Pa Patan 8930: ch.4

Published in by in .

  • Śrī Sāgara Gacchano Jaina Jñānabhaṃdāra collection
  • [repository]
  • Śrī Hemacandrācārya Jainajñānamandira
  • Patan, Gujarat, India
  • Known as: 8930, [NCC identifier] (NCC).
  • Siglum: Pa

MS described in Puṇyavijayajī (1972: 329–435).

More ▾
Title Rasendramaṅgala
Commentary [title of commentary]
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1)|| śrīvardhamānajineśvarāya namaḥ || śrīgurubhyo namaḥ ||
Incipit (folio 1v1)natvā sureṃdraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format pothi
Material paper
Extent 21 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • Pa

[4. Guṭikādhikāra]*Cf.\ \citep[117, ch.\ IV]{sarm-2003}

athāto guṭikādhikāraṃ vyākhyāsyāmaḥ|
4.1
pūrvaṃ yanmāritaṃ sūtaṃ vajīṃ dravī anekadhā|
yuktyā krameṇa tenaiva baṃdhamāyāti sūtakam|
kadalīḍhaṃka sauvīraṃ kaṃṭakārī rasay?utam|
krameṇa sarvadhātūnāṃ sarvaṃ dvandveṣu melanam|

dvandve kramaṇaṃ|

4.3
vajrabhasmaṃ ca bhāgaikaṃ bhāgān śuddharasatrayaṃ|
ch?ipadīrasasam?mardyayāvataṃ kalkamāgataṃ|
pādāṃśena vrahemnaś ca
patralepaṃ tu kārayet|
somavallī--rasaṃ kāṃtaṃ ekatālaṃ sacūrṇitaṃ|
deyāttamaṣṭamāṃśena mārddauec ca prayatnataḥ|
naṣṭapiṣṭaṃ ca guṣkaṃ ca aṃghrayitvā puṭe tataḥ|
aṃdhamūṣāṃ punardhmātaṃ krāmaṇena samanvitam|
khoṭaṃ tu bhavate divyaṃ śatavedhi mahārasaḥ|
ekottara kramavedhā tu saṃkalā kāmayogataḥ|
saṃkalā saṃkalair baddhādaguṇavedha vardhate|
daśa--?saṃkalikā baddhaḥ śaṣṭavedhā mahārasaḥ|
4.8
ekaguṇena sūtena ekā saṃkalikocyate|
triguṇena tu sūtena saṃkalā dvitīyā matā|
ṣaḍguṇena tu sūtena saṃkalā dvitīyā matā|
ṣaḍuṇena tu sūtena saṃkalā tṛtīyā matā|
paṃca--daśaguṇaiḥ sūtaiḥ paṃcamā sā prakīrtita|
ekaviṃśaguṇe sūte ṣaṣṭī saṃkalikā matā|
ṣaṭtriṃśat guṇair baddho aṣṭamo sā vidhīyate|
paṃcacatvāriviṃśan saṃkalā navamī matā|
ṣaṭtriṃśat guṇair baddho paṃcatyadhika
paṃcāśaiḥ saṃkalī sā dasābhidhā|
4.13
prathame daśavedh?ā ca śatavedhi dvitāpake|
tṛ?tīye sah?a suvedhī ca caturthe yutameva ca|
paṃcame lakṣavedhī ca daśalakṣaṃ tu ṣaṣṭake|
saptame koṭivedhī ca daśakoṭi tathā'ṣṭamaḥ|
dhūmāṃtavedhi navame daśame śabdavedhakaḥ|
saṃkalair baddho daśaguṇaṃ vedha vardhate|
daśasaṃkalikābaddho rāṣṭravedhī mahārasaḥ|
yathā lohe tathā dehe kramate nātra saṃśayaḥ|
vedhayet tat--pramāṇena dhātuś caiva śarīreke|
kārayet guṭikā dāvyā vajrasiddhe na kāṃcane|
badarasthi pramāṇena kārayet satataṃ budhaḥ|
pūjayitvā yathā nyāyaṃ kālī--devīṃ ca bhiravam|
badarāsthipramāṇā yā guṭikā vai kṛtā purā|
vaktra--madhye tu sā dvidhā guṭikā divyarūpiṇī|
tatpramāṇe tu baddhā vai śatādyā rāṣṭravedhikā|
tatphalaṃ tatpramāṇena śuṇuṣva? kathayāmi te|
śatavedhena baddhāyā rasena guṭikā kṛtā|
māsam ekaṃ tu vaktrasthā jīvec caiva yugāvadhi|
vaktramadhye ghṛtā sarvaṃ hy anantaphaladāyakā|
samāṃśe bhakṣaṇe hemaśuddhasūtena kārayet|
mṛtavajraṃ ṣoḍaśāṃśe dvipadī rasamarddayet|
vyomavallīrasaṃ kāṃtaṃ ṭaṃkaṇālasacūrṇitam|
dadyāt tadaṣṭamāṃśena mardayec ca punaḥ punaḥ|
4.32
naṣṭapiṣṭaṃ tu ṣuṣkaṃ ca aṃdhre dattvā sudhāpayet|
ṣoṭaṃ tu jāyate divyaṃ śatavedhī mahārasaḥ|
daśasaṃkalikābaddho daśaguṇaṃ vedha varddhate|
pūrvokta phaladaḥ prokto sūtako nātra saṃśayaḥ|
vaṃgar?īsakasulvāmrahematārasamanvitaiḥ|
4.34
vajrasādibhiḥ niryuktaṃ kriyate pārado rasaḥ|
sarvostānaiḥ kṛtaṃ kṛtvā mūkhāmadhyasthitaṃ bhavet|
guṭikā jāyate divyā nāmnā vajrāṃgasundarī|
mukhasthā siddhidā proktā jarāmṛtyu-vināśinī|
4.40
saṃgrāme vijayī vīro vajradeho mahābalaḥ|
sarvalokapriyo nityaṃ nārīṇāṃ subhagas tathā|
gutikeyaṃ samākhyātā nāmnā vāsarasuṃdarī|
