Jamnagar Gondal 34 [G]: ch4 numbered

Published in by in .

  • Gondal Collection formerly of Jivarama Kalidasa Sastri
  • Gujarat Ayurveda University Library
  • Siglum: G
This MS is described in śrī bhuvaneśvarī pīṭh, goṃḍala – saurāṣṭra: hasta- likhita granthasūcī; Shri Bhuvaneshwari Pith, Gondal, Saurashtra, (India). Catalogue & Index of Manuscripts(Goṇḍal: Śrī Bhuvaneśvarī Pīṭh, 1960), serial number 34, p. 26. The catalogue records the date of copying the MS as saṃ 1996 (CE 1939/40), and the number of leaves as 37. The late date of copying suggests that Jīvarāma Kālidāsa Śāstri, who assembled the Gondal MS col- lection, may have had the manuscript copied for his library from another extant copy. The whole of the Śrī Bhuvaneśvarī Pīṭh Goṇḍal MS collection was transferred to The Gujarat Ayurvedic University, Jamnagar, in about 1970, and is now housed there in the university library block. The manuscript was inspected briefly during a visit to Jamnagar in 1991, and a photocopy was received by Dominik Wujastyk in London in in early 1993. The manuscript does not include drawings or ṭippaṇa.
  • G
L

oṃ namo||

athāto rasaguṭikā vyākhyāsyāmaḥ||
pūrvaṃ yan māritaṃ vajraṃ drāvitaṃ tu anekadhā||
yuktyākrameṇa tenaiva baṃdhamāyāti sūtakaṃ||

atha dhānūnāṃ dvandvamelakaṃ krāmakaṃ ca||

kadalīṭaṃkasauvīraṃkaṃṭakārīrasaplutaṃ||
krāmaṇaṃ sarvadhātunāṃ sarvadvandveṣu melakaṃ||
vajrabhasma tu bhāgekaṃ tribhāgaṃ śuddhasūtakaṃ||
dvipadīrasasaṃmardya yāvattat kalatāṃ gataṃ||
pādāṃśena tu hemasya patralepaṃ tu kārayet||
vyomaballī rasakrāṃtaṃ ṭaṃkaṇālaṃ sucūrnitaṃ||
raupyā bhrama daśāṃśena marddayec ca prayatnataḥ||
naṣṭapiṣṭaṃ ca śuṣkaṃ caaṃdheyitvā puṭettataḥ||
aṃdhamūṣi punardhmātaṃ kāmaṇena samanvitaṃ||
khoṭaṃ tu bhavati śreṣṭhaṃ śatavedhīmahārasaḥ||
ekottarakramavṛdhyā saṃkalīkramayogataḥ||
saṃkalaiḥ saṃkalairchandvau daśaguṇaṃ vedho vardhate||
daśasaṃkalikābaddhaṃ śabdabedhī mahārasaḥ||
ekaguṇena sūtena eka saṃkalikocayte||
triguṇena ca sūtena saṃkalī dvitiyā matā||
daśaguṇena sūtena turyā saṃkalikā matā||
pa.cadaśaguṇaiḥ sūtaiḥ paṃcamī sā prakīrtitā||
ekaviṃśaguṇaiḥ sūtai ṣaṣṭī saṃkalikāmatā |
aṣṭāviṃśaguṇaiś
ṣaḍviṃśatiguṇairbaddho aṣṭamī sābhidhīyate||
paṃcacatvāriṃśaguṇāt saṃkalīnavamīmatā||
paṃcatyadhikapaṃcāśeḥ saṃkalīdaśa kathyate||
evaṃ krama vivṛdhyā tu saṃkalī daśavardhanaṃ||
prathame daśavedhī caLśatavedī dvitīyake||
sahasravedhī tṛtīye caturthe+yutameva ca||
paṃcamelakṣavedhī syāddaśavedhī tusaptame||
saptame koṭivedhī ca daśakoṭī tathāṣṭamo||
dhūmrāṃtavedhī navame daśame śabdavedhakaḥ||
saṃkalaiḥsaṃkalairvedho daśaguṇaṃ vedho vardhate||
daśa saṃkalikābaddhaḥ śabdavedhī mahārasaḥ||
yathā lohe tathā dehe kramate nātra saṃśayaḥ||
vedhate tatpramāṇena dhātau caiva śarīrake||
kārayen duṭikāṃ divyāṃ vajrāsiddhokīca naiḥ||
badarāsthipramāṇena kārayet satataṃ budhaiḥ||
pūjayitvā yathā śāstraṃ kālīṃ devī ca bhairava||
pūjayitvā vidhinā siddhacakraṃ viśeṣataḥ||
badarāsthipramāṇā yā guṭikā yā kṛtā purā||
vaktramadhye tu tāṃ kṣiptvā guṭikāṃ divyarūpiṇīṃ||
yatpramāṇena baddhā syāt śatādyāḥ śavdavedhikā||
tatphalaṃ tatpramāṇenaśṛṇuśva kathayāmi te||
śatavedhena yā baddhā rasena guṭikā kṛtā||
māsam ekaṃ tu vaktrasthā jīvae candrā..ġā vadhi||
atha sahastravedhena baddhā yā guṭikā śubhā||
dvau māsau sā tu vaktrasthā jīvec ca vaddhārkatārakaṃdaśasāhastravedhena baddhā tu guṭikā yadi||
śakratulyaṃ tu cāyuṣyaṃ tribhir māsais tu jāyate||
lakṣavedhena yābaddhā guṭikā tu mahārasāt||
ṣaṇmāsaṃ sā tu vaktrasthā sākṣād rudratvam āpnuyāt||
rudratulyo bhavet so pivajrasyaiva prabhāvataḥ||
daśakoṭipravedhena guṭikā divyarūpiṇī||
saptamāsaṃ tu vaktrasthā aiśvaraṃ padamāpnuyātLdhumrāvalokabaddhā yā guṭikā vajrasūtake||
