsthānāṃ raktaromanakhādikam |
kṣīramūtrapurīṣāṇi jīrṇāhāreṣu saṃharet ||
1931 ed. 1.36.16 plotamṛdbhāṇḍaphalakaśaṅkuvinyastabheṣajam |
praśastāyāṃ diśi śucau bheṣajāgāram iṣyate ||

saptatriṃśattamo 'dhyāyaḥ |

1931 ed. 1.37.1 athāto miśrakam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.37.2 yathovāca bhagavān dhanvantariḥ ||
1931 ed. 1.37.3 mātuluṅgāgnimanthau ca bhadradāru mahauṣadham |
ahiṃsrā caiva rāsnā ca pralepo vātaśophajit ||
1931 ed. 1.37.4 dūrvā ca nalamūlaṃ ca madhukaṃ candanaṃ tathā |
śītalāś ca gaṇāḥ sarve pralepaḥ pittaśophahṛt ||
1931 ed. 1.37.5 āgantuje raktaje ca hyeṣa eva vidhiḥ smṛtaḥ |
vidhir viṣaghno viṣaje pittaghno 'pi hitas tathā ||
1931 ed. 1.37.6 ajagandhā'śvagandhā ca kālā saralayā saha |
ekaiṣikā'jaśrṅgī ca pralepaḥ śleṣmaśophahṛt ||
1931 ed. 1.37.7 ete vargās trayo lodhraṃ pathyā piṇḍītakāni ca |
anantā ceti lepo 'yaṃ sānnipātikaśophahṛt ||
1931 ed. 1.37.8 snigdhāmlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ |
pitte coṣṇah kaphe kṣāramūtrāḍhyastatpraśāntaye ||
1931 ed. 1.37.9 śaṇamūlakaśigrūṇāṃ phalāni tilasarṣapāḥ |
śaktavaḥ kiṇvamatasī dravyāṇyuṣṇāni pācanam ||
1931 ed. 1.37.10 cirabilvo 'gniko dantī citrako hayamārakaḥ |
kapotagṛdhrakaṅkāṇāṃ purīṣāṇi ca dāraṇam |
kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ param ||
1931 ed. 1.37.11 dravyāṇāṃ picchilānāṃ tu tvaṅnūlāni prapīḍanam |
yavagodhūmamāṣāṇāṃ cūrṇāni ca samāsataḥ ||
1931 ed. 1.37.12 śaṅkhinyaṅkoṭhasumanaḥkaravīrasuvarcalāḥ |
śodhanāni kaṣāyāṇi vargaś cāragvadhādikaḥ ||
1931 ed. 1.37.13 ajagandhā'jaśṛṅgī ca gavākṣī lāṅgalāhvayā |
pūtīkaś citrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ ||
1931 ed. 1.37.14 kaṭutrikaṃ yavakṣāro lavaṇāni manaḥśilā |
kāsīsaṃ trivṛtā dantī haritālaṃ surāṣṭrajā ||
1931 ed. 1.37.15 saṃśodhanīnāṃ vartīnāṃ dravyāṇy etāni nirdiśet |
etair evauṣadhaiḥ kuryātkalkān api ca śodhanān ||
1931 ed. 1.37.16 kāsīsakaṭurohiṇyor jātīkandaharidrayoḥ |
pūrvoddiṣṭeṣu cāṅgeṣu kuryāt tailaghṛtāni vai ||
1931 ed. 1.37.17 arkottamāṃ snuhīkṣīraṃ piṣṭvā kṣārottamān api |
jātīmūlaṃ haridre dve kāsīsaṃ kaṭurohiṇīm ||
1931 ed. 1.37.18 pūrvoddiṣṭāni cānyāni kuryāt saṃśodhanaṃ ghṛtam |
mayūrako rājavṛkṣo nimbaḥ kośātakī tilāḥ ||
1931 ed. 1.37.19 bṛhatī kaṇṭakārī ca haritālaṃ manaḥśilā |
śodhanāni ca yojyāni taile dravyāṇi śodhane ||
1931 ed. 1.37.20 kāsīse saindhave kiṇve vacāyāṃ rajanīdvaye |
śodhanāṅgeṣu cānyeṣu cūrṇaṃ kurvīta śodhanam ||
1931 ed. 1.37.21 sālasārādisāreṣu paṭolatriphalāsu ca |
rasakriyā vidhātavyā śodhanī śodhaneṣu ca ||
1931 ed. 1.37.22 śrīveṣṭake sarjarase sarale devadāruṇi |
sāreṣv api ca kurvīta matimān vraṇadhūpanam ||
1931 ed. 1.37.23 kaṣāyāṇāmanuṣṇānāṃ vṛkṣāṇāṃ tvakṣu sādhitam |
śṛtaṃ śītaṃ kaṣāyaṃ vā ropaṇārtheṣu śasyate ||
1931 ed. 1.37.24 somāmṛtāśvagandhāsu kākolyādau gaṇe tathā |
kṣīripraroheṣv api ca vartayo ropaṇāḥ smṛtāḥ ||
1931 ed. 1.37.25 samaṅgā somasaralā somavalkaḥ sacandanaḥ |
kākolyādiś ca kalkaḥ syāt praśasto vraṇaropaṇe ||
1931 ed. 1.37.26 pṛthakparṇyātmaguptā ca haridre mālatī sitā |
kākolyādiś ca yojyaḥ syādbhiṣajā ropaṇe ghṛte ||
1931 ed. 1.37.27 kālānusāryāguruṇī haridre devadāru ca |
priyaṅgavaś ca rodhraṃ ca taile yojyāni ropaṇe ||
1931 ed. 1.37.28 kaṅgukā triphalā rodhraṃ kāsīsaṃ śravaṇāhvayā |
dhavāśvakarṇayostvak ca ropaṇaṃ cūrṇamiṣyate ||
1931 ed. 1.37.29 priyaṅgukā sarjarasaḥ puṣpakāsīsam eva ca |
tvakcūrṇaṃ dhavajaṃ caiva ropaṇārthaṃ praśasyate ||
1931 ed. 1.37.30 tvakṣu nyagrodhavargasya triphalāyāstathaiva ca |
rasakriyāṃ ropaṇārthe vidadhīta yathākramam ||
1931 ed. 1.37.31 apāmārgo 'svagandhā ca tālapatrī suvarcalā |
utsādane praśasyante kākolyādiś ca yo gaṇaḥ ||
1931 ed. 1.37.32 kāsīsaṃ saindhavaṃ kiṇvaṃ kuruvindo manaḥśilā |
kukkuṭāṇḍakapālāni sumanomukulāni ca ||
1931 ed. 1.37.33 phale śairīṣakārañje dhātucūrṇāni yāni ca |
vraṇeṣūtsannamāṃseṣu praśastānyavasādane ||
1931 ed. 1.37.34 samastaṃ vargamardhaṃ vā yathālābhamathāpi vā |
prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmasu ||

iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne miśrakādhyāyo nāma saptatriṃśattamo 'dhyāyaḥ ||

aṣṭatriṃśattamo 'dhyāyaḥ |

1931 ed. 1.38.1 athāto dravayasaṃgrahaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.38.2 yathovāca bhagavān dhanvantariḥ ||
1931 ed. 1.38.3 samāsena saptatriṃśaddravyagaṇā bhavanti ||
1931 ed. 1.38.4 tad yathā vidārigandhā vidārī viśvadevā sahadevā śvadaṃṣṭrā pṛthakparṇī śatāvarī sārivā kṛṣṇasārivā jīvakarṣabhakau mahāsahā kṣudrasahā bṛhatyau punarnavair aṇḍo haṃsapādī vṛścikālyṛṣabhī ceti ||
1931 ed. 1.38.5 vidārīgandhādirayaṃ gaṇaḥ pittānilāpahaḥ |
śoṣagulmāṅgamardordhvaśvāsakāsavināśanaḥ ||
1931 ed. 1.38.6 āragvadhamadanagopaghoṇṭākaṇṭakīkuṭajapāṭhāpāṭalāmūrvendrayavasaptavarṇanimbakuruṇṭakadāsī-kuruṇṭakaguḍūcīcitrakaśārṅga(ā.rṅge)ṣṭākarañjadvayapaṭolakirātatiktakāni suṣavī ceti ||
1931 ed. 1.38.7 āragvadhādir ity eṣa gaṇaḥ śleṣmaviṣāpahaḥ |
mehakuṣṭhajvaravamīkaṇḍūghno vraṇaśodhanaḥ ||
1931 ed. 1.38.8 varuṇārtagalaśigrumadhuśigrutarkārīmeṣaśṛṅgīpūtīkanaktamālamoraṭāgnimanthasaireyakadvayabimbīvasukavasiracitrakaśatāvarībilvājaśṛṅgīdarbhā bṛhatīdvayaṃ ceti ||
1931 ed. 1.38.9 varuṇādir gaṇo hy eṣa kaphamedonivāraṇaḥ |
vinihanti śiraḥśūlagulmābhyantaravidradhīn ||
1931 ed. 1.38.10 vīratarusahacaradvayadarbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgnimanthamoraṭāvasukavasirabhallūkakuraṇṭakendīvarakapotavaṅkā śvadaṃṣṭrā ceti ||
1931 ed. 1.38.11 vīratarvādir ity eṣa gaṇo vātavikāranut |
aśmarīśarkarāmūtrakṛcchrāghātarujāpahaḥ ||
1931 ed. 1.38.12 sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgītiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti ||
1931 ed. 1.38.13 sālasārādir ity eṣa gaṇaḥ kuṣṭhavināśanaḥ |
mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ ||
1931 ed. 1.38.14 rodhrasāvararodhrapalāśakuṭannaṭāśokaphañjīkaṭphalailavālukaśallakījiṅginīkadambasālāḥ kadalī ceti ||
1931 ed. 1.38.15 eṣa rodhrādirityukto medaḥkaphaharo gaṇaḥ |
yonidoṣaharaḥ stambhī varṇyo viṣavināśanaḥ ||
1931 ed. 1.38.16 arkālarkakarañjadvayamāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāmahāśvetāvṛścikālyalavaṇāstāpasavṛkṣaś ceti ||
1931 ed. 1.38.17 arkādiko gaṇo hyeṣa kaphamedoviṣāpahaḥ |
kṛmikuṣṭhapraśamano viśeṣāddraṇaśodhanaḥ ||
1931 ed. 1.38.18 surasāśvetasurasāphaṇijjñakārjakabhūstṛṇasugandhakasumukhakālamālakāsamardakṣavakakharapuṣpāviḍaṅgakaṭphalasurasīnirguṇḍīkulāhalondurukarṇikāphañjīprācībalakākamācyo viṣamuṣṭikaś ceti ||
1931 ed. 1.38.19 surasādirgaṇo hyeṣa kaphahṛt kṛmisūdanaḥ |
pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ ||
1931 ed. 1.38.20 muṣkakapalāśadhavacitrakamadanavṛkṣakarśiṃśapāvajravṛkṣastriphalā ceti ||
1931 ed. 1.38.21 muṣkakādirgaṇo hyeṣa medoghnaḥ śukradoṣahṛt |
mehārśaḥpāṇḍurogaghnaḥ śarkarānāśanaḥ paraḥ ||
1931 ed. 1.38.22 pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti ||
1931 ed. 1.38.23 pippalyādiḥ kaphaharaḥ pratiśyāyānilārucīḥ |
nihanyāddīpano gulmaśūlaghnaś cāmapācanaḥ ||
1931 ed. 1.38.24 elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍasthauṇeyakaśrīveṣṭakacocacorakavālu{O.?}kaguggulusarjarasaturuṣkakundurukāga{O.u}ruspṛkkośīrabhadradārukuṅkumāni punnāgakeśaraṃ ceti ||
1931 ed. 1.38.25 eladiko vātakaphau nihanyādviṣam eva ca |
varṇaprasādanaḥ kaṇḍūpiḍakāloṭhanāśanaḥ ||
1931 ed. 1.38.26 vacāmustātiviṣābhayābhadradārūṇi nāgakeśaraṃ ceti ||
1931 ed. 1.38.27 haridrādāruharidrākalaśīkuṭajabījāni madhukaṃ ceti ||
1931 ed. 1.38.28 etau vacāharidrādī gaṇau stanyaviśodhanau |
āmātisāraśamanau viśeṣāddoṣapācanau ||
1931 ed. 1.38.29 śyāmāmahāśyāmātrivṛddantīśaṅkhinītilvakakampillakaramyakakramukaputraśreṇīgavākṣīrajavṛkṣakarañjadvayaguḍūcīsaptalācchagalāntrīsudhāḥ suvarṇakṣīrī ceti ||
1931 ed. 1.38.30 uktaḥ śyāmādir ity eṣa gaṇo gulmaviṣāpahaḥ |
ānāhodaraviḍbhedī tathodāvartanāśanaḥ ||
1931 ed. 1.38.31 bṛhatīkaṇṭakārikākuṭajaphalapāṭhā madhukaṃ ceti ||
1931 ed. 1.38.32 pācanīyo bṛhatyādirgaṇaḥ pittānilāpahaḥ |
kaphārocakahṛdrogamūtrakṛcchrarujāpahaḥ ||
1931 ed. 1.38.33 paṭolacandanakucandanamūrvāguḍūcīpāṭhāḥ kaṭurohiṇī ceti ||
1931 ed. 1.38.34 paṭolādirgaṇaḥ pittakaphārocakanāśanaḥ |
jvaropaśamano vraṇyaś chardikaṇḍūviṣāpahaḥ ||
1931 ed. 1.38.35 kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣaparṇīmedāmahāmedācchinnaruhākarkaṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkardhivṛddhimṛdvīkājīvantyo madhukaṃ ceti ||
1931 ed. 1.38.36 kākolyādirayṃ pittaśoṇitānilanāśanaḥ |
jīvano bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakaras tathā ||
1931 ed. 1.38.37 ūṣakasaindhavaśilājatukāsīsadvayahiṅgūni tutthakaṃ ceti ||
1931 ed. 1.38.38 ūṣakādiḥ kaphaṃ hanti gaṇo medoviśoṣaṇaḥ |
aśmarīśarkarāmūtrakṛcchragulmapraṇāśanaḥ ||
1931 ed. 1.38.39 sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇyuśīraṃ ceti ||
1931 ed. 1.38.40 sārivādiḥ pipāsāghno raktapittaharo gaṇaḥ |
pittajvarapraśamano viśeṣāddāhanāśanaḥ ||
1931 ed. 1.38.41 añjanarasāñjananāgapuṣpapriyaṅgunīlotpalanaladanalinakeśarāṇi madhukaṃ ceti ||
1931 ed. 1.38.42 añjanādirgaṇo hyeṣa raktapittanibarhaṇaḥ |
viṣopaśamano dāhaṃ nihantyābhyantaraṃ tathā ||
1931 ed. 1.38.43 parūṣakadrākṣākaṭphaladāḍimarājādanakatakaphalaśākaphalāni triphalā ceti ||
1931 ed. 1.38.44 parūṣakādir ity eṣa gaṇo 'nilavināśanaḥ |
mūtradoṣaharo hṛdyaḥ pipāsāghno rucipradaḥ ||
1931 ed. 1.38.45 priyaṅgusamaṅgādhātakīpunnāganāgapuṣpacandanakucandanamocarasarasāñjanakumbhīkasrotoñjanapadmakesarayojanavallayo dīrghamūlā ceti ||
1931 ed. 1.38.46 ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapeśikāsāvararodhrapalāśanandīvṛkṣāḥ padmakeśarāṇi ceti ||
1931 ed. 1.38.47 gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau |
sandhānīyau hitau pitte vraṇānāṃ cāpi ropaṇau ||
1931 ed. 1.38.48 nyagrodhodumbarāśvatthaplakṣamadhukakapītanakakubhāmrakośāmracorakapatrajambūdvayapiyālamadhūkarohiṇīvañjulakadambabadarītindukīsallakīrodhrasāvararodhrabhallātakapalāśā nandīvṛkṣaś ceti ||
1931 ed. 1.38.49 nyagrodhādirgaṇo vraṇyaḥ saṃgrāhī bhagnasādhakaḥ |
raktapittaharo dāhamedoghno yonidoṣahṛt ||
1931 ed. 1.38.50 guḍūcīnimbakustumburucandanāni padmakaṃ ceti ||
1931 ed. 1.38.51 eṣa sarvajvarān hanti guḍūcyādis tu dīpanaḥ |
hallāsārocakavamīpipāsādāhanāśanaḥ ||
1931 ed. 1.38.52 utpalaraktotpalakumudasaugandhikakuvalayapuṇḍarīkāṇi madhukaṃ ceti ||
1931 ed. 1.38.53 utpalādirayaṃ dāhapittaraktavināśanaḥ |
pipāsāviṣahṛdrogacchardimūrcchāharo gaṇaḥ ||
1931 ed. 1.38.54 mustāharidrādāruharidrāharītakyāmalakabibhītakakuṣṭhahaimavatīvacāpāṭhākaṭurohiṇīśārṅgaṣṭātiviṣādrāviḍībhallātakāni citrakaś ceti ||
1931 ed. 1.38.55 eṣa mustādiko nāmnā gaṇaḥ śleṣmaniṣūdanaḥ |
yonidoṣaharaḥ stanyaśodhanaḥ pācanas tathā ||
1931 ed. 1.38.56 harītakyāmalakabibhītakāni triphalā ||
1931 ed. 1.38.57 triphalā kaphapittaghnī mehakuṣṭhavināśanī |
cukṣuṣyā dīpanī caiva viṣamajvaranāśanī ||
1931 ed. 1.38.58 pippalīmaricaśṛṅgaverāṇi trikaṭukam ||
1931 ed. 1.38.59 tryūṣaṇaṃ kaphamedoghnaṃ mehakuṣṭhatvagāmayān |
nihanyāddīpanaṃ gulmapīnasāgnyalpatām api ||
1931 ed. 1.38.60 āmalakīharītakīpippalyaś citrakaś ceti ||
1931 ed. 1.38.61 āmalakyādir ity eṣa gaṇaḥ sarvajvarāpahaḥ |
cakṣuṣyo dīpano vṛṣyaḥ kaphārocakanāśanaḥ ||
1931 ed. 1.38.62 trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalaś ceti ||
1931 ed. 1.38.63 gaṇastrapvādir ity eṣa garakrimiharaḥ paraḥ |
pipāsāviṣahṛdrogapaṇḍumehaharas tathā ||
1931 ed. 1.38.64 lākṣārevatakuṭajāśvamārakaṭphalaharidrādvayanimbasaptacchadamālatyastrāyamāṇā ceti ||
1931 ed. 1.38.65 kāṣāyastiktamadhuraḥ kaphapittārtināśanaḥ |
kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ ||
1931 ed. 1.38.66 pañca pañcamūlānyata ūrdhvaṃ vakṣyāmaḥ | tatra trikaṇṭakabṛhatīdvayapṛthakparṇyo vidārigandhā ceti kanīyaḥ ||
1931 ed. 1.38.67 kaṣāyatiktamadhuraṃ kanīyaḥ pañcamūlakam |
vātaghnaṃ pittaśamanaṃ bṛṃhaṇaṃ balavardhanam ||
1931 ed. 1.38.68 bilvāgnimanthaṭiṇṭukapāṭalāḥ kāśmaryaś ceti mahat ||
1931 ed. 1.38.69 satiktaṃ kaphavātaghnaṃ pāke laghvagnidīpanam |
madhurānurasaṃ caiva pañcamūlaṃ mahat smṛtaḥ ||
1931 ed. 1.38.70 anayor daśamūlamucyate ||
1931 ed. 1.38.71ab gaṇaḥ śvāsaharo hyeṣa kaphapittānilāpahaḥ |
āmasya pācanaś caiva sarvajvaravināśanaḥ ||
1931 ed. 1.38.72 vidārīsārivārajanīguḍūcyo 'jaśṛṅgī ceti vallīsaṃjñaḥ ||
1931 ed. 1.38.73 karamardatrikaṇṭakasairīyakaśatāvarīgṛdhranakhya iti kaṇṭakasaṃjñaḥ ||
1931 ed. 1.38.74 raktapittaharau hyetau śophatrayavināśanau |
sarvamehaharau caiva śukradoṣavināśanau ||
1931 ed. 1.38.75 kuśakāśanaladarbhakāṇḍekṣukā iti tṛṇasaṃjñakaḥ ||
1931 ed. 1.38.76 antyaḥ prayuktaḥ kṣīreṇa śīghram eva vināśayet ||
1931 ed. 1.38.77 eṣāṃ vātaharāvādyāvantyaḥ pittavināśanaḥ |
pañcakau śleṣmaśamanāvitarau parikīrtitau ||
1931 ed. 1.38.78 trivṛtādikamanyatropadekṣyāmaḥ ||
1931 ed. 1.38.79 samāsena gaṇā hyete proktāsteṣāṃ tu vistaram |
cikitsiteṣu vakṣyāmi jñātvā doṣabalābalam ||
1931 ed. 1.38.80 ebhir lepān kaṣāyāṃś ca tailaṃ sarpīṃṣi pānakān |
pravibhajya yathānyāyaṃ kurvīta matimān bhiṣak ||
1931 ed. 1.38.81 bhūmavarṣānilakledaiḥ sarvartuṣvanabhidrute |
grāhayitvā gṛhe nyasyed vidhinauṣadhasaṃgraham ||
1931 ed. 1.38.82 samīkṣya doṣabhedāṃś ca miśrān bhinnān prayojayet |
pṛthaṅniśrān samastānvā gaṇaṃ vā vyastasaṃhatam ||

iti suśrutasaṃhitāyāṃ sūtrasthāne dravyasaṃgrahaṇīyo nāmāṣṭatriṃśo 'dhyāyaḥ ||

ekonacatvāriṃśattamo 'dhyāyaḥ |

1931 ed. 1.39.1 athātaḥ saṃśodhanasaṃśamanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.39.2 yathovāca bhagavān dhanvantariḥ ||
1931 ed. 1.39.3 madanakuṭajajīmūtakekṣvākudhāmārgavakṛtavedhanasarṣapaviḍaṅgapippalīkarañjaprapunnāḍakovidārakarbudārāriṣṭāśvagandhāvidulabandhujīvakaśvetāśaṇapuṣpībimbīvacāmṛgervāruś citrā cety ūrdhvabhāgaharāṇi | tatra kovidārapūrvāṇāṃ phalāni kovidārādīnāṃ mūlāni ||
1931 ed. 1.39.4 vivṛtāśyāmādantīdravantīsaptalāśaṅkhinīviṣāṇikāgavākṣīcchagalāntrīsruksuvarṇakṣīrīcitrakakiṇihīkuśakāśatilvakakampillakaramyakapāṭalāpūgaharītakyāmalakabibhītakanīlinīcaturaṅgulair aṇḍapūtīkamahāvṛkṣasaptacchadārkā jyotiṣmatī cety adhobhāgaharāṇi | tatra tilvakapūrvāṇāṃ mūlāni tilvakādīnāṃ pāṭalāntānāṃ tvacaḥ kampillakaphalarajaḥ pūgādīnām eraṇḍāntānāṃ phalāni pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṃ kṣīrāṇīti ||
1931 ed. 1.39.5 koṣātakī saptalā śaṅkhinī devadālī kāravellikā cety ubhayatobhāgaharāṇi | eṣāṃ svarasā iti ||
1931 ed. 1.39.6 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgukīmeṣaśṛṅgīmātuluṅgīsuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni | tatra karavīrapūrvāṇāṃ phalāni karavīrādīnāmarkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ patāṇi iṅgukīmeṣaśṛṅgyostavacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ pūspāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyāny āsutasaṃyogāḥ śakṛdrasamūtre malāv iti ||
1931 ed. 1.39.7 saṃśamanānyata ūrdhvaṃ vakṣyāmaḥ tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhedakālarkārkaśatāvarīpunarnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūrabadarayavakolakulatthaprabhṛtīni vidārigandhādiś ca dve cādye pañcamūlyau samasena vātasaṃśamano vargaḥ ||
1931 ed. 1.39.8 candanakucandanahrīverośīramañjiṣṭhāpayasyādidārīśatāvarīgundrāśaivalakahlārakumudotpalakanda(ā.da)līdūrvāmūrvāprabhṛtīni kākolyādiḥ sārivādirañjanādirutpalādirnyagrodhādistṛṇapañcamūlam iti samāsena pittasaṃśamano vargaḥ ||
1931 ed. 1.39.9 kāleyakāgurutilaparṇīkuṣṭhaharidrāśītaśivaśatapuṣpāsaralārāsnāprakīryodakīryeṅgudīsumanaḥkākādanīlāṅgalakīhastikarṇamuñjātakalāmajjakaprabhṛtīni vallīkaṇṭakapañcamūlyau pippalyādirbṛhatyādirmuṣkakādirvacādiḥ surasādirāragvadhādir iti samāsena śleṣmasaṃśamano vargaḥ ||
1931 ed. 1.39.10 tatra sarvāṇy evauṣadhāni vyādhyagnipuruṣabalānyam{??}isamīkṣya vidadhyāt | tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikamajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrcchāmadānāvahati saṃśamanaṃ evaṃ saṃśodhanam atipātayati | hīnamebhyo dattam akiṃcitkaraṃ bhavati | tasmāt samam eva vidadhyāt ||
1931 ed. 1.39.11 bhavanti cātra |
1931 ed. 1.39.11 roge śodhanasādhye tu yo bhaved doṣadurbalaḥ |
tasmai dadyād bhiṣak prājño doṣapracyāvanaṃ mṛdu ||
1931 ed. 1.39.12 cale doṣe mṛdau koṣṭhe nekṣetātra balaṃ nṛṇām |
avyādhidurbalasyāpi śodhanaṃ hi tadā bhavet ||
1931 ed. 1.39.13 svayaṃ pravṛttadoṣasya mṛdukoṣṭhasya śodhanam |
bhaved alpabalasyāpi prayuktaṃ vyādhināśanam ||
1931 ed. 1.39.14 vyādhyādiṣu tu madhyeṣu kvāthasyāñjalir iṣyate |
biḍālapadakaṃ cūrṇaṃ deyaḥ kalko 'kṣasaṃitaḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne saṃśodhanasaṃśamanīyo nāmaikonacatvāriṃśo 'dhyāyaḥ ||