vajrāṃgasuṃdarī nāma guṭikā|
akara--taru--vimānāt sūtakaṃ tatra vighnaṃ,
mṛtamavimadya hema--?ṣoḍaśāṃśe prayuktaṃ|
yugapadi ravikalpā toyadhṛṣṭaṃ vipakvaṃ,
guṭakamṛma nāmā suṃdaraḥ syān na citraṃ||
māsam ekaṃ tu vaktrasthā guṭikā divyarūpiṇī|
sarvasiddhipradā proktā jarāmṛtyuvināginī|
āmasundarīguṭikām udv?ā sarve akara--taruvimānā
suraviṃśavi nidhdhavi sampān guṃjābhiḥ kṛtabaddho
guṭikam amarasuṃdarī nāmā
4.42
vaktrasthā bahukāle vijayati viśvaṃ na saṃdehaḥ|
amarasuṃdarī nāmā vaktrasthā bahukāle yuddhārthe
vāṣabhārṣabhako dhukṣaṃjarīṭ---vaṭādiṣu
rudarpa netrayugmaṃ ca ekīkṛtya rasaṃ nasaṃ
khalve saṃmarddayitvā tu trilohena vaveṣṭavet|
kaṃṭhe baddhā tathā dṛśyo yojanānāṃ śataṃ vrajet|
abhrakabaddhaguṭikā adṛṣṭīkaraṇe
satvaṃ vyomaj?a--cakrajaṃ ca sunakaṃ
candraṃ rasavi tāṃḍavaṃ
kāṃtatīkṣṇasurāyasaṃ mṛtadṛḍhaṃ
sūtaṃ kṛtaṃ tatsamaṃ
4.45
vaktrasthaṃ rasagolakaṃ| ratikaraṃ sarvārdha saṃdhāmahaṃ
varṣeke nihanti doṣanicayaṃ kalpāyuṣo jāyate|
arkādiguṭikā|
sarvaṃ rasuddhaṃ rasaṃ grāhyaṃ pādāṃśe hemajāritam|
mṛtavajraṃ ṣoḍaśāṃśena namasattvaṃ prayojayet|
kṣārakaṃ cukī--toyena suṃradālīrase nava
vidhinā mardayitvā tu naṣṭapiṣṭaṃ tu kārayet|
4.48
kāṃtacūrṇaṃ truṭiṃ dattvā aṃdhamūkhāgataṃ dhamet|
guṭikā jāyate divyā vaktrasthā sarvasiddhidā|
hemabaddhaguṭikā|
pūrvaśuddhaṃ rasaṃ grāhyaṃ vyomamākṣika--satvakam|
4.49
mūlinaṃ gagasaṃyuktaṃ ratnāriguṇamūṣitam|
guṭibaṃdhā? varārohe baṃdhuratrayasaṃyutam|
vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ|
mākṣika guṭikā|
4.52
śiva--śakti--samāyuktaṃ ratnāni sitagonasā|
hematārastathā dhātu- samabhāgāni kārayet|
strīrajovyāghram atha sthaṃ paṭṭasutreṇa veṣṭayet|
strīrajo siddhaṃ kena punar veṣṭya guhya--sthāne nidhāpayet|
raṇe rājakule yuk?e dāvye kāme jayo bhavet|
vyāghrī guṭikā|
śuddhaṃ ca sūtake caiva vajrabhasmameva ca|
hematāraṃ tathā sutvaṃ samabhāgāni kārayet|
vajravat guṭikā hyeṣā vaktrasthā sarvasiddhidā|
vaikrāntābhāk? kāṃtaṃ tu samyak tu surāyasaṃ|
vibhātakādi saṃbhutaṃ kācaṃ himasamaṃ bhavet|
samāvartta tataḥ sūte yo jayet pādayorgataḥ|
kumārirūpasaṃghṛṣṭā kṛtaiṣā guṭikā śubhā|
jarāmayā? mṛtyuharā vaktrasthā nātra saṃśayaḥ|
vaikrāntaguṭikā samāptā|
[New section]
rakta- vaikrāntasattvaṃ tu hemnāva saha gālayet|
samaṃ tu jāyate sūte sārayitvā samena tu|
sahasrāṃśe tu lohāni viṃdhate nātra?saṃśayaḥ|
vaikrāntaguṭikā hyeṣā vaktrasthā sarvasiddhidā|
4.60
punar anyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham|
cūrṇayitvā tu vaikrāntaṃ dugdhamadhājya saṃyutaṃ|
īṣat- ṭaṃkaṇasaṃyuktaṃ aṃdhabhūkhāgatam dhavet|
tatsūtaṃ sahasā? sūte māsamekapramāṇataḥ|
sarasaṃ vaṃdhayate kṣipraṃ indragolakasannibham||
sahasravedhā sa ceṭ sākṣāt sarvaloheṣu niścitam??|
sattvaṃ vaikrāntakasyaiva rase navasamāyayutam||
dh?ojitaṃ samahemnā ca śilm?amāṇḍe nidhāpayet|
māsam ācocitaṃ bhūtvā tamoghṛtya prayatnataḥ||
tamāyarasaḥ divyaṃ dehadivyakaro bhavet|
vaikrāntaguṭikā---
4.67
śvetā pitā tathā kṛṣṇā capalā syuḥ caturviddhā??|
kramayogena vai teṣāṃ rasabṃdhaṃ tu jāyate||
4.68
lāṃgalīkaravīraṃ ca citrakaṃ girikarṇikā|
lstrīstanyaṃ ṭaṃkasauvīraṃ| mūkhālepaṃ tu kārayet|
4.69
capalā dviguṇā kāṃcanaṃ
naṣṭapiṣṭaṃ tu taṃ kṛtvā|aṃdhamūkhāgataṃ dhamet|
[New section]
4.70
tatrasthaṃ ca raseṃdraṃ tu| ṣoṭaṃ bhavati śobhanaṃ|
nāgaṃ śatāṃśato dviddhaṃ guṃjāvarṇaṃ tu jāyate|
4.71
tena nāgaśatāṃśena| vidhasulvāruṇaṃ bhavet|
tena sulvaśatāṃśena| tāraṃ viddhaṃ ca kāṃcanaṃ|
4.72
yathā lohe tathā dehe| nānyathā jāyate kvacit|
capalā baṃdhasūtakaṃ||
capala ṣaṭbhāgāś ca| darasya saptam eva ca|
4.73