aṣṭamā saṃtu vaktrasthā sa īśānapadaṃ labhet||
śabdavedhena yā baddhā guṭikā śivarūpiṇī||
navamāsaṃ tu vaktrasthā sa bhaved vyāpako naraḥ||
kartā harttāsvayaṃ bhoktā śāpānugrahakārakaḥ||
samāṃśabhakṣaṇaṃ hema śuddhasūtena kārayet||
mṛta vajraṃ ṣoḍaśāṃśaṃ dvipadī rasena marddayet||
vyomavallīrasaṃ krāṃtaṃ ṭaṃkaṇālaṃ sucūrṇitaṃ||
dadyāt tad aṣṭamāṃśena marddayec ca punaḥ punaḥ||
naṣtapiṣṭaṃ ca śuṣkaṃ ca aṃdhayitvā tu dhāmayet||
khoṭuṃ tu bhavati śreṣṭhaṃ śatavedhī mahārasaḥ||
daśasaṃkalikābaddho daśaguṇaṃ vedha vartate||
pūrvāktaphaladaḥ proktaḥ sūtako nātra saṃśayaḥ||
śrīḥvaṃgasīsakaśulvābhra hematārasamanvita||
vajrāya sādibhiryuktaḥ kriyate pārado rasaḥ||
savaṃ stānekaśaḥ kṛtvā mūṣāmadhyasthitāṃ dhamet||
guṭikā jāyate divyā nāmnā vajrāṃgasuṃdarī||
mukhasthā siddhidā proktā jarāmṛtyu vināśinī||
saṃgrāme vijayī vīro vajradeho mahānalaḥ||
sarvalokapriyo nityaṃ nārīṇāṃ subhagastathā||
guṭikeyaṃ mayākhyātā yathoktā pūrvvasūribhiḥ||
atha amarasundarī
aka sa taru vimānā sūtakaṃ tatra niṣkaṃ mṛtaparimitahema ṣoḍaśāṃśaṃ prayuktaṃ||
yugapadiravikalyā... ghṛṣṭaṃ vipakkvaṃ
guṭikapramara nāmnā suṃdarī syān na citraṃ||
māsamekaṃ tu vaktrasthā guṭikā divyarūpiṇīL
sarvasiddhipradā proktā jarāmṛtyuvināśinī||
saṃgrāme vijayī vīro jāyate nātra saṃśayaḥ||
guṭike yaṃ mayākhyātā nāmyā hy amarasuṃdarī||
akasataru vimānā suraviṃśadvighnaviṃśaḥ syāt guṃjābhi kṛtabandyā
guṭikā hy amarasuṃdarī nāmnā||
vaktrasthā bahukālaṃ vijayati viśvaṃ na saṃdehaḥ
āsyasthaikaṃ māsaṃ valipalita māśanaṃ kurute||
atha adṛśyakaraṇī||
cāṣabhārṣabhako ghūka khaṃjarīṭa vaṭādināṃ
hṛdayaṃ netrayugmaṃ ca ekīkṛtya rasaṃ nabhaḥ||
khalve saṃmarddayitvā tu trilohena ca veṣtayet||
kaṃṭhe baddhvā tathā dṛśyo yojanānāṃ śataṃ vrajet||
atha abhrakādi guṭiḥ||
śulvaṃ vyomaṃrajaś ca jaṃbukanakaṃ
candraṃ raviṃ tāṃḍavaṃ
kāṃtaṃ tīkṣṇa surāyasaṃ mṛtadṛḍhaṃ
sūtaṃ kṛtaṃ tat samaṃ||
vaktrasthaṃrasagolakaṃ ratikaraṃ sarvārttisaṃghāpahaṃ
varṣaikeṇa nihaṃti doṣanicayaṃ kalāyuṣo jāyate||
śrīhemabaddhaguṭikā||
pūrvaṃ śuddharasaṃ gṛhya pādāṃśaṃ hemayojitaṃ||
mṛtavajraṃa ṣoḍaśāṃśaṃ nabhaḥ satvaṃ prayojayet||
kṣīrakaṃcukitoyena suradālīrasena ca||
vidhinā mardayitvā tu naṣṭapiṣṭaṃ ca kārayet||
apikāṃtacūrṇaṃ truṭi datvā aṃdhamṛṣāgataṃ dhamet||
guṭikā jāyate divyā vaktrasthā sarvvasiddhidā||
athavyomaguṭikā śastrastaṃbhakarī//
śūlinaṃ śakti saṃyuktaṃ ratnādiguṇabhūṣitaṃ||
vaktrasthaṃ ca karasthaṃ ca sarvāyudhanivāraṇam||
śrī /Latha sākṣīlabaddhaguṭikā||
vyomamākṣika satvaṃ ca tāraṃ tāmra surāyasaṃ||
sūtakenasamāyuktaṃ rāsnādi guṇabhūṣitaṃ||
guṭīṃ badhvā varārohe mapharabhayasaṃyutuṃ||
vaktrasthanāśayet sākṣāt palitaṃ nātra saṃśayaḥ||
atha vyāghrīguṭikā||
śivaṃ śakti samāyuktaṃ ratnāni sitagonasā||
hematārastāthābhānu samabhāgāni kārayet||
strīrajo vyāghrīmadhyasthaṃ paṭṭasūtreṇa veṣṭayet||
sikthakena punar veṣṭya guhayasthāne nidhāpayet||
raṇe rājakule dyūte divya kāme jayo bhavet||
atha vajrabaddhaguṭikā||
subaddhaṃ sūtakaṃ caiva vajramabhrakameva vā||
hemaṃ tāraṃ tathā śulvaṃ samabhāgāt ti kārayet||
vidhivat guṭikā hyeṣā vaktrastha sarvasiddhidā||
atha vaikrāṃtaguṭikā||
vaikrāṃtābhraka kāṃtaṃ tu sasyakaṃ tu surāyasaṃ||
vibhītakādi saṃbhūtaṃ kāṃtaṃ hema samaṃ bhavet||
samāvartya tataḥ sūte yojaye tpadayogataḥ||
kumārī rasa saṃgha>ghṛṣṭā kṛtvaiṣā guṭikā śubhā||
jarāmṛtyuharī caiṣā vaktrasthā nātra saṃśayaḥ||
atha vedhakarī
raktavaikrāṃtasatvaṃ tu saha hemnā ca saha gālayet||
samaṃ tu gālayet sūte sārayitvā samane ca||
sahastrāṃśena lohāni vidyate nātra saṃśayaḥ||
vaikrāṃtaguṭikā hyoṣā vaktrasthā sarva siddhidā||
atha divyadehapradā
punar anyat pravakṣāmi prayogaṃ bhuvi durlakṣaṃ||
cūrṇayitvā tu vaikrāṃtaṃ dugdhaṃadhvājya saṃyutaṃ