(From folio A 1267_11_34.jpg_bottom_32V : 6)
acthāto dravyarasavīryavipākavijñānīyaṃ vyāvyāvyākhyāsyāmaḥ ||
kecid ācāryā vrūvate dravyam pradhānaṃ kasmāt vyasthitatvāt | iha khalu dravyacm vyavasthitaṃ na rasādayaḥ | yata kiñcid iśe phale rasādayas te pakve na bhavanti | nityatvāc ca | nityaṃ Lhi dravyam anityaṃ hi guṇāḥ | yathā kalkādipravibhāgāt eva sampannarasagandha vyāpanna rasagandha sambhavatīti | svajācjātivyavasthānāc ca yathā pārthivaṃ dravyam anyabhāvan na gacchati | evaṃ śeṣāṇi | pañcaindriyagrahaṇāc ca | pañcandriyairgṛhyate dravyaṃ na rasādayaḥ | c āśrayatvāc ca dravyam āśritā rasā iti | ārambhasāmarthyāc ca dravyāśrita ārambhaḥ | yahtā vidārigandhādim āhṛtyāvaktudya vipacet ity evam ādir rasādiṣv ārambhaḥ | śāstraprāmāṇyāc ca śāstra hā ha | dvividhaṃ dravyaṃ c sthāvaraṃ jaṅgama ceti | kramāpekṣikatvāc ca rasādīnāṃ rasādayo hi dravyakramam apekṣante yathā taruṇe taruṇāḥ saṃpūrṇa sampūrṇṇā iti || c ekadeśasādhyatvāc ca dravyaṇāṃ ekadeśenāpi vyādhayaḥ sādhyante | yathā mahāvṛkṣakṣīreṇeti | tasmād dravyam pradhānaṃ na rasādayaḥ | kasmāt niravayavatvāt dravyasya | dravyalakṣaṇan tu kriyāguṇasamavāyaḥ kriyāguṇasacmavāyaḥ kriyādravye vidyate | guṇāḥ samavāyakāraṇaṃ ceti ||
netyāhur anye rasas tu pradānaṅ kasmād āgamāc ca āgamo hi śātram iy uccyate | śāstre rasā ādhikṛta | rasāyatta āhārāḥ iti | upadeśāc ca | upadeśā hi | yathā madhurāmvalalavaṇā vātaṃ śamayanti | ato rasāḥ pradhānaṃ | anumānāc ca | rasato hy anumīyate dravyaṃ yathā madhuram iti c | ṛṣivacanāc ca | ṛṣivacano vedaḥ | yathā kiñcidījyārthamadhuram āhāred iti | tasmād rasāḥ pradhāna raseṣu tu guṇasaṃcjñā rasalakṣaṇam anyatropadekṣyāmaḥ ||
netyāhur anye vīryam pradhānam iti | kasmāt pradhānyāt | ihan nauṣadha karmāṇi vīrya pradānye na bhavanti | tad yathā urdhvabhāgo bhāgobhayabhāgasaṃśamanaṃ sagrāhikadīpacnalekhanavṛṃhaṇarasāyanavājīkaraṇaśvayathuharavilayanadāruṇamarddanaprāṇaghnaviṣapraśamanādīni vīryapradhānyecna bhavanti || tan tu vīryaṃ dvividhaṃ | uṣṇaṃ śītaṃ cāgniṣomīyatvāj jagataḥ kacid aṣṭavidham āhuḥ | uṣṇaṃ śītaṃ snigdha rūkṣam viṣadaṃ picchilaṃ mṛdus tīkṣṇañ ceti | etāni khalu vīryāṇi svabhāvaguṇotkarṣād rasam abhicbhūyātmakarma kurvanti | yathā tāvat vṛhatyañ ca mūlaṃ kaṣāya tiktam vātaṃ samayaty uṣṇavīryātvāt | kaṭukā pippalīpitta śamayacti mṛduśītavīryatvāt | tiktā kākamācī pittaṃ varddhayaty uṣṇavīryatvāt | kaṭukaṃ mūlaṃ śleṣmāṇaṃ varddhayati snigdhavīryatvāt | amvalaṃ kapitthaṃ leṣmāṇaṃn japayati rukṣavīryatvāt ||
bha ||
ye rasā vātaśamacnā bhavanti yadi teṣu vai |
raukṣyalāghavaśaity āni na te hanyuḥ samīraṇam ||
ye raso pittaśamanā bhavanti yadi teṣu vai ||
c taikṣṇyauṣṇyalaghutā caiva naṃ te tat kārmikāriṇaḥ |
ye rasā L śleṣmo śamanā bhavanti yedi teṣu vai |
snehagauravaśaity āni na te tatkarmakāriṇaḥ ||
tasmā vīryāṃ pradhānyam icti ||
netyāhur anye vipākaḥ pradhānam iti | kasmāt samyaṅ mithyāvipakvatvāt | iha hi dravyāṇyavahṛtāni samyaṅ mithyā cāvipakvānic guṇaṃ doṣaṃ vā janayanti | tatrāhur anye prati rasaṃ pāka iti || vipākaṃ ke hicit trividham icchanti || madhuram amvlaṃ kaṭukaṃ ceti | tat tu na samyak | bhūtaguṇād āmāc cānyomvlo vipāko nāsti pittaṃ hi vidagdham amvlatām upaity āgnecyatvāt | yad evaṃ lavaṇo py anyaḥ pāko bhaviṣyati | śleṣmā hi vidagdho lavaṇatām upaiti | tasmād asiddhānta eṣaḥ | pratirasam amvlācmvlasyaivaṃ sarvaṣām iti dṛṣtānta codāharanti | yathā śāliyavamudgādayaḥ prakīrṇṇāḥ svabhāvam uttarakālepi na tyajanti tadvat iti | kecit punar avalavanto valavatāṃ vaśam āyānti it evam avasthitaḥ pākaḥ iti | c āgame svāhā | dvividha eva pāko madhuraḥ kaṭukaś ca | tayor madhurākhyo gurur kaṭukākhyo laghur iti || tatra pṛthivyāptatejovāyyvāckāśānāṃ dvaividyam bhavati || guṇasādharmyād gurūtā | laghutā ca pṛthivyā yo gurvyaḥ | śeṣāṇi laghūni tasmād dvividha eva pāko bhavati ||
bha || dravyeṣu pacyamāneṣu yeṣv amvupṛthivīguṇāḥ |
nirvarttante 'adhikāsta ctra pāko madhura ucyate ||
tejonilākāśaguṇāḥ pacyamāneṣu yeṣu tu |
nirvartantedhikās tatra pākaḥ kaṭuka ucyate ||
pṛthaktva tvād inācm evaṃ vādinām vādasaṅgrahaḥ |
caturṇām api sāmagryam icchanty atra vipaścitaḥ ||
tad dravyam ātmanā kiñcit kiñcid vīryeṇa sevitaṃ |
kiñcid rasavipākāṃbhyāṃ doṣaṃ hanti karoti vā ||
pāko nāsti vinā vīryād vīryan nāsti c vinā rasāt |
raso nāsti vinā dravyādravya śreṣṭhatamaṃ smṛta |
janma tu dravyarasayor anyonyāpekṣikam smṛtaṃ |
anyonyāpekṣikacñ janma yathā syād dehadehināḥ ||
vīryasaṃjñā guṇā yeṣṭau tepi dravyāśrayāḥ smṛtāḥ |
raseṣu na bhavanty ete nirguṇās tu guṇāḥ smṛtāḥ ||
dravye dravye ca yasmāddhi vipacyante na ḍ rasāḥ |
śreṣṭhaṃ dravyam ato jñeyaṃ śecśā bhāvās tadāśrayāḥ ||
amīmāṃsyānyacintyāni prasiddhāni svabhāvataḥ |
āgamenopayojyāni bheṣajāni vicakṣaṇaicḥ ||
pratyakṣalakṣaṇaphalāḥ prasiddhāś ca svabhāvataḥ ||
oṣadhīhetubhir vidvān na parīkṣet kathañcana ||
sahasreṇāpi hetūnāṃ nāmvaṣṭhādi virecayet |
tasmāt tiṣṭhed vimatim anāgame na tu hetuṣu || ❈ ||
c cchāyā svabhāvavijñānaṃ vāraṇaṃ kte senikaṃ ||
āturopakramaṃ miśraṃ bhūmijñānan tathaiva ca ||
dravyasaṃgrahaṇañ caiva tacthā śamanaśodhana |
rasavīryavipākena proktam anyad daśaiva tu || 0 ||

caturthodaśa ||

ekacatvāriṃśattamo 'dhyāyaḥ |

1931 ed. 1.41.1 athāto dravyaviśeṣavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.41.2 yathovāca bhagavān dhanvantariḥ ||
1931 ed. 1.41.3 tatra pṛthivyaptejovāyvākāśānāṃ samudāyād dravyābhinirvṛttiḥ utkarṣastvabhivyājñjalo bhavati idaṃ pārthivam idam āpyam idaṃ taijasam idaṃ vāyavyam idam ākāśīyam iti ||
1931 ed. 1.41.4.1 tatra sthūlasārasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuram iti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataś cādhogatisvabhāvam iti ||
1931 ed. 1.41.4.2 śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat snehanahlādanakledanabandhanaviṣyandanakaram iti ||
1931 ed. 1.41.4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpa(ā.guṇa)bahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataś cordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti ||
1931 ed. 1.41.4.4 sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sprarśabahulamīṣattiktaṃ viśeṣataḥ kaṣāyam iti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaram iti ||
1931 ed. 1.41.4.5 ślakṣṇasūkṣmamṛduvyavāyiviśadaviviktamavyaktarasaṃ śabdabahulamākāśīyaṃ tanmārdavaśauṣiryalāghavakaram iti ||
1931 ed. 1.41.5 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃcid dravyam astīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti | tāni yadā kurvanti sa kālaḥ yat kurvanti tat karma yena kurvanti tad vīryaṃ yatra kurvanti tad adhikaranaṃ yathā kurvanti sa upāyaḥ yan niṣpādayanti tat phalam iti ||
1931 ed. 1.41.6 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvād adho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇy agnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭhamubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ (? tatsamānatvāt ) lekhanam anilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evam auṣadhakarmāṇy anumānāt sādhayet ||
1931 ed. 1.41.7 bhavanti cātra |
1931 ed. 1.41.7i bhūtejovārijair dravyaiḥ śamaṃ yāti samīraṇaḥ |
bhūmyambuvāyujaiḥ pittaṃ kṣipramāpnoti nirvṛtim ||
1931 ed. 1.41.8 khatejonilajaiḥ śleṣmā śamam eti śarīriṇām |
viyatpavanajātābhyāṃ vṛddhim āpnoti mārutaḥ ||
1931 ed. 1.41.9 āgneyam eva yad dravyaṃ tena pittam udīryate |
vasudhājalajātābhyāṃ balāsaḥ parivardhate ||
1931 ed. 1.41.10 evam etad guṇādhikyaṃ dravye dravye viniścitam |
dviśo vā bahuśo vā'pi jñātvā doṣeṣu cācaret ||
1931 ed. 1.41.11 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadās teṣāṃ tīkṣṇoṣṇāv āgneyau śītapicchilāv ambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāv uktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣnarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchalaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt gurupākaḥ sṛṣṭaviṇmūtratayā kaphotkleśena ca laghur baddhaviṇmūtratayā mārutakopena ca | tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaś cāpya iti ||
1931 ed. 1.41.12 bhavati cātra |
1931 ed. 1.41.12i guṇā ya uktā dravyeṣu śarīreṣv api te tathā |
sthānavṛddhikṣayās tasmād dehināṃ dravyahetukāḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne dravyaviśeṣavijñānīyo nāmaikacatvāriṃśattamo 'dhyāyaḥ ||

dvicatvāriṃśattamo 'dhyāyaḥ |

1931 ed. 1.42.1 athāto rasaviśeṣavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.42.2 yathovāca bhagavān dhanvantariḥ ||
1931 ed. 1.42.3 ākāśapavanadahanatoyabhūmiṣu yathāsaṅkhyamekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmād āpyo rasaḥ | parasparasaṃsargāt parasparānugrahāt parasparānupraveśāc ca sarveṣu sarveṣāṃ sānnidhyamasti utkarṣāpakarṣāt tu grahaṇam | sa khalvāpyo rasaḥ śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti | te ca bhūyaḥ parasparasaṃsargāt triṣaṣṭidhā bhidyante | tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti ||
1931 ed. 1.42.4 tatra madhurāmlalavaṇā vātaghnāḥ madhuratiktakaṣāyāḥ pitaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ ||
1931 ed. 1.42.5 tatra vāyo(ā.yu)rātmaivātmā pittamāgneyaṃ śleṣmā saumya iti ||
1931 ed. 1.42.6 ta ete rasāḥ svayonivardhanā anyayonipraśamanāś ca ||
1931 ed. 1.42.7 kecidāhuragnīṣomīyatvājjagato rasā dvividhāḥ saumyā āgneyāś ca | tatra madhuratiktakaṣāyāḥ saumyāḥ kaṭvamlalavaṇā āgneyāḥ | tatra madhurāmlalavaṇāḥ snigdhā guravaś ca kaṭutiktakaṣāyā rūkṣā laghavaś ca saumyāḥ śītā āgneyāś coṣṇāḥ ||
1931 ed. 1.42.8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti ||
1931 ed. 1.42.8.2 auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭuko rasaḥ so 'syauṣṇyādauṣṇaṃ vardhayati taikṣṇyāttaikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyam iti ||
1931 ed. 1.42.8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravād gauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti ||
1931 ed. 1.42.8{ṃ.4} tasya punaranyoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṃ lāghavād gauravamauṣṇyācchaityaṃ vaiśadyātpaicchilyam iti | tadetannidarśanamātramuktam ||
1931 ed. 1.42.9 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukho{O.ā}palepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādyati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ ||
1931 ed. 1.42.10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo 'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keṣyo varṇyo balakṛtsandhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyarthamāsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍānāpādayati tathā'rbudaślīpadabastigudopalepābhiṣyandaprabhṛtīñjanayati ||
1931 ed. 1.42.10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasaṃmīlanaromasaṃvejanakaphavilayanaśarīraśaithilyānyāpādyati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti ||
1931 ed. 1.42.10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyarthamāsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlakāprabhṛtīnāpādayati ||
1931 ed. 1.42.10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādnaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati ||
1931 ed. 1.42.10.5 tiktaś chedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyānyāpādayati ||
1931 ed. 1.42.10.6{ṃ.6} kaṣāyaḥ saṃgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñjanayati ||
1931 ed. 1.42.11 ataḥ sarveṣāmeva dravyāṇyupadekṣyāmaḥ | tadyathā kākolyādiḥ kṣīraghṛtavasāmajjaśāliṣaṣṭikayavagodhūmamāṣaśṛṅgāṭakakaserukatrapusair vārukarkārukālāvukālindakatakagiloḍyapiyālapuṣkarabījakāśmaryamadhūkadrākṣākharjūrarājādanatālanālikerekṣuvikārabalātibalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭamadhūlikākūṣmāṇḍaprabhṛtīni samāsena madhuro vargaḥ dāḍimāmalakamātuluṅgāmrātakakapitthakaramardabadarakollaprācīnāmalakatintiḍīkakośāmrakabhavyapārāvatavetraphalalakucāmlavetasadantaśaṭhadadhitakrasurāśuktasauvīrakatuṣodakadhānyāmlaprabhṛtīni samāsenāmlo vargaḥ saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādirguḍūcyādirmaṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇā'śokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅvādī rodhrādistriphalā śallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni nīvārakādayo mudgādayaś ca vaidalāḥ samāsena kaṣāyo vargaḥ ||
1931 ed. 1.42.12 tatraiteṣāṃ rasānāṃ saṃyogās triṣaṣṭir bhavanti | tad yathā pañcadaśa dvikāḥ viṃśatis trikāḥ pañcadaśa catuṣkāḥ ṣaṭ pañcakāḥ ekaśaḥ ṣaḍrasāḥ ekaḥ ṣaṭka iti | teṣām anyatra prayojanāni vakṣyāmaḥ ||
1931 ed. 1.42.13 bhavati cātra |
1931 ed. 1.42.13ab jagdhāḥ ṣaḍadhigacchanti balino vaśatāṃ rasāḥ |
1931 ed. 1.42.13cd yathā prakupitā doṣā vaśaṃ yānti balīyasaḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne rasaviśeṣavijñānīyo nāma dvācatravāriṃśattamo 'dhyāyaḥ ||

tricatvāriṃśattamo 'dhyāyaḥ |

1931 ed. 1.43.1 athāto vamanadravyavikalpavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.43.2 yathovāca bhagavān dhanvantariḥ ||
1931 ed. 1.43.3a vamanadravyāṇāṃ phalādīnāṃ madanaphalāni śreṣṭhatamāni bhavanti | atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇāmanyatamenāloḍya madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet | madanaśalāṭucūrṇānyevaṃ vā bakularamyakopayuktāni madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṃ vā tilataṇḍulayavāgūm | nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīruddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānāmantarnakhamuṣṭimuṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktamāśīrbhir abhimantritamudaṅnukhaḥ prāṅnukhamāturaṃ pāyayed anena mantreṇābhimantrya -\\-\\-
1931 ed. 1.43.3.1 brahmadakṣāśvirudrendrabhūcandrārkānalānilāḥ |
ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te ||
1931 ed. 1.43.3.2 rasāyanamivarṣīṇāṃ devānām amṛtaṃ yathā |
sudhevottamanāgānāṃ bhaiṣajyamidamas tu te ||
1931 ed. 1.43.3b viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais tuṣāmbubhiḥ punaḥ punaḥ pravartayed āsamyagvāntalakṣaṇād iti | madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ santānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tameva jīvantīkaṣāyeṇa pitte kaphasthānagate madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayor anyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa | madanaphalavidhānamuktam ||
1931 ed. 1.43.4 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu santānikāṃ aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ ||
1931 ed. 1.43.5 tadvadeva kuṭajaphalavidhānam ||
1931 ed. 1.43.6 kṛtavedhanānāmapyeṣa eva kalpaḥ ||
1931 ed. 1.43.7 ikṣvākukusumacūrṇaṃ vā pūrvavat evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ ||
1931 ed. 1.43.8 dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatas tu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate ||
1931 ed. 1.43.9 kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaś cūrṇamutpalādiṣu dattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūmākaṇṭhātpītavatsu ca vidadhyāt | vamanavirecanaśirovirecanadravyāṇyevaṃ vā pradhānatamāni bhavanti ||
1931 ed. 1.43.10 bhavataś cātra |
vamanadravyayogāṇāṃ digiyaṃ saṃprakīrtitā |
tāṃ vibhajya yathāvyādhi kālaśaktiviniścayāt ||
1931 ed. 1.43.11 kaṣāyaiḥ svarasaiḥ kalkaiś cūrṇair api ca buddhimān |
peyalehyādyabhojyeṣu vamanānyupakalpayet ||

iti suśrutasaṃhitāyāṃ sūtrasthāne vamanadravyavikalpavijñānīyo nāma tricatvāriṃśattamo 'dhyāyaḥ ||

catuś catvāriṃśattamo 'dhyāyaḥ |

1931 ed. 1.44.1 athāto virecanadravyavikalpavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.44.2 yathovāca bhagavān dhanvantariḥ ||
1931 ed. 1.44.3 aruṇābhaṃ trivṛnmūlaṃ śreṣṭhaṃ mūlavirecane |
pradhānaṃ tilvakas tvakṣu phaleṣv api harītakī ||
1931 ed. 1.44.4 taileṣv eraṇḍajaṃ tailaṃ svarase kāravellikā |
sudhāpayaḥ payaḥsūktam iti prādhānyasaṃgrahaḥ |
teṣāṃ vidhānaṃ vakṣyāmi yathāvad anupūrvaśaḥ ||
1931 ed. 1.44.5 vairecanadravyarasānupītaṃ mūlaṃ mahattraivṛtamastadoṣam |
cūrṇīkṛtam saindhavanāgarāḍhyamamlaiḥ pibenmārutarogajuṣṭaḥ ||
1931 ed. 1.44.6 ikṣorvikārair madhurai rasais tat paitte gade kṣīrayutaṃ pibec ca |
guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibettat ||
1931 ed. 1.44.7 trivarṇakatryūṣaṇayuktam etad guḍena lihyādanavena cūrṇam |
prasthe ca tanmūlarasasya dattvā tanmūlakalkaṃ kuḍavapramāṇam ||
1931 ed. 1.44.8 karṣonmite saindhanāgare ca vipācya kalkīkṛtam etad adyāt |
tatkalkabhāgaḥ samahauṣadhārdhaḥ sasaindhavo mūtrayutaś ca peyaḥ ||
1931 ed. 1.44.9 samāstrivṛnnāgarakābhayāḥ syurbhāgārdhakaṃ pūgaphalaṃ supakvam |
viḍaṅgasāro maricaṃ sadāru yogaḥ sasindhūdbhavamūtrayuktaḥ ||
1931 ed. 1.44.10 virecanadravyabhavaṃ tu cūrṇaṃ rasena teṣāṃ bhiṣajā vimṛdya |
tanmūlasiddhena ca sarpiṣā+āktaṃ sevyaṃ tadājye guṭikīkṛtaṃ ca ||
1931 ed. 1.44.11 guḍe ca pākābhimukhe nidhāya cūrṇīkṛtaṃ samyagidaṃ vipācya |
śītaṃ trijātāktamatho vimṛdya yogānurūpā guṭikāḥ prayogyāḥ ||
1931 ed. 1.44.12 vairekīyadravyacūrṇasya bhāgaṃ siddhaṃ sārdhaṃ kvāthabhāgaiś caturbhiḥ |
āmṛdnīyāt sarpiṣā tacchṛtena tatkvāthoṣmasveditaṃ sāmitaṃ ca ||
1931 ed. 1.44.13 pākaprāpte phāṇite cūrṇitaṃ tat kṣiptaṃ pakvaṃ cāvatārya prayatnāt |
śītībhūtā modakā hṛdyagandhāḥ kāryāstvete bhakṣyakalpāḥ samāsāt ||
1931 ed. 1.44.14 rasena teṣāṃ paribhāvya mudgān yūṣaḥ sasindhūdbhavasarpiriṣṭaḥ |
vairecane 'nyair api vaidalaiḥ syādevaṃ vidadhyādvamanauṣadhaiś ca ||
1931 ed. 1.44.15 bhittvā dvidhekṣuṃ parilipya kalkais tribhaṇḍijātaiḥ pratibadhya rajjvā |
pakvaṃ ca samyak puṭapākayuktyā khādet tu taṃ pittagadī suśītam ||
1931 ed. 1.44.16 sitājagandhātvakkṣīrīvidārītrivṛtāḥ samāḥ |
lihyānmadhughṛtābhyāṃ tu tṛḍdāhajvaraśāntaye ||
1931 ed. 1.44.17 śarkarākṣaudrasaṃyuktaṃ trivṛccūrṇāvacūrṇitam |
recanaṃ sukumārāṇāṃ tvakpatramaricāṃśakam ||
1931 ed. 1.44.18 pacellehaṃ sitākṣaudrapalārdhakuḍavānvitam |
trivṛccūrṇayutaṃ śītaṃ pittaghnaṃ tadvirecanam ||
1931 ed. 1.44.19 trivṛcchyāmākṣāraśuṇṭhīpippalīrmadhunā''pnuyāt |
sarvaśleṣmavikārāṇāṃ śreṣṭham etad virecanam ||
1931 ed. 1.44.20 bījāḍhyapathyākāśmaryadhātrīdāḍimakolajān |
tailabhṛṣṭān rasān amlaphalair āvāpya sādhayet ||
1931 ed. 1.44.21 ghanībhūtaṃ trisaugandhyaṃ trivṛtkṣaudrasamanvitam |
lehyam etat kaphaprāyaiḥ sukumārair virecanam ||
1931 ed. 1.44.22 nīlītulyaṃ tvagelaṃ ca tais trivṛt sasitopalā |
cūrṇaṃ saṃtarpaṇaṃ kṣaudraphalāmlaṃ sannipātanut ||
1931 ed. 1.44.23 trivṛcchyāmāsitākṛṣṇātriphalāmākṣikaiḥ samaiḥ |
modakāḥ sannipātordhvaraktapittajvarāpahāḥ ||
1931 ed. 1.44.24 trivṛdbhāgās trayaḥ proktās triphalā tatsamā tathā |
kṣārakṛṣṇāviḍaṅgāni saṃcūrṇya madhusarpiṣā ||
1931 ed. 1.44.25 lihyād guḍena guṭikāḥ kṛtvā vā 'py atha bhakṣayet |
kaphavātakṛtān gulmān plīhodarahalīmakān ||
1931 ed. 1.44.26 hanty anyān api cāpy etan nirapāyaṃ virecanam |
cūrṇaṃ śyāmātrivṛnnīlī kaṭvī mustā durālabhā ||
1931 ed. 1.44.27 cavyendrabījaṃ triphalā sarpirmāṃsarasāmbubhiḥ |
pītaṃ virecanaṃ taddhi rūkṣāṇām api śasyate ||
1931 ed. 1.44.28 vairecanikaniḥkvāthabhāgāḥ śītās trayo matāḥ |
dvau phāṇitasya tac cāpi punar agnāv adhiśrayet ||
1931 ed. 1.44.29 tat sādhusiddhaṃ vijñāya śītaṃ kṛtvā nidhāpayet |
kalase kṛtasaṃskāre vibhajya rtū himāhimau ||
1931 ed. 1.44.30 māsādūrdhvaṃ jātarasaṃ madhugandhaṃ varāsavam |
pibed asāv eva vidhiḥ kṣāramūtrāsaveṣv api ||
1931 ed. 1.44.31 vairecanikamūlāṇāṃ kvāthe māṣān subhāvitān |
sudhautāṃs tat kaṣāyeṇa śālīnāṃ cāpi taṇḍulān ||
1931 ed. 1.44.32 avakṣudyaikataḥ piṇḍān kṛtvā śuṣkān sucūrṇitān |
śālitaṇḍulacūrṇaṃ ca tat kaṣāyoṣmasādhitam ||
1931 ed. 1.44.33 tasya piṣṭasya bhāgāṃstrīn kiṇvabhāgavimiśritān |
maṇḍodakārthe kvāthaṃ ca dadyāt tat sarvam ekataḥ ||
1931 ed. 1.44.34 nidadhyāt kalase tāṃ tu surāṃ jātarasāṃ pibet |
eṣa eva surākalpo vamaneṣv api kīrtitaḥ ||
1931 ed. 1.44.35 mūlāni trivṛdādīnāṃ prathamasya gaṇasya ca |
mahataḥ pañcamūlasya mūrvāśārṅgaṣṭayor api ||
1931 ed. 1.44.36 sudhāṃ haimavatīṃ caiva triphalātiviṣe vacām |
saṃhṛtyaitāni bhāgau dvau kārayed ekametayoḥ ||
1931 ed. 1.44.37 kuryān niḥkvātham ekasminn ekasmiṃś cūrṇam eva tu |
kṣuṇṇāṃs tasmiṃs tu niḥkvāthe bhāvayed bahuśo yavān ||
1931 ed. 1.44.38 śuṣkāṇāṃ mṛdubhṛṣṭānāṃ teṣāṃ bhāgās trayo matāḥ |
caturthaṃ bhāgam āvāpya cūrṇānām anu(ā.tra)kīrtitam ||
1931 ed. 1.44.39 prakṣipya kalase samyak samastaṃ tad anantaram |
teṣām eva kaṣāyeṇa śītalena suyojitam ||
1931 ed. 1.44.40 pūrvavat sannidadhyāt tu jñeyaṃ sauvīrakaṃ hi tat |
pūrvoktaṃ vargam āhṛtya dvidhā kṛtvaikam etayoḥ ||
1931 ed. 1.44.41 bhāgaṃ saṃkṣudya saṃsṛjya yavaiḥ sthālyām adhiśrayet |
ajaśṛṅgyāḥ kaṣāyeṇa tam abhyāsicya sādhayet ||
1931 ed. 1.44.42 susiddhāṃś cāvatāryaitān auṣadhibhyo vivecayet |
vimṛdya satuṣān samyak tatas tān pūrvavan mitān ||
1931 ed. 1.44.43 pūrvoktauṣadhabhāgasya cūrṇaṃ dattvā tu pūrvavat |
tenaiva saha yūṣeṇa kalase pūrvavat kṣipet ||
1931 ed. 1.44.44 jñātvā jātarasaṃ cāpi tat tuṣodakam ādiśet |
tuṣāmbusauvīrakayor vidhir eṣa prakīrtitaḥ ||
1931 ed. 1.44.45 ṣaḍrātrāt saptarātrād vā te ca peye prakīrtite |
vairecaneṣu sarveṣu trivṛnmūlavidhiḥ smṛtaḥ ||
1931 ed. 1.44.46 dantīdravantyor mūlāni viśeṣān mṛtkuśāntare |
pippalīkṣaudrayutkāni svinnāny uddhṛtya śoṣayet ||
1931 ed. 1.44.47 tatas trivṛdvidhānena yojayec chleṣmapittayoḥ |
tayoḥ kalkakaṣāyābhyāṃ cakratailaṃ vipācayet ||
1931 ed. 1.44.48 sarpiś ca pakvaṃ vīsarpakakṣād āhāla jīrjayet |
mehagulmānilaśleṣmavibandhāṃstailam eva ca ||
1931 ed. 1.44.49 catuḥsnehaṃ śakṛcchukravātasaṃrodhajā rujaḥ |
dantīdravantīmaricakanakāhvayavāsakaiḥ ||
1931 ed. 1.44.50 viśvabheṣajamṛdvīkācitrakair mūtrabhāvitam |
saptāhaṃ sarpiṣā cūrṇaṃ yojyam etad virecanam ||
1931 ed. 1.44.51 jīrṇe santarpaṇaṃ kṣaudraṃ pittaśleṣmarujāpaham |
ajīrṇapārśvarukpāṇḍuplīhodaranibarhaṇam ||
1931 ed. 1.44.52 guḍasyāṣṭapale pathyā viṃśatiḥ syuḥ palaṃ palam |
dantīcitrakayoḥ karṣau pippalītrivṛtordaśa ||
1931 ed. 1.44.53 kṛtvaitān modakān ekaṃ daśame daśame 'hani |
tataḥ khāded uṣṇatoyasevī niryantraṇās tv ime ||
1931 ed. 1.44.54 doṣaghnā grahaṇīpāṇḍurogārśaḥkuṣṭhanāśanāḥ |
vyoṣaṃ trijātakaṃ mustā viḍaṅgāmalake tathā ||
1931 ed. 1.44.55 navaitāni samāṃśāni trivṛdaṣṭaguṇāni vai |
ślakṣṇacūrṇīkṛtānīha dantībhāgadvayaṃ tathā ||
1931 ed. 1.44.56 sarvāṇi cūrṇitānīha gālitāni vimiśrayet |
ṣaḍbhiś ca śarkarābhāgair īṣatsaindhavamākṣikaiḥ ||
1931 ed. 1.44.57 piṇḍitam bhakṣayitvā tu tataḥ śītāmbu pāyayet |
bastiruktṛḍjvaracchardiśoṣapāṇḍubhramāpaham ||
1931 ed. 1.44.58 niryantraṇam idaṃ sarvaṃ viṣaghnaṃ tu virecanam |
rivṛdaṣṭakasaṃjño 'yaṃ praśastaḥ pittarogiṇām ||
1931 ed. 1.44.59 bhakṣyaḥ kṣīrānupāno vā pittaśleṣmāturair naraiḥ |
bhakṣyarūpasadharmatvād āḍhyeṣv eva vidhīyate ||
1931 ed. 1.44.60 tilvaksya tvacaṃ bāhyām antar valkavivarjitām |
cūrṇayitvā tu dvau bhāgau tat kaṣāyeṇa gālayet ||
1931 ed. 1.44.61 tṛtīyaṃ bhāvitaṃ tena bhāgaṃ śuṣkaṃ tu bhāvitam |
daśamūlīkaṣāyeṇa trivṛdvatsaṃprayojayet ||
1931 ed. 1.44.62 vidhānaṃ tvakṣu nirdiṣṭaṃ phalānām atha vakṣyate |
harītakyāḥ phalaṃ tv asthivimuktaṃ doṣavarjitam ||
1931 ed. 1.44.63 yojyaṃ trivṛdvidhānena sarvavyādhinibarhaṇam |
rasāyanaṃ paraṃ medhyaṃ duṣṭāntarvraṇaśodhanam ||
1931 ed. 1.44.64 harītakī viḍaṅgāni saindhavaṃ nāgaraṃ trivṛt |
maricāni ca tat sarvaṃ gomūtreṇa virecanam ||
1931 ed. 1.44.65 harītakī bhadradāru kuṣṭhaṃ pūgaphalaṃ tathā |
saindhavaṃ śṛṅgaveraṃ ca gomūtreṇa virecanam ||
1931 ed. 1.44.66 nīlinīphalacūrṇaṃ ca nāgarābhayayos tathā |
lihyād guḍena salilaṃ paścāduṣṇaṃ piben naraḥ ||
1931 ed. 1.44.67 pippalyādikaṣāyeṇa pibet piṣṭāṃ harītakīm |
saindhavopahitāṃ sadya eṣa yogo virecayet ||
1931 ed. 1.44.68 harītakī bhakṣyamāṇā nāgareṇa guḍena vā |
saidhavopahitā vā 'pi sātatyenāgnidīpanī ||
1931 ed. 1.44.69 vātānulomanī vṛṣyā cendriyāṇāṃ prasādanī |
santarpaṇakṛtān rogān prāyo hanti harītakī ||
1931 ed. 1.44.70 śītam āmalakaṃ rūkṣaṃ pittamedaḥkaphāpaham |
bibhītakam anuṣṇaṃ tu kaphapittanibarhaṇam ||
1931 ed. 1.44.71 trīṇy apy amlakaṣāyāṇi satiktamadhurāṇi ca |
triphalā sarvarogaghnī tribhāgaghṛtamūrcchitā ||
1931 ed. 1.44.72 vayasaḥ sthāpanaṃ cāpi kuryāt saṃtatasevitā |
harītakīvidhānena phalāny evaṃ prayojayet ||
1931 ed. 1.44.73 virecanāni sarvāṇi viśeṣāccaturaṅgulāt |
phalaṃ kāle samuddhṛtya sikatāyāṃ nidhāpayet ||
1931 ed. 1.44.74 saptāham ātape śuṣkaṃ tato majjānam uddharet |
tailaṃ grāhyaṃ jale paktvā tilavad vā prapīḍya ca ||
1931 ed. 1.44.75 tasyopayogo bālānāṃ yāvad varṣāṇi dvādaśa |
lihyād eraṇḍatailena kuṣṭhatrikaṭukānvitam ||
1931 ed. 1.44.76 sukhodakaṃ cānupibedeṣa yogo virecayet |
eraṇḍatailaṃ triphalākvāthena triguṇena tu ||
1931 ed. 1.44.77 yuktaṃ pītaṃ tathā kṣīrarasābhyāṃ tu virecayet |
bālavṛddhakṣatakṣīṇasukumāreṣu yojitam ||
1931 ed. 1.44.78 phalānāṃ vidhir uddiṣṭaḥ kṣīrāṇāṃ śṛṇu suśruta |
virecanānāṃ tīkṣṇānāṃ payaḥ saudhaṃ paraṃ matam ||
1931 ed. 1.44.79 ajñaprayuktaṃ tad dhanti viṣavat karmavibhramāt |
vijānatā prayuktaṃ tu mahāntam api saṃcayam ||
1931 ed. 1.44.80 bhinatty āśveva doṣāṇāṃ rogān hanti ca dustarān |
mahatyāḥ pañcamūlyāstu bṛhatyoś caikaśaḥ pṛthak ||
1931 ed. 1.44.81 kaṣāyaiḥ samabhāgaṃ tu tadaṅgārair viśoṣitam |
amlādimiḥ pūrvavat tu prayojyaṃ kolasaṃmitam ||
1931 ed. 1.44.82 mahāvṛkṣapayaḥ pītair yavāgūstaṇḍulaiḥ kṛtā |
pītā virecayatyāśu guḍenotkārikā kṛtā ||
1931 ed. 1.44.83 leho vā sādhitaḥ samyak snuhīkṣīrapayoghṛtaiḥ |
bhāvitās tu snuhīkṣīre pippalyo lavaṇānvitāḥ ||
1931 ed. 1.44.84 cūrṇaṃ kāmpillakaṃ vā'pi tatpītaṃ guṭikīkṛtam |
saptalā śaṅkhinī dantī trivṛdāragvadhaṃ gavām ||
1931 ed. 1.44.85 mūtreṇāplāvya saptāhaṃ snuhīkṣīre tataḥ param |
kīrṇaṃ tenaiva cūrṇena mālyaṃ vasanam eva ca ||
1931 ed. 1.44.86 āghrāyāvṛtya vā samyaṅnṛdukoṣṭho viricyate |
kṣīratvakadphalamūlānāṃ vidhānaiḥ parikīrtitaiḥ |
avekṣya samyag rogādīn yathāvad upayojayet ||
1931 ed. 1.44.87 trivṛcchāṇamitāstisrastisraś ca triphalātvacaḥ |
viḍaṅgapippalīkṣaraśāṇāstisraś ca cūrṇitāḥ ||
1931 ed. 1.44.88 lihyāt sarpirmadhubhyāṃ ca modakaṃ vā guḍena vā |
bhakṣayen niṣparīhārametacchreṣṭhaṃ virecanam ||
1931 ed. 1.44.89 gulmān plīhodaram kāsaṃ halīmakamarocakam |
kaphavātakṛtāṃś cānyān vyādhīn etad vyapohati ||
1931 ed. 1.44.90 ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu |
bhakṣyānnalehyeṣu ca teṣu teṣu virecanānyagramatirvidadhyāt ||
1931 ed. 1.44.91 kṣīraṃ rasaḥ kalkam atho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva phāṇṭam |
kalpāh ṣaḍete khalu bheṣajānāṃ yathottaraṃ te laghavaḥ pradiṣṭāḥ ||

iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne virecanadravyaviklpavijñānīyo nāma catuścatvāriṃśo 'dhyāyaḥ ||

pañcacatvāriṃśattamo 'dhyāyaḥ |

1931 ed. 1.45.1 athāto dravadravyavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.45.2 yathovāca bhagavān dhanvantariḥ ||
1931 ed. 1.45.3 pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvaṇaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrcchātandrānidrādāhapraśamanamekāntataḥ pathyatamaṃ ca ||
1931 ed. 1.45.4 tadevāvanipatitamanyatamaṃ rasam upalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣv avasthitam iti ||
1931 ed. 1.45.5 tatra lohitakapilapāṇḍunīlapītaśukleṣv avanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyamudakāni saṃbhavantītyeke bhāṣante ||
1931 ed. 1.45.6 tat tu na samyak | tatra pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyuktarṣāpakarṣeṇa | tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyaṃ ākāśaguṇabhūyiṣṭhāyāmavyaktarasaṃ avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe ||
1931 ed. 1.45.7 tatrāntarīkṣaṃ caturvidham | tadyāthā dhāraṃ kāraṃ tauṣāraṃ haimam iti | teṣāṃ dhāraṃ pradhānaṃ laghutvāt tat punardvividhaṃ gāṅgaṃ sāmudraṃ ceti | tatra gāṅgamāśvayuje māsi prāyaśo varṣati | tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍamakuthitamavidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudram iti vidyāt tannopādeyam | sāmudramapyāśvayuje māsi gṛhītaṃ gāṅgavadbhavati | gāṅgaṃ punaḥ pradhānaṃ tadupādadītāśvayuje māsi | śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyair vā śucibhir bhājanair gṛhītaṃ sauvarṇe rajate mṛnmaye vā pātre nidadhyāt | tat sarvakālam upayuñjīta tasyālābhe bhaumam | taccākāśaguṇabahulam | tat punaḥ saptavidham | tadyathā kaupaṃ nādeyaṃ sārasaṃ tāḍāgaṃ prāsravaṇaṃ audbhidaṃ cauṇṭyam iti ||
1931 ed. 1.45.8 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyamanabhivṛṣṭaṃ sarvaṃ ceti ||
1931 ed. 1.45.9ab kīṭamūtrapurīṣāṇḍaśavakothapradūṣitam |
1931 ed. 1.45.9cd tṛṇaparṇotkarayutaṃ kaluṣaṃ viṣasaṃyutam ||
1931 ed. 1.45.10ab yo 'vagāheta varṣāsu pibedvā'pi navaṃ jalam |
1931 ed. 1.45.10cd sa bāhyābhyantarān rogān prāpnuyāt kṣipram eva tu ||
1931 ed. 1.45.11 tatra yat paṅkaśaivalahaṭatṛṇapadmapatraprabhṛtibhir avacchannaṃ śaśisūryakiraṇānilair nābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannam iti vidyāt | tasya sparśarūparasagandhavīryavipākadoṣāḥ ṣaṭ saṃbhavanti | tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabbahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti | ta ete āntarikṣe na santi ||
1931 ed. 1.45.12 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiś cādhivāsanam iti ||
1931 ed. 1.45.13ab sauvarṇe rājate tāmre kāṃsye maṇimaye 'pi vā |
1931 ed. 1.45.13cd puṣpāvataṃsaṃ bhaume vā sugandhi salilaṃ pibet ||
1931 ed. 1.45.14ab vyāpannaṃ varjayennityaṃ toyaṃ yaccāpyanārtavam |
1931 ed. 1.45.14cd doṣasaṃjananaṃ hyetannādadītāhitaṃ tu tat ||
1931 ed. 1.45.15ab vyāpannam salilaṃ yastu pibatīhāprasādhitam |
1931 ed. 1.45.15cd śvayathuṃ pāṇḍurogaṃ ca tvagdoṣamavipākatām ||
1931 ed. 1.45.16ab śvāsakāsapratiśyāyaśūlagulmodarāṇi ca |
1931 ed. 1.45.16cd anyānvā viṣamānrogānprāpnuyādacireṇa saḥ ||
1931 ed. 1.45.17 tatra sapta kaluṣasya prasādanāni bhavanti | tadyathā katakagomedakabisagranthiśaivālamūlavastrāṇi muktāmaṇiś ceti ||
1931 ed. 1.45.18 pañca nikṣepaṇāni bhavanti | tadyathā phalakaṃ tryaṣṭakaṃ muñjavalaya udakamañcikā śikyaṃ ceti ||
1931 ed. 1.45.19 sapta śītīkaraṇāni bhavanti pravātasthāpanaṃ udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti ||
1931 ed. 1.45.20ab nirgandhamavyaktarasaṃ tṛṣṇāghnaṃ śuci śītalam |
1931 ed. 1.45.20cd acchaṃ laghu ca hṛdyaṃ ca toyaṃ guṇavaducyate ||
1931 ed. 1.45.21 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhās tu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nā'tidoṣalāḥ sādhāraṇatvāt | tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāś cārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti ||
1931 ed. 1.45.22ab nadyaḥ śīghravahā laghvyaḥ proktā yāś cāmalodakāḥ |
1931 ed. 1.45.22cd gurvyaḥ śaivālasaṃcchannāḥ kaluṣā mandagāś ca yāḥ ||
1931 ed. 1.45.23ab prāyeṇa nadyo maruṣu satiktā lavaṇānvitāḥ |
1931 ed. 1.45.23cd laghvyaḥ samadhurāś caiva pauruṣeyā bale hitāḥ ||
1931 ed. 1.45.24 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hy amalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti ||
1931 ed. 1.45.25ab divārkakiraṇair juṣṭaṃ niśāyāminduraśmibhiḥ |
1931 ed. 1.45.25cd arūkṣamanabhiṣyandi tattulyaṃ gaganāmbunā ||
1931 ed. 1.45.26ab gaganāmbu tridoṣaghnaṃ gṛhītaṃ yat subhājane |
1931 ed. 1.45.26cd balyaṃ rasāyanaṃ medhyaṃ pātrāpekṣi tataḥ param ||
1931 ed. 1.45.27ab rakṣoghnaṃ śītalaṃ hlādi jvaradāhaviṣāpaham |
1931 ed. 1.45.27cd candrakāntodbhavaṃ vāri pittaghnaṃ vimalaṃ smṛtam ||
1931 ed. 1.45.28ab mūrcchāpittoṣṇadāheṣu viṣe rakte madatyaye |
1931 ed. 1.45.28cd bhramaklamaparīteṣu tamake vamathau tathā ||
1931 ed. 1.45.29ab ūrdhvage raktapitte ca śītamambhaḥ praśasyate |
1931 ed. 1.45.29cd prārśvaśūle pratiśyāye vātaroge galagrahe ||
1931 ed. 1.45.30ab ādhmāne stimite loṣṭhe sadyaḥśuddhe navajvare |
1931 ed. 1.45.30cd hikkāyāṃ snehapite ca śītāmbu parivarjayet ||
1931 ed. 1.45.31ab nādeyaṃ vātalaṃ rūkṣaṃ dīpanaṃ laghu lekhanam |
1931 ed. 1.45.31cd tadabhiṣyandi madhuraṃ sāndraṃ guru kaphāvaham ||
1931 ed. 1.45.32ab tṛṣṇāghnaṃ sārasaṃ balyaṃ kaṣāyaṃ madhuraṃ laghu |
1931 ed. 1.45.32cd tāḍāgaṃ vātalaṃ svādu kaṣāyaṃ kaṭupāki ca ||
1931 ed. 1.45.33ab vātaśleṣmaharam vāpyaṃ sakṣāraṃ kaṭu pittalam |
1931 ed. 1.45.33cd sakṣāraṃ pittalaṃ kaupaṃ śleṣmaghnaṃ dīpanaṃ laghu ||
1931 ed. 1.45.34ab cauṇṭyamagnikaraṃ rūkṣaṃ madhuraṃ kaphakṛnna ca |
1931 ed. 1.45.34cd kaphaghnaṃ dīpanaṃ hṛdyaṃ laghu prasravaṇodbhavam ||
1931 ed. 1.45.35ab madhuraṃ pittaśamanamavidāhyaudbhidaṃ smṛtam |
1931 ed. 1.45.35cd vaikiraṃ kaṭu sakṣāraṃ śleṣmaghnaṃ laghu dīpanam ||
1931 ed. 1.45.36ab kaidāraṃ madhuraṃ proktaṃ vipāke guru doṣalam |
1931 ed. 1.45.36cd tadvatpālvalamuddiṣṭaṃ viśeṣāddoṣalaṃ tu tat ||
1931 ed. 1.45.37ab sāmudramudakaṃ visraṃ lavaṇaṃ sarvadoṣakṛt |
1931 ed. 1.45.37cd anekadoṣamānūpaṃ vāryabhiṣyandi garihitam ||
1931 ed. 1.45.38ab ebhir doṣair asaṃyuktaṃ niravadyaṃ tu jāṅgalam |
1931 ed. 1.45.38cd pāke 'vidāhi tṛṣṇāghnaṃ praśastaṃ prītivardhanaram ||
1931 ed. 1.45.39ab dīpanaṃ svādu śītaṃ ca toyaṃ sādhāraṇaṃ laghu |
1931 ed. 1.45.39cd kaphamedo 'nilāmaghnaṃ dīpanaṃ bastiśodhanam ||
1931 ed. 1.45.40ab śvāsakāsajvaraharaṃ pathyamuṣṇodakaṃ sadā |
1931 ed. 1.45.40cd yat kvāthyamānaṃ nirvegaṃ viṣphenaṃ nirmalaṃ laghu ||
1931 ed. 1.45.41ab caturbhāgāvaśeṣaṃ tu tattoyaṃ guṇavat smṛtam |
1931 ed. 1.45.41cd na ca paryuṣitaṃ deyaṃ kadācidvāri jānatā ||
1931 ed. 1.45.42ab amlībhūtaṃ kaphotkleśi na hitaṃ tat pipāsave |
1931 ed. 1.45.42cd madyapānātsamudbhūte roge pittotthite tathā ||
1931 ed. 1.45.43ab sanīpātasamutthe ca śṛtaśītaṃ praśasyate |
1931 ed. 1.45.43cd snigdhaṃ svādu himaṃ hṛdyaṃ dīpanaṃ bistiśodhanam ||
1931 ed. 1.45.44ab vṛṣyaṃ pittapipāsāghnaṃ nārikelodakaṃ guru |
1931 ed. 1.45.44cd dāhātīsārapittāsṛṅnūrcchāmadyaviṣārtiṣu ||
1931 ed. 1.45.45ab śṛtaśītaṃ jalaṃ śastaṃ tṛṣṇācchardibhrameṣu ca |
1931 ed. 1.45.45cd arocake pratiśyāye praseke śvayathau kṣaye ||
1931 ed. 1.45.46ab mande 'gnāvudare kuṣṭhe jvare netrāmaye tathā |
1931 ed. 1.45.46cd vraṇe ca madhumehe ca pānīyaṃ mandamācaret ||
iti jalavargaḥ |
1931 ed. 1.45.47 atha kṣīravargaḥ |
1931 ed. 1.45.47ab gavyamājaṃ tathā cauṣṭramāvikaṃ māhiṣaṃ ca yat |
1931 ed. 1.45.47cd aśvāyāś caiva nāryāś ca kareṇūnāṃ ca yatpayaḥ ||
1931 ed. 1.45.48ab tattvanekauṣadhirasaprasādaṃ prāṇadaṃ guru |
1931 ed. 1.45.48cd madhuraṃ picchilaṃ śītaṃ snigdhaṃ ślakṣṇaṃ saraṃ mṛdu |
1931 ed. 1.45.48ef sarvaprāṇabhṛtāṃ tasmāt sātmyaṃ kṣīramihocyate ||/
1931 ed. 1.45.49 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣv api vikāreṣuvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrcchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ sandhānamāsthāpanaṃ vayaḥsthāpanamāyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam ||
1931 ed. 1.45.50ab alpābhiṣyandi gokṣīraṃ snigdhaṃ guru rasāyanam |
1931 ed. 1.45.50cd raktapittaharaṃ śītaṃ madhuraṃ rasapākayoḥ ||
1931 ed. 1.45.51ab jīvanīyaṃ tathā vātapittaghnaṃ paramaṃ smṛtam |
1931 ed. 1.45.51cd gavyatulyaguṇaṃ tvājaṃ viśeṣācchoṣiṇāṃ hitam ||
1931 ed. 1.45.52ab dīpanaṃ laghu saṃgrāhi śvāsakāsāsrapittanut |
1931 ed. 1.45.52cd ajānāmalpakāyatvāt kaṭutiktaniṣevaṇāt ||
1931 ed. 1.45.53ab nātyambupānādvyāyāmātsarvavyādhiharaṃ payaḥ |
1931 ed. 1.45.53cd rūkṣoṣṇaṃ lavaṇaṃ kiṃcidauṣṭraṃ svādurasaṃ laghu ||
1931 ed. 1.45.54ab śophagulmodarārśoghnaṃ kṛmikuṣṭhaviṣāpaham |
1931 ed. 1.45.54cd āvikaṃ madhuraṃ snigdhaṃ guru pittakaphāvaham ||
1931 ed. 1.45.55ab pathyaṃ kevalavāteṣu kāse cānilasaṃbhave |
1931 ed. 1.45.55cd mahābhiṣyandi madhuraṃ māhiṣaṃ vahnināśanam ||
1931 ed. 1.45.56ab nidrākaraṃ śītataraṃ gavyāt snigdhataraṃ guru |
1931 ed. 1.45.56cd uṣṇamaikaśaphaṃ balyaṃ śākhāvātaharaṃ payaḥ ||
1931 ed. 1.45.57ab madhurāmlagsaṃ rūkṣaṃ lavaṇānurasaṃ laghu |
1931 ed. 1.45.57cd nāryās tu madhruaṃ stanyaṃ kaṣāyānurasaṃ himam ||
1931 ed. 1.45.58ab nasyāś cayotanayoḥ pathyaṃ jīvanaṃ laghu dīpanam |
1931 ed. 1.45.58cd hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru ||
1931 ed. 1.45.59ab snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyaṃ balavardhanam |
1931 ed. 1.45.59cd prāyaḥ prābhātikaṃ kṣīraṃ guru viṣṭambhi śītalam ||
1931 ed. 1.45.60ab rātryāḥ somaguṇatvācca vyāyāmābhāvatas tathā |
1931 ed. 1.45.60cd divākarābhitaptānāṃ vyāyāmānilasevanāt ||
1931 ed. 1.45.61ab vātānulomi śrāntighnaṃ cakṣuṣyaṃ cāparāhṇikam |
1931 ed. 1.45.61cd payo 'bhiṣyandi gurvāmaṃ prāyaśaḥ parikīrtitam ||
1931 ed. 1.45.62ab tadevoktaṃ laghutaramanabhiṣyandi vai śṛtam |
1931 ed. 1.45.62cd varjayitvā striyāḥ stanyam āmam eva hi taddhitam ||
1931 ed. 1.45.63ab dhāroṣṇaṃ guṇavat kṣīraṃ viparītamato 'nyathā |
1931 ed. 1.45.63cd tadevātiśṛtaṃ śītaṃ guru bṛṃhaṇamucyate ||
1931 ed. 1.45.64ab aniṣṭagandhamamlaṃ ca vivarṇaṃ virasaṃ ca yat |
1931 ed. 1.45.64cd varjyaṃ salavaṇaṃ kṣīraṃ tac ca vigrathitaṃ bhavet ||
iti kṣīravargaḥ | atha dadhivargaḥ |
1931 ed. 1.45.65a dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca ||
1931 ed. 1.45.66ab mahābhiṣyandi madhuraṃ kaphamedovivardhanam |
1931 ed. 1.45.66cd kaphapittakṛdamlaṃ syādatyamlaṃ raktadūṣaṇam ||
1931 ed. 1.45.67ab vidāhi sṛṣṭaviṇmūtraṃ mandajātaṃ tridoṣakṛt |
1931 ed. 1.45.67cd snigdhaṃ vipāke madhuraṃ dīpanaṃ balavardhanam ||
1931 ed. 1.45.68ab vātāpaham pavitraṃ ca dadhi gavyaṃ rucipradam |
1931 ed. 1.45.68cd dadhyājaṃ kaphapittaghnaṃ laghu vātakṣayāpaham ||
1931 ed. 1.45.69ab durnāmaśvāsakāseṣu hitamagneś ca dīpanam |
1931 ed. 1.45.69cd vipāke madhuraṃ vṛṣyaṃ vātapittaprasādanam ||
1931 ed. 1.45.70ab balāsavardhanaṃ snigdhaṃ viśeṣāddadhi māhiṣam |
1931 ed. 1.45.70cd vipāke kaṭu sakṣāraṃ guru bhedyauṣṭrikaṃ dadhi ||
1931 ed. 1.45.71ab vātamarśāṃsi kuṣṭhāni kṛmīn hantyudarāṇi ca |
1931 ed. 1.45.71cd kopanaṃ kaphavātānāṃ durnāmnāṃ cāvikaṃ dadhi ||
1931 ed. 1.45.72ab rase pāke ca madhuramatyabhiṣyandi doṣalam |
1931 ed. 1.45.72cd dīpanīyamacakṣuṣyaṃ vāḍavaṃ dadhi vātalam ||
1931 ed. 1.45.73ab rūkṣamuṣṇaṃ kaṣāyaṃ ca kaphamūtrāpahaṃ ca tat |
1931 ed. 1.45.73cd snigdhaṃ vipāke madhuraṃ balyaṃ santarpaṇaṃ guru ||
1931 ed. 1.45.74ab cakṣuṣyamagryaṃ doṣaghnaṃ dadhi nāryā guṇottaram |
1931 ed. 1.45.74cd laghu pāke balāsaghnaṃ vīryoṣṇaṃ paktināśanam ||
1931 ed. 1.45.75ab kaṣāyānurasaṃ nāgyā dadhi varcovivardhanam |
1931 ed. 1.45.75cd dadhīnyuktāni yānīha gavyādīni pṛthak pṛthak ||
1931 ed. 1.45.76ab vijñeyam evaṃ sarveṣu gavyam eva guṇottaram |
1931 ed. 1.45.76cd vātaghnaṃ kaphakṛt snigdhaṃ bṛṃhaṇaṃ nātipittakṛt ||
1931 ed. 1.45.77ab kuryād bhaktābhilāṣaṃ ca dadhi yat suparisrutam |
1931 ed. 1.45.77cd śṛtāt kṣīrāt tu yajjātaṃ guṇavaddadhi tat smṛtam ||
1931 ed. 1.45.78ab vātapittaharaṃ rucyaṃ dhātvagnibalavardhanam |
1931 ed. 1.45.78cd dadhnaḥ saro gururvṛṣyo vijñeyo ' nilanāśanaḥ ||
1931 ed. 1.45.79ab vahnervidhamanaś cāpi kaphaśukravivardhanaḥ |
1931 ed. 1.45.79cd dadhi tvasāraṃ rūkṣaṃ ca grāhi viṣṭambhi vātalam ||
1931 ed. 1.45.80 dīpanīyaṃ laghutaraṃ sakaṣāyaṃ rucipradam |
śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam ||
1931 ed. 1.45.81 hemante śiśire caiva varṣāsu dadhi śasyate |
tṛṣṇāklamaharaṃ mas tu laghu srotoviśodhanam ||
1931 ed. 1.45.82 amlaṃ kaṣāyaṃ madhuram avṛṣyaṃ kaphavātanut |
prahlādanaṃ prīṇanaṃ ca bhinattyāśu malaṃ ca tat ||
balamāvahate kṣipraṃ bhaktacchandaṃ karoti ca ||
1931 ed. 1.45.83 svādv-amlam-atyamlaka-mandajātaṃ tathā śṛtakṣīrabhavaṃ saraś ca |
asāramevaṃ dadhi saptadhā'smin varge smṛtā mastuguṇāstathaiva ||
iti dadhivargaḥ | atha takravargaḥ |
1931 ed. 1.45.84 takraṃ madhuram amlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatprśamanam avṛṣyaṃ ca ||
1931 ed. 1.45.85 manthanādipṛthagbhūtasnehamardhodakaṃ ca yat |
nātisāndradravaṃ takraṃ svādvamlaṃ tuvaraṃ rase |
yat tu sasnegamajalaṃ mathitam gholamucyate ||
1931 ed. 1.45.86 naiva takraṃ kṣate tadyānnoṣṇakāle na durbale |
na mūrcchābhramadāheṣu na roge raktapaittike ||
1931 ed. 1.45.87 śītakāle 'gnimāndye ca kaphottheṣvāmayeṣu ca |
mārgāvarodhe duṣṭe ca vāyau takraṃ praśasyate ||
1931 ed. 1.45.88 tat punar madhuraṃ śleṣmaprakopaṇaṃ pittapraśamanaṃ ca amlaṃ vātaghnaṃ pittakaraṃ ca ||
1931 ed. 1.45.89 vāte 'mlaṃ saindhavopetaṃ svādu pitte saśarkaram |
pibet takraṃ kaphe cāpi vyoṣakṣārasamanvitam ||
1931 ed. 1.45.90 grāhiṇī vātalā rūkṣā durjarā takrakūrcikā |
takrāllaghutaro maṇḍaḥ kūrcikādadhitakrajaḥ ||
1931 ed. 1.45.91 guruḥ kilāṭo 'nilahā puṃstvanidrāpradaḥ smṛtaḥ |
madhurau bṛṃhaṇau vṛṣyau tadvatpīyūṣamoraṭau ||
1931 ed. 1.45.92 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyam īṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyam avidāhi kṣayakāsavraṇaśoṣārśo 'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate ||
1931 ed. 1.45.93 kṣīrotthaṃ punarnavanītamutkṛṣṭasnehamādhuryamatiśītaṃ saukumāryakaraṃ cakṣuṣyaṃ saṃgrāhi raktapittanetrarogaharaṃ prasādanaṃ ca ||
1931 ed. 1.45.94 santānikā punarvātaghnī tarpaṇī balyā vṛṣyā snegdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca ||
1931 ed. 1.45.95 vikalpa eṣa dadhyādiḥ śreṣṭho gavyo 'bhivarṇitaḥ |
vikalpān avaśiṣṭāṃs tu kṣīravīryāt samādiśet ||
1931 ed. 1.45.96 atha ghṛtam |
1931 ed. 1.45.96a ghṛtaṃ tu madhuraṃ saumyaṃ mrḍuśītavīryamalpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastesjobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca ||
1931 ed. 1.45.97 vipāke madhuraṃ śītaṃ vātapittaviṣāpaham |
cakṣuṣyamagryaṃ balyaṃ ca gavyaṃ sarpirguṇottaram ||
1931 ed. 1.45.98 ājaṃ ghṛtaṃ dīpanīyaṃ cakṣuṣyaṃ balavardhanam |
kāse śvāse kṣaye cāpi pathyaṃ pāke ca tallaghu ||
1931 ed. 1.45.99 madhuraṃ raktapittaghnaṃ guru pāke kaphāvaham |
vātapittapraśamanaṃ suśītaṃ māhiṣaṃ ghṛtam ||
1931 ed. 1.45.100 auṣṭraṃ kaṭu ghṛtaṃ pāke śophakrimiviṣāpaham |
dīpanaṃ kaphavātaghnaṃ kuṣṭhagulmodarāpaham ||
1931 ed. 1.45.101ab pāke laghvāvikaṃ sarpirna ca pittaprakopaṇam |
1931 ed. 1.45.101cd kaphe 'nile yonidoṣe śoṣe kampe ca taddhitam ||
1931 ed. 1.45.102ab pāke laghūṣṇavīryaṃ ca kaṣāyaṃ kaphanāśanam |
1931 ed. 1.45.102cd dīpanaṃ baddhamūtraṃ ca vidyādaikaśaphaṃ ghṛtam ||
1931 ed. 1.45.103ab cakṣuṣyamagryaṃ strīṇāṃ tu sarpiḥ syādamṛtopamam |
1931 ed. 1.45.103cd vṛddhiṃ karoti dehāgnyor laghupākaṃ viṣāpaham ||
1931 ed. 1.45.104ab kaṣāyaṃ baddhaviṇmūtram tiktamagnikaraṃ laghu |
1931 ed. 1.45.104cd hanti kāreṇavaṃ sarpiḥ kaphakuṣṭhaviṣakrimīn ||
1931 ed. 1.45.105 kṣīraghṛtaṃ punaḥ saṃgrāhi raktrapittabhramamūrcchāpraśamanaṃ netrarogahitaṃ ca ||
1931 ed. 1.45.106 sarpirmaṇḍas tu madhuraḥ saro yoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate ||