aṣṭau bhāgāś ca hemnaś ca| sūtasya nava kalpayet|
triśabhāgā bhavet sarvae| karttavyā ca vicakṣṇaiḥ|
4.74
citrakaṃ kaṇavīraṃ ca| lāṃgalīgṛhaviṣṭakaṃ|
bījapūrarasair mardhyaṃ| mukhālepaṃ tu kārayet|
4.75
aṃdhamūkhāṃ dhamettatra| ṣoṭaṃ bhavati śobhanaṃ|
tena ṣoṭaśatāṃśettu| nāgaviddhaṃ bhaved ruṇaṃ|
4.76
tena nāgena sulvatu| viddhaṃ guṃjāruṇaṃ bhavet|
tena sulvena tāraṃ tu| hemaṃ bhavati śobhanaṃ|
etadyutkavidhānena| baṃdhamāyāti sūtakaṃ|
4.78
ṣoṭaṃ |sabījaṃ sūtabaṃdhanaṃ
4.79
mahārasastha samāyukta| oṣadhīdravyasaṃyutaṃ
hemābhratāratāmraiṣakāṃta tīkṣṇa trapuṃ ahi|
4.80
vikrāṃtavimalaiḥ śaila| mākṣikaṃ capalāstathā|
rasaś ca rasakaś caiva| śrotoṃjana tathāṣṭamaṃ|
dīvyauṣadhīsamāyutkaṃ| dravyaiḥ sthāvarajaṃgamaiḥ|
samyak gurūpadeśena| siddhakṣetraprasādataḥ|
kramaṃ jñātvā prayatnena| badhyate nātra saṃśayaḥ|
4.92
caṃḍālī rākṣasī vātha| kuṃḍagolodbhavaiḥ rajaiḥ|
bījaṃ sūtaṃ ca vaikrāṃtaṃ| marddayet praharadvayaṃ|
śuṣkaṃ tu golakaṃ kṛtvā| aṃdhamūkhāṃ nidhāpayet|
4.94
chāyāśuṣkaṃ tataḥ kṛtvā| puṭaṃ karṣaṃ tuṣāgninā|
tata aṃdhagataṃ dhmātaṃ| ṣoṭaṃ bhavati sūtakaṃ|
4.95
raṃbhā vīrā suhī kṣīraṃ| kaṃcuki ca vidārikā|
nādī nārīca go raṃbhā| mīnākṣa kācamācikā|
ebhiḥ sumarditaḥ sutaḥ| punarjanma na vidyate|
vakrāṃkā viṣṇukāṃtā ca| balā ca tulaśī tathā|
mahāsoma hivallī ca| tathyāsūryapravarttakaḥ|
ebhi sumarditaḥ sūtaḥ| punar janma na vidyate|
4.98
snuhīkṣīraṃ ca kāṃjiraṃ| kaṃcukī va rasaṃ tathā|
dhūrttabījaṃ ca lāṃgalī| vāruṇī viṣamuṣṭikā|
palāśamūla nirghāsa| peṣayet sūtakaṃ budhaḥ|
hemasame samaṃ taṃ| pīṭhikāṃ kārayedbudhaḥ|
mahārasātpiṣṭikārddhe| mardaye doṣadhī rasaiḥ|
praharatritayaṃ mardya
tataḥ aṃdhagataṃ dhamet|
tat ṭaṃ jāyate sākṣāt| dharmakāmārtha mokṣakāḥ|
4.102
sauvīraṃ ṭṃkaṇaṃ kācaṃ| datvā datvā ca dhāmayet|
akṣīṇaṃ milate hema| samāvartta tu jāyate|
bhakṣaṇāddevasūtasya| dīvyadevo bhavennaraḥ|
viṃdhate sarvalohāṇāṃ| raṃjitaḥ krāmito rasaḥ|
4.104
caṃdravallīL mṛgarvāpi| kvabiṃbā tathaiva ca|
kākṣālākṣaṃ kaṇavīraṃ| bījaṃ conmattakasya ca|
4.105
kāṃḍīphalasaṃyutkaṃ| marddayec ca vicakṣaṇaḥ|
4.106
hemasame samaṃ sūtaṃ| pīṭhikāṃ kārayed budhaḥ|
athavā tāratāpiṣṭaṃ| kārayitvā same sama|
4.107
mahārasaṃ pīṭhirddhe| mardayaṃ doṣadhī rasaiḥ|
praharatritaya mardya| golakaṃ kārayedbudhaḥ|
aṃdhamūkhāgataṃ golaṃ| chāyāśuṣkaṃ tu kārayet|
laghupuṭaṃ tato datvā| tataḥ siddhati sūtakaṃ|
mṛgadurvottamarasaiḥ| sūtakasya ca māraṇaṃ|
trayāṇāṃ mūla lāṃgalī| rāmaṭhena vihanyate|
hemādyāpīṭhikā pūrvavat||
kāṃjīrabījaṃ surasārasaṃ ca| sa ādrapiṃḍaṃ rajanīyutaṃ ca|
4.110
halottamākhyaṃ kuhaḍaṃ vīvajrī| etaistu sūtaṃ
dṛḍhapakṣachedaḥ|
pīṭhikā pūrvavat|
4.112
śulirasasūtaṃ tu|sroto jana samananvitaḥ|
hemnaḥ same samaṃ sūtaṃ| piṣṭikā kārayedbudhaḥ|
praharattraya saṃmardya| golakaṃ kārayedbudhaḥ|
śeṣaṃ karma pūrvavat|
4.114
śrotojanasabhara| sṛṣṭitrayayutaṃ rasaṃ
dhāmognisahitaṃ kṣipraṃ| sūtakaṃ sarvakarmakṛt|
iti satvapīṭhikābaṃdhanakriyā||
4.115
ratnādyā drāvitā pūrvaṃ| gaganādyā vajradhāmataḥ|
tīkṣṇādyā āyasānāṃ tu| mākṣikādi mahārasāḥ|
gaṃdhakādyā uparasānāṃ| tu?lakādyaḥ sarvadhātavaḥ|?
4.117
drutibhirbadhyate sūtaḥ| kṣaṇabaṃdgataṃ||
pīṭhikārati saṃkoca| trividhaṃ baṃdhamucyate||
atyuttama jāraṇākhyā| rasavāde rasāyane|
4.118
tasmāttaṃ rayitvādau| gaganaṃ tadanaṃtaraṃ|
tato mākṣika satvaṃ ca| suvarṇaṃ tadanaṃtaraṃ|
garbhe drāvayitvā tu| tato vāḍyāṃ drutirdadet|
anenaika krameṇaivaṃ| vyāvat khoṭākṛtir bhavet|
guṭikādyāḥ sarvabaṃdheṣu| tat ṣoṭaṃ yojayedbudhaḥ|?
dīvyauṣadhān tato datvā| puṭe karṣaṃ tuṣāgninā|
tadudhṛtya prayatnena| haṭhāgnau dhāmayed rasaṃ| ?