īṣaṭṭakaṇa saṃyuktaṃ maṃdhamūṣā gataṃ dhamet||
tat satvaṃ sahasā sūte marddayitvā vicakṣaṇaḥ||
guṭikāṃtu tato badhvā mukhamadhye ca dhārayet||
jāyate divya dehas tu māsamātraṃ ca dhāraṇāt||
rasabaṃdhaṃ tu ku rbate indragopaka sannibhaṃ||
sahasravedhī tu bhavet sarvalohāni vidhyate||
tha vaikrāṃta guṭi
satvaṃ vaikrāṃtakasyaiva rasena ca samāphalaṃ /
jāritaṃ saha hemnā ca śilābhāṃḍe nidhāpayet||
māsaṃmāproṣito bhūtvā tato vaktre ca dhārayet||
tamā dāya rasaṃ divyaṃ divyadeha karo vgavet||
capalā baddharasaḥ
śvetā kṛṣṇā raktapitā śvapalāḥ syuścaturvidhā||
kramayoge cetaiṣāṃ rasabaṃdhastu jāyate||
lāṃgalī karavīraṃ ca citrakaṃ girikarṇikā /
strīstanyaṃ ṭaṃkasauvīraṃ mūṣālepaṃ kārayet||
capalāddviguṇaṃ sūtaṃ sūtāddviguṇa kāṃcanaṃ||
naṣṭapiṣṭaṃ ca tat kṛtvā aṃdhamūṣāgataṃ dhamet||
tatrasthaṃ ca rasendraṃtu khoṭaṃ bhavati śobhanaṃ||
nāgaṃ śatāṃśato viddhaṃ guṃjāvarṇaṃ tu jāyate||
tena nāgaśatāṃśena viddhaṃ śuruṇaṃ bhavet||
tena śulvaśatāṃśena tāraṃ viddha ca kāṃcanaṃ||
yathā lohe tathā dehenānyathā jāyatekvacit||
atha khoṭābaddharasaḥ||
capalā ṣaḍ ca bhāgāni tārasya sapta kīrtitā||
aṣṭābhāgāLnihamasya sutasya nava dāpayet ||
triṃśadbhāgā bhavet sarve kartavyā ca vicakṣaṇaiḥ||
citrakaṃ karavīraṃ lāṃgalī gṛhaviṣṭakaṃ||
bījapūra rasairmardyaṃ mūṣālepaṃ tu kārayet||
aṃdhamūṣāṃ dhamettatu khoṭaṃbhavati śobhanaṃ||
tena khoṭa śatāṃśena nāgaṃ vidvāruḍhaṃ bhavet||
tena nāgena śulvaṃ tu viddhaṃ guṃjāruṇaṃbhavet||
tena śulveṇa tāraṃ tu hemaṃ bhavati śobhanaṃ||
etat palavidhānena vandham āyāti sūtakaṃ||
hari oṃ//
atha khoṭabaddha rasaḥ||
dravyai mahārasaiyukto badhyate sūtako varaḥ||
khoṭaṃ tu cūrṇa vedhaṃtu jāyate nātrasaṃśayaḥ||
yathālābhauṣadhī ghṛṣṭaṃ sabījaṃ sūtavaṃdhanaṃ||
mahārasasamāyuktaṃ proṣadhīdravasaṃyutaṃ||
hemābhratāra tāmraṃ ca kāṃtaṃ tīkṣṇaṃ trapumahiḥ||
vaikrāṃtavimalau śailamākṣīkaṃ capalaṃ tathā||
rasaś ca rasakaścaiva srotoṃjanaṃ tathāṣṭamaṃ||
divyauṣadhī samāyuktaṃ dvayaisthāvara jaṃgaṃmaiḥ||
samyagguruprasādena siddhacakraprasādataḥ||
karma jñātvā prayatnena badhyate nātra saṃśayaḥ||
atha rasabaṃdhanaṃ||
cāṃḍālī rākṣasī cātha kuṇḍa golodbhavaiḥ rajaḥ||
bījaṃ sūtaṃ ca vaikrāṃta marddayet praharadvayaṃ||
śuṣkaṃ tu golakaṃ kṛtvāaṃdhamūṣāṃ nidhāpayet||
chāyā śuṣkāṃ tataḥ kṛtvā puṭet karṣaṃ tuṣāgninā||
aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃbhavati śobhanaṃ||
rudaṃtī uccaṭā vīrā śṛṃgī chāyā ca kartarī||
raktasnuhī kṣīramoṭī puṣpakāśī tathāṣṭamī||
Lnāgaparṇī ca bokānā tathā vai śaktukaṃ viṣaṃ||
vanarājāvanāccaiva tathā vāpa sakaṇḍako||
pītaṃ citraṃ tathā raktaṃ nā ikaṃ daśamastathā||
ebhistusparśīmācareṇāt syād baddhasūtakaḥ||
śrīḥatha khoṭabaddha rasaḥ||
devadālī tathā tuṃbī karkkoṭī khollīkā||
javīcīdanti bījaṃmahākālī svayaṃvarā||
śaṇotthapīlukau bījau gojihvā ca paṭolikā||
kākajaṃghā ca bīlvaṃ caauṣadhyaḥ paṃcaviṃśatiḥ||
ekaikaṃ mauṣadhībīaṃ mārayedrasabhairavaṃ||
cāṃḍālī rākṣī puṣpairathamadhvājyaṭaṃ kaṇaiḥ||
mahārasānāmekaṃ vā athavā cābhrakaṃ dadet||
nāgavaṃga samaṃ sūte hematāre tahāpi vā||
satvadrutyothavā datvā marddayet praharatrayaṃ||
chāyāśuṣkaṃ tataḥ kṛtvā tuṣakarṣāgninā tataḥ puṭet||
tato aṃdhagataṃ dhmātaṃ khoṭaṃ bhavati śobhanaṃ||
raṃbhā vīrā snuhī kṣīrakaṃcukī ca vidārikā||
dīnārī caiva goraṃbhā mīnākṣī kākamācikā||
ebhistu mardditaḥ sūtaḥ punarjanma na vidyate||
cakrāṃkā viṣṇukrāṃtā ca valā ca tulasī tathā||
mahāsomāhivallīca tathā sūryapravartakaḥ||
ebhis tu marditaḥ sūtaḥ punarjanma na vidyate||
snuhīkṣīraṃ ca kāṃjīraṃ kaṃcukī ca rasas tathā||
kanakabīje lāṃgalyā vāruṇī viṣamuṣṭikā||
palāsamūlaniryāseLpaṣeyet sūtakaṃ budhaḥ ||
hemni same samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ||
mahārasāṃ pidvikārthe mardaye dauṣadhīrasaiḥ||