1931 ed. 1.45.107 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādosarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate ||
1931 ed. 1.45.108a bhavati cātra |
1931 ed. 1.45.108 purāṇaṃ timiraśvāsapīnasajvarakāsanut |
mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanam ||
1931 ed. 1.45.109ab ekādaśaśataṃ caiva vatsarānuṣitaṃ ghṛtam |
1931 ed. 1.45.109cd rakṣoghnaṃ kumbhasarpiḥ syāt paratas tu mahāghṛtam ||
1931 ed. 1.45.110ab peyaṃ mahāghṛtaṃ bhūtaiḥ kaphaghnaṃ pavanādhikaiḥ |
1931 ed. 1.45.110cd balyaṃ pavitraṃ medhyaṃ ca viśeṣāttimirāpaham ||
1931 ed. 1.45.111 sarvabhūtaharaṃ caiva ghṛtametat praśasyate ||
1931 ed. 1.45.112 atha tailāni |
1931 ed. 1.45.112 tailaṃ tvāgneyamuṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate ||
1931 ed. 1.45.113ab tad bastiṣu ca pāneṣu nasye karṇākṣipūraṇe |
1931 ed. 1.45.113cd annapānavidhau cāpi prayojyaṃ vātaśāntaye ||
1931 ed. 1.45.114 paraṇḍatailaṃ madhuram uṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharamadhobhāgadoṣaharaṃ ca ||
1931 ed. 1.45.115 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇyanilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti ||
1931 ed. 1.45.116ab vātaghnaṃ madhuraṃ teṣu kṣaumaṃ tailaṃ balāpaham |
1931 ed. 1.45.116cd kaṭupākamacakṣuṣyaṃ snigdhoṣṇaṃ guru pittalam ||
1931 ed. 1.45.117ab kṛmighnaṃ sārṣapaṃ tailaṃ kaṇḍūkuṣṭhāpahaṃ laghu |
1931 ed. 1.45.117cd kaphamedonilaharaṃ lekhanaṃ kaṭu dīpanam ||
1931 ed. 1.45.118ab kṛmighnamiṅgukītailamīṣattiktaṃ tathā laghu |
1931 ed. 1.45.118cd kūṣṭhāmayakṛmiharaṃ dṛṣṭiśukrabalāpaham ||
1931 ed. 1.45.119ab vipāke kaṭukaṃ tailaṃ kausumbhaṃ sarvadoṣakṛt |
1931 ed. 1.45.119cd raktapittakaraṃ tīkṣṇamacakṣuṣyaṃ vidāhi ca ||
1931 ed. 1.45.120 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusair vārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti ||
1931 ed. 1.45.121 madhukakāśmaryapalāśatailāni madhurakaṣāyāṇi kaphapittapraśamanāni ||
1931 ed. 1.45.122 tvarakabhallātakataile uṣṇe madurakaṣāye tiktānurase vātakaphakuṣṭhamedomehakṛmipraśamane ubhayatobhāgadoṣahare ca ||
1931 ed. 1.45.123 saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāś ca ||
1931 ed. 1.45.124 tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehāstiktakaṭukaṣāyā adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavraṇaśodhanāś ca ||
1931 ed. 1.45.125 yavatiktātailaṃ sarvadoṣapraśamanamīśattiktamagnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ ca ||
1931 ed. 1.45.126 ekaiṣikātailaṃ madhuramatiśītaṃ pittaharamanilaprakopaṇaṃ śleṣmābhivardhanaṃ ca ||
1931 ed. 1.45.127 sahakāratailamīṣattiktamatisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca ||
1931 ed. 1.45.128 phalodbhavāni tailāni yānyuktānīha kānicit |
guṇān karma ca vijñāya phalānīva vinirdiśet ||
1931 ed. 1.45.129 yāvantaḥ sthāvarāḥ snehāḥ samāsātparikīrtitāḥ |
sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ ||
1931 ed. 1.45.130 sarvebhyastviha tailebhyastilatailaṃ viśiṣyate |
niṣpattestadguṇatvācca tailatvamitareṣv api ||
1931 ed. 1.45.131 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ | tatra ghṛtatailavasāmedomajjāno yathottaraṃ guruvipākā vātaharāś ca ||
1931 ed. 1.45.132 atha madhuvargaḥ |
madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītam agnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ sandhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tat tu laghutvāt kaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvāc ca vātapittaghnam ||
1931 ed. 1.45.133 pauttikaṃ bhrāmaraṃ kṣaudraṃ mākṣikaṃ chātram eva ca |
ārghyamauddālakaṃ dālamityaṣṭau madhujātayaḥ ||
1931 ed. 1.45.134 viśeṣātpauttikaṃ teṣu rūkṣoṣṇaṃ saviṣānvayāt |
vātāsṛkpittakṛcchedi vidāhi madakṛnmadhu ||
1931 ed. 1.45.135 paicchilyāt svādubhūtastvād bhrāmaraṃ gurusaṃjñitam |
kṣaudraṃ viśeṣato jñeyaṃ śītalaṃ laghu lekhanam ||
1931 ed. 1.45.136 tasmāllaghutaraṃ rūkṣaṃ mākṣikaṃ pravaraṃ smṛtam |
śvāsādiṣu ca rogeṣu praśastaṃ tadviśeṣataḥ ||
1931 ed. 1.45.137 svādupākaṃ guru himaṃ picchilaṃ raktapittajit |
śvitramehakṛmighnaṃ ca vidyācchātraṃ guṇottaram ||
1931 ed. 1.45.138 ārghyaṃ madhvaticakṣuṣyaṃ kaphapittaharaṃ param |
kaṣāyaṃ kaṭu pāke ca balyaṃ tiktamavātakṛt ||
1931 ed. 1.45.139 auddālakaṃ rucikaraṃ svaryaṃ kuṣṭhaviṣāpaham |
kaṣāyamuṣṇamamlaṃ ca pittakṛt kaṭupāki ca ||
1931 ed. 1.45.140 chardimehapraśamanaṃ madhu rūkṣaṃ dalodbhavam |
bṛṃhaṇīyaṃ madhu navaṃ nātiśleṣmaharaṃ saram ||
1931 ed. 1.45.141 medaḥsthaulyāpahaṃ grāhi purāṇamatilekhanam |
doṣatrayaharaṃ pakvam āmam amlaṃ tridoṣakṛt ||
1931 ed. 1.45.142 tadyuktaṃ vividhair yogair nihanyādāmayān bahūn |
nānādravyātmakatvācca yogavāhi paraṃ madhu ||
1931 ed. 1.45.143 tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram ||
1931 ed. 1.45.144 uṣṇair virudhyate sarvaṃ viṣānvayatayā madhu |
uṣṇārtamuṣṇair uṣṇe vā tan nihanti yathā viṣam ||
1931 ed. 1.45.145 tat saukumāryāc ca tathaiva śaityān nānauṣadhīnāṃ rasasaṃbhavāc ca |
uṣṇair virudhyeta viśeṣataś ca tathā'ntarīkṣeṇa jalena cāpi ||
1931 ed. 1.45.146 uṣṇena madhu saṃyuktaṃ vamaneṣv avacāritam |
apākādanavasthānānna virudhyeta pūrvavat ||
1931 ed. 1.45.147 madhvāmātparatastvanyadāmaṃ kaṣṭaṃ na vidyate |
viruddhopakramatvāt tat sarvaṃ hanti yathā viṣam ||
1931 ed. 1.45.148v athekṣuvargaḥ |
1931 ed. 1.45.148 ikṣavo madhurā madhuravipākā guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāś ceti ||
1931 ed. 1.45.149a te cānekavidhāḥ | tadyathā
1931 ed. 1.45.149 pauṇḍrako bhīrukaś caiva vaṃśakaḥ śvetaporakaḥ |
kāntārastāpasekṣuś ca kāṣṭhekṣuḥ sūcipatrakaḥ ||
1931 ed. 1.45.150 nepālo dīrghapatraś ca nīlaporo+ātha kośakṛt |
ityetā jātayaḥ sthaulyād guṇān vakṣyāmyataḥ param ||
1931 ed. 1.45.151 suśīto madhuraḥ snigdho bṛṃhaṇaḥ śleṣmalaḥ saraḥ |
avidāhī gururvṛṣyaḥ pauṇḍrako bhīrukas tathā ||
1931 ed. 1.45.152 ābhyāṃ tulyaguṇaḥ kiṃcitsakṣāro vaṃśako mataḥ |
vaṃśavacchvetaporastu kiṃciduṣṇaḥ sa vātahā ||
1931 ed. 1.45.153 kāntāratāpasāvikṣū vaṃśakānugatau matau |
evaṃguṇas tu kāṣṭhekṣuḥ sa tu vātaprakopaṇaḥ ||
1931 ed. 1.45.154 sūcīpatro nīlaporau naipālo dīrghapatrakaḥ |
vātalāḥ kaphapittaghnāḥ sakaṣāyā vidāhinaḥ ||
1931 ed. 1.45.155 kośakāro guruḥ śīto raktapittakṣayāpahaḥ |
atīva madhuro mūle madhye madhura eva tu ||
1931 ed. 1.45.156 agreṣv akṣiṣu vijñeya ikṣūṇāṃ lavaṇo rasaḥ ||
1931 ed. 1.45.157 avidāhī kaphakaro vātapittanivāraṇaḥ |
vaktraprahlādano vṛṣyo dantaniṣpīḍito rasaḥ ||
1931 ed. 1.45.158 gurur vidāhī viṣṭambhī yāntrikas tu prakīrtitaḥ |
pakvo guruḥ saraḥ snigdhaḥ satīkṣṇaḥ kaphavātanut ||
1931 ed. 1.45.159 phāṇitaṃ guru madhuram abhiṣyandi bṛṃhaṇam avṛṣyaṃ tridoṣakṛc ca ||
1931 ed. 1.45.160 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥ(ā.kṛmi)kaphakaro balyo vṛṣyaś ca ||
1931 ed. 1.45.161 pittaghno madhuraḥ śuddho vātaghno 'sṛkprasādanaḥ |
sa purāṇo 'dhikaguṇo guḍaḥ pathyatamaḥ smṛtaḥ ||
1931 ed. 1.45.162 matsyaṇḍikākhaṇḍaśarkarā vimalajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāś ca ||
1931 ed. 1.45.163 yathā yathaiṣāṃ vaimalyaṃ madhuratvaṃ tathā tathā |
snehagauravaśaityāni saratvaṃ ca tathā tathā ||
1931 ed. 1.45.164 yo yo matsyaṇḍikākhaṇḍaśarkarāṇāṃ svako guṇaḥ |
tena tenaiva nirdeśyasteṣāṃ visrāvaṇo guṇaḥ ||
1931 ed. 1.45.165 sārasthitā suvimalā niḥkṣārā ca yathā yathā |
tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ ||
1931 ed. 1.45.166 madhuśarkarā punaś chardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca ||
1931 ed. 1.45.167 yavāsaśarkarā madhurakaṣāyā tiktānurasā śleṣmaharī sarā ceti ||
1931 ed. 1.45.168 yāvatyaḥ śarkarāḥ proktāḥ sarvā dahapraṇāśanāḥ |
raktapittapraśamanāś chardimūrcchātṛṣāpahāḥ ||
1931 ed. 1.45.169 rūkṣaṃ madhūkapuṣpotthaṃ phāṇitaṃ vātapittakṛt |
kaphaghnaṃ madhuraṃ pāke kaṣāyaṃ bastidūṣaṇam ||
1931 ed. 1.45.170a atha madyavargaḥ |
1931 ed. 1.45.170 sarvaṃ pittakaraṃ madyamamlaṃ rocanadīpanam |
bhedanaṃ kaphavātaghnaṃ hṛdyaṃ bastiviśodhanam ||
1931 ed. 1.45.171 pāke laghu vidāhyuṣṇaṃ tīkṣṇamindriyabodhanam |
vikāsi sṛṣṭaviṇmūtraṃ śrṇu tasya viśeṣaṇam ||
1931 ed. 1.45.172 mārdvīkam avidāhitvān madhurānvayatas tathā |
raktapitte 'pi satataṃ budhair na pratiṣidhyate ||
1931 ed. 1.45.173 madhuraṃ taddhi rūkṣaṃ ca kaṣāyānurasaṃ laghu |
laghupāki saraṃ śoṣaviṣamajvaranāśanam ||
1931 ed. 1.45.174 mārdvīkālpāntaraṃ kiṃcit khārjūraṃ vātakopanam |
tad eva viśadaṃ rucyaṃ kaphaghnaṃ karśanaṃ laghu ||
1931 ed. 1.45.175 kaṣāyamadhuraṃ hṛdyaṃ sugandhīndriyabodhanam |
kāsārśograhaṇīdoṣamūtraghātānilāpahā ||
1931 ed. 1.45.176 stanyaraktakṣayahitā surā bṛṃhaṇadīpanī |
kāsārśograhaṇīśvāsapratiśyāyavināśanī ||
śvetā mūtrakaphastanyaraktamāṃsakarī surā |
1931 ed. 1.45.177 chardyarocakahṛtkukṣitodaśūlapramardanī ||
1931 ed. 1.45.178 prasannā kaphavātārśovibandhānāhanāśanī |
pittalā'lpakaphā rūkṣā yavair vātaprakopaṇī ||
1931 ed. 1.45.179 viṣṭambhinī surā gurvī śleṣmalā tu madhūlikā |
rūkṣā nātikaphā vṛṣyā pācanī cākṣikī smṛtā ||
1931 ed. 1.45.180 tridoṣo bhedyavṛṣyaś ca kohalo vadanapriyaḥ |
grāhyuṣṇo jagalaḥ paktā rūkṣastṛṭkaphaśophakṛt ||
1931 ed. 1.45.181 hṛdyaḥ pravāhikāṭopadurnāmānilaśoṣahṛt |
1931 ed. 1.45.181cd bakva(ā.kka)so hṛtasāratvād viṣṭambhī vātakopanaḥ ||
1931 ed. 1.45.182 dīpanaḥ sṛṣṭaviṇmūtro viśado 'lpamado guruḥ |
1931 ed. 1.45.182cd kaṣāyo madhuraḥ sīdhur gauḍaḥ pācanadīpanaḥ ||
1931 ed. 1.45.183 śārkaro madhuro rucyo dīpano bastiśodhanaḥ |
1931 ed. 1.45.183cd vātaghno madhuraḥ pāke hṛdya indriyabodhanaḥ ||
1931 ed. 1.45.184 tadvat pakvarasaḥ sīdhurbalavarṇakaraḥ saraḥ |
1931 ed. 1.45.184cd śophaghno dīpano hṛdyo rucyaḥ śleṣmārśasāṃ hitaḥ ||
1931 ed. 1.45.185 karśanaḥ śītarasikaḥ śvayathūdaranāśanaḥ |
1931 ed. 1.45.185cd varṇakṛjjaraṇaḥ svaryo vibandhaghno 'rśasāṃ hitaḥ ||
1931 ed. 1.45.186 ākṣikaḥ pāṇḍurogaghno vraṇyaḥ saṃgrāhako laghuḥ |
1931 ed. 1.45.186cd kaṣāyamadhuraḥ sīdhuḥ pittaghno 'sṛkprasādanaḥ ||
1931 ed. 1.45.187 jāmbavo baddhanisyandastuvaro vātakopanaḥ |
1931 ed. 1.45.187cd tīkṣṇaḥ surāsavo hṛdyo mūtralaḥ kaphavātanut ||
1931 ed. 1.45.188 mukhapriyaḥ sthiramado vijñeyo 'nilanāśanaḥ |
1931 ed. 1.45.188cd laghurmadhvāsavaś chedī mehakuṣṭhaviṣāpahaḥ ||
1931 ed. 1.45.189 tiktaḥ kaṣāyaḥ śophaghnastīkṣṇaḥ svāduravātakṛt |
1931 ed. 1.45.189cd tīkṣṇaḥ kaṣāyo madakṛddurnāmakaphagulmahṛt ||
1931 ed. 1.45.190 kṛmimedonilaharo maireyo madhuro guruḥ |
1931 ed. 1.45.190cd balyaḥ pittaharo varṇyo hṛdyaś cekṣurasāsavaḥ ||
1931 ed. 1.45.191ab śīghurmadhūkapuṣpottho vihāhyagnibalapradaḥ |
1931 ed. 1.45.191cd rūkṣaḥ kaṣāyakaphahṛdvātapittaprakopaṇaḥ ||
1931 ed. 1.45.192ab nirdiśed rasataś cānyānkandamūlaphalāsavān |
1931 ed. 1.45.192cd navaṃ madyam abhiṣyandi guru vātādikopanam ||
1931 ed. 1.45.193ab aniṣṭagandhi virasam ahṛdyaṃ ca vidāhi ca |
1931 ed. 1.45.193cd sugandhi dīpanaṃ hṛdyaṃ rociṣṇu kṛmināśanam ||
1931 ed. 1.45.194ab sphuṭasrotaskaraṃ jīrṇaṃ laghu vātakaphāpaham |
1931 ed. 1.45.194cd ariṣṭo dravyasaṃyogasaṃskārādadhiko guṇaiḥ ||
1931 ed. 1.45.195ab bahudoṣaharaś caiva doṣāṇāṃ śamanaś ca saḥ |
1931 ed. 1.45.195cd dīpanaḥ kaphavātaghnaḥ saraḥ pittāvirodhanaḥ ||
1931 ed. 1.45.196ab śūlādhmānodaraplīhajvarājīrṇārśasāṃ hitaḥ |
1931 ed. 1.45.196cd pippalyādikṛto gulmakapharogaharaḥ smṛtaḥ ||
1931 ed. 1.45.197ab cikitsiteṣu vakṣyante 'riṣṭā rogaharāḥ pṛthak |
1931 ed. 1.45.197cd ariṣṭāsavasīdhūnāṃ guṇān karmāṇi cādiśet ||
1931 ed. 1.45.198ab buddhyā yathāsvaṃ saṃskāramavekṣya kuśalo bhiṣak |
1931 ed. 1.45.198cd sāndraṃ vidāhi durgandhaṃ virasaṃ kṛmilaṃ guru ||
1931 ed. 1.45.199ab ahṛdyaṃ taruṇaṃ tīkṣṇamuṣṇaṃ durbhājanasthitam |
1931 ed. 1.45.199cd alpauṣadhaṃ paryuṣitamatyacchaṃ picchilaṃ ca yat ||
1931 ed. 1.45.200ab tadvarjyaṃ sarvadā madyaṃ kiṃciccheṣaṃ ca yadbhavet |
1931 ed. 1.45.200cd tatra yat stokasambhāraṃ taruṇaṃ picchilaṃ guru ||
1931 ed. 1.45.201ab kaphaprako pi tanmadyaṃ durjaraṃ ca viśeṣataḥ |
1931 ed. 1.45.201cd pittaprako pi bahalaṃ tīkṣṇamuṣṇaṃ vidāhi ca ||
1931 ed. 1.45.202ab ahṛdyaṃ pelavaṃ pūti kṛmilaṃ virasaṃ ca yat |
1931 ed. 1.45.202cd tathā paryuṣitaṃ cāpi vidyādanilakopanam ||
1931 ed. 1.45.203ab sarvadoṣair upetaṃ tu sarvadoṣaprakopaṇam |
1931 ed. 1.45.203cd cirasthitaṃ jātarasaṃ dīpanaṃ kaphavātajit ||
1931 ed. 1.45.204ab rucyaṃ prasannaṃ surabhi madyaṃ sevyaṃ madāvaham |
1931 ed. 1.45.204cd tasyānekaprakārasya madyasya rasavīryataḥ ||
1931 ed. 1.45.205ab saukṣmayād auṣṇyāc a taikṣṇyāc ca vikāsitvāc ca vahninā |
1931 ed. 1.45.205cd sametya hṛdayaṃ prāpya dhamanīrūrdhvamāgatam ||
1931 ed. 1.45.206ab vikṣobhyendriyacetāṃsi vīryaṃ madayate 'cirāt |
1931 ed. 1.45.206cd cireṇa ślaiṣmike puṃsi pānato jāyate madaḥ |
1931 ed. 1.45.206ef acirādvātike dṛṣṭaḥ paittike śīghram eva tu ||
1931 ed. 1.45.207ab sāttvike śaucadākṣiṇyaharṣamaṇḍanalālasaḥ |
1931 ed. 1.45.207cd gītādhyayanasaubhāgyasuratotsāhakṛnmadaḥ ||
1931 ed. 1.45.208ab rājase duḥkhaśīlatvamātmatyāgaṃ sasāhasam |
1931 ed. 1.45.208cd kalahaṃ sānubandhaṃ tu karoti puruṣe madaḥ ||
1931 ed. 1.45.209ab aśaucanidrāmātsaryāgamyāgamanalolatāḥ |
1931 ed. 1.45.209cd asatyabhāṣaṇaṃ cāpi kuryād dhi tāmase madaḥ ||
1931 ed. 1.45.210ab raktapittakaraṃ śuktaṃ chedi bhuktavipācanam |
1931 ed. 1.45.210cd vaisvaryaṃ jaraṇaṃ śleṣmapāṇḍukrimiharaṃ laghu ||
1931 ed. 1.45.211ab tīkṣṇoṣṇaṃ mūtralaṃ hṛdyaṃ kaphaghnaṃ kaṭupāki ca |
1931 ed. 1.45.211cd tadvattadāsutaṃ sarvaṃ rocanam ca viśeṣataḥ ||
1931 ed. 1.45.212ab gauḍāni rasaśuktāni madhuśuktāni yāni ca |
1931 ed. 1.45.212cd yathāpūrvaṃ gurutarāṇyabhiṣyandakarāṇi ca ||
1931 ed. 1.45.213ab tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut |
1931 ed. 1.45.213cd grahaṇyarśovikāraghnaṃ bhedi sauvīrakaṃ tathā ||
1931 ed. 1.45.214ab dhānyāmlaṃ dhānyayonitvājjīvanaṃ dāhanāśanam |
1931 ed. 1.45.214cd sparśātpānāttu pavanakaphatṛṣṇāharaṃ laghu ||
1931 ed. 1.45.215ab taikṣṇyāc ca nirhared āśu kaphaṃ gaṇḍūṣadhāraṇāt |
1931 ed. 1.45.215cd mukhavair asyadaurgandhyamalaśoṣaklamāpaham ||
1931 ed. 1.45.216ab dīpanaṃ jaraṇaṃ bhedi hitamāsthāpaneṣu ca |
1931 ed. 1.45.216cd samudramāśritānāṃ ca janānāṃ sātmyamucyate ||
1931 ed. 1.45.217v atha mūtrāṇi |
1931 ed. 1.45.217 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśa udarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ ||
1931 ed. 1.45.218 bhavataś cātra |
1931 ed. 1.45.218ab tat sarvaṃ kaṭu tīkṣṇoṣṇaṃ lavaṇānurasaṃ laghu |
1931 ed. 1.45.218cd śodhanaṃ kaphavātaghnaṃ kṛmimedoviṣāpaham ||
1931 ed. 1.45.219ab arśojaṭharagulmaghnaṃ śophārocakanāśanam |
1931 ed. 1.45.219cd pāṇḍurogaharaṃ bhedi hṛdyaṃ dīpanapācanam ||
1931 ed. 1.45.220ab gomūtraṃ kaṭu tīkṣṇoṣṇaṃ sakṣāratvānna vātalam |
1931 ed. 1.45.220cd laghvagnidīpanaṃ medhyaṃ pittalaṃ kaphavātajit ||
1931 ed. 1.45.221ab śūlagulmodarānāhavirekāsthāpanādiṣu |
1931 ed. 1.45.221cd mūtraprayogasādhyeṣu gavyaṃ mūtraṃ prayojayet ||
1931 ed. 1.45.222ab durnāmodaraśūleṣu kuṣṭhamehāviśuddhiṣu |
1931 ed. 1.45.222cd ānāhaśophagulmeṣu pāṇḍuroge ca māhiṣam ||
1931 ed. 1.45.223ab kāsaśvāsāpahaṃ śophakāmalāpāṇḍuroganut |
1931 ed. 1.45.223cd kaṭutiktānvitaṃ chāgamīṣanmārutakopanam ||
1931 ed. 1.45.224ab kāsaplīhodaraśvāsaśoṣavarcograhe hitam |
1931 ed. 1.45.224cd sakṣāraṃ tiktakaṭukamuṣṇaṃ vātaghnamāvikam ||
1931 ed. 1.45.225ab dīpanaṃ kaṭu tīkṣṇoṣṇaṃ vātacetovikāranut |
1931 ed. 1.45.225cd āśvaṃ kaphaharaṃ mūtraṃ kṛmidadruṣu śasyate ||
1931 ed. 1.45.226ab satiktaṃ lavaṇaṃ bhedi vātaghnaṃ pittakopanam |
1931 ed. 1.45.226cd tīkṣṇaṃ kṣāre kilāse ca nāgaṃ mūtraṃ prayojayet ||
1931 ed. 1.45.227ab garacetovikāraghnaṃ tīkṣṇaṃ grahaṇiroganut |
1931 ed. 1.45.227cd dīpanaṃ gārdabhaṃ mūtraṃ kṛmivātakaphāpaham ||
1931 ed. 1.45.228ab śophakuṣṭhodaronmādamārutakrimināśanam |
1931 ed. 1.45.228cd arśoghnaṃ kārabhaṃ mūtraṃ mānuṣaṃ ca viṣāpaham ||
1931 ed. 1.45.229ab dravadravyāṇi sarvāṇi samāsāt kīrtitāni tu |
1931 ed. 1.45.229cd kāladeśavibhāgajño nṛpaterdātumarhati ||

iti suśrutasaṃhitāyāṃ sūtrasthāne dravadravyavijñānīyo nāma pañcatvāriṃśo 'dhyāyaḥ ||