ṣoṭaṃ ca jāyate dīvyaṃ| taruṇāditya saṃnnibhaṃ|
tatopi ṭaṃkaṇaṃ kācaṃ| datvā datvā tu śodhayet| 57
4.123
svetaṃ tu svetadravyeṇa| ratke ratkaisu ... raṃjanaṃ|
krāmaṇa vaṃganāgābhyāṃ| raseṃdrasya mataṃ budhaiḥ| 58
4.124
abhrakājāraṇamādau garbhadṛti jāraṇaṃ ca bījāṃte
yo na nāti rasa vādī |na rasasiddhistasya rata eva caidarthakṣayaṃ kurute||
4.125
gaganaṃ sarvalohāni| harabījopamāniva|
milana sukhasādhyāni| bahisthānya kṣayānica|60
4.126
taiḥ sparśanamātreṇa| kṣaṇādvadvaita sūtakaḥ||
abhrakaṃ bī?jaṃharaṃ ca| ṣoḍaśāṃśena kāṃcanaṃ|
4.127
dhmātaṃ ... pragaṭamūkhāyāṃ rasacūrṇena vedhayet|
dakṣiṇāvartti naṃ dhmātaṃ| harabījena melakaṃ| 62
4.128
mūkhā tyatkā varārohe tiṣṭate khagavadrasaṃ|
rājikārddhārddhamānena| sarvalohāniṃ viṃdhati| 63
4.129
bhakṣaṇāttasya sūtasya| bhaved rudrasamo rasaḥ krīḍate sapta
4.130
vajrakaṃdaṃ gaḍucīva| uccaṭādisamanvitaṃ|
abhrakaṃ grasate sīghraṃ anyathā nagni saṃgamaṃ|?
4.131
mākṣikaṃ ca viṣaṃ kaṇaṃLamatta na śuddhasūtayamaṇamūṣālepaṃ datvā bhūmau vīrānāṃ rānīdatvādanamelanyat ṣoṭaṃ jāyate śatavedhītāretāmrete rasaabhrakaṃ sarvaśuddhahemasamaṃ bhāgai ekakamadhye tuṣāmauadya yāvadviśeṣatoṣāsahasravadhīrasaḥ na| ca kārya vicāraṇā 4 strīrajas tathā...
strīstanyaṃ ca liptaṃ tu| sarva dvaṃdvānumelanaṃ|
4.132
jīvaṃ hi vyoṣa? pāṣāṇāiḥ| kroṣṭajiṣkāsu bhāvitaṃ|
kāmaṇaṃ sarvalohāni| drutīnāṃ sarvamelanaṃ||62
4.133
aśvasva lālālamasunārdrakaṃ tathā|
vaṃsasya patrāṇi saṭaṃkaṇāni|
eṣaḥ praveśo gaganasya sūte|
sarvāyasaṃ vajraviśeṣataś ca||?
4.134
raṃjate viṃdhate sūtaḥ| kramate ca na saṃśayaḥ|
kāṃcane raṃjate tāraṃ| maṇimantramukhaṃ gajam|
4.135
kāṃcīpaṭola vaikrāntaṃ| vajralohaṃ sadaivakaṃ||
eteṣāṃ drāvaṇe sarve| jāyate ca rasena tuṃ|
4.136
abhrahemadrutisūtaṃ| trayamekatra melayet|
krāmaṇena ca mūkhāyāṃ| lepaṃ datvā vicakṣaṇaḥ 71|
4.137
karṣai tuṣāgninā bhūme| svedena milatte kṣanāt|
śatavedhi bhavaet so hi| tārāremlecha saṃdyutaṃ|
4.138
tārapītalatrāṃbuyutaṃ śatāṃśesthaṃbhayati 5 tasya madhye ya deyaṃ| abhrahemadrutīsamā|
karṣaṃ tūṣāgninā svadya| yāvat sūtāva...śeṣitaṃ| ?
4.139
sahasravedhī bhavet sūto? nātra kārya vicāraṇā|
saṃkalaiḥ sakalair baddho| daśaguṇe vedha vardhate| ?
4.140
sapta saṃkulikābaddhaḥ| koṭivedhī mahārasaḥ|
śarīrārthe yadā bhakṣet| guṃjāmekāṃ vicakṣaṇaḥ| ?
4.141
trikaṭutriphalāyutkaṃ| ghṛtena madhunā saha|
jīraṇe jīrṇena saṃgrāhyaṃ| yāvatsyācāvāṣṭaratkikā? śatā di...ko|
4.142
paryaṃtaṃ| saṃkalair yat gataṃ rasaṃ|
jīvet tena pramāneṇa| vaktratvalī yathā rasaḥ77 |
4.143
hemakrāṃtaṃ drutīś caiva| śuddhasūtai samanvitaṃ|
vedhaṃpūrvapramāṇena| śatādyāṃkoṭimuttamāḥ|
4.144
saṃkalaiḥ saṃkalair baddhaḥ| daśaguṇaṃ vedhavarddhate| samasaṃkalikābaddhaḥ koṭivedhī bhaved rasaḥ78|
4.145ab
bhakṣayat sarvamānana| pūrvakīyaṃ phalaṃ bhabhet|
4.147cd
hemakrāṃtaṃ druti strīṇi śuddhasūte samanvitaṃ|
4.146
vedhayet sarvayogena| bhakṣayet pūrvavidhānataḥ|
hemaṃ sulvaṃ tathā kāṃtaṃ| sūddhaṃ sūle samanvitaṃ ?|
4.147
viṃdhate pūrvavidhānena| bhakṣayet pūrva... yogataḥ|>|
.......
