User Tools


BnF Sanscrit 163

  • Bibliothèque nationale de France. Département des Manuscrits
  • Known as: Sanscrit 163, Burnouf 118.
  • Siglum: P163

A modern paper manuscript in Nepālākṣara, kept at the Bibliothèque nationale de France.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pothi
Material paper
Extent 110 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 6 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production According to the colophon, as read by Filliozat.
Place of origin Nepal
Provenance Collection of Eugène Burnouf.
Acquisition

  • P163
L𑑊 oṁ namaḥ śrīhevajrāya ||
|| evaṃ mayā śrūtam ekasmin samaye bhagavān_ sarvatathāgatakāyavākcittahṛdayavajṛayoṣihageṣu vijahāra || tatra bhagavān āha || sarvatathāgatakāyavākcittahṛdayaṃ bhagharakaṃ guhyātiguhyataraṃ || aho vajragarbha||sādhusādhumahākṛpa||mahābodhisatvā||bodhisatvasya vajrasatvasya mahāsatvasya samayasatvasya hy anasasaya hadayaṃ hevajrākhyaṃ śṛṇu || vajragarbha uvāca ||
vajrasatvaṃ bhavet kasmāt samayasatvaṃ bhavet kathaṃ
mahāsatvaṃ bhavet kena kathayantu bhagavān_ mayi ||