ṣaṭcatvāriṃśattamo 'dhyāyaḥ |

1931 ed. 1.46.1 athāto 'nnapānavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.46.2 yathovāca bhagavān dhanvantariḥ ||
1931 ed. 1.46.3 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāder api ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaś ca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthak pṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hy anavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāś ca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva ||
1931 ed. 1.46.4 tatra lohitaśālikalamakardamakapāṇḍukasugandhakaśakunāhṛtapuṣpāṇḍakapuṇḍarīkamahāśāliśītabhīrukarodhrapuṣpakadīrghaśūkakāñcanakamahiṣamahāśūkahāyanakadūṣakamahādūṣakaprabhṛtayaḥ śālayaḥ ||
1931 ed. 1.46.5 madhurā vīryataḥ śītā laghupākā balāvahāḥ |
pittaghnālpānilakaphāḥ snigdhā baddhālpavarcasaḥ ||
1931 ed. 1.46.6 teṣāṃ lohitakaḥ śreṣṭho doṣaghnaḥ śukramūtralaḥ |
cakṣuṣyo varṇabalakṛt svaryo hṛdyastṛṣāpahaḥ ||
1931 ed. 1.46.7ab vraṇyo jvaraharaś caiva sarvadoṣaviṣāpahaḥ |
1931 ed. 1.46.7cd tasmād alpāntaraguṇāḥ kramaśaḥ śālayo 'varāḥ ||
1931 ed. 1.46.8 ṣaṣṭikakāṅgukamukundakapītakapramodakakākalakāsanapuṣpakamahāṣaṣṭikacūrṇakakuravakakedāraprabhṛtayaḥ ṣaṣṭikāḥ ||
1931 ed. 1.46.9ab rase pāke ca madhurāḥ śamanā vātapittayoḥ |
1931 ed. 1.46.9cd śālīnāṃ ca guṇais tulyā bṛṃhaṇāḥ kaphaśukralāḥ ||
1931 ed. 1.46.10ab ṣadṣtikaḥ pravarsteṣāṃ kaṣāyānuraso laghuḥ |
1931 ed. 1.46.10cd mṛduḥ snigdhastridoṣaghnaḥ sthairyakṛdvalavardhanaḥ ||
1931 ed. 1.46.11ab vipāke madhuro grāhī tulyo lohitaśālibhiḥ |
1931 ed. 1.46.11cd śeṣāstvalpāntaraguṇāḥ ṣaṣṭikāḥ kramaśo guṇaiḥ ||
1931 ed. 1.46.12 kṛṣṇavrīhiśālāmukhajatumukhanandīmukhalāvākṣakatvaritakakukkuṭāṇḍakapārāvatakapāṭakaprabhṛtayo vrīhayaḥ ||
1931 ed. 1.46.13ab kaṣāyamadhurāḥ pāke 'madhurā vīryato 'himāḥ |
1931 ed. 1.46.13cd alpābhiṣyandinastulyāḥ ṣaṣṭikaribaddhavarcasaḥ ||
1931 ed. 1.46.14ab kṛṣṇavrīhirvarasteṣāṃ kaṣāyānuraso laghuḥ |
1931 ed. 1.46.14cd tasmād alpāntaraguṇāḥ kramaśo vrīhayo 'pare ||
1931 ed. 1.46.15ab dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ |
1931 ed. 1.46.15cd kaṣāyā baddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ ||
1931 ed. 1.46.16ab sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ |
1931 ed. 1.46.16cd kiṃcitsatiktamadhurāḥ pavanānalavardhanāḥ ||
1931 ed. 1.46.17ab kaidārā madhurā vṛṣyā balyāḥ pittanibarhaṇāḥ |
1931 ed. 1.46.17cd īṣatkaṣāyālpamalā guravaḥ kaphaśukralāḥ ||
1931 ed. 1.46.18ab ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ |
1931 ed. 1.46.18cd adāhino doṣaharā balyā mūtravivardhanāḥ ||
1931 ed. 1.46.19ab śālayaś chinnarūḍhā ye rūkṣāste baddhavarcasaḥ |
1931 ed. 1.46.19cd tiktāḥ kaṣāyāḥ pittaghnā laghupākāḥ kaphāpahāḥ ||
1931 ed. 1.46.20ab vistareṇāyamuddiṣṭaḥ śālivargo hitāhitaḥ |
1931 ed. 1.46.20cd tadvat kudhānyamudgādimāṣādīnāṃ ca vakṣyate ||
1931 ed. 1.46.21 atha kudhānyavargaḥ | koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānāndīmukhīkuruvindagavedhukasarabarukatoda(?ya)parṇīmukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ ||
1931 ed. 1.46.22ab uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ |
1931 ed. 1.46.22cd śleṣamaghnā baddhanisyandā vātapittaprakopaṇāḥ ||
1931 ed. 1.46.23ab kāṣayamadhurasteṣāṃ śītaḥ pittāpahaḥ smṛtaḥ |
1931 ed. 1.46.23cd kodravaś ca sanīvāraḥ śyāmākaś ca saśāntanuḥ ||
1931 ed. 1.46.24ab kṛṣṇā raktāś ca pītāś ca śvetāś caiva priyaṅgavaḥ |
1931 ed. 1.46.24cd yathottaram pradhānāḥ syū rūkṣāḥ kaphaharāḥ smṛtāḥ ||
1931 ed. 1.46.25ab madhūlī madhurā śītā snigdhā nandīmukhī tathā |
1931 ed. 1.46.25cd viśoṣī tatra bhūyiṣṭhaṃ varukaḥ samukundakaḥ ||
1931 ed. 1.46.26ab rūkṣā veṇuyavā jñeyā vīryoṣṇāḥ kaṭupākinaḥ |
1931 ed. 1.46.26cd baddhamūtrāḥ kaphaharāḥ kaṣāyā vātakopanāḥ ||
1931 ed. 1.46.27 mudgavanamudgakalāyamakuṣṭhamasūramaṅgalyacaṇakasatīnatripuṭakahareṇvāḍhakīprabhṛtayo vaidalāḥ ||
1931 ed. 1.46.28ab kaṣāyamadhurāḥ śītāḥ kaṭupākā marutkarāḥ |
1931 ed. 1.46.28cd baddhamūtrapurīṣāś ca pittaśleṣmaharās tathā ||
1931 ed. 1.46.29ab nātyarthaṃ vātalāsteṣu mudgā dṛṣṭiprasādanaḥ |
1931 ed. 1.46.29cd pradhānā haritās tatra vanyā mudgasamāḥ smṛtāḥ ||
1931 ed. 1.46.30ab vipāke madhurāḥ proktā masūrā baddhavarcasaḥ |
1931 ed. 1.46.30cd makuṣṭhakāḥ kṛmikarāḥ kalāyāḥ pracurānilāḥ ||
1931 ed. 1.46.31ab āḍhakī kaphapittaghnī nātivātaprakopaṇī |
1931 ed. 1.46.31cd vātalāḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ ||
1931 ed. 1.46.32ab kaphaśoṇitapittaghnāś caṇakāḥ puṃstvanāśanāḥ |
1931 ed. 1.46.32cd ta eva ghṛtasaṃyuktāstridoṣaśamanāḥ param ||
1931 ed. 1.46.33ab hareṇavaḥ satīnāś ca vijñeyā baddhavarcasaḥ |
1931 ed. 1.46.33cd ṛte mudgamasūrābhyāmanye tvād hmānakārakāḥ ||
1931 ed. 1.46.34ab māṣo gururbhinnapurīṣamūtraḥ snigdhoṣṇavṛṣyo madhuro 'nilaghnaḥ |
1931 ed. 1.46.34cd santarpaṇaḥ stnayakaro viśeṣādbalapradaḥ śukrakaphāvahaś ca ||
1931 ed. 1.46.35ab kaṣāyabhāvānna purīṣabhedī na mūtralo naiva kaphasya kartā |
1931 ed. 1.46.35cd svādurvipāke madhuro 'lasāndraḥ santarpaṇaḥ stanyarucipradaś ca ||
1931 ed. 1.46.36ab māṣaiḥ samānaṃ phalamātmaguptamuktaṃ ca kākāṇḍaphalaṃ tathaiva |
1931 ed. 1.46.36cd āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaś ca ||
1931 ed. 1.46.37ab uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ |
1931 ed. 1.46.37cd śukrāśmarīgulmaniṣūdanaś ca sāṃgrāhikaḥ pīnasakāsahārī ||
1931 ed. 1.46.38ab ānāhamedogudakīlahikkāśvāsāpahaḥ śoṇitapittakṛc ca |
1931 ed. 1.46.38cd kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ ||
1931 ed. 1.46.39ab īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittarakarastathoṣṇaḥ |
1931 ed. 1.46.39cd tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepana eva pathyaḥ ||
1931 ed. 1.46.40ab dantyo 'gnimedhājanano 'lpamūtrastvacyo 'tha keśyo 'nilahā guruś ca |
1931 ed. 1.46.40cd tileṣu sarveṣv asitaḥ pradhāno madhyaḥ sito hīnatarās tathā'nye ||
1931 ed. 1.46.41ab yavaḥ kaṣāyo madhuro himaś ca kaṭurvipāke kaphapittahārī |
1931 ed. 1.46.41cd vraṇeṣu pathyastilavacca nityaṃ prabaddhamūtro bahuvātavarcāḥ ||
1931 ed. 1.46.42ab sthairyāgnimedhāsvaravarṇakṛc ca sapicchilaḥ sthūlavilekhanaś ca |
1931 ed. 1.46.42cd medomaruttṛḍ{ṃ.-}haraṇo 'tirūkṣaḥ prasādanaḥ śoṇitapittayoś ca ||
1931 ed. 1.46.43ab ebhir guṇair hīnatarais tu kiṃcidvidyādyavebhyo 'tiyavānaśeṣaiḥ |
1931 ed. 1.46.43cd godhūma ukto madhuro guruś ca balyaḥ sthiraḥ śukrarucipradaś ca ||
1931 ed. 1.46.44ab snigdho 'tiśīto 'nilapittahantā sandhānakṛt śleṣmakaraḥ saraś ca |
1931 ed. 1.46.44cd rūkṣaḥ kaṣāyo viṣaśoṣaśukrabalāsadṛṣṭikṣayakṛdvidāhī ||
1931 ed. 1.46.45ab kaṭurvipāke madhuras tu śimbaḥ prabandhaviṇmārutapittalaś ca |
1931 ed. 1.46.45cd sitāsitāḥ pītakaraktavarṇā bhavanti ye 'nekavidhās tu śimbāḥ ||
1931 ed. 1.46.46ab yathoditāste guṇataḥ pradhānā jñeyāḥ kaṭūṣṇā rasapākayoś ca |
1931 ed. 1.46.46cd sahādvayaṃ mūlakajāś ca śimbāḥ kuśimbivallīprabhavās tu śimbāḥ ||
1931 ed. 1.46.47ab jñeyā vipāke madhurā rase ca balapradāḥ pittanibarhaṇāś ca |
1931 ed. 1.46.47cd vidāhavantaś ca bhṛśaṃ virūkṣā viṣṭabhya jīryantyanilapradāś ca ||
1931 ed. 1.46.48ab rucipradāś caiva sudurjarāś ca sarve smṛtā vaidalikās tu śimbāḥ |
1931 ed. 1.46.48cd kaṭurvipāke kaṭukaḥ kaphaghno vidāhibhāvādahitaḥ kusumbaḥ ||
1931 ed. 1.46.49ab uṣṇā'tasī svādurasā'nilaghnī pittolbaṇā syāt kaṭukā vipāke |
1931 ed. 1.46.49cd pāke rase cāpi kaṭuḥ pradiṣṭaḥ siddhārthakaḥ śoṇitapittakopī |
1931 ed. 1.46.49ef tīkṣṇoṣṇarūkṣaḥ kaphamārutaghnas tathāguṇaś cāsitasarṣapo 'pi ||
1931 ed. 1.46.50ab anārtavaṃ vyādhihatamaparyāgatam eva ca |
1931 ed. 1.46.50cd abhūmijaṃ navaṃ cāpi na dhānyaṃ guṇavat smṛtam ||
1931 ed. 1.46.51ab navaṃ dhānyamabhiṣyandi laghu saṃvatsaroṣitam |
1931 ed. 1.46.51cd vidāhi guru viṣṭambhi virūḍhaṃ dṛṣṭidūṣaṇam ||
1931 ed. 1.46.52ab śālyādeḥ sarṣapāntasya vividhasyāsya bhāgaśaḥ |
1931 ed. 1.46.52cd kālapramāṇasaṃskāramātrāḥ saṃparikīrtitāḥ ||
1931 ed. 1.46.53 athordhvaṃ māṃsavargān upadekṣyāmaḥ ||
1931 ed. 1.46.53cd tad yathā jaleśayā ānūpā grāmyāḥ kravyabhuja ekaśaphā jāṅgalāś ceti ṣaṇmāṃsavargāḥ | eteṣāṃ vargāṇāmuttarottaraṃ pradhānatamāḥ | te punardvividhājāṅgalā ānūpāś ceti | tatra jāṅgalavargo 'ṣṭavidhaḥ | tadyathā jaṅghālā viṣkirāḥ pratudā guhāśayāḥ prasahāḥ parṇamṛgā bileśayā grāmyāś ceti | teṣaṃ jaṅghālaviṣkirau pradhānatamau ||
1931 ed. 1.46.54 tāveṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkaramṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāś ca ||
1931 ed. 1.46.55ab kaṣāyo madhuro hṛdyaḥ pittāsṛkkapharogahā |
1931 ed. 1.46.55cd saṃgrāhī rocano balyasteṣāmeṇo jvarāpahaḥ ||
1931 ed. 1.46.56ab madhuro madhuraḥ pāke doṣaghno 'naladīpanaḥ |
1931 ed. 1.46.56cd śītalo baddhaviṇmūtraḥ sugandhirhariṇo laghuḥ ||
1931 ed. 1.46.57ab eṇaḥ kṛṣṇastayor jñeyo hariṇastāmra ucyate |
1931 ed. 1.46.57cd yo na kṛṣṇo na tāmraś ca kuraṅgaḥ so 'bhidhīyate ||
1931 ed. 1.46.58ab śītā'sṛkpittaśamanī vijñeyā mṛgamātṛkā |
1931 ed. 1.46.58cd sannipātakṣayaśvāsakāsahikkārucipraṇut ||
1931 ed. 1.46.59 lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvārtīkacakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakutittirikuruvāhakayavālakaprabhṛtayastryāhalā viṣkirāḥ ||
1931 ed. 1.46.60ab laghavaḥ śītamadhurāḥ kaṣāyā doṣanāśanāḥ |
1931 ed. 1.46.60cd saṃgrāhī dīpanaś caiva kaṣāyamadhuro laghuḥ |
1931 ed. 1.46.60ef lāvaḥ kaṭuvipākaś ca sannipāte ca pūjitaḥ ||
1931 ed. 1.46.61 īṣadgurūṣṇamadhuro vṛṣyo medhāgnivardhanaḥ |
tittiriḥ sarvadoṣaghno grāhī varṇaprasādanaḥ ||
1931 ed. 1.46.62 raktapittaharaḥ śīto laghuś cāpi kapiñjalaḥ |
kaphottheṣu ca rogeṣu mandavāte ca śasyate ||
1931 ed. 1.46.63 hikkāśvāsānilaharo viśeṣād gauratittiriḥ |
vātapittaharā vṛṣyā medhāgnibalavardhanāḥ ||
1931 ed. 1.46.64 laghavaḥ krakarā hṛdyās tathā caivopacakrakāḥ |
kaṣāyaḥ svādulavaṇas tvacyaḥ keśyo 'rucau hitaḥ ||
1931 ed. 1.46.65 mayūraḥ svaramedhāgnidṛkśrotrendiryadārḍhyakṛt |
snigdhoṣṇo 'nilahā vṛṣyaḥ svedasvarabalāvahaḥ ||
1931 ed. 1.46.66 bṛṃhaṇaḥ kukkuṭo vanyas tadvad grāmyo gurus tu saḥ |
vātarogakṣayavamīviṣamajvaranāśanaḥ ||
1931 ed. 1.46.67 kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣveḍakaḍiṇḍimāṇavakaśatapatrakamātṛnindakabhedāśiśukasārikāvalgulīgiriśālaṭvālaṭṭūṣakasugṛhākhañjarīṭahārītadātyūhaprabhṛtayaḥ pratudāḥ ||
1931 ed. 1.46.68 kaṣāyamadhurā rūkṣāḥ phalāhārā marutkarāḥ |
pittaśleṣmaharāḥ śītā baddhamūtrālpavarcasaḥ ||
1931 ed. 1.46.69 sarvadoṣakaras teṣāṃ bhedāśī maladūṣakaḥ |
kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ ||
1931 ed. 1.46.70 raktapittapraśamanaḥ kaṣāyaviśado 'pi ca |
vipāke madhuraś cāpi guruḥ pārāvataḥ smṛtaḥ ||
1931 ed. 1.46.71 kuliṅgo madhuraḥ snigdhaḥ kaphaśukravivardhanaḥ |
raktapittaharo veśmakuliṅgas tv atiśukralaḥ ||
1931 ed. 1.46.72 siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ ||
1931 ed. 1.46.73 madhurā guravaḥ snigdhā balyā mārutanāśanāḥ |
uṣṇavīryā hitā nityaṃ netraguhyavikāriṇām ||
1931 ed. 1.46.74 kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ ||
1931 ed. 1.46.75 ete siṃhādibhiḥ sarve samānā vāyasādayaḥ |
rasavīryavipākeṣu viśeṣācchoṣiṇe hitāḥ ||
1931 ed. 1.46.76 madgumūṣikavṛkṣaśāyikāvakuśapūtighāsavānaraprabhṛtayaḥ parṇamṛgāḥ ||
1931 ed. 1.46.77 madhurā guravo vṛṣyāś cakṣuṣyāḥ śoṣiṇe hitāḥ |
sṛṣṭamūtrapurīṣāś ca kāsārśaḥśvāsanāśanāḥ ||
1931 ed. 1.46.78 śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo vileśayāḥ ||
1931 ed. 1.46.79 varcomūtraṃ saṃhataṃ kuryurete vīrye coṣṇāḥ pūrvavat svādupākāḥ |
vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ sngidhāḥ kāsaśvāsakārśyāpahāś ca ||
1931 ed. 1.46.80 kaṣāyamadhuras teṣāṃ śaśaḥ pittakaphāpahaḥ |
nātiśītalavīryatvād vātasādhāraṇo mataḥ ||
1931 ed. 1.46.81 godhā vipāke madhurā kaṣāyakaṭukā smṛtā |
vātapittapraśamanī bṛṃhaṇī balavardhanī ||
1931 ed. 1.46.82 śalyakaḥ svādupittaghno laghuḥ śīto viṣāpahaḥ |
priyako mārute pathyo 'jagarastvarśasāṃ hitaḥ ||
1931 ed. 1.46.83 durnāmāniladoṣaghnāḥ kṛmidūṣīviṣāpahāḥ |
cakṣuṣyā madhurāḥ pāke sarpā medhāgnivardhanāḥ ||
1931 ed. 1.46.84 darvīkarā dīpakāś ca teṣūktāḥ kaṭupākinaḥ |
madhurāś cāticakṣuṣyāḥ sṛṣṭaviṇmūtramārutāḥ ||
1931 ed. 1.46.85 aśvāśvataragokharoṣṭrabastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ ||
1931 ed. 1.46.86 grāmyā vātaharāḥ sarve bṛṃhaṇāḥ kaphapittalāḥ |
madhurā rasapākābhyāṃ dīpanā balavardhanāḥ ||
1931 ed. 1.46.87 nātiśīto guruḥ snigdho mandapittakaphaḥ smṛtaḥ |
chagalastvanabhiṣyandī teṣāṃ pīnasanāśanaḥ ||
1931 ed. 1.46.88 bṛṃhaṇaṃ māṃsamaurabhraṃ pittaśleṣmāvahaṃ guru |
medaḥpucchodbhavaṃ vṛṣyamaurabhrasadṛśaṃ guṇaiḥ ||
1931 ed. 1.46.89 śvāsakāsapratiśyāyaviṣamajvaranāśanam |
śramātyagnihitaṃ gavyaṃ pavitramanilāpaham ||
1931 ed. 1.46.90 aurabhravatsalavaṇaṃ māṃsamekaśaphodbhavam |
alpābhiṣyandyayaṃ vargo jāṅgalaḥ samudāhṛtaḥ ||
1931 ed. 1.46.91 dūre janāntanilayā dūre pānīyagocarāḥ |
ye mṛgāś ca vihaṅgāś ca te 'lpābhiṣyandino matāḥ ||
1931 ed. 1.46.92 atīvāsannanilayāḥ samīpodakagocarāḥ |
ye mṛgāś ca vihaṅgāś ca mahābhiṣyandinas tu te ||
1931 ed. 1.46.93 ānūpavargas tu pañcavidhaḥ | tadyathā kūlacarāḥ plavāḥ koṣasthāḥ pādino matsyāś ceti ||
1931 ed. 1.46.94 tatra gajagavayamahiṣarurucamarasṛmararohitavarāhakhaṅgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ ||
1931 ed. 1.46.95 vātapittaharā vṛṣyā madhurā rasapākayoḥ |
śītalā balinaḥ snigdhā mūtralāḥ kaphavardhanāḥ ||
1931 ed. 1.46.96 virūkṣaṇo lekhanaś ca vīryoṣṇaḥ pittadūṣaṇaḥ |
svādvamlalavaṇasteṣāṃ gajaḥ śleṣmānilāpahaḥ ||
1931 ed. 1.46.97 gavayasya tu māṃsaṃ hi snigdhaṃ madhurakāsajit |
vipāke madhuraṃ cāpi vayavāyasya tu vardhanam ||
1931 ed. 1.46.98 snigdhoṣṇamadhuro vṛṣyo mahiṣastarpaṇo guruḥ |
nidrāpuṃstvabalastanyavardhano māṃsadārḍhyakṛt ||
1931 ed. 1.46.99 rurormāṃsaṃ samadhuraṃ kaṣāyānurasaṃ smṛtam |
vātapittopaśamanaṃ guru śukravivardhanam ||
1931 ed. 1.46.100 tathā camaramāṃsaṃ tu snigdhaṃ madhurakāsajit |
vipāke madhuraṃ cāpi vātapittapraṇāśanam ||
1931 ed. 1.46.101 sṛmarasya tu māṃsaṃ ca kaṣāyānurasaṃ smṛtam |
vātapittopaśamanaṃ guru śukravivardhanam ||
1931 ed. 1.46.102 svedanaṃ bṛṃhaṇaṃ vṛṣyaṃ śītalaṃ tarpaṇaṃ guru |
śramānilaharaṃ snigdhaṃ vārāhaṃ balavardhanam ||
1931 ed. 1.46.103 kaphaghnam khaṅgipiśitaṃ kaṣāyamanilāpaham |
pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇam ||
1931 ed. 1.46.104 gokarṇamāṃsaṃ madhuraṃ snigdhaṃ mṛdu kaphāvaham |
vipāke madhuraṃ cāpi raktapittavināśanam ||
1931 ed. 1.46.105 haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ ||
1931 ed. 1.46.106 raktapittaharāḥ śītāḥ snigdhā vṛṣyā marujjitaḥ |
sṛṣṭamūtrapurīṣāś ca madhurā rasapākayoḥ ||
1931 ed. 1.46.107 gurūṣṇamadhuraḥ snigdhaḥ svaravarṇabalapradaḥ |
bṛṃhaṇaḥ śukralasteṣāṃ haṃso vātavikāranut ||
1931 ed. 1.46.108 śaṅkhaśaṅkhanakhaśuktiśambūkabhallūkaprabhṛtayaḥ kośasthāḥ ||
1931 ed. 1.46.109 kūrmakumbhīrakarkaṭakakṛṣṇakarkaṭakaśiśumāraprabhṛtayaḥ pādinaḥ ||
1931 ed. 1.46.110 śaṅkakūrmādayaḥ svādurasapākā marunnudaḥ |
śītāḥ snigdhā hitāḥ pitte varcasyāḥ śleṣmavardhanāḥ ||
1931 ed. 1.46.111 kṛṣṇakarkaṭakasteṣāṃ balyaḥ koṣṇo 'nilāpahaḥ |
śuklaḥ sandhānakṛt sṛṣṭaviṇmūtro 'nilapittahā ||
1931 ed. 1.46.112 matsyās tu dvividhā nādeyāḥ sāmudrāś ca ||
1931 ed. 1.46.113 tatra nādeyāḥ rohitapāṭhīnapāṭalārājīvavarmigomatsyakṛṣṇamatsyavāguñjāramuralasahasradaṃṣṭraprabhṛtayo nādeyāḥ ||
1931 ed. 1.46.114 nādeyā madhurā matsyā guravo mārutāpahāḥ |
raktrapittakarāś coṣṇā vṛṣyāḥ snigdhālpavarcasaḥ ||
1931 ed. 1.46.115 kaṣāyānurasasteṣāṃ śaṣpaśaivālabhojanaḥ |
rohito mārutaharo nātyarthaṃ pittakopanaḥ ||
1931 ed. 1.46.116 pāṭhīnaḥ śleṣmalo vṛṣyo nidrāluḥ piśitāśanaḥ |
dūṣayed raktapittaṃ tu kuṣṭharogaṃ karotyasau |
muralo bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakaras tathā ||
1931 ed. 1.46.117 sarastaḍāgasaṃbhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ |
mahāhradeṣu balinaḥ svalpe 'mbhasyabalāḥ smṛtāḥ ||
1931 ed. 1.46.118 timitimiṅgilakuliśapākamatsyanirularunandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ ||
1931 ed. 1.46.119 sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ |
uṣṇā vātaharā vṛṣyā varcasyāḥ śleṣmavardhanāḥ ||
1931 ed. 1.46.120 balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ |
samudrajebhyo nādeyā bṛṃhaṇatvād guṇottarāḥ ||
1931 ed. 1.46.121 teṣāmapyanilaghnatvāccauṇṭyakaupyau guṇottarāḥ |
snigdhatvāt svādupākatvāt tayor vāpyā guṇādhikāḥ ||
1931 ed. 1.46.122 nādeyā guravo madhye yasmāt pucchāsyacāriṇaḥ |
sarastaḍāgajānāṃ tu viśeṣeṇa śiro laghu ||
1931 ed. 1.46.123 adūragocarā yasmāttasmād utsodapānajāḥ |
kiṃcinmuktvā śirodeśamatyarthaṃ guruvas tu te ||
1931 ed. 1.46.124 adhastād guravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ |
urovicaraṇātteṣāṃ pūrvamaṅgaṃ laghu smṛtam ||
1931 ed. 1.46.125 ityānūpo mahābhiṣyandimāṃsavargo vyākhyātaḥ ||
1931 ed. 1.46.126 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsāny abhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣām upādeyaṃ māṃsam iti ||
1931 ed. 1.46.127 arocakaṃ pratiśyāyaṃ guru śuṣkaṃ prakīrtitam |
viṣavyādhihataṃ mṛtyuṃ bālaṃ chardiṃ ca kopayet ||
1931 ed. 1.46.128 kāsaśvāsakaraṃ vṛddhaṃ tridoṣaṃ vyādhidūṣitam |
klinnamutkleśajananaṃ kṛśaṃ vātaprakopaṇam ||
1931 ed. 1.46.129 striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣv alpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evam ekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ ||
1931 ed. 1.46.130 sthānādikṛtaṃ māṃsasya gurulāghavam upadekṣyāmaḥ | tadyathā raktādiṣu śukrānteṣu dhatuṣūttarottarā gurutarās tathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi ||
1931 ed. 1.46.131 śiraḥ skandhaṃ kaṭī pṛṣṭhaṃ sakthinī cātmapakṣayoḥ |
gurupūrvaṃ vijānīyāddhātavas tu yathottaram ||
1931 ed. 1.46.132 sarvasya prāṇino dehe madhyo gururudāhṛtaḥ |