4.149
.......
labhate vaiṣṇavaṃ sthānaṃ| viṣṇutulya parākrama|
4.150cd
viṣṇutulya balopetaṃ| jāyate nātra saṃśayaḥ|83tāraṃ tu bhavati tasya| tasya sātatanur bhavet|
4.151
ārābhrahemayutayaḥ| pāradena samanvitā|
haimsthāne dadet taraṃ| tarakammā| vedhayeta natā nāgaṃ tu prativāsena| śatāṃse sthaṃbhaye dhruvaṃ|
4.152.1
ghoṣābhranāradyutayaḥ| pāradena samanvitā|
nāgasya prativāsena| sthaṃbho bhavati śatāṃśakaiḥ|
4.152.1
ghoṣakāṃtastathā tāraiḥ| pāradena samanvitaṃ|
vaṃgasya prativāsena| sthaṃbhaṃ tac ca śatāṃśakaiḥ|
4.153
ārakrāṃtidrutihemnā| pāradena samanvitaṃ|
nāgasya prati sthaṃbho bhavati nānyathā|
tīkṣṇaghoṣa tathā tāraṃ| pāradena samnvitā|
vaṃgasya prativāpena|sthaṃbhate ca taḥ|
evaṃ drutīnāṃ yogāc ca| mayā khyātā vidhānā
anena drutīna| dehalohakarasaḥ|| atha jalūkā
sūtegarbha niyojite ?tha kanake pāLdārdhanāgetha|
paṃcāṃg pucaśalmalīkṛtamadaḥ śleṣmāṃtabījaistathā|
ta?vajitakokilāeraṃḍakhyaphalakaṃ rṇaṃ tilaṃjapatrikā taptakhalvatale nidhāya mṛditajātā jalūkāvarāśeṣākapi?romapahutā cedrāvatī telakaṃ|
4.157
caṃdra ṭaṃkaṇakāmapippalikhinnā bhavet te jinī|
tapte khalvatale sumarddanavidhiḥ trisaptakaṃ yatnato|
nārīṇāṃ mat harṣanāccānaṃkarākhya khyātā jalūkāvarā| ?
4.158
bālecāṃṣṭāṃgulī yojyā| yovanena daśāṃgulī|
dvādaśāṃgulapragalbhā ca| jalūkā trividhā matā|iti jālūkārasaḥ
4.159
munipatrarasaṃ ceva| śaśālālmalī challivāsaṇā|
jātīmūlasya toyaṃ ca| hastitoyasaṃvyuta|
śleṣmāṃta phalaṃ caiva| vipakvaṃ śrīphalasya ca|
kokilākhyasya cūrṇena| mardayet pāradaṃ budhaḥ|
jalūkā jāyate dīvyā| rāmā janamanoharā|
yojyā vaikāmakāle tu| kāmayet kāminī svayaṃ|
dvitīyajalūkā||
triphalābhṛṃgamahauthadhamadhu| sarpi chāgapayasi gomutre
nāge saptabhikṣiptaṃ| rasasamaraṃjitaṃ jalūkā syāt||
tṛtīyajalūkā||
4.163
bhānuḥ svarajinasakhyā| pramāṇasūtakaṃ gṛhītadīnāraṃbhe
aṃkullarājavṛkṣe| kumārī rasaśodhanaṃ kuryāt
śaśir eṣā ṣarakarṇī| kokilākhyāyā mārgrakanakānāṃ| cūrṇaiḥ
sa ekaviṃśatidināni parimarddayet samyak"
niśayāṃ kāṃjikaṃ pūpaṃ| datvā yonau praveśayet|
macalamadhyagatā prāyaṃ yoṣā vijñāyataḥ kramāt|
tīrase bhāvitāṃ bhrāṇāṃ| teṣāṃ ratisaṃgamo
nmattāni kālāsī madhye| jalūkā prayogāt||
caturthā jalūkā|
rasabhāgaṃ catuṣkaṃ tu| vaṃga bhāgaṃ tu paṃcamaṃ|
surasārasasaṃvyuktaṃ| ṭaṃkaṇena samanvitam|
4.167
tridinaṃ mardayitvā tu| golakaṃ ca rasodbhavaṃ|
liṃgāgre sonikṣaptaṃ ca| yāvadāyuṣyakiṃkarī
madanamodakaḥ
kaṃrasūraṇaṃ su...gasumedya sumedya| nādaliṃga niṣekiṃtamanovalakaṃ rasena|
liṃgasthitena ca kevalena nitaṃbinīnāṃ| svāmī bhavatyanudinaṃ dhanajīvahetuḥ|
madanavalaḥ
agnyāvārttatanāgaṃ harabījaṃ nikṣipettato dviguṇaṃ
munikanāgasarppā jātyā satī vyoṣa tanmardya
drākaṃ na mardayitvā gaṇiryā madanavalayaṃ kṛtvā
ratisamaye vanitānāṃ garbhāṇi vināsanaṃ kurute|
madanavalayagarbhavināśe|
4.171
vyāghrī vṛhatīphalarasa sūraṇatīkṣṇābhrakatakapatrāṇi|
kapi kachu vajranyāmlapippalikāmaṃcika|cūrṇaṃ
4.172
agnyāvattita nāgaṃ harabījaṃ bhāvayed dinaiḥ| dravyaiḥ
smaravalayaṃ kṛtyevaṃ vanitānāṃ drāvaṇaṃ pa
smaravalayaṃ||
ṭaṃkaṇapippalikāmaṃsūraṇakarpūLramānuliṃgarasaiḥ
kṛtvāmaṃgulilepaṃ strīṇāṃ bhagadrāvaṇaṃ paramaṃ|| lepaḥ||
sitapadmasakesaramakṣamadhukuṣṭhasamanvitamākhayutaṃ| rasamardita
lākṣarasena bhṛśaṃ| nijanābhisalepitamanulikaṃ vīryasthaṃbhaḥ||
4.174
sūtakagaṃdhakatālaśilādyaiḥ| gairikakālasamāṃśamāṃsaiḥ|
viṣṇudhīradharetaru dhīraśuṣkaiḥ| sopi karaṃjaphalaiḥ pariyutkaṃ
4.175
sādhunaraś ca punaḥ kharakeśaiḥ|| veṣṭrā karaṃjaphalaṃ susamastaṃ|
pāṇigatāṃ ratisevanakāle| sthaṃbhan vīryabharaspana citraṃ|
vīryastaṃbhaḥ||
śaśisūtaṭaṃkaṇamāgadhikaṃ| ghṛtasūraṇamākṣikahemarasaṃ
munipatrarasaṃ...