praharatrayaṃ marddayitvā tu gaṃdhataile vipāceyet||
aṃdhamūṣāpuṭaṃ datvā tato aṃdhagataṃ dhamet||
tatkhoṭaṃ jāyate sākṣāt dharma karmmārtha mokṣadaṃ||
sauvīraṃ ṭaṃkaṇaṃkācaṃ datvā datvā tu dhāmayet||
akṣīṇāṃ melite hemni samāvaṃrtu jāyate||
bhakṣaṇādeva sūtasya divyadeśe bhavennaraḥ||
vidhyate sarvvalohāni raṃjitaḥ krāmito rasaḥ||
atha rasabhasmavidhiḥ||
candravallī mṛgadurvā pakkavaviṃbā tathaiva ca||
kāṃkṣī lākṣā ca karav-iraṃ bījaṃ conmattakasya ca||
kākāḍīphalasaṃyuktaṃ marddayettuvicakṣaṇaḥ||
hemnaḥ same samaṃ sūtaṃ pīṭikāṃ kārayed budhaḥ
athavā tāratāpiṣṭa kārayitvā same samaṃ||
mahāra saṃpiṭikārdhena marddayeddauṣadhīrasaiḥ||
praharatrayaṃ marddayitvā golakaṃ kārayed budhaḥ||
aṃdhamūṣāṃ kṛtaṃ golaṃ chāyāśuṣkaṃ tu kārayet||
laghupuṭaṃ tato datvā tato sidhyati sūtakaḥ||
mṛgadūrvottama rasaiḥ sūtakasya ca māraṇaṃ||
trayāṇāṃ mūlalāṃgalyā rāmaṭhena vihanyate||
hemādyāḥ piṣṭikā pūrvavat||
atha agnisahorasaḥ
kāṃjīrabījaṃ surasārasaṃ ca sa ārdrapiṃḍaṃjarajanīyutaṃ ca||
halottamākhyaṃ kuhaḍaṃvībajrīLetais tu sūte draḍhapakṣechedaḥ||
śūlinīrasa sūtaṃ tu srotoṃjana samanvitaṃ||
hemba same samaṃsūtaṃ piṭikāṃ kārayed budhaḥ||
aṃdhamūṣāṃ kṛtaṃgolaṃ praharatrayaṃ samarddayet||
śrotoṃtoṃjanaṃsatagaraṃ sṛṣṭitrayayutaṃ rasaṃ||
dhmātogniṃ sahate kṣipraṃ sūtakaḥ sarvakarmmakṛt||
atha dehalohavedhakaro divyarasaḥ||
ratnādyādrāvitāpūrve gaganādyāśca dhātavaḥ||
tīkṣṇādyāāyasānāṃ te mākṣikādi mahārasāḥ||
gaṃdhakādyā uparasāḥ / tālādyāḥ sarvadhātavaḥ||
drutibhirbadhyate sūtaḥ kṣaṇabaṃdha uhāhṛtaḥ||
piṭikādruti saṃkocaḥ trividhaṃ baṃdhamuttamaṃ||
uttamā jāraṇā khyātā rasavāde rasāyane||
tasmāt taj jārayitvādau gaganaṃ tadanaṃtaraṃ||
tatomākṣikasatvaṃ ca suvarṇaṃ tadanaṃtaraṃ||
garbhe saṃdrāvayitvā tu tato bāhyadrutiṃ dadet||
tena krama krameṇaiva yāvat khoṭā kṛtirbhavet||
guṭikā sarvabaṃdheṣu tatkhoṭaṃ yojayedbudhaḥ||
divyauṣaṃdhīstato datvā puṭetkarṣa tuṣāgninā||
tato dhṛtya prayatnena haṭhāgnaudhāmayedrasaṃ||
khoṭaṃtu bhavati divyaṃ taruṇāditya saṃnnibhaṃ||
tatopi ṭaṃkaṇaṃ kāṃcaṃ datvā datvā ca śodhayate||
śvete tu śvetadravyeṇa raktaṃ raktaḥ suraṃjanaṃ||
krāmaṇaṃ nāgabaṃgābhyāṃ rasendasya matāṃbudhaiḥ||
Labhrakajāraṇamādau garbhadrutijāraṇaṃ ca bījāṃte||
yo jānāti na vādī rasasiddhistasya dūratarā||
gaganaṃ sarvvalohāni haravījopamāni ca||
melake sukhasādhyāni vanhisthānakṣayāni ca||
testu syurśeṇa mātreṇa kṣaṇāddravati sūtakaḥ||
abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāṃcanaṃ||
dhmātaṃ prakāśamūṣāyāṃratnacūrṇena vedhayet||
dakṣiṇāvarttitaṃ dhmātaṃ harabījena melakaṃ||
mūṣāṃ tyaktvā varārohe tiṣṭhate khagavadrasaḥ||
rājikārdhārdhamātreṇa parvatāny api vidyati||
bhakṣaṇāt tasya sūtasya bhaveddrusamo naraḥ
krīḍate saptalokeṣu śivarūpaparākramaḥ||
atha rase sarvvalohānāṃ krāmaṇaṃ||
vajrakaṃdaṃ gaḍūcī cauccaṭāhi samanvitaṃ||
abhrakaṃ kramate śīghraṃ anyathā nāsti saṃgamaṃ||
mākṣikaṃ ca viṣaṃ guṃjā ṭaṃkaṇaṃ strīrajastathā||
strīstanyena suliptaṃ tu sarvadvaṃdvāni melayet||
jīvaṃ hi vyomapāṣāṇaiḥ kroṣṭasihvā subhāvitaṃ||
krāmaṇaṃ sarvalohānāṃ drutīnāṃ sarvamelanaṃ||
aśvasya lālā laśurdrako ca
vaṃśasya patrāṇi saṭaṃkaṇāni||
esaḥ praveśo gaganasya sūte
sarvāya saṃvajraviśeṣataś ca
raṃjate badhyate caiva kramate nātra saṃśayaḥ||
kāṃcanaṃ rajataṃ tāraṃ maṇi maṃtra mukhe gajaṃ||
kāṃcī paṭolavaikrāṃtaaṃ vajralohaṃ sadaivakaṃ||
eteṣāṃ drāvaṇaṃ sarvvaṃ jāyate turasena ca||
atha rase drutīnāṃ jāraṇā baṃdhāścaL
abhra haṃma drutiḥ sūtaṃ trayam ekatra melayet||
krāmaṇe ca mūṣāyāṃ lepaṃ daṃtvā vicakṣaṇaḥ||
karṣaṃtuṣāgninā bhūmau svedena milatekṣaṇāt||
śatavedhī bhavet so hi tārāre mlecchasaṃyute||
tasya madhye yadā deyaṃ abhrahemadrutiḥ samā||
karṣaṃ tuṣāgninā svedyaṃ yāvat sūtāvaśoṣitaṃ||
sahasravedhī bhavet sūto nātrakāryā vicāraṇā||