pūrvabhāgo guruḥ puṃsāmadhobhāgas tu yoṣitām ||
1931 ed. 1.46.133 urogrīvaṃ vihaṅgānāṃ viśeṣeṇa guru smṛtam |
pakṣotkṣepātsamo dṛṣṭo madhyabhāgas tu pakṣiṇām ||
1931 ed. 1.46.134 atīva rūkṣaṃ ṃāṃsaṃ tu vihaṅgānāṃ phalāśinām |
bṛṃhaṇaṃ māṃsamatyarthaṃ khagānāṃ piśitāśinām ||
1931 ed. 1.46.135 matsyāśināṃ pittakaraṃ vātaghnaṃ dhānyacāriṇām |
jalajānūpajā grāmyā kravyādaikaśaphās tathā ||
1931 ed. 1.46.136 prasahā bilavāsāś ca ye ca jaṅghālasaṃjñitāḥ |
pratudā viṣkirāś caiva laghavaḥ syuryathottaram |
alpābhiṣyandinaś caiva yathāpūrvamato 'nyathā ||
1931 ed. 1.46.137 pramāṇādhikās tu svajātau cālpasārā guravaś ca | sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti ||
1931 ed. 1.46.138 bhavati cātra |
1931 ed. 1.46.138 caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ |
liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmin parīkṣyate ||
iti māṃsavargaḥ | ata ūrdhvaṃ phalāny upadekṣyāmaḥ |
1931 ed. 1.46.139 tad yathā dāḍimāmalakabadarakolakarkandhusauvīrasiñcitikāphalakapitthamātuluṅgāmrāmrātakakaramardapriyālanāraṅgajambīralakucabhavyapārāvatavetraphalaprācīnāmalakatīntiḍīkanīpakośāmrāmlīkāprabhṛtīni ||
1931 ed. 1.46.140ab amlāni rasataḥ pāke gurūṇyuṣṇāni vīryataḥ |
1931 ed. 1.46.140cd pittalānyanilaghnāni kaphotkleśakarāṇi ca ||
1931 ed. 1.46.141ab kaṣāyānurasaṃ teṣāṃ dāḍimaṃ nātipittalam |
1931 ed. 1.46.141cd dīpanīyaṃ rucikaraṃ hṛdyaṃ varcovibandhanam ||
1931 ed. 1.46.142ab dvividhaṃ tat tu vijñeyaṃ madhuraṃ cāmlam eva ca |
1931 ed. 1.46.142cd tridoṣaghnaṃ tu madhuramamlaṃ vātakaphāpaham ||
1931 ed. 1.46.143ab amlaṃ samadhuraṃ tiktaṃ kaṣāyaṃ kaṭukaṃ saram |
1931 ed. 1.46.143cd cakṣuṣyaṃ sarvadoṣaghnaṃ vṛṣyamāmalakīphalam ||
1931 ed. 1.46.144ab hanti vātaṃ tadamlatvād pittaṃ mādhuryaśaityataḥ |
1931 ed. 1.46.144cd kaphaṃ rūkṣakaṣāyatvāt phalebhyo 'bhyadhikaṃ ca tat ||
1931 ed. 1.46.145ab karkandhukolabadaramāmaṃ pittakaphāvaham |
1931 ed. 1.46.145cd pakvaṃ pittānilaharaṃ snigdhaṃ samadhuraṃ saram ||
1931 ed. 1.46.146ab purātanaṃ tṛṭśamanaṃ śramaghnaṃ dīpanaṃ laghu |
1931 ed. 1.46.146cd sauvīraṃ badaraṃ snigdhaṃ madhuraṃ vātapittajit ||
1931 ed. 1.46.147ab kaṣāyaṃ svādu saṃgrāhi śītaṃ śiñcitikāphalam |
1931 ed. 1.46.147cd āmaṃ kapitthamasvaryaṃ kaphaghnaṃ grāhi vātalam ||
1931 ed. 1.46.148ab kaphānilaharaṃ pakvaṃ madhurāmlarasaṃ guru |
1931 ed. 1.46.148cd śvāsakāsāruciharaṃ tṛṣṇāghnaṃ kaṇṭhaśodhanam ||
1931 ed. 1.46.149ab laghvamlaṃ dīpanaṃ hṛdyaṃ mātuluṅgamudāhṛtam |
1931 ed. 1.46.149cd tvak tiktā durjarā tasya vātakrimikaphāpahā ||
1931 ed. 1.46.150ab svādu śītaṃ guru snigdhaṃ māṃsaṃ mārutapittajit |
1931 ed. 1.46.150cd medhyaṃ śūlānilacchardikaphārocakanāśanam ||
1931 ed. 1.46.151ab dīpanaṃ laghu saṃgrāhi gulmārśoghnaṃ tu kesaram |
1931 ed. 1.46.151cd śūlājīrṇavibandheṣu mande 'gnau kaphamārute ||
1931 ed. 1.46.152ab arucau ca viśeṣeṇa rasastasyopadiśyate |
1931 ed. 1.46.152cd pittānilakaraṃ bālaṃ pittalaṃ baddhakesaram ||
1931 ed. 1.46.153ab hṛdyaṃ varṇakaraṃ rucyaṃ raktamāṃsabalapradam |
1931 ed. 1.46.153cd kaṣāyānurasaṃ svādu vātaghnaṃ bṛṃhaṇaṃ guru ||
1931 ed. 1.46.154ab pittāvirodhi saṃpakvamāmraṃ śukravivardhanam |
1931 ed. 1.46.154cd bṛṃhaṇaṃ madhuraṃ balyaṃ guru viṣṭabhya jīryati ||
1931 ed. 1.46.155ab āmrātakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavardhanam |
1931 ed. 1.46.155cd tridoṣaviṣṭambhakaraṃ lakucaṃ śukranāśanam ||
1931 ed. 1.46.156ab amlaṃ tṛṣāpahaṃ rucyaṃ pittakṛt karamardakam |
1931 ed. 1.46.156cd vātapittaharaṃ vṛṣyaṃ priyālaṃ guru śītalam ||
1931 ed. 1.46.157ab hṛdyaṃ svādu kaṣāyāmlaṃ bhavyamāsyaviśodhanam |
1931 ed. 1.46.157cd pittaśleṣmaharaṃ grāhi guru viṣṭambhi śītalam ||
1931 ed. 1.46.158ab pārāvataṃ samadhuraṃ rucyamatyagnivātanut |
1931 ed. 1.46.158cd garadoṣaharaṃ nīpaṃ prācīnāmalakaṃ tathā ||
1931 ed. 1.46.159ab vātāpahaṃ tintiḍīkamāmaṃ pittabalāsakṛt |
1931 ed. 1.46.159cd grāhyuṣṇaṃ dīpanaṃ rucyaṃ saṃpakvaṃ kaphavātanut ||
1931 ed. 1.46.160ab tasmād alpāntaraguṇaṃ kośāmraphalamucyate |
1931 ed. 1.46.160cd amlīkāyāḥ phalaṃ pakvaṃ tadvadbhedi tu kevalam ||
1931 ed. 1.46.161ab amlaṃ samadhuraṃ hṛdyaṃ viśadaṃ bhaktarocanam |
1931 ed. 1.46.161cd vātaghnaṃ durjaraṃ proktaṃ nāraṅgasya phalaṃ guru ||
1931 ed. 1.46.162ab tṛṣṇāśūlakaphotkleśacchardiśvāsanivāraṇam |
1931 ed. 1.46.162cd vātaśleṣmavibandhaghnaṃ jambīraṃ guru pittakṛt |
1931 ed. 1.46.162ef airāvataṃ dantaśaṭhamamlaṃ śoṇitapittakṛt ||
1931 ed. 1.46.163 kṣīravṛkṣāphalajāmbavarājādanatodanaśītaphalatindukabakuladhanvanāśmantakāśvakarṇaphalguparūṣakagāṅgerukīpuṣkaravartibilvabimbīprabhṛtīni ||
1931 ed. 1.46.164ab phalāny etāni śītāni kaphapittaharāṇi ca |
1931 ed. 1.46.164cd saṃgrāhakāṇi rūkṣāṇi kaṣāyamadhurāni ca ||
1931 ed. 1.46.165ab kṣīravṛkṣaphalaṃ teṣāṃ guru viṣṭambhi śītalam |
1931 ed. 1.46.165cd kaṣāyaṃ madhuraṃ sāmlaṃ nātimārutakopanam ||
1931 ed. 1.46.166ab atyarthaṃ vātalaṃ grāhi jāmbavaṃ kaphapittajit |
1931 ed. 1.46.166cd snigdhaṃ svādu kaṣāyaṃ ca rājādanaphalaṃ guru ||
1931 ed. 1.46.167ab kaṣāyaṃ madhuraṃ rūkṣaṃ todanaṃ kaphavātajit |
1931 ed. 1.46.167cd amloṣṇaṃ laghu saṃgrāhi snigdhaṃ pittāgnivardhanam ||
1931 ed. 1.46.168ab āmaṃ kaṣāyaṃ saṃgrāhi tindukaṃ vātakopanam |
1931 ed. 1.46.168cd vipāke guru saṃpakvaṃ madhuraṃ kaphapittajit ||
1931 ed. 1.46.169ab madhuraṃ ca kaṣāyaṃ ca snigdhaṃ saṃgrāhi bākulam |
1931 ed. 1.46.169cd sthirīkaraṃ ca dantānāṃ viśadaṃ phalamucyate ||
1931 ed. 1.46.170ab sakaṣāyaṃ himaṃ svādu dhānvanaṃ kaphavātajit |
1931 ed. 1.46.170cd tadvadgāṅgerukaṃ vidyādaśmantakaphalāni ca ||
1931 ed. 1.46.171ab viṣṭambhi madhuraṃ snigdhaṃ phalgujaṃ tarpaṇaṃ guru |
1931 ed. 1.46.171cd atyamlamīṣanmadhuraṃ kaṣāyānurasaṃ laghu ||
1931 ed. 1.46.172ab vātaghnaṃ pittajananamāmaṃ vidyāt parūṣakam |
1931 ed. 1.46.172cd tad eva pakvaṃ madhuraṃ vātapittanibarhaṇam ||
1931 ed. 1.46.173ab vipāke madhuraṃ śītaṃ raktapittaprasādanam |
1931 ed. 1.46.173cd pauṣkaraṃ svādu viṣṭambhi balyaṃ kaphakaraṃ guru ||
1931 ed. 1.46.174ab kaphānilaharaṃ tīkṣṇaṃ snigdhaṃ saṃgrāhi dīpanam |
1931 ed. 1.46.174cd kaṭutiktakaṣāyoṣṇaṃ bālaṃ bilvamudāhṛtam ||
1931 ed. 1.46.175ab vidyāttad eva saṃpakvaṃ madhurānurasaṃ guru |
1931 ed. 1.46.175cd vidāhi viṣṭambhakaraṃ doṣakṛt pūtimārutam ||
1931 ed. 1.46.176ab bimbīphalaṃ sāśvakarṇaṃ stanyakṛt kaphapittajit |
1931 ed. 1.46.176cd tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpaham ||
1931 ed. 1.46.177 tālanārikelapanasamaucaprabhṛtīni ||
1931 ed. 1.46.178ab svādupākarasānyāhurvātapittaharāṇi ca |
1931 ed. 1.46.178cd balapradāni snigdhāni bṛṃhaṇāni himāni ca ||
1931 ed. 1.46.179ab phalaṃ svādurasaṃ teṣāṃ tālajaṃ guru pittajit |
1931 ed. 1.46.179cd tadbījaṃ svādupākaṃ ca mūtralaṃ vātapittajit ||
1931 ed. 1.46.180ab nālikeraṃ guru snigdhaṃ pittaghnaṃ svādu śītalam |
1931 ed. 1.46.180cd balamāṃsapradaṃ hṛdyaṃ bṛṃhaṇaṃ bastiśodhanam ||
1931 ed. 1.46.181ab panasaṃ sakaṣāyaṃ tu snigdhaṃ svādurasaṃ guru |
1931 ed. 1.46.181cd maucaṃ svādurasaṃ proktaṃ kaṣāyaṃ nātiśītalam |
1931 ed. 1.46.181ef raktapittaharaṃ vṛṣyaṃ rucyaṃ śleṣmakaraṃ guru ||
1931 ed. 1.46.182 drākṣākāśmaryakharjūramadhūkapuṣpaprabhṛtīni ||
1931 ed. 1.46.183ab raktapittaharāṇyāhurgurūṇi madhurāṇi ca |
1931 ed. 1.46.183cd teṣāṃ drākṣā sarā svaryā madhurā snigdhaśītalā ||
1931 ed. 1.46.184ab raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā |
1931 ed. 1.46.184cd hṛdyaṃ mūtravibandhaghnaṃ pittāsṛgvātanāśanam ||
1931 ed. 1.46.185ab keśyaṃ rasāyanaṃ medhyaṃ kāśmaryaṃ phalamucyate |
1931 ed. 1.46.185cd kṣatakṣayāpahaṃ hṛdyaṃ śītalaṃ tarpaṇaṃ guru ||
1931 ed. 1.46.186ab rase pāke ca mudhuraṃ svārjūraṃ raktapittajit |
1931 ed. 1.46.186cd bṛṃhaṇīyamahṛdyaṃ ca madhūkakusumaṃ guru |
1931 ed. 1.46.186ef vātapittopaśamanaṃ phalaṃ tasyopadiśyate ||
1931 ed. 1.46.187 vātāmākṣoḍābhiṣukaniculapicunikocakorumāṇaprabhṛtīni ||
1931 ed. 1.46.188ab pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni gurūṇi ca |
1931 ed. 1.46.188cd bṛṃhaṇānyanilaghnāni balyāni madhurāṇi ca ||
1931 ed. 1.46.189ab kaṣāyaṃ kaphapittaghnaṃ kiṃcittiktaṃ rucipradam |
1931 ed. 1.46.189cd hṛdyaṃ sugandhi viśadaṃ lavalīphalamucyate ||
1931 ed. 1.46.190ab vasiraṃ śītapākyaṃ ca sāruṣkaranibandhanam |
1931 ed. 1.46.190cd viṣṭambhi durjaraṃ rūkṣaṃ śītalaṃ vātakopanam ||
1931 ed. 1.46.191ab vipāke madhuraṃ cāpi raktapittaprasādanam | (?
1931 ed. 1.46.191cd airāvataṃ dantaśaṭhamamlaṃ śoṇitapittakṛt ||)
1931 ed. 1.46.192ab śītaṃ kaṣāyaṃ madhuraṃ ṭaṅkaṃ mārutakṛdguru |
1931 ed. 1.46.192cd snigdhoṣṇaṃ tiktamadhuraṃ vātaśleṣmaghnamaiṅgudam ||
1931 ed. 1.46.193ab śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanam |
1931 ed. 1.46.193cd guru śleṣmātakaphalaṃ kaphakṛnmadhuraṃ himam ||
1931 ed. 1.46.194ab karīrākṣikapīlūni tṛṇaśūnyaphalāni ca |
1931 ed. 1.46.194cd svādutiktakaṭūṣṇāni kaphavātaharāṇi ca ||
1931 ed. 1.46.195ab tiktaṃ pittakaraṃ teṣāṃ saraṃ kaṭuvipāki ca |
1931 ed. 1.46.195cd tīkṣṇoṣṇaṃ kaṭukaṃ pīlu sasnehaṃ kaphavātajit ||
1931 ed. 1.46.196ab āruṣkaraṃ tauvarakaṃ kaṣāyaṃ kaṭupāki tathaiva ca |
1931 ed. 1.46.196cd uṣṇaṃ kṛmijvarānāhamehodāvartanāśanam |
1931 ed. 1.46.196ef kuṣṭhagulmodarārśoghnaṃ kaṭupāki tathaiva ca || (?
1931 ed. 1.46.197ab aṅkolasya phalaṃ visraṃ guru śleṣmaharaṃ himam |)
1931 ed. 1.46.197cd karañjakiṃśukāriṣṭaphalaṃ jantupramehanut ||
1931 ed. 1.46.198ab rūkṣoṣṇaṃ kaṭukaṃ pāke laghu vātakaphāpaham |
1931 ed. 1.46.198cd tiktamīṣadviṣahitaṃ viḍaṅgaṃ kṛmināśanam ||
1931 ed. 1.46.199ab vraṇyamuṣṇaṃ saraṃ medhyaṃ doṣaghnaṃ śophakuṣṭhanut |
1931 ed. 1.46.199cd kaṣāyaṃ dīpanaṃ cāmlaṃ cakṣuṣyaṃ cābhayāphalam ||
1931 ed. 1.46.200ab bhedanaṃ laghu rūkṣoṣṇaṃ vaisvaryaṃ krimināśanam |
1931 ed. 1.46.200cd cakṣuṣyaṃ svādupākyākṣaṃ kaṣāyaṃ kaphapittajit ||
1931 ed. 1.46.201ab kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpaham |
1931 ed. 1.46.201cd kaṣāyamīṣanmadhuraṃ kiṃcit pūgaphalaṃ saram ||
1931 ed. 1.46.202ab jātīkośo 'tha karpūraṃ jātīkaṭukayoḥ phalam |
1931 ed. 1.46.202cd kakkolakaṃ lavaṅgaṃ ca tiktaṃ kaṭu kaphāpaham ||
1931 ed. 1.46.203ab laghu tṛṣṇāpahaṃ vaktrakledadaurgandhyanāśanam |
1931 ed. 1.46.203cd satiktaḥ surabhiḥ śītaḥ karpūro laghu lekhanaḥ ||
1931 ed. 1.46.204ab tṛṣṇāyāṃ mukhaśoṣe ca vairasye cāpi pūjitaḥ |
1931 ed. 1.46.204cd latākastūrikā tadvacchītā bastiviśodhanī ||
1931 ed. 1.46.205ab priyālamajjā madhuro vṛṣyaḥ pittānilāpahaḥ |
1931 ed. 1.46.205cd baibhītako madakaraḥ kaphamārutanāśanaḥ ||
1931 ed. 1.46.206ab kaṣāyamadhuro majjā kolānāṃ pittanāśanaḥ |
1931 ed. 1.46.206cd tṛṣṇācchardyanilaghnaś ca tadvadāmalakasya ca ||
1931 ed. 1.46.207ab bījapūrakaśamyākamajjā kośāmrasaṃbhavaḥ |
1931 ed. 1.46.207cd svādupāko 'gnibalakṛt snigdhaḥ pittānilāpahaḥ ||
1931 ed. 1.46.208ab yasya yasya phalasyeha vīryaṃ bhavati yādṛśam |
1931 ed. 1.46.208cd tasya tasyaiva vīryeṇa majjānam api nirdiśet ||
1931 ed. 1.46.209ab phaleṣu paripakvaṃ yadguṇavattadudāhṛtam |
1931 ed. 1.46.209cd bilvādanyatra vijñeyamāmaṃ taddhi guṇottaram |
1931 ed. 1.46.209ef grāhyuṣṇaṃ dīpanaṃ taddhi kaṣāyaṃ kaṭu tiktakam ||
1931 ed. 1.46.210ab vyādhitaṃ kṛmijuṣṭaṃ ca pākātītamakālajam |
1931 ed. 1.46.210cd varjanīyaṃ phalaṃ sarvamaparyāgatam eva ca ||
iti phalavargaḥ ||
1931 ed. 1.46.211 śākāny ata ūrdhvaṃ vakṣyāmaḥ | tatra puṣpaphalālābukālindakaprabhṛtīni ||
1931 ed. 1.46.212ab pittaghnānyanilaṃ kuryus tathā mandakaphāni ca |
1931 ed. 1.46.212cd sṛṣṭamūtrapurīṣāṇi svādupākarasāni ca ||
1931 ed. 1.46.213ab pittaghnaṃ teṣu kūṣmāṇḍaṃ bālaṃ madhyaṃ kaphāvaham |
1931 ed. 1.46.213cd śuklaṃ laghūṣṇaṃ sakṣāraṃ dīpanaṃ bastiśodhanam ||
1931 ed. 1.46.214ab sarvadoṣaharaṃ hṛdyaṃ pathyaṃ cetovikāriṇām |
1931 ed. 1.46.214cd dṛṣṭiśukrakṣayakaraṃ kālindaṃ kaphavātakṛt ||
1931 ed. 1.46.215ab alāburbhinnaviṭkā tu rūkṣā gurvyatiśītalā |
1931 ed. 1.46.215cd tiktālāburahṛdyā tu vāminī vātapittajit ||
1931 ed. 1.46.216 trapusair vārukarkārukaśīrṇavṛntaprabhṛtīni ||
1931 ed. 1.46.217ab svādutitkarasānyāhuḥ kaphavātakarāṇi ca |
1931 ed. 1.46.217cd sṛṣṭamūtrapurīṣāṇi raktapittaharāṇi ca ||
1931 ed. 1.46.218ab bālaṃ sunīlaṃ trapusaṃ teṣāṃ pittaharaṃ smṛtam |
1931 ed. 1.46.218cd tatpāṇḍu kaphakṛjjīrṇamamlaṃ vātakaphāpaham ||
1931 ed. 1.46.219ab ervārukaṃ sakarkāru saṃpakvaṃ kaphavātakṛt |
1931 ed. 1.46.219cd sakṣāraṃ madhuraṃ rucyaṃ dīpanaṃ nātipittalam ||
1931 ed. 1.46.220ab sakṣāraṃ madhuraṃ caiva śīrṇavṛntaṃ kaphāpaham |
1931 ed. 1.46.220cd bhedanaṃ dīpanaṃ hṛdyamānāhāṣṭhīlanullaghu ||
1931 ed. 1.46.221 pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjñakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni ||
1931 ed. 1.46.222ab kaṭūnyuṣṇāni rucyāni vātaśleṣmaharāṇi ca |
1931 ed. 1.46.222cd kṛtānneṣūpayujyante saṃskārārthamanekadhā ||
1931 ed. 1.46.223ab teṣāṃ gurvī svāduśītā pippalayārdrā kaphāvahā |
1931 ed. 1.46.223cd śuṣkā kaphānilaghnī sā vṛṣyā pittāvirodhinī ||
1931 ed. 1.46.224ab svādupākyārdramaricaṃ guru śleṣmapraseki ca |
1931 ed. 1.46.224cd kaṭūṣṇaṃ laghu tacchuṣkamavṛṣyaṃ kaphavātajit ||
1931 ed. 1.46.225ab nātyuṣṇaṃ nātiśītaṃ ca vīryato maricaṃ sitam |
1931 ed. 1.46.225cd guṇavanmaricebhyaś ca cakṣuṣyaṃ ca viśeṣataḥ ||
1931 ed. 1.46.226ab nāgaraṃ kaphavātaghnaṃ vipāke madhuraṃ kaṭu |
1931 ed. 1.46.226cd vṛṣyoṣṇaṃ rocanaṃ hṛdyaṃ sasnehaṃ laghu dīpanam ||
1931 ed. 1.46.227ab kaphānilaharaṃ svaryaṃ vibandhānāhaśūlanut |
1931 ed. 1.46.227cd kaṭūṣṇaṃ rocanam hṛdyaṃ vṛṣyaṃ caivārdrakaṃ smṛtam ||
1931 ed. 1.46.228ab laghūṣṇaṃ pācanam hiṅgu dīpanaṃ kaphavātajit |
1931 ed. 1.46.228cd kaṭu snigdhaṃ saraṃ tīkṣṇaṃ śūlājīrṇavibandhanut ||
1931 ed. 1.46.229ab tīkṣṇoṣṇaṃ kaṭukaṃ pāke rucyaṃ pittāgnivardhanam |
1931 ed. 1.46.229cd kaṭu śleṣmānilaharaṃ gandhāḍhyaṃ jīrakadvayam ||
1931 ed. 1.46.230ab kāravī karavī tadvadvijñeyā sopakuñcikā |
1931 ed. 1.46.230cd bhakṣyavyañjanabhojyeṣu vividheṣv avacāritā ||
1931 ed. 1.46.231ab ārdrā kustumbarī kuryāt svādusaugandhyahṛdyatām |
1931 ed. 1.46.231cd sā śuṣkā madhurā pāke snigdhā tṛḍdāhanāśanī ||
1931 ed. 1.46.232ab doṣaghnī kaṭukā kiṃcit tiktā srotoviśodhanī |
1931 ed. 1.46.232cd jambīraḥ pācanastīkṣṇaḥ kṛmivātakaphāpahaḥ ||
1931 ed. 1.46.233ab surabhir dīpano rucyo mukhavaiśadyakārakaḥ |
1931 ed. 1.46.233cd kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ ||
1931 ed. 1.46.234ab pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ |
1931 ed. 1.46.234cd tadvat tu sumukho jñeyo viśeṣād garanāśanaḥ ||
1931 ed. 1.46.235ab kaphaghnā laghavo rūkṣāstikṣṇoṣṇāḥ pittavardhanāḥ |
1931 ed. 1.46.235cd kaṭupākarasāś caiva surasārjakabhūstṛṇāḥ ||
1931 ed. 1.46.236ab madhuraḥ kaphavātaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ |
1931 ed. 1.46.236cd viśeṣataḥ pittaharaḥ satiktaḥ kāsamardakaḥ ||
1931 ed. 1.46.237ab kaṭuḥ sakṣāramadhuraḥ śigrustikto 'tha picchilaḥ |
1931 ed. 1.46.237cd madhuśigruḥ sarastiktaḥ śophaghno dīpanaḥ kaṭuḥ ||
1931 ed. 1.46.238ab vidāhi baddhaviṇmūtraṃ rūkṣaṃ tīkṣṇoṣṇam eva ca |
1931 ed. 1.46.238cd tridoṣaṃ sārṣapaṃ śākaṃ gāṇḍīraṃ veganāma ca ||
1931 ed. 1.46.239ab citrakastilaparṇī ca kaphaśophahare laghū |
1931 ed. 1.46.239cd varṣābhūḥ kaphavātaghnī hitā śophodarārśasām ||
1931 ed. 1.46.240ab kaṭutiktarasā hṛdyā rocanī vahnidīpanī |
1931 ed. 1.46.240cd sarvadoṣaharā laghvī kaṇṭhyā mūlakapotikā ||
1931 ed. 1.46.241 mahat tad guru viṣṭambhi tīkṣṇam āmaṃ tridoṣakṛt |
tad eva snehasiddhaṃ tu pittanut kaphavātajit ||
1931 ed. 1.46.242 tridoṣaśamanaṃ śuṣkaṃ viṣadoṣaharaṃ laghu |
viṣṭambhi vātalaṃ śākaṃ śuṣkam anyatra mūlakāt ||
1931 ed. 1.46.243 puṣpaṃ ca patraṃ ca phalaṃ tathaiva yathottaram te guravaḥ pradiṣṭāḥ |
teṣāṃ tu puṣpaṃ kaphapittahantṛ phalaṃ nihanyāt kaphamārutau ca ||
1931 ed. 1.46.244 snigdhoṣṇatīkṣṇaḥ kaṭupicchilaś ca guruḥ saraḥ svādurasaś ca balyaḥ |
vṛṣyaś ca medhāsvaravarṇacakṣurbhagnāsthisandhānakaro rasonaḥ ||
1931 ed. 1.46.245 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān |
durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃś ca hanti ||
1931 ed. 1.46.246 nātyuṣṇavīryo 'nilahā kaṭuś ca tīkṣṇo gurur nātikaphāvahaś ca |
balāvahaḥ pittakaro 'tha kiṃcit palāṇḍur agniṃ ca vivardhayet tu ||
1931 ed. 1.46.247 snigdho ruciṣyaḥ sthiradhātukartā balyo 'tha medhākaphapuṣṭidaś ca |
svādurguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍu ruktaḥ ||
1931 ed. 1.46.248 kalāyaśākaṃ pittaghnaṃ kaphaghnaṃ vātalaṃ guru |
kaṣāyānurasaṃ caiva vipāke madhuraṃ ca tat ||
1931 ed. 1.46.249 cuccūyūthikātaruṇījīvantībimbītikānadī(ā.ndī)bhallātakacchagalāntrīvṛkṣādanīphañjīśālmalīśaluvanaspatiprasavaśaṇakarbudārakovidāraprabhṛtīni ||
1931 ed. 1.46.250 kaṣāyasvādutiktāni raktapittaharāṇi ca |
kaphaghnānyanilaṃ kuryuḥ saṃgrāhīṇi laghūni ca ||
1931 ed. 1.46.251 laghuḥ pāke ca jantughnaḥ picchilo vraṇināṃ hitaḥ |
kaṣāyamadhuro grāhī cuccūsteṣāṃ tridoṣahā ||
1931 ed. 1.46.252 cakṣuṣyā sarvadoṣaghnī jīvantī samudāhṛtā |
vṛkṣādanī vātaharā phañjī tvalpabalā matā ||
1931 ed. 1.46.253 kṣīravṛkṣotpalādīanāṃ kaṣāyāḥ pallavāḥ smṛtāḥ |
śītāḥ saṃgrāhiṇaḥ śastā raktapittātisāriṇām ||
1931 ed. 1.46.254 punarnavāvaruṇatarkāryurubūkavatsādanībilvaśākaprabhṛtīni ||
1931 ed. 1.46.255 uṣṇāni svādutiktāni vātapraśamanāni ca |
teṣu paunarnavaṃ śākaṃ viśeṣācchophanāśanam ||
1931 ed. 1.46.256 taṇḍulīyakopodikā'śvabalācillīpālaṅkyāvāstūkaprabhṛtīni ||
1931 ed. 1.46.257 sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca |
mandavātakaphānyāhū raktapittaharāṇi ca ||
1931 ed. 1.46.258 madhuro rasapākābhyāṃ raktapittamadāpahaḥ |
teṣāṃ śītatamo rūkṣas taṇḍulīyo viṣāpahaḥ ||
1931 ed. 1.46.259 svādupākarasā vṛṣyā vātapittamadāpahā |
upodikā sarā snigdhā balyā śleṣmakarī himā ||
1931 ed. 1.46.260 kaṭurvipāke kṛmihā medhāgnibalavardhanaḥ |
sakṣāraḥ sarvadoṣaghno vāstūko rocanaḥ saraḥ ||
1931 ed. 1.46.261 cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat |
vātakṛdbaddhaviṇmūtrā rūkṣā pittakaphe hitā |
śākamāśvabalaṃ rūkṣaṃ baddhaviṇmūtramārutam ||
1931 ed. 1.46.262 maṇḍūkaparṇīsaptalāsuniṣaṇṇakasurvacalāpippalīguḍūcīgojihvākākamācīprapunnāḍāvalgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākukāravellakakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni ||
1931 ed. 1.46.263 raktapittaharāṇy āhur hṛdyāni sulaghūni ca |
kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca ||
1931 ed. 1.46.264 kaṣāyā tu hitā pitte svādupākarasā himā |
laghvī maṇḍūkaparṇī tu tadvadgojihvikā matā ||
1931 ed. 1.46.265 avidāhī tridoṣaghnaḥ saṃgrāhī suniṣaṇṇakaḥ |
avalgujaḥ kaṭuḥ pāke tiktaḥ pittakaphāpahaḥ ||
1931 ed. 1.46.266 īṣattiktaṃ tridoṣaghnaṃ śākaṃ kaṭu satīnajam |
nātyuṣṇaśītaṃ kuṣṭhaghnaṃ kākamācyās tu tadvidham ||
1931 ed. 1.46.267 kaṇḍukuṣṭhakṛmighnāni kaphavātaharāṇi ca |
phalāni bṛhatīnāṃ tu kaṭutiktalaghūni ca ||
1931 ed. 1.46.268 kaphapittaharaṃ vraṇyam uṣṇaṃ tiktam avātalam |
paṭolaṃ kaṭukaṃ pāke vṛṣyaṃ rocanadīpanam ||
1931 ed. 1.46.269 kaphavātaharaṃ tiktaṃ rocanaṃ kaṭukaṃ laghu |
vārtākaṃ dīpanaṃ proktaṃ jīrṇaṃ sakṣārapittalam |
tadvat karkoṭakaṃ vidyāt kāravellakam eva ca ||
1931 ed. 1.46.270 aṭarūṣakavetrāgraguḍūcīnimbaparpaṭāḥ |
kirātatiktasahitās tiktāḥ pittakaphāpahāḥ ||
1931 ed. 1.46.271 kaphāpahaṃ śākam uktaṃ varuṇaprapunāḍayoḥ |
rūkṣaṃ laghu ca śītaṃ ca vātapittaprakopaṇam ||
1931 ed. 1.46.272 dīpanaṃ kālaśākaṃ tu garadoṣaharaṃ kaṭu |
kausumbhaṃ madhuraṃ rūkṣam uṣṇaṃ śleṣmaharaṃ laghu ||
1931 ed. 1.46.273 vātalaṃ nālikāśākaṃ pittaghnaṃ madhuraṃ ca tat |
grahaṇyarśovikāraghnī sāmlā vātakaphe hitā |
uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpanī ||
1931 ed. 1.46.274 loṇikājātukatriparṇikāpattūrajīvakasuvarcalāḍuḍurakakutumbakakuṭhiñjarakuntalikākuraṇṭikāprabhṛtayaḥ ||
1931 ed. 1.46.275 svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ |
lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ ||
1931 ed. 1.46.276 svādutiktā kuntalikā kaṣāyā sakuraṇṭikā |
saṃgrāhi śītalaṃ cāpi laghu doṣāpahaṃ tathā |
rājakṣavakaśākaṃ tu śaṭīśākaṃ ca tadvidham ||
1931 ed. 1.46.277 svādupākarasaṃ śākaṃ durjaraṃ harimanthajam |
bhedanaṃ madhuraṃ rūkṣaṃ kālāyamativātalam ||
1931 ed. 1.46.278 sraṃsanaṃ kaṭukaṃ pāke laghu vātakaphāpaham |
śophaghnam uṣṇavīryaṃ ca patraṃ pūtikarañjajam ||
1931 ed. 1.46.279 tāmbūlapatraṃ tīkṣṇoṣṇaṃ kaṭu pittaprakopaṇam |
sugandhi viśadaṃ tiktaṃ svaryaṃ vātakaphāpaham ||
1931 ed. 1.46.280 sraṃsanaṃ kaṭukaṃ pāke kaṣāyaṃ vahnidīpanam |
vaktrakaṇḍūmalakledadaurgandhyādiviśodhanam ||
1931 ed. 1.46.281v atha puṣpavargaḥ |
1931 ed. 1.46.281 kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca ||
1931 ed. 1.46.282 āgastyaṃ nātiśītoṣṇaṃ naktāndhānāṃ praśasyate ||
1931 ed. 1.46.283 karīramadhuśigrukusumāni kaṭuvipākāni vātaharāṇi sṛṣṭamūtrapurīṣāṇi ca ||
1931 ed. 1.46.284 raktavṛkṣasya nimbasya muṣkakārkāsanasya ca |
kaphapittaharaṃ puṣpaṃ kuṣṭhaghnaṃ kuṭajasya ca ||
1931 ed. 1.46.285 satiktaṃ madhuraṃ śītaṃ padmaṃ pittakaphāpaham |
madhuraṃ picchilaṃ snigdhaṃ kumudaṃ hlādi śītalam |
tasmād alpāntaraguṇe vidyāt kuvalayotpale ||
1931 ed. 1.46.286 sindhuvāraṃ vijānīyāddhimaṃ pittavināśanam |
mālatīmallike tikte saurabhyāt pittanāśane ||
1931 ed. 1.46.287 sugandhi viśadaṃ hṛdyaṃ bākulaṃ pāṭalāni ca |
śleṣmapittaviṣaghnaṃ tu nāgaṃ tadvac ca kuṅkumam ||
1931 ed. 1.46.288 campakaṃ raktapittaghnaṃ śītoṣṇaṃ kaphanāśanam |
kiṃśukaṃ kaphapittaghnaṃ tadvadeva kuraṇṭakam ||
1931 ed. 1.46.289 yathāvṛkṣaṃ vijānīyāt puṣpaṃ vṛkṣocitaṃ tathā |
madhuśigrukarīrāṇi kaṭuśleṣmaharāṇi ca ||
1931 ed. 1.46.290 kṣavakakuleva(ā.ca)ravaṃśakarīraprabhṛtīni kaphaharāṇi sṛṣṭamūtrapuriṣāṇi ca ||
1931 ed. 1.46.291 kṣavakaṃ kṛmilaṃ teṣu svādupākaṃ sapicchalam |
visyandi vātalaṃ nātipittaśleṣmakaraṃ ca tat ||
1931 ed. 1.46.292 veṇoḥ karīrāḥ kaphalā madhurā rasapākataḥ |
vidāhino vātakarāḥ sakaṣāyā virūkṣaṇāḥ ||
1931 ed. 1.46.293 udbhidāni palālekṣukarīṣaveṇukṣitijāni | tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaś cāsyānurasaḥ ||
1931 ed. 1.46.294 piṇyākatilakalkasthūṇikāśuṣkaśākāṇi sarvadoṣaprakopaṇāni ||
1931 ed. 1.46.295 viṣṭambhinaḥ smṛtāḥ sarve vaṭakā vātakopanāḥ |
siṇḍākī vātalā sārdrā ruciṣyā'naladīpanī ||
1931 ed. 1.46.296 viḍbhedi guru rūkṣaṃ ca prāyo viṣṭambhi durjaram |
sakaṣāyaṃ ca sarvaṃ hi svādu śākamudāhṛtam |
puṣpaṃ patraṃ phalaṃ nālaṃ kandāś ca guravaḥ kramāt ||
1931 ed. 1.46.297 karkaśaṃ parijīrṇaṃ ca kṛmijuṣṭamadeśajam |
varjayet patraśākaṃ tadyadakālavirohi ca ||
1931 ed. 1.46.298 kandānata ūrdhvaṃ vakṣyāmaḥ vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni ||
1931 ed. 1.46.299 raktapittaharāṇyāhuḥ śītāni madhurāṇi ca |
gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca ||
1931 ed. 1.46.300 madhuro bṛṃhaṇo vṛṣyaḥ śītaḥ svaryo 'timūtralaḥ |
vidārīkando balyastu pittavātaharaś ca saḥ ||
1931 ed. 1.46.301 vātapittaharī vṛṣyā svādutiktā śatāvarī |
mahatī caiva hṛdyā ca medhāgnibalavardhinī ||
1931 ed. 1.46.302 grahaṇyarśovikāraghnī vṛṣyā śītā rasāyanī |
kaphapittaharāstiktāstasyā evāṅkurāḥ smṛtāḥ ||
1931 ed. 1.46.303 avidāhi bisaṃ proktaṃ raktapittaprasādanam |
viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvaham ||
1931 ed. 1.46.304 gurū viṣṭambhiśītau ca śṛṅgāṭkakaśerukau |
piṇḍālukaṃ kaphakaraṃ guru vātaprakopaṇam ||
1931 ed. 1.46.305 surendrakandaḥ śleṣmaghno vipāke kaṭu pittakṛt |
veṇoḥ karīrā guravaḥ kaphamārutakopanāḥ ||
1931 ed. 1.46.306 sthūlasūraṇamāṇakaprabhṛtayaḥ kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāś ca ||
1931 ed. 1.46.307 mānakaṃ svādu śītaṃ ca guru cāpi prakīrtitam |
sthūlakandas tu nātyuṣṇaḥ sūraṇo gudakīlahā ||
1931 ed. 1.46.308 kumudotpalapadmānāṃ kandā mārutakopanāḥ |
kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ ||
1931 ed. 1.46.309 varāhakandaḥ śleṣmaghnaḥ kaṭuko rasapākataḥ |
mehakuṣṭhakṛmiharo balyo vṛṣyo rasāyanaḥ ||
1931 ed. 1.46.310 tālanārikelakharjūraprabhṛtīnāṃ mastakamajjānaḥ ||
1931 ed. 1.46.311 svādupākarasānāhū raktapittaharāṃs tathā |
śukralānanilaghnāṃś ca kaphavṛddhikarān api ||
1931 ed. 1.46.312 bālaṃ hy anārtavaṃ jīrṇaṃ vyādhitaṃ krimibhakṣitam |
kandaṃ vivarjayet sarvaṃ yo vā samyaṅna rohati ||
1931 ed. 1.46.313 (ā.atha lavaṇāni) saindhavasāmudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni yathottaramuṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti ||
1931 ed. 1.46.314 cakṣuṣyaṃ saindhavaṃ hṛdyaṃ rucyaṃ laghvagnidīpanam |
snigdhaṃ samadhuraṃ vṛṣyaṃ śītaṃ doṣaghnam uttamam ||
1931 ed. 1.46.315 sāmudraṃ madhuraṃ pāke nātyuṣṇamavidāhi ca |
bhedanaṃ snigdhamīṣacca śūlaghnaṃ nātipittalam ||
1931 ed. 1.46.316 sakṣāraṃ dīpanaṃ sūkṣmaṃ śūlahṛdroganāśanam |
rocanaṃ tīkṣṇamuṣṇaṃ ca viḍaṃ vātānulomanam ||
1931 ed. 1.46.317 laghu sauvarcalaṃ pāke vīryoṣṇaṃ viśadaṃ kaṭu |
gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam ||
1931 ed. 1.46.318 romakaṃ tīkṣṇamatyuṣṇaṃ vyavāyi kaṭupāki ca |
vātaghnaṃ laghu visyandi sūkṣmaṃ viḍbhedi mūtralam ||
1931 ed. 1.46.319 laghu tīkṣṇoṣṇamutkledi sūkṣmaṃ vātānulomanam |
satiktaṃ kaṭu sakṣāraṃ vidyāllavaṇamaudbhidam ||
1931 ed. 1.46.320 kaphavātakrimiharaṃ lekhanaṃ pittakopanam |
dīpanaṃ pācanaṃ bhedi lavaṇaṃ guṭikāhvayam ||
1931 ed. 1.46.321 ūṣasūtaṃ vālukailaṃ śailamūlākarodbhavam |
lavaṇaṃ kaṭukaṃ chedi vihitaṃ kaṭu cocyate ||
1931 ed. 1.46.322 yavakṣārasvarjikākṣāroṣakṣārapākimaṭaṅkaṇakṣāraprabhṛtayaḥ |
gulmārśograhaṇīdoṣapratiśyāyavināśanāḥ |
kṣārās tu pācanāḥ sarve raktapittakarāḥ sarāḥ ||
1931 ed. 1.46.323 jñeyau vahnisamau kṣārau svarjikāyāvaśūkajau |
śukraśleṣmavibandhārśogulmaplīhavināśanau ||
1931 ed. 1.46.324 uṣṇo 'nilaghnaḥ prakledī coṣakṣāro balāpahaḥ |
medoghnaḥ pākimaḥ kṣārasteṣāṃ bastiviśodhanaḥ ||
1931 ed. 1.46.325 virūkṣaṇo 'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ |
agnidīptikarastīkṣṇaṣṭaṅkaṇaḥ kṣāra ucyate ||
1931 ed. 1.46.326 suvarṇaṃ svādu hṛdyaṃ ca bṛṃhaṇīyaṃ rasāyanam |
doṣatrayāpahaṃ śītaṃ cakṣuṣyaṃ viṣasūdanam ||
1931 ed. 1.46.327ab rūpyamamlaṃ saraṃ śītaṃ sasnehaṃ pittavātanut |
tāmraṃ kaṣāyaṃ madhuraṃ lekhanaṃ śītalaṃ saram ||
1931 ed. 1.46.328 satiktaṃ lekhanaṃ kāṃsyaṃ cakṣuṣyaṃ kaphavātajit |
vātakṛcchītalaṃ lohaṃ tṛṣṇāpittakaphāpaham ||
1931 ed. 1.46.329 kaṭu krimighnaṃ lavaṇaṃ trapusīsaṃ vilekhanam |
muktāvidrumavajrendravaidūrayasphaṭikādayaḥ ||
1931 ed. 1.46.330 cakṣuṣyā maṇayaḥ śītā lekhanā viṣasūdanāḥ |
pavitrā dhāraṇīyāś ca pāpmālakṣmīmalāpahāḥ ||
iti lavaṇādivargaḥ ||
1931 ed. 1.46.331 dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktamihāprameyāt |
āsvādato bhūtaguṇaiś ca matvā tadādiśeddṛvyamanalpabuddhiḥ ||
1931 ed. 1.46.332 ṣaṣṭikā yavagodhūmā lohitā ye ca śālayaḥ |
mudgāḍhakīmasūrāś ca dhanyeṣu pravarāḥ smṛtāḥ ||
1931 ed. 1.46.333 lāvatittirisāraṅgakuraṅgaiṇakapiñjalāḥ |
mayūravarmikūrmāś ca śreṣṭhā māṃsagaṇeṣv iha ||
1931 ed. 1.46.334 dāḍhimāmalakaṃ drākṣā kharjūraṃ saparūṣakam |
rājādanaṃ mātuluṅgaṃ phalavarge praśasyate ||
1931 ed. 1.46.335 satīno vāstukaś cuccūcillīmūlakapotikāḥ |
maṇḍūkaparṇī jīvantī śākavarge praśasyate ||
1931 ed. 1.46.336 gavyaṃ kṣīraṃ ghṛtaṃ śreṣṭhaṃ saindhavaṃ lavaṇeṣu ca |
dhātrīdāḍimamamleṣu pippalī nāgaraṃ kaṭau ||
1931 ed. 1.46.337 titke paṭolavārtāke madhure ghṛtamucyate |
kṣaudraṃ pūgaphalaṃ śreṣṭhaṃ kaṣāye saparūṣakam ||
1931 ed. 1.46.338 śarkarekṣuvikāreṣu pāne madhvāsavau tathā |
parisaṃvatsaraṃ dhānyaṃ māṃsaṃ vayasi madhyame ||
1931 ed. 1.46.339 aparyuṣitamannaṃ tu saṃskṛtaṃ mātrayā śubham |
phalaṃ paryāgataṃ śākamaśuṣkaṃ taruṇaṃ navam ||
1931 ed. 1.46.340ab ataḥ paraṃ pravakṣyāmi kṛtānnaguṇavistaram ||
1931 ed. 1.46.341ab lājamaṇḍo viśuddhānāṃ pathyaḥ pācanadīpanaḥ |
1931 ed. 1.46.341cd vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ ||
1931 ed. 1.46.342ab svedāgnijananī laghvī dīpanī bastiśodhanī |
1931 ed. 1.46.342cd kṣuttṛṭśramaglāniharī peyā vātānulomanī ||
1931 ed. 1.46.343ab vilepī tarpaṇī hṛdyā grāhiṇī balavardhanī |
1931 ed. 1.46.343cd pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā ||
1931 ed. 1.46.344ab hṛdyā santarpaṇī vṛṣyā bṛṃhaṇī balavardhanī |
1931 ed. 1.46.344cd śākamāṃsaphalair yuktā vilepyamlā ca durjarā ||
1931 ed. 1.46.345ab sikthair virahito maṇḍaḥ peyā sikthasamanvitā |
1931 ed. 1.46.345cd vilepī bahusikthā syādyavāgūrviraladravā ||
1931 ed. 1.46.346ab viṣṭambhī pāyaso balyo medaḥkaphakaro guruḥ |
1931 ed. 1.46.346cd kaphapittakarī balyā kṛśarā'nilanāśanī ||
1931 ed. 1.46.347ab dhautas tu vimalaḥ śuddho manojñaḥ surabhiḥ samaḥ |
1931 ed. 1.46.347cd svinnaḥ suprasrutastūṣṇo viśadastvodano laghuḥ ||
1931 ed. 1.46.348ab adhauto 'prasruto 'svinnaḥ śītaś cāpyodano guruḥ |
1931 ed. 1.46.348cd laghuḥ sugandhiḥ kaphahā vijñeyo bhṛṣṭataṇḍulaḥ ||
1931 ed. 1.46.349ab snehair māṃsaiḥ phalaiḥ kandair vaidalāmlaiś ca saṃyutāḥ |
1931 ed. 1.46.349cd guruvo bṛṃhaṇā balyā ye ca kṣīropasādhitāḥ ||
1931 ed. 1.46.350ab susvinno nistuṣo bhṛṣṭa īṣatsūpo laghurhitaḥ |
1931 ed. 1.46.350cd svinnaṃ niṣpīḍitaṃ śākaṃ hitaṃ syāt snehasaṃskṛtam ||
1931 ed. 1.46.351ab asvinnaṃ sneharahitamapīḍitamato 'nyathā |
1931 ed. 1.46.351cd māṃsaṃ svabhāvato vṛṣyaṃ snehanaṃ balavardhanam ||
1931 ed. 1.46.352ab snehagorasadhānyāmlaphalāmlakaṭukaiḥ saha |
1931 ed. 1.46.352cd siddhaṃ māṃsaṃ hitaṃ balyaṃ rocanaṃ bṛṃhaṇaṃ guru ||
1931 ed. 1.46.353ab tad eva gorasādānaṃ surabhidravyasaṃskṛtam |
1931 ed. 1.46.353cd vidyāt pittakaphodreki balamāṃsāgnivardhanam ||
1931 ed. 1.46.354ab pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṇaṃ prīṇanaṃ guru |
1931 ed. 1.46.354cd rocanaṃ balamedhāgnimāṃsaujaḥśukravardhanam ||
1931 ed. 1.46.355ab tad evolluptapiṣṭatvād ulluptam iti pācakāḥ |
1931 ed. 1.46.355cd pariśuṣkaguṇair yuktaṃ vahnau pakvamato laghu ||
1931 ed. 1.46.356ab tad eva śūlikāprotam aṅgāraparipācitam |
1931 ed. 1.46.356cd jñeyaṃ gurutaraṃ kiṃcit pradigdhaṃ gurupākataḥ ||
1931 ed. 1.46.357ab ulluptaṃ bharjitaṃ piṣṭaṃ prataptaṃ kandupācitam |
1931 ed. 1.46.357cd pariśuṣkaṃ pradigdhaṃ ca śūlyaṃ yaccānyadīdṛśam ||
1931 ed. 1.46.358ab māṃsaṃ yat tailasiddhaṃ tad vīryoṣṇaṃ pittakṛd guru |
1931 ed. 1.46.358cd laghvagnidīpanaṃ hṛdyaṃ rucyaṃ dṛṣṭiprasādanam ||
1931 ed. 1.46.359ab anuṣṇavīryaṃ pittaghnaṃ manojñaṃ ghṛtasādhitam |
1931 ed. 1.46.359cd prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpahaḥ ||
1931 ed. 1.46.360ab vātapittaśramaharo hṛdyo māṃsarasaḥ smṛtaḥ |
1931 ed. 1.46.360cd smṛtyojaḥsvarahīnānāṃ jvarakṣīṇakṣatorasām ||
1931 ed. 1.46.361 bhagnaviśliṣṭasandhīnāṃ kṛśānāmalparetasām |
āpyāyanaḥ saṃhananaḥ śukrado balavardhanaḥ ||
1931 ed. 1.46.362 sa dāḍimayuto vṛṣyaḥ saṃskṛto doṣanāśanaḥ |
prīṇanaḥ sarvabhūtānāṃ viśeṣānmukhaśoṣiṇām ||
1931 ed. 1.46.363 kṣuttṛṣṇāpaharaḥ śreṣṭhaḥ saurāvaḥ svāduśītalaḥ |
yanmāṃsamuddhṛtarasaṃ na tat puṣṭibalāvaham ||
1931 ed. 1.46.364 viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvaham |
dīptāgnīnāṃ sadā pathyaḥ khāniṣkas tu paraṃ guruḥ ||
1931 ed. 1.46.365 māṃsaṃ nirasthi susvinnaṃ punardṛṣadi peṣitam |
pippalīśuṇṭhimaricaguḍasarpiḥsamanvitam ||
1931 ed. 1.46.366 aikadhyaṃ pācayetsamyagvesavāra iti smṛtaḥ |
vesavāro guruḥ snigdho balyo vātarujāpahaḥ ||
1931 ed. 1.46.367 kaphaghno dīpano hṛdyaḥ śuddhānāṃ vraṇinām api |
jñeyaḥ pathyatamaś caiva mudgayūṣaḥ kṛtākṛtaḥ ||
1931 ed. 1.46.368 sa tu dāḍimamṛdvīkāyuktaḥ syādrāgakhāḍavaḥ |
riciṣyo laghupākaś ca doṣāṇāṃ cāvirodhakṛt ||
1931 ed. 1.46.369 masūramudgagodhūmakulatthalavaṇaiḥ kṛtaḥ |
kaphapittāvirodhī syādvātavyādau ca śasyate ||
1931 ed. 1.46.370 mṛdvīkādāḍimair yuktaḥ sa cāpyukto 'nilārdite |
rocano dīpano hṛdyo laghupākyupadiśyate ||
1931 ed. 1.46.371 paṭolanimbayūṣau tu kaphamedoviśoṣiṇau |
pittaghnau dīpanau hṛdyau kṛmikuṣṭhajvarāpahau ||
1931 ed. 1.46.372 śvāsakāsapratiśyāyaprasekārocakajvarān |
hanti mūlakayūṣastu kaphamedogalāmayān |
kulatthayūṣo 'nilahā śvāsapīnasanāśanaḥ ||
1931 ed. 1.46.373 tūṇīpratūṇīkāsārśogulmodāvartanāśanaḥ |
dāḍimāmalakair yūṣo hṛdyaḥ saṃśamano laghuḥ ||
1931 ed. 1.46.374 prāṇāgnijanano mūrcchāmedoghnaḥ pittavātajit |
mudgāmalakayūṣas tu grāhī pittakaphe hitaḥ ||
1931 ed. 1.46.375 yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo 'nilāpahaḥ |
sarvadhānyakṛtastadvadbṛṃhaṇaḥ prāṇavardhanaḥ ||
1931 ed. 1.46.376 khaḍakāmbalikau hṛdyau tathā vātakaphe hitau |
balyaḥ kaphānilau hanti dāḍimāmlo 'gnidīpanaḥ ||
1931 ed. 1.46.377 dadhyamlaḥ kaphakṛdbalyaḥ snigdho vātaharo guruḥ |
takrāmlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ ||
1931 ed. 1.46.378 khaḍāḥ khaḍayavāgvaś ca ṣā(ā.khā)ḍavāḥ pānakāni ca |
evamādīni cānyāni kriyante vaidyavākyataḥ ||
1931 ed. 1.46.379 asnehalavaṇaṃ sarvamakṛtaṃ kaṭukair vinā |
vijñeyaṃ lavaṇasnehakaṭukaiḥ saṃyutaṃ kṛtam ||
1931 ed. 1.46.380 atha gorasadhānyāmlaphalāmlair anvitaṃ ca yat |
yathottaraṃ laghu hitaṃ saṃskṛtāsaṃskṛtaṃ rasam ||
1931 ed. 1.46.381 dadhimastvamlasiddhastu yūṣaḥ kāmbalikaḥ smṛtaḥ |
tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam ||
1931 ed. 1.46.382 siṇḍākī ca gurūṇi syuḥ kaphapittakarāṇi ca |
tadvacca vaṭakānyāhurvidāhīni gurūṇi ca ||
1931 ed. 1.46.383 laghavo bṛṃhaṇā vṛṣyā hṛdyā rocanadīpanāḥ |
tṛṣṇāmūrcchābhramacchardiśramaghnā rāgaṣāḍavāḥ ||
1931 ed. 1.46.384 rasālā bṛṃhaṇī balyā snigdhā vṛṣyā ca rocanī |
snehanaṃ guḍasaṃyuktaṃ hṛdyaṃ dadhyanilāpaham ||
1931 ed. 1.46.385 saktavaḥ sarpiṣā'bhyaktāḥ śītavāripariplutāḥ |
nātidravā nātisāndrā mantha ity upadiśyate ||
1931 ed. 1.46.386 manthaḥ sadyobalakaraḥ pipāsāśramanāśanaḥ |
sāmlasnehaguḍo mūtrakṛcchrodāvartanāśanaḥ ||
1931 ed. 1.46.387 śarkarekṣurasadrākṣāyuktaḥ pittavikāranut |
drākṣāmadhūkasaṃyuktaḥ kapharoganibarhaṇaḥ ||
1931 ed. 1.46.388 vargatrayeṇopahito maladoṣānulomanaḥ |
gauḍamamlamanamlaṃ vā pānakaṃ guru mūtralam ||
1931 ed. 1.46.389 tad eva khaṇḍamṛdvīkāśarkarāsahitaṃ punaḥ |
sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syānniratyayam ||
1931 ed. 1.46.390 mārdvīkaṃ tu śramaharaṃ mūrcchādāhatṛṣāpaham |
parūṣakāṇāṃ kolānāṃ hṛdyaṃ viṣṭambhi pānakam ||
1931 ed. 1.46.391 dravyasaṃyogasaṃskāraṃ jñātvā mātrāṃ ca sarvataḥ |
pānakānāṃ yathāyogaṃ gurulāghavamādiśet ||
iti kṛtānnavargaḥ |
1931 ed. 1.46.392 vakṣyāmyataḥ paraṃ bhakṣyān rasavīryavipākataḥ ||
1931 ed. 1.46.393 bhakṣyāḥ kṣīrakṛtā balyā vṛṣyā hṛdyāḥ sugandhinaḥ |
adāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ ||
1931 ed. 1.46.394 teṣāṃ prāṇakarā hṛdyā ghṛtapūrāḥ kaphāvahāḥ |
vātapittaharā vṛṣyā guravo raktamāṃsalāḥ ||
1931 ed. 1.46.395 bṛṃhaṇā gauḍikā bhakṣyā guravo 'nilanāśanāḥ |
adāhinaḥ pittaharāḥ śukralāḥ kaphavardhanāḥ ||
1931 ed. 1.46.396 madhumastakasaṃyāvāḥ pūpā ye te viśeṣataḥ |
guravo bṛṃhaṇāś caiva modakās tu sudurjarāḥ ||
1931 ed. 1.46.397 rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ |
gururmṛṣṭatamaś caiva saṭṭakaḥ prāṇavardhanaḥ ||
1931 ed. 1.46.398 hṛdyaḥ sugandhirmadhuraḥ snigdhaḥ kaphakaro guruḥ |
vātāpahastṛptikaro balyo viṣyandanaḥ smṛtaḥ ||
1931 ed. 1.46.399 bṛṃhaṇā vātapittaghnā bhakṣyā balyās tu sāmitāḥ |
hṛdyāḥ pathyatamāsteṣāṃ laghavaḥ phenakādayaḥ ||
1931 ed. 1.46.400 mudgādivesavārāṇāṃ pūrṇā viṣṭambhino matāḥ |
vesavāraiḥ sapiśitaiḥ saṃpūrṇā gurubṛṃhaṇāḥ ||
1931 ed. 1.46.401ab pālalāḥ śleṣmajananāḥ śaṣkulyaḥ kaphapittalāḥ |
1931 ed. 1.46.401cd vīryoṣṇāḥ paiṣṭikā bhakṣyāḥ kaphapittaprakopaṇāḥ ||
1931 ed. 1.46.402ab vidāhino nātibalā guravaś ca viśeṣataḥ |
1931 ed. 1.46.402cd vaidalā laghavo bhakṣyāḥ kaṣāyāḥ sṛṣtamārutāḥ ||
1931 ed. 1.46.403ab viṣṭambhinaḥ pittasamāḥ śleṣmaghnā bhinnavarcasaḥ |
1931 ed. 1.46.403cd balyā vṛṣyās tu guravo vijñeyā māṣasādhitāḥ ||
1931 ed. 1.46.404ab kūrcikāvikṛtā bhakṣyā guravo nātipittalāḥ |
1931 ed. 1.46.404cd virūḍhakakṛtā bhakṣyā guravo 'nilapittalāḥ ||
1931 ed. 1.46.405ab vidāhotkleśajananā rūkṣā dṛṣṭipradūṣaṇāḥ |
1931 ed. 1.46.405cd hṛdyāḥ sugandhino bhakṣyā laghavo ghṛtapācitāḥ ||