putalepavaraṃ vyuvatīmadapatinavajapakaraṃ|| śiśukraśaśāṃkasamākanake|
munipatrarasaṃ ghṛtaṭaṃkaṇakaṃ
adhakāmini garvitadarppahare| śubhalepasuśotigoriharaṃ
liṃgalepaḥ
haraśukrasuvarṇamalaṃ kharavaṃ| madhupippalīṭaṃkaṇarātrivaraṃ
śubhaliṃgasulepita yonigataṃ| urdho ravaṃvelasamākulitaṃ
liṃgalepaḥ|
suradālisasūta ṭaṃkaṇakaṃ madhucaṃdravimiśritakhaṃvarakaṃ| śubhayojitayojitalepakaraṃ| pramadājanamohanakāmaparaṃ|
liṃgalepaḥ|
ghosāgarbhagataṃ sūtaṃ| madhunā saha melayet|
avaśyaṃ drāvayennārī| śuṣkakāṣṭasamā yadi||
liṃgalepaḥ
siṃduramadhunā lepo| liṃgasya kurute yadi|
atyaṃtaṃ ramate nārīṃ| drāvayed vasyāmānayet|
liṃgalepaḥ
dasarathasubharavipāradaḥ| piṣṭau vikṣāramadhupiśācarasaiḥ|
sarasenāttyakakaraḥ ślaṣyati vanitākaragrahaṇāt|
karadrāvaṇaḥ| śitakamalakaṃthapuṣpāṃ
sitaśata pāradīrajaḥ sūtaṃ madhukarakamalagarbhaṃliptā mudayāti
saṃsparśanāt, vanitā lepakaradrāvaṇaṃ|
śitaśatapādāṣarjūrajīvaviśeṣaḥ|
4.183
liṃdīsuphalovinihatāṃ svarṇaṃ sa gorocanā
kṛṣṇonmatta sulvatārakuliśaṃ sulvāyasaṃ vyuṃṣa
etat sūtasamanvitaṃ budhajano vakreṇa saṃdhāryate|
vīryasthaṃbhakara vidagdhavanitā vyāmohakāmāṃ kuśaṃ|

kāmāṃkuśo nāma rasayogaḥḥ|

śukrasthaṃbhe|
4.184
karpūraṃmadhu ṭaṃkaṇaṃ munirasaṃ tulyāsamaṃ sūtakaṃ|
taiḥ kalkair vinivāryatati nivaḍaṃ liṃgaṃ svakaṃ lepayet|
sthitvā yāma tavyāṃbunā dhvajavaraṃ prakṣālayettaṃ tato|
vīryastaṃbhanamevaenaṃ kathitaṃ prauḍhāṃganādarppahaṃ||?
4.185
jalaśukapichagaṃdhāvṛhatyugrā sasarṣa
ya ca māṃsīva padmapatraṃ saseṃdhavaṃ|
4.186
madhunā lepayel liṃgaṃ| mardanā nityameva ca|
sthūlaṃ ca bhavati dīrghaṃ| vanitānāṃ va saṃkaraṃ||
L
dāpayet taṃ| śamānena| ṣoḍaśāṃśena vā punaḥ|
punarapyaṣṭamāṃsana| padāśatagataḥ punaḥ|
tasāranamārāyaca| tataḥ kṛtvānuśāraṇaṃ|

liṃgavṛddhiḥ|

4.187
gajapippalisitasūtaṃ| rajanīnavanīta turaṃga gaṃdhā ca|
lepo karoti vṛddhiṃ| bhagaliṃga payodhara śravaṇā|
caturvidhivṛddhiḥ|
eteṣāṃ ... sarvayogānāṃ? rasasthāne prayojayet|
jalūkā bhasmasūtaṃ ca| athavā madanagolakā
iti jalukābhasmabaṃdha rasakriyā||
atha jāraṇe rasadrāvīkaraṇārthe
4.189
daradāṭhuddharasendrapātanayaṃtre salilayogena|
ādāya nipuṇabuddhaḥdāṃśena jārayet| khalve sūtva
4.190
gaṃdhakasiṃdhū tāmravallīrasamardīto rasa ś
carati lohāni| jārayati ca vidhināmarditasutaḥ|
abhrakajāraṇapiḍam|
4.191
mākṣikasatvamādāya pādāṃśe ca jārayet|
tatopi sarvasatvāni drāvatsūtagarbhataḥ|
4.192
kanakaṃ jārayet paścāt| samaṃjīrṇaṃ tu kārayet
?
4.194cd
dviguṇaṃ triguṇaṃ caiva yāvajjarati
ṣaḍ...ṇaṃ ?
4.195ab
jārayitvā tu tataḥ kṛtvā tu jāraṇāt|
4.196
pratisāraṇaṃ tataḥ kuryāt tato gaṃdhakahikaṃ|
lohamūkhādvayaṃ kṛtvā| dvādaśāṃgulamānataḥ|
4.197
cakradvayaṃ mukhaṃ? laṃ tanmukho parivinyasat|
ekasmāt sūtakaṃ śuddhaṃ anyasmāt śuddhagaṃdhakaṃ|
4.198
sūtakasyādhaḥ toyaṃ syāt| gaṃdhādho vahnidīpanaṃ|
anena krameṇaivaṃ| ṣaḍguṇaṃ gaṃdhakaṃ dadet|
4.199
tataudhṛtya... yatnena pakvabījaṃ tu kārayet|
jaṃbīranīra?bhāvite cūllīlavaṇaṃ ca gaṃdhakaṃ bahuśaḥ
lohā...ni samastānijarayati vidhinā vimardditasūtaṃ| viḍaṃ|
hemādisamastajāraṇārthaḥ||
atha jāraṇagaṃdhakārthe|
4.201
bahuśo gṛha| kumārihayārimehā rasabhāvino rasaś carati
gaṃdhakacūrṇaṃ sariśūktisaṃpuṭe jarati jalanasthavinuṃ||
4.202
śubhakanakapādacārito kramaparipādyā samaṃ rayet yāvat
jālinihalinirasena vimardya samayarayet paścāt12
4.203
haritālonmajastailena rasamardito suranigaṃdhakayogena
tridinair baṃdhayati rasaṃ mūsigataṃ govyeṣvavipakvaṃ
4.204
tadrasaṃ dhautamākṣikaṃ tīkṣṇasulvarajaḥ| śaśi?
māṃsamekataḥ kṛtvā devadālīrasena ca14|
4.205
marddavyet madhusarppibhyāṃ tridinaṃ yāvatsūryate
aṃdhamūkhāgataṃ śuṣkaṃ dhāmayet khadirānale|
4.206
akṣayaṃ jāyate ṣoṭaṃ| taruṇāditya...saṃnvitaṃ|
tena viddhaṃśatāṃśena| tāraṃ bha....... kāṃcanaṃ|
4.207
aṣṭānavati ṣṭahāṭakasyaika
sūtasya kā bhāgā śatāṃśaviddhavi... khyātau
4.208
athavā|| apahiśodhanaṃ su....... rasena raṃjitaṃ
dvau bhāgau tasya sulvasya ekatārasya gālayet
4.209
vedhayet siddhasūtena śatāṃśana ca buddhimān|
kanakaṃ jāyate divyā de vābharaṇamuttamaṃ| vyataḥ|
4.210
rasa rasaś caiva| dvāve 2 matabrumakabuṃtetā 2 ta eka...layet śataṃ|3|Labhraka ratvaharabījaśuddha pārobhāga16 suvarṇadruta atha tabatkapatamaṃ larot ratnacūṇa athavā hīrācūṇa vet paścāt khagamātra tau camahārasau| śuddha rīmalavā kanakaṃ jāyeta daiva| taranamuttamaṃ
anṣonṣaṃ baṃdhamāyāti| tārakāṃvanakārakau| ?