sakalaiḥ saṃkalaibaddho daśaguṇo vedha varddhate||
saptasaṃkalikābaddha koṭivedhi mahārasaḥ||
śarīrārtha sadā bhuṃjed guṃjāmātraṃ vicakṣaṇaḥ||
trikaṭubhiphalāyuktaṃghṛtena madhunā saha||
jīrṇo jīrṇe tu saṃgrāhya yāvatsā dhāṣṭa raktikāḥ||
śatādikoṭiparyaṃtaṃ saṃkarair yatgataṃ rasaṃ||
jīvetena pramāṇena na cakra tūlī yathā rasaḥ||
hemakāṃtadrutiścaiva śuddhisūteḥ samanvitāḥ||
vedhayet pūrvamānena śatādyāḥ koṭimattagāḥ||
saṃkalaiḥ saṃkalair baddho daśaguṇaṃ vedha vardhate
saptasaṃkalikābaddhaḥ koṭivedhī mahārasaḥ||
bhakṣayet pūrvamānena pūrvakāyaphalaṃ labhet||
hemabhrakāṃtadrutayaḥ śuddhasūtaiḥ samanvitāḥ||
vedhayet pūrvayogena bhakṣayet pūrvayogataḥ||
hemaśulvaṃ tathākāṃtaṃ śuddhasūtaḥsamanvitaṃ||
vedhayet pūrvayogena bhakṣayet pūrvayogataḥ||
hemasthāne dadet tāraṃ tārakarmmaṇi śasyate
vedha Lyet pūrvavidhinā bhakṣayet pūrvayogataḥ||
labhate vaiṣṇavaṃ sthānaṃ viṣṇu tulya parākramaḥ||
viṣṇutulyabalopeto jāyate nātra saṃśayaḥ||
tāraṃ tu bhavati tasmāt tasya śīta tanu bhavet||
ārābhrahemadrutayaḥ pāradena samanvitāḥ||
nāgaṃ tu prativāpena śatāṃśais taṃ bhaved bhavaṃ||
ghoṣābhratāradrutaya pāradena samanvitāḥ||
nāgasya prativāpena staṃbham āyāti tatkṣaṇāt||
ārakrāṃtadrutir hemni pāradena samanvitāḥ||
nāgasya prativāpena staṃbho bhavati śatāṃśataḥ||
ghoṣaṃ kāṃtaṃ tathā tāraṃ pāradena samanvitāḥ
baṃgasya prativāpena staṃbho bhavat tatāṃśataḥ||
evaṃ drutīnāṃ yogāśvamayākhyātā vidhānataḥ / anenadrutibaṃdhena dehaloha karo rasaḥ||
atha jalūkā vyaṃdhaḥ|| 1||
sūte garbhaniyojite ca kanakapādārdha nāgethavā
paṃcāṃgeṣu ca śālmalī kṛtamadaḥ śleṣmāt vījais tathā||
tadvad yo jitakokilākṣaphalajaṃ cūrṇatilapatrikā
tapte khalvatale nidhāya mṛditaṃ jātā jalūkā varā||
śeṣāṃśā kapikacchuromapaṭunā caṃdrāvatī tailakaṃ
caṃdreṭaṃkaṇa kāmapippalījalosvinnābhavattejinī||
tapte khalvatale sumarddanavidhiṃ triḥ saptakaṃ yatnato
nārīṇāṃ madadarpanāśanakarīkhyātā jalūkā varā||
bālye cāṣṭāṃgulā yojyā yauvane ca daśāṃgulā||
dvādaśāṃLgulā pragalbhe ca jalūkā trividhā matā||
munipatra rasaṃ caiva śalmalī challivāriṇa
jātimūlasya toyaṃ ca hastipāto ya saṃyutaṃ||
śleṣmātaṃkaphalaṃ caiva pakkvaṃ vai śrophalasyaca||
kokilākṣasya cūrṇena marddaayet pāradaṃbudhaḥ||
jalūkāṃ jāyate divyā rāmā jana manoharā
sā yojyā kāmakāle tu kāmayet kāminī svayaṃ||
triphalā bhṛgaṃ mahauṣadha madhusapiśchāgapayasi gaumūtre ||
nāgaṃ saptaniṣiktaṃ rasa samaraṃjitaṃ jalukā syāt||
bhānusvarajasaṃkhyāpraṇama sūtakaṃ gṛhītadīnāraṃ||
aṃkollarājavṛkṣe kumārīrasaśodhanaṃ kuyati||
śaśirekhākharakarṇī kokilākhyāpāmārgakalakānāṃ||
cūrṇaiḥ sa ekaviṃśatidināni pari parimarddayet samyakk
niśāyāṃ kāṃjīkaṃ dhūpaṃ datvā yonau praveśat||
bālāṃ madhyāṃ gata prāyāṃ baraṃ vijñāpayet|| ta kuryāt||
nīrase bhāvite traṇāṃ etāsāṃ ratisaṃgame||
unmattā cotsukā kāṃtā syājjalūkā prayogataḥ||
atha madanagolaṃ||
rasabhāgā catuṣkaṃ tu baṃgaṃ tu paṃcamaṃ||
sārasārasa saṃyuktaṃ ṭaṃkaṇena samanvitaṃ||
tridinaṃ mardayitvā atha golakaṃ ca rasodbhavaṃ||
liṃagreyoninikṣiptaṃ yāvadāyuṣkiṃkarī||
atha madanavalayaḥ||
kaṃḍulasūraṇasubhṛṃgas tuL meghanādaiḥ nāgaṃ niṣekitamito valakaṃ rasena||
liṃgasthitena valakena nitaṃvinīnāṃsvāmi bhaved anudinaṃ dhanajīvahetuḥ||
atha garbhavināśaḥ||
agnyāvarttitanāgaṃ harav-ijaṃnikṣipettato dviguṇaṃ||
munikanakanāgasarpājātyatasā vyopakaṃ mardyaṃ||
ḍīkena marddayitvā garbhṇyā madana valayakaṃ kṛtvā||
rati sabhave vanitānāṃ garbhasya vināśanaṃ kurute||
atha madanavalayaḥ||
vyāghrīvṛhatiphalarasasūrāṇā tīkṣṇaṃ ca kanakapatrāṇi||
kapikacchuvajravallīḥ pippalīkāmabiṃbikācūrṇam||
anyāvarttitanāgaṃ harabīaṃ bhāvayed imair dravyaḥ||
smaravalayaṃ kṛtvaivaṃ vanitānāṃ drāvaṇaṃ paramaṃ||
atha strīdrāvaṇaṃ||
ṭaṃkaṇapippalīkāmaṃ sūraṇakarpūramātuluṃgarasaiḥ||