1931 ed. 1.46.406ab vātapittaharā balyā varṇadṛṣṭiprasādanāḥ |
1931 ed. 1.46.406cd vidāhinastailakṛtā guravaḥ kaṭupākinaḥ ||
1931 ed. 1.46.407ab uṣṇā mārutadṛṣṭighnāḥ pittalāstvakpradūṣaṇāḥ |
1931 ed. 1.46.407cd phalamāṃsekṣuvikṛtitilamāṣopasaṃskṛtāḥ ||
1931 ed. 1.46.408ab bhakṣyā balyāś ca guravo bṛṃhaṇā hṛdayapriyāḥ |
1931 ed. 1.46.408cd kapālāṅgārapakvās tu laghavo vātakopanāḥ ||
1931 ed. 1.46.409ab supakvāstanavaś caiva bhūyiṣṭhaṃ laghavo matāḥ |
1931 ed. 1.46.409cd sakilāṭādayo bhakṣyā guravaḥ kaphavardhanāḥ ||
1931 ed. 1.46.410ab kulmāṣā vātalā rūkṣā guravo bhinnavarcasaḥ |
1931 ed. 1.46.410cd udāvartaharo vāṭyaḥ kāsapīnasamehanut |
1931 ed. 1.46.410ef dhānolumbās tu laghavaḥ kaphamedoviśoṣaṇāḥ ||
1931 ed. 1.46.411ab śaktavo bṛṃhaṇā vṛṣyāstṛṣṇāpittakaphāpahāḥ |
1931 ed. 1.46.411cd pītāḥ sadyobalakarā bhedinaḥ pavanāpahāḥ ||
1931 ed. 1.46.412ab gurvī piṇḍī kharā'tyarthaṃ laghvī saiva viparyayāt |
1931 ed. 1.46.412cd śaktūnāmāśu jīryeta mṛdutvād avalehikā ||
1931 ed. 1.46.413ab lājāś chardyatisāraghnā dīpanāḥ kaphanāśanāḥ |
1931 ed. 1.46.413cd balyāḥ kaṣāyamadhurā laghavastṛṇamalāpahāḥ ||
1931 ed. 1.46.414ab tṛṭchardidāhagharmārtinudastatsaktavo matāḥ |
1931 ed. 1.46.414cd raktapittaharāś caiva dāhajvaravināśanāḥ ||
1931 ed. 1.46.415ab pṛthukā guravaḥ snigdhā bṛṃhaṇāḥ kaphavardhanāḥ |
1931 ed. 1.46.415cd balyāḥ sakṣīrabhāvāttu vātaghnā bhinnavarcasaḥ ||
1931 ed. 1.46.416ab saṃdhānakṛtpiṣṭamāmaṃ tāṇḍulaṃ kṛmimehanut |
1931 ed. 1.46.416cd sudurjaraḥ svāduraso bṛṃhaṇastaṇḍulo navaḥ |
1931 ed. 1.46.416ef sandhānakṛnmehaharaḥ purāṇastanḍulaḥ smṛtaḥ ||
1931 ed. 1.46.417ab dravyasaṃyogasaṃskāravikārān samavekṣya tu |
1931 ed. 1.46.417cd yathākāraṇamāsādya bhoktṇṇāṃ chandato 'pi vā |
1931 ed. 1.46.417ef anekadravyayonitvāc chāstratastān vinirdiśet ||
1931 ed. 1.46.418 ataḥ sarvānupānānyupadekṣyāmaḥ |
1931 ed. 1.46.418ab amlena kecidvihatā manuṣyā mādhuryayoge praṇayībhavanti |
1931 ed. 1.46.418cd tathā'mlayoge madhureṇa tṛptāsteṣāṃ yatheṣṭaṃ pravadanti pathyam ||
1931 ed. 1.46.419ab śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayor asānām |
1931 ed. 1.46.419cd yasyānupānaṃ tu hitaṃ bhavedyattasmai pradeyaṃ tviha mātrayā tat ||
1931 ed. 1.46.420ab vyādhiṃ ca kālaṃ ca vibhāvya dhīrair dravyāṇi bhojyāni ca tāni tāni |
1931 ed. 1.46.420cd sarvānupāneṣu varaṃ vadanti medhyaṃ yadambhaḥ śucibhājanastham ||
1931 ed. 1.46.421ab lokasya janmaprabhṛti praśastaṃ toyātmakāḥ sarvarasāś ca dṛṣṭāḥ |
1931 ed. 1.46.421cd saṅkṣepa eṣo 'bhihito 'nupāneṣv ataḥ paraṃ vistarato 'bhidhāsye ||
1931 ed. 1.46.422ab uṣṇodakānupānaṃ tu snehānām atha śasyate |
1931 ed. 1.46.422cd ṛte bhallātakasnehāt snehāttauvarakāttathā ||
1931 ed. 1.46.423ab anupānaṃ vadantyeke taile yūṣāmlakāñjikam |
1931 ed. 1.46.423cd śītodakaṃ mākṣikasya piṣṭānnasya ca sarvaśaḥ ||
1931 ed. 1.46.424ab dadhipāyasamadyārtiviṣajuṣṭe tathaiva ca |
1931 ed. 1.46.424cd kecit piṣṭamayasyāhuranupānaṃ sukhodakam ||
1931 ed. 1.46.425ab payo māṃsaraso vā'pi śālimudgādibhojinām |
1931 ed. 1.46.425cd yuddhādhvātapasantāpaviṣamadyarujāsu ca ||
1931 ed. 1.46.426ab māṣāderanupānaṃ tu dhānyāmlaṃ dadhimas tu vā |
1931 ed. 1.46.426cd madyaṃ madyocitānāṃ tu sarvamāṃseṣu pūjitam ||
1931 ed. 1.46.427ab amadyapānāmudakaṃ phalāmlaṃ vā praśasyate |
1931 ed. 1.46.427cd kṣīraṃ gharmādhvabhāṣyastrīklāntānām amṛtopamam ||
1931 ed. 1.46.428ab surā kṛśānāṃ sthūlānāmanupānaṃ madhūdakam |
1931 ed. 1.46.428cd nirāmayānāṃ citraṃ tu bhu(ā.bha)ktamadhye prakīrtitam ||
1931 ed. 1.46.429ab snigdhoṣṇaṃ mārute pathyaṃ kaphe rūkṣoṣṇamiṣyate |
1931 ed. 1.46.429cd anupānaṃ hitaṃ cāpi pitte madhuraśītalam ||
1931 ed. 1.46.430ab hitaṃ śoṇitapittibhyaḥ kṣīramikṣurasas tathā |
1931 ed. 1.46.430cd arkaśeluśirīṣāṇāmāsavāstu viṣārtiṣu ||
1931 ed. 1.46.431ab ataḥ paraṃ tu vargāṇāmanupānaṃ pṛṭhak pṛthak |
1931 ed. 1.46.431cd pravakṣyāmyānupūrvyeṇa sarveṣām eva me śṛṇu ||
1931 ed. 1.46.432 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhanyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti ||
1931 ed. 1.46.433 bhavanti cātra |
1931 ed. 1.46.433ab sarveṣāmanupānānāṃ māhendraṃ toyam uttamam |
1931 ed. 1.46.433cd sātmyaṃ vā yasya yattoyaṃ tattasmai hitamucyate ||
1931 ed. 1.46.434ab uṣṇaṃ vāte kaphe toyaṃ pitte rakte ca śītalam |
1931 ed. 1.46.434cd doṣavadguru vā bhuktamatimātramathāpi vā ||
1931 ed. 1.46.435ab yathoktenānupānena sukhamannaṃ prajīryati |
1931 ed. 1.46.435cd rocanam bṛṃhaṇaṃ vṛṣyaṃ doṣasaṃghātabhedanam ||
1931 ed. 1.46.436ab tarpaṇaṃ mārdavakaraṃ śramaklamaharaṃ sukham |
1931 ed. 1.46.436cd dīpanaṃ doṣaśamanaṃ pipāsācchedanaṃ param ||
1931 ed. 1.46.437ab balyaṃ varṇakaraṃ samyaganupānaṃ sadocyate |
1931 ed. 1.46.437cd tadādau karśayetpītaṃ sthāpayenmadhyasevitam ||
1931 ed. 1.46.438ab paś cāt pītaṃ bṛṃhayati tasmād vīkṣya prayojayet |
1931 ed. 1.46.438cd sthiratāṃ gatamaklinnamannamadravapāyinām ||
1931 ed. 1.46.439ab bhavatyābādhajananamanupānamataḥ pibet |
1931 ed. 1.46.439cd na pibecchvāsakāsārto roge cāpyūrdhvajatruge ||
1931 ed. 1.46.440ab kṣatoraskaḥ prasekī ca yasya copahataḥ svaraḥ |
1931 ed. 1.46.440cd pītvā'dhvabhāṣyādhyayanageyasvapnānna śīlayet ||
1931 ed. 1.46.441ab pradūṣyāmāśayaṃ taddhi tasya kaṇṭhorasi sthitam |
1931 ed. 1.46.441cd syandāgnisādacchardyādīnāmayāñjanayed bahūn ||
1931 ed. 1.46.442ab gurulāghavacinteyaṃ svabhāvaṃ nātivartate |
1931 ed. 1.46.442cd tathā saṃskāramātrānnakālāṃś cāpyuttarottaram ||
1931 ed. 1.46.443ab mandakarmānalārogyāḥ sukumārāḥ sukhocitāḥ |
1931 ed. 1.46.443cd jantavo ye tu teṣāṃ hi cinteyaṃ parikīrtyate ||
1931 ed. 1.46.444ab balinaḥ kharabhakṣyā ye ye ca dīptāgnayo narāḥ |
1931 ed. 1.46.444cd karmanityāś ca ye teṣāṃ nāvaśyaṃ parikīrtyate ||
iti sarvānupānavargaḥ |
1931 ed. 1.46.445ab athāhāravidhiṃ vatsa vistareṇākhilaṃ śṛṇu |
1931 ed. 1.46.445cd āptāsthi(ā.nvi)tamasaṃkīrṇaṃ śuci kāryaṃ mahānasam ||
1931 ed. 1.46.446ab tatrāptair guṇasaṃpannamannaṃ bhakṣyaṃ susaṃskṛtam |
1931 ed. 1.46.446cd śucau deśe susaṃguptaṃ sam upasthāpayed bhiṣak ||
1931 ed. 1.46.447ab viṣaghnair agadaiḥ spṛṣṭaṃ prokṣitaṃ vyajanodakaiḥ |
1931 ed. 1.46.447cd siddhair mantrair hataviṣaṃ siddhamannaṃ nivedayet ||
1931 ed. 1.46.448ab vakṣyāmyataḥ paraṃ kṛtsnāmāhārasyopakalpanām |
1931 ed. 1.46.448cd ghṛtaṃ kārṣṇāyase deyaṃ peyā deyā tu rājate ||
1931 ed. 1.46.449ab phalāni sarvabhakṣyāṃś ca pradadyādvai daleṣu ca |
1931 ed. 1.46.449cd pariśuṣkapradigdhāni sauvarṇeṣu prakalpayet ||
1931 ed. 1.46.450ab pradravāṇi rasāṃś caiva rājateṣūpahārayet |
1931 ed. 1.46.450cd kaṭvarāṇi khaḍāṃś caiva sarvān śaileṣu dāpayet ||
1931 ed. 1.46.451ab dadyāttāmramaye pātre suśītaṃ suśṛtaṃ payaḥ |
1931 ed. 1.46.451cd pānīyaṃ pānakaṃ madyaṃ mṛnmayeṣu pradāpayet ||
1931 ed. 1.46.452ab kācasphaṭikapātreṣu śītaleṣu śubheṣu ca |
1931 ed. 1.46.452cd dadyādvaidūryacitreṣu{O.pātreṣu} rāgaṣāḍavasaṭṭakān ||
1931 ed. 1.46.453ab purastādvimale pātre suvistīrṇe manorame |
1931 ed. 1.46.453cd sūdaḥ sūpaudanaṃ dadyāt pradehāṃś ca susaṃskṛtān ||
1931 ed. 1.46.454ab phalāni sarvabhakṣyāṃś ca pariśuṣkāṇi yāni ca |
1931 ed. 1.46.454cd tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet ||
1931 ed. 1.46.455ab pradravāṇi rasāṃś caiva pānīyaṃ pānakaṃ payaḥ |
1931 ed. 1.46.455cd khaḍān yūṣāṃś ca peyāṃś ca savye pārśve pradāpayet ||
1931 ed. 1.46.456ab sarvān guḍavikārāṃś ca rāgaṣāḍavasaṭṭakān |
1931 ed. 1.46.456cd purastāt sthāpayet prājño dvayor api ca madhyataḥ ||
1931 ed. 1.46.457ab evaṃ vijñāya matimān bhojanasyopakalpanām |
1931 ed. 1.46.457cd bhoktāraṃ vijane ramye niḥsaṃpāte śubhe śucau ||
1931 ed. 1.46.458ab sugandhapuṣparacite same deśe 'tha bhojayet |
1931 ed. 1.46.458cd viśiṣṭamiṣṭasaṃskāraiḥ pathyair iṣṭai rasādibhiḥ ||
1931 ed. 1.46.459ab manojñaṃ śuci nātyuṣṇaṃ pratyagramaśanaṃ hitam |
1931 ed. 1.46.459cd pūrvaṃ madhuramaśnīyān madhye 'mlalavaṇau rasau ||
1931 ed. 1.46.460ab paś cāc cheṣān rasān vaidyo bhojaneṣv avacārayet |
1931 ed. 1.46.460cd ādau phalāni bhuñjīta dāḍimādīni buddhimān ||
1931 ed. 1.46.461ab tataḥ peyāṃstato bhojyān bhakṣyāṃś citrāṃstataḥ param |
1931 ed. 1.46.461cd ghanaṃ pūrvaṃ samaśnīyāt kecidāhurviparyayam ||
1931 ed. 1.46.462ab ādāvante ca madhye ca bhojanasya tu śasyate |
1931 ed. 1.46.462cd niratyayaṃ doṣaharaṃ phaleṣvāmalakaṃ nṛṇām ||
1931 ed. 1.46.463ab mṛṇālabisaśālūkakandekṣuprabhṛtīni ca |
1931 ed. 1.46.463cd pūrvaṃ yojyāni bhiṣajā na tu bhukte kadācana ||
1931 ed. 1.46.464ab sukhamuccaiḥ samāsīnaḥ samadeho 'nnatatparaḥ |
1931 ed. 1.46.464cd kāle sātmyaṃ laghu snigdhaṃ kṣipramuṣṇaṃ dravottaram ||
1931 ed. 1.46.465ab bubhukṣito 'nnamaśnīyān mātrāvadviditāgamaḥ |
1931 ed. 1.46.465cd kāle bhuktaṃ prīṇayati sātmyamannaṃ na bādhate ||
1931 ed. 1.46.466ab laghu śīghraṃ vrajet pākaṃ snigdhoṣṇaṃ balavahnidam |
1931 ed. 1.46.466cd kṣipraṃ bhuktaṃ samaṃ pākaṃ yātyadoṣaṃ dravottaram ||
1931 ed. 1.46.467ab sukhaṃ jīryati mātrāvaddhātusāmyaṃ karoti ca |
1931 ed. 1.46.467cd atīvāyatayāmās tu kṣapā yeṣvṛtuṣu smṛtāḥ ||
1931 ed. 1.46.468ab teṣu tatpratyanīkāḍhyaṃ bhuñjīta prātareva tu |
1931 ed. 1.46.468cd yeṣu cāpi bhaveyuś ca divasā bhṛśamāyatāḥ ||
1931 ed. 1.46.469ab teṣu tatkālavihitamaparāhṇe praśasyate |
1931 ed. 1.46.469cd rajanyo divasāś caiva yeṣu cāpi samāḥ smṛtāḥ ||
1931 ed. 1.46.470ab kṛtvā samamahorātraṃ teṣu bhuñjīta bhojanam |
1931 ed. 1.46.470cd nāprāptātītakālaṃ vā hīnādhikamathāpi vā ||
1931 ed. 1.46.471ab aprāptakālaṃ bhuñjānaḥ śarīre hy alaghau naraḥ |
1931 ed. 1.46.471cd tāṃstān vyādhīnavāpnoti maraṇā vā ni(ā.vi)yacchati ||
1931 ed. 1.46.472ab atītakālaṃ bhuñjāno vāyunopahate 'nale |
1931 ed. 1.46.472cd kṛcchrādvipacyate bhuktaṃ dvitītaṃ ca na kāṅkṣati ||
1931 ed. 1.46.473ab hīnamātramasantoṣaṃ karoti ca balakṣayam |
1931 ed. 1.46.473cd ālasyagauravāṭopasādāṃś ca kurute 'dhikam ||
1931 ed. 1.46.474ab tasmāt susaṃskṛtaṃ yuktyā doṣair etair vivarjitam |
1931 ed. 1.46.474cd yathoktaguṇasaṃpannam upaseveta bhojanam ||
1931 ed. 1.46.475ab vibhajya doṣakālādīn kālayor ubhayor api |
1931 ed. 1.46.475cd acokṣaṃ duṣṭamutsṛṣṭaṃ pāṣāṇatṛṇaloṣṭavat ||
1931 ed. 1.46.476ab dviṣṭaṃ vyuṣitamasvādu pūti cānnaṃ vivarjayet |
1931 ed. 1.46.476cd cirasiddhaṃ sthiraṃ śītamannamuṣṇīkṛtaṃ punaḥ ||
1931 ed. 1.46.477ab aśāntam upadagdhaṃ ca tathā svādu na lakṣyate |
1931 ed. 1.46.477cd yadyat svādutaraṃ tattadvidadhyāduttarottaram ||
1931 ed. 1.46.478ab prakṣālayed adbhirāsyaṃ bhuñjānasya muhurmuhuḥ |
1931 ed. 1.46.478cd viśuddharasane tasmai rocate 'nnamapūrvavat ||
1931 ed. 1.46.479ab svādunā tasya rasanaṃ prathamenātitarpitam |
1931 ed. 1.46.479cd na tathā svādayed anyattasmāt prakṣālyamantarā ||
1931 ed. 1.46.480ab saumanasyaṃ balaṃ puṣṭimutsāhaṃ harṣaṇaṃ sukham |
1931 ed. 1.46.480cd svādu saṃjanayatyannamasvādu ca viparyayam ||
1931 ed. 1.46.481ab bhuktvā'pi yat prārthayate bhūyastat svādu bhojanam |
1931 ed. 1.46.481cd aśitaś codakaṃ yuktyā bhuñjānaś cāntarā pibet ||
1931 ed. 1.46.482ab dantāntaragataṃ cānnaṃ śodhanenāharecchanaiḥ |
1931 ed. 1.46.482cd kuryād anirhṛtaṃ taddhi mukhasyāniṣṭagandhatām ||
1931 ed. 1.46.483ab jīrṇe 'nne vardhate vāyur vidagdhe pittam eva tu |
1931 ed. 1.46.483cd bhuktamātre kaphaś cāpi tasmād bhukteritaṃ kapham ||
1931 ed. 1.46.484ab dhūmenāpohya hṛdyair vā kaṣāyakaṭutiktakaiḥ |
1931 ed. 1.46.484cd pūgakaṅkolakarpūralavaṅgasumanaḥphalaiḥ ||
1931 ed. 1.46.485ab phalaiḥ kaṭukaṣāyair vā mukhavaiśadyakārakaiḥ |
1931 ed. 1.46.485cd tāmbūlapatrasahitaiḥ sugandhair vā vicakṣaṇaḥ ||
1931 ed. 1.46.486ab bhuktvā rājavadāsīta yāvadannaklamo gataḥ |
1931 ed. 1.46.486cd tataḥ pādaśataṃ gatvā vāmapārśvena saṃviśet ||
1931 ed. 1.46.487ab śabdarūparasān gandhān sparśāṃś ca manasaḥ priyān |
1931 ed. 1.46.487cd bhuktavānupaseveta tenānnaṃ sādhu tiṣṭhati ||
1931 ed. 1.46.488ab śabdarūparasāḥ sparśā gandhāś cāpi jugupsitāḥ |
1931 ed. 1.46.488cd aśucyannaṃ tathā bhuktamatihāsyaṃ ca vāmayet ||
1931 ed. 1.46.489ab śayanaṃ cāsanaṃ cāpi necchedvā'pi dravottaram |
1931 ed. 1.46.489cd nāgnyātapau na plavanaṃ na yānaṃ nāpi vāhanam ||
1931 ed. 1.46.490ab na caikarasasevāyāṃ prasajyeta kadācana |
1931 ed. 1.46.490cd śākāvarānnabhūyiṣṭhamamlaṃ ca na samācaret ||
1931 ed. 1.46.491ab ekaikaśaḥ samastān vā nādhya(ā.tya)śnīyādrasān sadā |
1931 ed. 1.46.491cd prāgbhukte tvavivikte 'gnau dvirannaṃ na samācaret ||
1931 ed. 1.46.492ab pūrvabhukte vidagdhe 'nne bhuñjāno hanti pāvakam |
1931 ed. 1.46.492cd mātrāguruṃ parihared āhāraṃ dravyataś ca yaḥ ||
1931 ed. 1.46.493ab piṣṭānnaṃ naiva bhuñjīta mātrayā vā bubhukṣitaḥ |
1931 ed. 1.46.493cd dviguṇaṃ ca pibettoyaṃ sukhaṃ samyak prajīryati |
1931 ed. 1.46.493ef peyalehyādyabhakṣyāṇāṃ guru vidyādyathottaram ||
1931 ed. 1.46.494ab gurūṇāmardhasauhityaṃ laghūnāṃ tṛptiriṣyate |
1931 ed. 1.46.494cd dravottaro dravaś cāpi na mātrāgururiṣyate ||
1931 ed. 1.46.495ab dravāḍhyam api śuṣkaṃ tu samyagevopapadyate |
1931 ed. 1.46.495cd viśuṣkamannamabhyastaṃ na pākaṃ sādhu gacchati ||
1931 ed. 1.46.496ab piṇḍīkṛtamasaṃklinnaṃ vidāham upagacchati |
1931 ed. 1.46.496cd srotasyannavahe pittaṃ paktau vā yasya tiṣṭhati ||
1931 ed. 1.46.497ab vidāhi bhuktamanyadvā tasyāpyannaṃ vidahyate |
1931 ed. 1.46.497cd śuṣkaṃ viruddhaṃ viṣṭambhi vahnivyāpadamāvahet ||
1931 ed. 1.46.498ab āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilais tribhiḥ |
1931 ed. 1.46.498cd ajīrṇaṃ kecidicchanti caturthaṃ rasaśeṣataḥ ||
1931 ed. 1.46.499ab atyambupānādviṣamāśanādvā sandhāraṇāt svapnaviparyayāc ca |
1931 ed. 1.46.499cd kāle 'pi sātmyaṃ laghu cāpi bhuktamannaṃ na pākaṃ bhajate narasya ||
1931 ed. 1.46.500ab īrṣyābhayakrodhaparikṣatena lubdhena rugdainyanipīḍitena |
1931 ed. 1.46.500cd pradveṣayuktena ca sevyamānam annaṃ na samyak pariṇāmam eti ||
1931 ed. 1.46.501 mādhuruyam annaṃ gatamāmasaṃjñaṃ vidagdhasaṃjñaṃ gatam amlabhāvam |
kiṃcid vipakvaṃ bhṛśatodaśūlaṃ viṣṭabdhamāna(ā.ba)ddhaviruddhavātam ||
1931 ed. 1.46.502 udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya |
rasāvaśeṣeṇa tu saprasekaṃ caturthametat pravadantyajīrṇam ||
1931 ed. 1.46.503 mūrcchā pralāpo vamathuḥ prasekaḥ sadanaṃ bhramaḥ |
upadravā bhavantyete maraṇaṃ cāpyajīrṇataḥ ||
1931 ed. 1.46.504 tatrāme laṅghanaṃ kāryaṃ vidagdhe vamanaṃ hitam |
viṣṭabdhe svedanaṃ pathyaṃ rasaśeṣe śayīta ca ||
1931 ed. 1.46.505 vāmayed āśu taṃ tasmād uṣṇena lavaṇāmbunā |
kāryaṃ cānaśanaṃ tāvadyāvanna prakṛtiṃ bhajet ||
1931 ed. 1.46.506 laghukāyamataś cainaṃ laṅghanaiḥ samupācaret |
yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatas tathā ||
1931 ed. 1.46.507 hitāhitopasaṃyuktam annaṃ samaśanaṃ smṛtam |
bahu stokamakāle vā vijñeyaṃ viṣamāśanam ||
1931 ed. 1.46.508 ajīrṇe bhujyate yattu tadadhyaśanamucyate |
trayam etan nihanty āśu bahūn vyādhīn karoti vā ||
1931 ed. 1.46.509 annaṃ vidaghdam hi narasya śīghraṃ śītāmbunā vai paripākam eti |
tad dhy asya śainyena nihanti pittam ākledibhāvāc ca nayaty adhastāt ||
1931 ed. 1.46.510 vidahyate yasya tu bhuktamātre(ā.traṃ) dahyata hṛtkoṣṭhagalaṃ ca yasya |
drākṣābhayāṃ mākṣikasamprayuktāṃ līḍhvā'bhayāṃ vā sa sukhaṃ labheta ||
1931 ed. 1.46.511 bhavedajīrṇaṃ prati yasya śaṅkā snigdhasya jantorbalino 'nnakāle |
prātaḥ saśuṇṭhīmabhayāmaśaṅko bhuñjīta samprāśya hitaṃ hitārthī ||
1931 ed. 1.46.512 svalpaṃ yadā doṣavibaddhamāṃ līnaṃ na tejaḥpathamāvṛṇoti |
bhavatyajīrṇe 'pi tadā bubhukṣā sā mandabuddhiṃ viṣavannihanti ||
1931 ed. 1.46.513 ata ūrdhvaṃ pravakṣyāmi guṇānāṃ karmavistaram |
karmabhis tvanumīyate nānādravyāśrayā guṇāḥ ||
1931 ed. 1.46.514 hlādanaḥ stambhanaḥ śīto mūrcchātṛṭsvedadāhajit |
uṣṇastadviparītaḥ syātpācanaś ca viśeṣataḥ ||
1931 ed. 1.46.515 snehamārdavakṛtsnigdho balavarṇakaras tathā |
rūkṣastadviparītaḥ syādviśeṣātstambhanaḥ kharaḥ ||
1931 ed. 1.46.516 picchilo jīvano balyaḥ sandhānaḥ śleṣmalo guruḥ |
viśado viparīto 'smāt kledācūṣaṇaropaṇaḥ ||
1931 ed. 1.46.517 dāhapākakarastīkṣṇaḥ srāvaṇo mṛduranyathā |
sādopalepabalakṛdgurustarpaṇabṛṃhaṇaḥ ||
1931 ed. 1.46.518 laghustadviparītaḥ syāllekhano ropaṇas tathā |
daśādyāḥ karmataḥ proktāsteṣāṃ karmaviśeṣāṇaiḥ ||
1931 ed. 1.46.519 daśaivānyān pravakṣyāmi dravādīṃstānnibodha me |
dravaḥ prakledanaḥ sāndraḥ sthūlaḥ syādbandhakārakaḥ |
ślakṣṇaḥ picchilavajjñeyaḥ karkaśo viśado yathā ||
1931 ed. 1.46.520 sukhānubandhī sūkṣmaś ca sugandho rocano mṛduḥ |
durgandho viparīto 'smāddhṛllāsārucikārakaḥ ||
1931 ed. 1.46.521 saro 'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ |
vyavāyī cākhilaṃ dehaṃ vyāpya pākāya kalpate ||
1931 ed. 1.46.522 vikāsī vikasannevaṃ dhātubandhān vimokṣayet |
āśukārī tathā+āśutvād dhāvatyambhasi tailavat ||
1931 ed. 1.46.523 sūkṣmas tu saukṣmyāt sūkṣmeṣu srotaḥsvanusaraḥ smṛtaḥ |
guṇā viṃśatirityevaṃ yathāvat parikīrtitāḥ ||
1931 ed. 1.46.524 saṃpravakṣyāmy ataś cordhvam āhāragatiniś cayam |
pañcabhūtātmake dehe hyāhāraḥ pāñcabhautikaḥ |
vipakvaḥ pañcadhā samyagguṇān svān abhivardhayet ||
1931 ed. 1.46.525 avidagdhaḥ kaphaṃ pittaṃ vidagdhaḥ pavanaṃ punaḥ |
samyagvipakvo niḥsāra āhāraḥ paribṛṃhayet ||
1931 ed. 1.46.526 viṇmūtram āhāramalaḥ sāraḥ prāgīrito rasaḥ |
sa tu vyānena vikṣiptaḥ sarvān dhātūn pratarpayet ||
1931 ed. 1.46.527 kaphaḥ pittaṃ malaḥ kheṣu svedaḥ syānnakharoma ca |
netraviṭ tvakṣu ca sneho dhātūnāṃ kramaśo malāḥ ||
1931 ed. 1.46.528 divā vibuddhe hṛdaye jāgrataḥ puṇḍarīkavat |
annamaklinnadhātutvād ajīrṇe 'pi hitaṃ niśi ||
1931 ed. 1.46.529 hṛdi sammīlite rātrau prasuptasya viśeṣataḥ |
klinnavisrastadhātutvād ajīrṇe na hitaṃ divā ||
1931 ed. 1.46.530 imaṃ vidhiṃ yo 'numataṃ mahāmuner nṛparṣimukhyasya paṭhed dhi yatnataḥ |
sa bhūmipālāya vidhātum auṣadhaṃ mahātmanāṃ cārhati sūrisattamaḥ ||

iti bhagavatā śrīdhanvantariṇopadiṣṭāyāṃ tacchiṣyeṇa maharṣiṇā suśrutena viracitāyāṃ suśrutasaṃhitāyāṃ sūtrasthāne ṣaṭcatvāriṃśattamo 'dhyāyaḥ |

samāptaṃ cedaṃ sūtrasthānam |