4.211
abhrakaṃ harabījaṃ ca| ṣoḍaśāṃśena kāṃcanaṃ|
dhmānaṃ pragaṭamāvāṃtaṃ ratnacūrṇena veṣṭayet|
4.212
mukhāṃtpakvā raseṃdraṃ tu| tiṣṭaṃte khagavadyathā|
rājikārdvā pramāṇaṃ na parvatānapi viṃdhati|
praṇipatya mahādevaṃ| vakṣye sarvahitārdhakaṃ|
kṣapuṭaṃ sarvasiddhikaraṃ|
gaṃdhakadaradaśilātālaiḥ| kāsī sāṃtāpya gairikāyāḥ|
saṃsthāpya madhyakoṣṭe vyomā sitahemajīrṇa rasayutkāt
sūtasamāstrīstanye śuddhāṃ? yojayet| sarvāṃ tena tu
pakvaṃ tāraṃ bhavati tardhena varakanakaṃ|25
bhulvamapi pakaroti hemaṃ samaṃ... vāhayet tadutkarṣaṃ
tārasamena tu puṭitaṃ bhavati tadarddhena kalyāṇaṃ?
śṛṃgī ṭaṃkaṇe guṃjābhir mukhā lepaṃ tu kārayet satataṃ
kāsīsaṃsiṃdhu...rakaratkamṛdāvaliptapūrṇāpuṭī|| ardvakriyādhikāraḥ||
tacchulvame vanānya dvemādaṣṭaṃ guṇaṃ pūrvamudiṣṭaṃ|
ratkagaṇeṣu narāgogrāsaiḥ tairevarayed bījaṃ|28
tāva...vat sakalaṃ ratkotpalaṃ bhavati arkakiraṇanibhaṃ bhavati
tadbījaṃ| jīrṇamātrā bhavati raseṃdro bhavet sata verdha|29
kāṃtābhrasāra kuṃjarakanaṃkāruṇe śṛṃgakalāśuddhā|
sa bhavet sāraṇavidhinā śatavedhi nāgabuddhikṛtaḥ
bakarasakhajīraṇakāṃcanatīkṣṇena ghoṣa parivṛrdhyadhyā
kiṃśukarasaparibhāvitamākṣikavāpā nu jāyate vīryaṃ
hemaidukāṃtavagairikaṃ ṣaṭṣaṭdvayaṃ ca mūkhastha
paṃcakhalvasamarasadhānyādā?vasthitaikaṃ śatavedhīsyāt32
drāvakarajaṃ dhvītaṃ samaṃ mardanaṃ tu japūrakaṃ rasaiḥ
viṣatailadhūrttasiṃdhuḥ| ṣoḍaśakamaleṃduvedhaka|
harivarggāhatasatvā ca palasamā sthāpayet śilābhāṃḍe|
māsacatuṣṭayametatadudhānye sakhavedhakaraḥ
kiṃ na samena samaṃ vā kuryād vā vāyaṃ dutena tu mākṣike|
āgrelāṃ bujalopāditarasa syācchadmavedhakaraḥ|
parivarttita rasakavaraṃ kanakavyutaṃ ca dhāmayet ca bahuśaḥ|
tārāriṣṭakalopanamiṣṭarajatāra ṭaṃkaṇeṃ|
mākṣikadhātu satvaṃ cāritamātreṇa sārakuṃbhasamaḥ|
caṃdrārkapatralepād bhvati hi garuḍaṃ śatāṃśena
vaṃgābhrakena śuddhaṃ ravidinaṃ saṃkhyātra kanakarajataṃ vā|
bhavati hi viṃśativavī| bījaṃ tatnāralepanāt|
daśagaganāṃbujayutkaṃ| tāraṃ dviguṇena saṃ cāritaṃ sūtaṃ |
viṃśatimenātiśakṛtadhrāṃtair ekā śītaṃ ko vedhaḥ|
daśagaganorathavyutko hemni dviguṇena cārayet sūtaṃ|
viṃśatimena tu garuḍaṃ| tārākāṃśitakeviddhaṃ
aruṇa jihmarajanāṣṭānāṃ bhāgān vyugaṣaṃca|| ṣaṭsadma
ekīkṛtya sama lepā viṃdhatti vidhedvipakṣaṇe
samakuṭilāṃbūjavīrṇaṃ vāpayet tatpraveṣṭitaṃ kanakaṃ
sūtaṃ dvādaśa kuṭījjavaṃdhā| paṃcamavedhena bhavati L
śaśī| ākāśena na doṣaś capalāsitasamatārasāritasūtaḥ41
ṣoḍaśamena tu viṃdhati| raseṃdraḥ pratisāraṇāyutkaḥ
pāṭalijaḥ karivarakamaleḥ kamaladhautaḥ śodhayet kriṇivārān?
saṃsi?likhitataravavallalepātpravaraṃ cāmīkaraṃ bhavati|
?ghanasatvanāgavaṃgau bahuśaḥ pariśodhavyet tāralavaṃ
daśavalapūjābhirataḥ śulvagataugneyasya yukaś ca||
kṣamiṇi girikadalakāsāsarahitābhrakharjisiṃdhukarpūraviḥ
yugapadvihadyayatnena...lepaś ca tu? mṛdumānai
gasirakasiṃdhuraḥravibhuḥ ṣaṣṭrāgasi?rapūrvacakramaśaḥ|
dalataradalakaragadarāviyogena tu ṣaḍaikaka
ekasiddhena caṃdracatuḥ ṣaṭpaṃcaṣaṣṭasaptaravisomaṃ
svecchākramavṛdhyāvā tāvat prastāharasaṃ yutkaṃ syāt|
śāmāśilāṃjanamulakāṃtāyaduvarttaṃ śaśāṃkaniśādvita
rasakamastaragrīvākapunarugṛtuśaṃkhasaṃvādyaiḥ49|ś
catuḥṣaṣṭikriyāricaraṇasaṃgraha hiṃ ś cakṣuṭaṃkaṇaśaṃkhair anyānamis
tribhiḥ saṃvyuttair jāraṇametacheṣṭaṃ viḍamihavihitaṃ rasāṃṣṭamāṃśena50| śatapuṭita
jalajacūrṇaṃ ravirasaparipītasatvasalilākāraṃ|
uḍa nāma bhasmagālita| gojalaśatapīta...gaṃdhaṭaṃkaviḍaṃ?