kṛtvāt māṃgulilepaṃ strīṇāṃ bhagadrāvaṇaṃ param||
atha vīryastaṃbhaḥ||
sūtaṃkagaṃdhatatālaśilādyaiḥ gairikatālasamāṃśaṃ samāsaiḥ||
viṣatare taru dhīkaraśuṣkaiḥ sopikaraṃ japhalaiḥparimuktaṃ ||
sādhunaraś ca punaḥ kharaś ca punaḥ kharakeśaiḥ beṣṭayakaraṃjaphalaṃ susamastam||
pāṇigataṃ rati sevanakālestaṃbhati vīryaṃ narasya na citraṃ ||
atha strīdrāvaraṇakaro liṃgalepaḥ||
śaśisūtakaṭaṃkaṇamāgadhikaṃ dhṛta sūraṇamākṣikahemarasaṃ||
munipatrarasapluta lepavaraṃ yuvatīmadapātanavaśyakaraṃ||
śrīḥatha vājīkara||
mṛtam abhraka caṃdana caṃdravaraṃ kukakarṣadvayaṃ tribhiḥ saṃvalitaṃ||
ghṛtamadhulair guṇiLnākaraṇaṃ sadvajikaraṃ vanitāvaraṇaṃ||
śivaśukraśaśāṃka samaṃ kanakaṃ munīpatra rasaṃ ghṛtaṭaṃkkaṇakaṃ||
madakābhinigarvitarpa haraṃ śubhalepa suvarṇita gauriharaṃ||
atha śukrastaṃbhakaraḥ||
haraśukra suvarṇamalaṃ varakhaṃ madhupippaliṭaṃkaṇarātrikaraṃ||
śubhaliṃgasulepita yonigataṃ..ḍharivavelasamākulitaṃ||
suradālisasūraṇaṭaṃkaṇakaṃ madhu caṃdravimiśritakhecarakaṃśubhayojita śiśvavilepanakaṃ pramadājanamodanakāmakaraṃ||
ghoṣāgarbharajaṃ sūtaṃ madhunā sahalepayet||
avaśyaṃ drāvayennārīśuṣkakāṣṭa samāmapi||
siṃdūramadhunālepo liṃgasya kuruteyadi||
atyaṃtaṃ ramate nārī drāvayedvaśyaṃ mānayet||
atha karagrahaṇe nārī drāvaṇa||
daśarathasutadavipāradaḥ piṣṭo vokṣīramadhupiśācarasaiḥ||
sarasenābhyaktakaraḥ ślathayativanitā karagraṇāt||
atha kāmāṃkuśo yogaḥ||
kāliṃdī suphalodare vinihitaṃ svarṇaṃ ghanaṃ rocanaṃ
kṣṇonmattakamūlatārakuliśaṃ śulvāyasaṃ puṃkhakaṃ||
etat sūtasamanvitaṃbudhajano vaktreṇa saṃdhārthate
vīryastaṃbhakara vidagdha vanitā vyāmohakāmāṃ kuśaṃ||
atha lepa
... rpūraṃ madhuṭaṃkaṇaṃ munirasaṃ kārpāsakaṃ sūtakaṃ
taiḥ kākaṃ vinicāryateti niviḍaṃ liṃgasvakaṃLlepayet||
sthitvā yāmam athādhunā dhvajavaraṃ prakṣālayettaṃ tato
vīryaṃ staṃbhanam etad eva kathitaṃ prauḍhāṃganā darpahṛt||
atha śiśnavṛddhikaraḥ||
jalasūkakapigaṃdhā vṛhatsugrā sa sarṣpāḥ||
yaṣṭī kuṣṭaṃ ca māṃsī ca padmapatraṃ ca saiṃdhavaṃ||
madhunā lepayel liṃgagaṃ mardanānityameva ca||
sthūlaṃ bhavati dīrghaṃ ca vanitānāṃ ca śaṃkaraṃ||
gaja pippalīvisasūtaṃrajanīnavanītaturagagaṃdhā ca
lepaḥ karoti vṛddhiṃ bhagaliṃgayodharaśravaṇānāṃ||
eteṣāṃ sarvvayogānāṃ rasasthāne prayojayet||
jalūkābhasmasūtaṃ vā kiṃvāmadanagolakaṃ||
atha strīdrāvaṇaṃ||
sitakamalakandapuṣpaṃ sitaśatapādīrajaḥ sūtaḥ||
madhukamalagarbhaliptaṃ modayati sparśanād vanitā||
sitaśatapādī- śveta kharjūrajīvaviśeṣaḥ||
athābhrakajāraṇāviṣaḥ||
daradācchudrarasendraṃ pātanapatreṇa salilayogena||
ādāya nipuṇabuddhi pādāṃśaṃjārayet satvaṃ||
gaṃdhakasiṃdhūdbhavatāmravallirasamarddito rasaśca||
carati lohāni jārayati vidhināvimarditaḥ sūtaḥ||
atha hemādisamastaloha cāraṇārthaṃ viḍaṃ||
mākṣīkasatvamādāya pādāṃśena ca jārayet||
tato+pi sarva satvāni drāvayetsūtagarbhataḥ||
kanakaṃ jārayet paścāt samajīrṇa tuLkārayet||
catuḥṣaṣṭimāṃśena sūte grāsaṃ pradāpayet||
tato dvātriṃśamānena ṣoḍaśāṃśe tataḥpunaḥ||
punar apy aṣṭamāṃśena pādāṃśena tataḥ punaḥ||
punar apy ardyabhāgena samajīrṇaṃ ca kārayet||
dviguṇaṃ triguṇaṃ caiva yāvajjarati ṣaḍguṇaṃ||
ṣaḍguṇaṃ jārayitvā tu bālasūtena sārayet||
samena sārayitvā tu ṣaḍguṇāt pratisāraṇaṃ||
... na taḥ kuryāt tato gaṃdhakaṃ sāhikam||
lohamūṣādvayaṃ kṛtvā dvādaśāṃgulamānataḥ||
vaktradvayamukhaṃ nālaṃ tanmukhoparivinyaset||
ekasyāṃ sūtakaṃśuddhaṃ anyasyāṃ śuddhagaṃdhakaṃ||
sūtakasyādhastoyaṃ syādgaṃdhāṃdho vanhidīpanaṃ /
anenaiva krameṇaiṣaḍguṇaṃ gaṃdhakaṃ dahet||
tatodhṛtya prayatnena pakkvaṃ bījaṃ tu jārayet||
jaṃbīranīrabhāvitaṃ cullīlavaṇaṃ ca gaṃdhakaṃ bahuśaḥ||
lohāni samastāni jarayati vidhinā vimardditaḥ sūtaḥ /
atha jāraṇaṃ
bahuśo gṛhakumāri hayārihema rasabhāvito rasaś carati||
gaṃdhakacūrṇo sāriśukti saṃpuṭe jarayatu jvālanasthaḥ||
