User Tools


BnF Sanscrit 162

  • Bibliothèque nationale de France. Département des Manuscrits
  • Known as: Sanscrit 162, Burnouf 117.
  • Siglum: P162

A modern paper manuscript in Nepālākṣara, kept at the Bibliothèque nationale de France.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production 19th century, according to Cabaton.
Place of origin Nepal
Provenance Collection of Eugène Burnouf.
Acquisition

  • P162
L𑑊 oṁ namaḥ śrīhevajrāya ||
evaṃ mayā śrūtam ekasmin samaye bhagavān sarvatathāgatakāyavākcittavajrayoṣidbhageṣu vijahāra || tatra bhagavān āha || sarvatathāgatakāyavākcittahṛdayabhavaṃ mudrākaraṃ guhyātiguhyakaraṃ || aho vajragarbhasādhusādhumahākṛpamahābodhisatvāvajrasatvasya mahāsatvasya mahāsamayasatvasya hṛdayaṃ hevajrasaṃkhyaṃ śṛṇu || vajragarbha uvāca ||
vajrasatvo bhavet kasmāt | mahāsatvo bhavet kathaṃ |
samayasatvo bhavet kena | kathaṃyatu bhagavān api ||𑑎