lavaṇakṣāroparaseḥ sūtre bhasmabhiḥ saratkavargaiś ca|
drāvaṇajāraṇamebhiḥ kuruhaṃsaṃpāketa?
navasāraṃgaṃdhakaṃ caiva? śi...gutoyena bhāvayet
tato jaṃbījāraṇaṃ sarvadhātuṣu
viḍvargra?
guḍaki ṇvaṣṭakaśa?ya gṛhadhūme rvāranālasaṃśuddhaṃ
tithinakṣatramuhūrttorāyaṇair vṛhayetsu rasaṃ?
ya...vavivikayā dugdhaṃ/ tripuṭitamādau ca ratir rasā kṣipraṃ|
maricaviṣāsurasiṃdhuḥ khinnaḥ sami phāranālena?|
himalovikoṣṭraṃ kaṃṭakakovaikhidarasādhasahitā vā
hastatalena hi golakamāhurbali vasākhaṃgābhrādīn
pīllkadalakāsya setakaśigu| śiṣāsye vāpākakṣānaika
paṭukāṃjika sahavyutābhrāṃhloṣito rasaś carati|
bhalubudhnākolākītuṃbarumuśalī purnarnavānyatameva|
caṇakalavaṇena cāray tadva?t khapiṃḍatāṃ yāṃti|
vaṃgābhrakā?mlavetasatṛparjakaśulvapāradena samaṃ?
kuryād etat svedaṃ piṃḍī bhavati na cātra saṃdehaḥ||
sūtena vaṃga tulyaṃ raṃbhābījaṃ ca manaś cavaṃgābhraṃ|
vaṃganiṣevitakāṃjikaṃ ca pītopa?radikaṃ carati|
hāṭatāramukherayat khakhecarāgabhūmiśraṃ|
kuru bodhisatvaṃ bījaṃ siddhirasyāṃ ta karttavyaiḥ58
svyu bheka muṣaistat kiṃ cakroragākṣimīnādhkau| haṭharāpatakokilakaṃdāśiṣitimire rniyāmayaṃti
niyāmavargraḥ?
haṃsākhyāyasanarapalapiṣṭo lugāṣkasthitaḥ ?... mutkarṣe
sahadevāṃ varakāmimini viṭaviṣolai krāmayati rasaṃ
utkarṣaṇakrāmaṇavargraṃ
ca? āya sampaka dhātu tṛguṇena tu raṃjayen tāravaraṃ
L
tutthādānāṃ punar api tāraṃ jāṃnadaṃ bhavati
tad vargāmṛtalākṣādaṃtīkaṃbuṣṭaveṣṭhitaḥ
dīpaḥ khinno vāsaḥ| śaśiṃ sa dala lepāt bhavatyarddhaṃ
gonaratiṃlajaghanyatamekāṃtadrāvaṇaṃ viṣaviyutatamoṣadhīvargraṃ|
ratkakaṣāyaviṣāvita tṛṣālasasyālāpitaṃ rajataṃ dalārddhaṃ saṃkhyeyārddhakṛtyavyatavargra?|
vaṃgābhraṃ yonisamaṃ vāhitasurageṃdra vāhayet triguṇaṃ
tatyoni kanakatāraiḥ rasaridvireka paṃcamārddhena
hemākṛṣṭiḥ|60
rasaghanatālakadhātrī vajrā...rka?smaivapācitaṃ| bahuśaḥ|
atharvakṣārai lepādraviriṃdutāṃ yāti?
tārākṛṣṭiḥ
|gopiśitabījapūrakapakaṃ bahuśa paribhāvayen nirdagdhikāyāḥ
śilāpitakanakaṃ daśeṃdudvāpetbato yogaḥ66...
ra raṃjanaṃ|
jalātārūbaddhapaṭalāt pamati laghuvṛddhasthobhanaṃ piṃḍaṃ
kāṃtād api yatati madaṃbāgāśrupātamātreṇa|?
abhrakāyasāṃ tathā satvapātanavidhiḥ|
vaṃga bhu vraṃgamubhābhyāṃ| baddhaḥ sūtena bhakṣaṇīyamiti|
kuṣṭādirogamāhurmutrādyairaśuddhabuṃdhamapi?
apādabujamadhyaṃ ca guṃjāsarṣapamātraṃ kaṭukaphalakarpūravatpatre||
paāyasā kuṭukaṃ ghṛṣṭvā tasya dadyāt rasasya saṃkramaṇaṃ| ?
tāmraṃlāyaskāṃttīmalakhacarāṇāṃ tadeva phalaṃ|
gomūtrisiṃdhusaṃyutkaṃ karkorṭārasaṃ pibedajīrṇe tu|68
kapotakācamācī| kulathamayi parihara
svayatnena| kṣetrī kṛtvā dehaṃ| suratarukaṃ gūrpalā...satilaṃ| va
palamupayutkī jīvati|varṣaśatānāṃ samūhamapi
idamatra parama guhyaṃ kṛtvā divedhārddha bhūmi khanikhātaṃ| taṃ
māsaṃ sthāpaya viddhaṃ| tāḍanadahanaṃ karttavyaṃ|
krāmaṇarasāyanasāmānyo vidhiḥ|
karttavyaṃ metrīkaraṇāmuditopekṣā sarvasatveṣu|
uṣṇā ṣāditi rakṣābalibami deyā prayatnena|
dāridrārṇavamgnā satvāṃ dṛṣṭvā dvipaṃcaviṃśatamāṃ72
karuṇāvaiśitamuninā karakakaraṇaṃ nāgabuddhaye kavthitaṃ
tpattkāmaṃ thārrjamalaṃ dātavyam ihārthike svadehamapi73|
mātṛkayā?ti baddhaṃ nā getpāṃye tvaritakāmasya