atha agnisahakhoṭaḥa tena tāraṃ janaṃ||
śubhrakanakapādacāritakramaparipādya samaṃ jared yāvat||
jālinihalinirasena vimardyasamaṃ sārayet paścāt||
haritālonmattabīaistailena vimardditaḥ surabhiyogena||
tridinair vadhyate raso mūṣagato gomaya vipakkaL
tadrasaṃ dhātumākṣīkaṃ tīkṣṇaśulvarajaḥ śaśī||
samāṃśamekataḥ kṛtvā devadālīrasena ca||
mardayen madhusarpibhyāṃ tridinaṃ yāvat pūryate||
aṃdhamūṣāgataṃ śuṣkaṃ dhāmayet khadirānale||
akṣayaṃ jāyate khoṭaṃ taruṇāditya saṃnnibhaṃ||
tena viddhaṃ śatāṃśena tāraṃ bhavati kāṃcanaṃ||
atha khoṭabaddharasabhedāḥ||
aṣṭānavatirbhāgā rupyasyakkliṣṭahāṭakasyaikaḥ||
sūtasyaikobhāgaḥ śatāṃśa vedhavidhiḥ khyātaḥ||
ahiprakāśotdhṛtaṃ śulvaṃ rasakena viraṃjitaṃ||
dvau bhāgau tasya śulvasya ekaṃ tārasya gālayet
bedhayet siddhisūtena śatāṃśena ca buddhimān||
kanakaṃ jāyate divyaṃ devābharaṇamuttamaṃ||
rasaś ca rasacaś caiva dvāvetau ca mahārasau||
anyonyaṃ baṃdham āyāti tārakāṃcana kārakau||
abhrakaṃ hara bījaṃca ṣoḍaśāṃśena kāṃcanaṃ||
dhmātaṃ prakaṭamūṣāyāṃ ratnacūrṇena vedhayet||
mūṣāṃ tyaktvā rasendrastu tiṣṭhate khaga vadgatiḥ||
rājikārdhārdhimātreṇa parvvatā napi vidhyati||
atha kakṣapuṭa śrīḥ
praṇipatya sarvvabuddhān sakaladoṣanirmuktīsiddhān||
vakṣye sarvvahitārthaṃ kakṣapuṭaṃ sarvvasiddhikaraṃ||
gaṃdhakaharadaśilālaiḥ kāṃkṣīkāsī satāpya gairīkaṃ||
saṃstāpya madhyakoṣṭhe vyomā sitaharecīrṣtā rasayuktān||
sūtasamāṃstrīstanyeśadvāṃstāṃ yojayet pūrva tena tu||
pakkatāraṃ bhavati tad ardhena varaLkanakaṃ
śulvam api pakkvam ebhiḥ hemasamaṃ vāhayet tad utkarṣaṃ||
tārasamen tu puṭitaṃ bhavati tad ardhena kalyāṇaṃ||
śṛṃgīṭaṃkaṇaguṃjābhir mūṣālepaṃ tu kārayet satataṃ||
kāsīsasiṃdhu tuvarikaraktamṛhāvaliplavarṇapaṭī||
tac culvam eva nānyadṃ hemā dṛṣṭaguṇaṃ pūrvam uddiṣṭaṃ||
raktaguṇeṣu ca rāgās tair eva ca kārayed vījaṃ||
tāvad yāvat sakalaṃ raktotpalaṃ bhavaty arkakiraṇābhaṃ
tad vījajīrṇamātrād bhavati rasendrodṛśa śatavedhī||
kāṃtābhrasārakuṃjara kanakāruṇaiḥ śṛṃgakalā śuddhāḥ||
sa bhavet sāraṇavidhinā śatavedhīnāgabuddhikṛtaḥ||
cuṃbakarasaka khajāruṇaiḥ kāṃcana tīkṣṇena ghoṣa parivṛddhyā//
kiṃ śulvarasa paribhāvitamākṣika vā pāttujāyate bīja||
hemendu kāṃtagairreka ṣaṭdvaya ca mūṣāsca||
paṃcapaṭu khalve samarasaṃ dhānyadāvasthitaikaśatavedhī||syād
yāvarajaṃ dhātusamaṃ marddanaṃ bījapūrarasaiḥ||
viṣatailaghṛtasiṃdhuṣoḍaśakamalenduvedhakarāḥ||
harivarggahita satvā capala samāḥ sthāpayed viabhaṃḍe
māsa catuṣṭayam etat paṭudhānye sadyajedhakaraḥ||
kanakasamena samaṃ kuryād vapaṃcamākṣike paścāt
ādye lāṃbujalepāt saṃpāditarasaḥ syāc śabdavedhakaraḥ||
parivartitarasakavaraṃ kanakayutaṃ dhāmayadvavṛśaḥ||
tārāriṣṭakalepetamiṣṭarajastārakūṭaṃ vā||
mākṣīkadhātusatvaṃ caritamātreṇa sārakuṃbha samaḥ||
L
yadārka pacalemādravati hi garuḍaṃ śatāṃśena||
vaṃgābhrakena śuddhaṃ ravidina saṃkhyātra kanaka rajataṃ vā||
bhavati hi viṃśati vedhī bījaṃ tattāra lepena||
daśagagāmbujayuktaṃ tāradviguṇea sāritaḥ sūtaḥ||
viṃśati menātiśaya kṛtdhmātairekāśitikovedhaḥ||
daśagaganoragayukto hemnidviguṇena cāraetsūta||
viṃśai mejatu garuḍaṃ tārārka viṃśatī kevidvaṃ||
aruṇārajidvara jatāṣṭīnāṃ bhāgā yugaṃ paṃcaṣaṭ samaḥ||
ekīkṛtya samete vidhati vedhedvipakṣeṇa||
samakuṭilāṃbujacīrṇavāpyoccapuveṣṭitaṃ kanakaṃ||a
sūtaṃ dvādaśakuṭī vyayedhāt paṃcama vedhena bhavati
śaśīprāvaga śatena doṣaḥ capalāsita samatārasāritaḥ sūtaḥ
ṣoḍaśame na tu viṃśati rasendraḥ pratisāraṇā yuktaḥ||
pāṭalijakarivara kamalaḥ kaladhautaṃ śodhayogiṇīvārān||
śaśi sesvitamalepān pravaraṃ cāmīkaraṃ bhavati||
ghanasatvanāgabaṃgaiḥ bāhaśaḥ pariśodhayet tutāra varaṃ||
daśavalapūjābhirataḥ śuklamatau snehayuktaiś va||
śikhiparektadattakakāsīsa rahitābhrsvarjisiṃdhukupparaviḥa||
yugapadvidā Lghatrevālapañcacatuṣaṣṭimṛdumānau||
gasirakasiturarituradalagasiturapūrvakaṃkamaśaḥ||
dalataradalaṃkaragadarapi yo mena tiṣaḍekaikaṃ||
ekadvikena caṃdraṃ catuḥṣaṭ paṃcāṣṭa sahā ravisomaṃ||
svecyākramapṛṣṭyā vā tāvatstārasaṃyutaṃ syāt||
śyāma śilāṃjana mūlaka kāṃtāduṣavarta śaśāṃkaniśādriḥ||
rasakamayūrakagrīvaka punarugratu śaṃkhaṃ saṃkhyādyaḥ||
catuḥ ṣaṣṭi kriyāri caraṇa saṃgraha caturaṣṭaśaṃkhair atyatamaiḥ||
tribhiḥ saṃyutairajiṇametat śreṣṭaṃ piḍamiha vihitaṃ rasāṣṭamāṃsena śatapuṭita
janjacūrṇaṃ rapi rasa paripītasatva salilakaraṃ
ūḍunāgabhasmagalitagojalaśanapīnagaṃdhaṭaṃkaṇavīḍaṃ
lavaṇakṣāroparasaḥ mūtrairbhasmabhiḥ saraktavargaiś ca||
dāvaraṇajāraṇaraṃjanamebhiḥ kuruhaṃsapākena||
navasāraṃ gaṃdhakaṃ ca śigruto yena bhāvayet||
tato jaṃbīratoyena jāraṇaṃ sarvadhātuṣu||
atha niyāmana vargaḥ
puṭake drava ṭaṃkaṇa pi gṛhadhūmo ṇarinālasaṃśuddhaḥ||
śubhatithinakṣatramuhūrte cottarāyaṇe bṛhayat tu rasaṃ||
yavacicintārkadugdhaṃ tripuṭamādau carati rasaḥ kṣipraṃ||
maricaviṣāsurasṃdhuriyannaḥ sa Lśiphāranālena||
hilamociko ṭaṁkaṇa kaivirividāri siṃdhusahitaṃ vā||
hastatalena hi golakam āhur balivasākha gābhrādīn||
pīlukadalakāsya śvetakasśigruśiphā caṇakatra kṣārari vā||
paṭukaṭu kāṃjikasahitāmrāmlaiḥ preṣito rasaś carati||
alābu kākau lākī tuṃburumuśalīpunarnavātyatyaiḥ||
caṇakāmlena ca vārasya tadvatkhapiṃḍatāṃ yāti||
vaṃgābhrakāmlavetasanṛpavartakaśulvapāradena samaṃ||
kuryād etat svedaṃ piṃḍībhavati na cātra saṃdehaḥ||
sūtaghata baṃgaṃ tulyaṃ raṃbhāvījaṃ cared dha baṃgābhaṃ||
baṃganiṣecitakāṃjīkaṃ pītoparasādikaṃ carati||
hāṭakatāramukhe vā cārayet khecarāṃgabhūmiśramaḥ
kuru bodhisattvabījaṃ siddhiḥ syād eva kartavye||
dadyāt svabheka puṃkhaiḥ tat kiṃ ca kroragākṣimīnāhvaiḥ haṭhapārāvatakokilakakaṃṭhaśikhitittirai niyāmayati||
atha krāmaṇavargaḥ
haṃsākhyāyasanapalapiṣṭā laṃge sthito māsam ekaṃ||
sahadevī varakāminī viciṭaviṣopalaiḥ krāmayati rasaṃ
atha hemākṛtiḥ
āmasasasvakadhātu triguṇena tu rajayet tāravaraṃ||
tutthādīnāṃ punar api tāraṃ jāṃbunadaṃ bhavati||
tadvargāmṛtalākṣīdatīkaṃ kuṣṭaveṣṭiLtaḥ sūtaḥ||
dīpasvibho bahuśaḥ śaśidala lepā bhavaty ardhaṃ||
golaratīrajabaṃdhaṃ tanaikaṃ viṣavadviṣuttamauṣadhairvargaiḥ
raktakaṣāyavipācita svarṇasyādevatu tāraysa lepitarajatadalordhaṃ asaṃkhyeyārdhakṛtyaṃ||
baṃgābhraṃ yoni samaṃ vāhitasuragendra vāhayatriguṇaṃ||
tadyoni kanakatāraiḥ rasasiddhirela paṃcamāṃśena||
atha tārakakṛtiḥ||
rasavanatālakadhābhī vajrārkarasairvipācitaṃ bahuśaḥ||
aśvas tu kṣāralepādavididuṃratvaṃ prayāti||
atha tārasaṃjanaṃ||
gopīsitabījapakvaṃlaḥuśaḥ paribhāvitanidigdhikā yāḥ
śilayā vāpitakanakaṃ daśendu vāpāccutoyogaḥ
athābhraka satvapātanaḥ||
śrījalajātubaddha paṭhalātpatati laghubaddhaśobhanaṃ piḍaṃ /
jārād api patati mṛdulāgāśrutapītamātreṇa||
atha krāmaṇavidhiḥ||
baṃgabhujaṃgamubhābhyāṃ nibaddha sūtena bhakṣaṇīya iti||
kuṣṭādirogamāhvarmūṣādyair aśuddhavedham api||
daoaghāṣṭadaṃbujamadhyaṃ guṃjāśarṣavamātraṃ kaṭutāphalaṃ karpūravatpatre||
payasā kaṭukaṃ ghṛṣṭā nasyaṃ dadyādrasasya saṃkramaṇaṃ||
tālamalāyasakāṃtānāṃ malaṃ khecarāṇāṃ tad eva phalaṃ||
gomutrāsiṃdhuyuktaṃ karkoṭī rasa pived jīrṇatu
Lkapotakākamācikulattham api pariharaḥ
svayatnena kṣetrī kṛtvā dehaṃ suratadvavaguṃ palāṃsa tailair vā||
palam upayaktā jīvati varṣaśatānāṃ samūham api||
idam atra paraṃ guru kṛtā dvividhārthabhūmikhanijātaṃ||
māsaṃ stāpaya viddhaṃ tāḍanadahanaṃ ca kartavyaṃ||
kartavyaṃ maitrīkaruṇādimuditopekṣā sarvasatveṣu||
uṣṇīyād iti rakṣā balir api deyaḥ prayatnena||
śrīhāni grāṇanimagnā satvaṃ dṛṣṭvā dvipaṃcaviṃśatimaṃ||
karuṇāveśita matimān kanakakaraṃ nāgabuddhaye kathitaṃ||
tyattavā kupātra manuje dātavyam ihārthina syad eham api||
mātṛka yā pratibaddha gopayet tvaritakāmasya||
(From page 31r:7)