<?xml version='1.0' encoding='UTF-8'?>
Provisional edition
The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon
Edited by Ryan Conlon
Published in 2022 by in Universität.
This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources.
More ▾
Physical description |
Language/Script |
Sanskrit in IAST transliteration. |
Format |
xml |
Material |
digital |
Extent |
. |
History |
Date of production |
2020 CE |
Place of origin |
Germany |
atha devatāpaṭalaṃ vyākhyāsyāmaḥ—
prathamaṃ bhāvayen maitrīṃ dvitīye karuṇāṃ vibhāvayet |
tṛtīye bhāvayen muditām upekṣāṃ sarvaśeṣataḥ || 1 ||
tasmāt punar api śūnyatābodhiṃ dvitīyaṃ bījasaṃgraham |
tṛtīyaṃ bimbaniṣpattiś caturthaṃ nyāsam akṣaram || 2 ||
repheṇa sūryaṃ purato vibhāvya
tasmin ravau hūṁbhavaviśvavajram |
tenaiva vajreṇa vibhāvayec ca
prākārakaṃ pañjarabandhanaṃ ca || 3 ||
prathamaṃ bhāvayen mṛtakaṃ dharmadhātvātmakaṃ viduḥ |
yogī tasyopari sthitvā herukatvaṃ vibhāvayet || 4 ||
svahṛdi bhāvayed rephaṃ tadbhavaṃ sūryamaṇḍalam |
tatraiva hūṁkṛtiṃ caiva prajñopāyasvabhāvakam || 5 ||
kṛṣṇavarṇaṃ mahāghoraṃ hūṁkārād vajrasambhavam |
vajravaraṭakamadhyasthaṃ hūṁtattvaṃ vibhāvayet punaḥ || 6 ||
hūṁkārapariṇataṃ dṛṣṭvā dveṣātmānaṃ vibhāvayet |
vajrajanma mahākṛṣṇaṃ nīlapaṅkajasannibham |
athavā nīlāruṇābhaṃ ca bhāvayec chradhayā khalu || 7 ||
vyomni bhaṭṭārakaṃ dṛṣṭvā vajrajanma mahākṛpam |
pūjayed aṣṭadevībhiḥ sarvālaṅkāradhāribhiḥ || 8 ||
gaurī mṛgalāñchanaṃ dharti caurī mārtaṇḍabhājanam |
vettālī vārihastā ca bhaiṣajyaṃ dharti ghasmarī || 9 ||
pukkasī vajrahastā ca śabarī rasadharī tathā |
caṇḍālī ḍamarukaṃ vādayed etābhiḥ pūjyate prabhuḥ |
ḍombyāliṅgitakandharaṃ mahārāgānurāgataḥ || 10 ||
candrāli kālimārtaṇḍa bījaṃ madhyagataṃ bhavet |
sa eva sattvam ity āhuḥ paramānandasvabhāvakam || 11 ||
visphuranti svadehābhā gaganamaṇḍalacchādakāḥ |
saṃhāryānayed dhṛdaye yogī dveṣātmako bhavat || 12 ||
nīlāruṇābhavarṇena raktabandhūkanetravān |
piṅgordhvakeśavartmā ca pañcamudrair ālaṅkṛtaḥ || 13 ||
cakrī kuṇḍala kaṇṭhā ca haste rucaka mekhalam |
pañcabuddhaviśuddhyā ca etā mudrāḥ prakīrtitāḥ || 14 ||
kruddhadṛṣṭi dviraṣṭavarṣākṛtiḥ |
vāme vajrakapālaṃ ca khaṭvāṅgaṃ cāpi vāmataḥ |
dakṣiṇe kṛṣṇavajraṃ ca hūṁkāroccāraṇātmakam || 15 ||
śmaśāne krīḍate nātho 'ṣṭayoginībhiḥ parivṛtaḥ |
śvasatīty anayā yuktyā śmaśānety abhidhīyate || 16 ||
caturbhujaś caturmāranirjitaviśuddhitaḥ pūrvoktarūpavarṇahūṁbhavaḥ prathamavāmabhuje narakapālaṃ devāsurānāṃ raktena pūritaṃ prathamadakṣiṇabhuje vajraṃ śeṣadvibhujābhyāṃ prajñāliṅgitam | vajravārāhī prajñā bhagavadrūpiṇī || 17 ||
ṣaḍbhujaṃ trimukhaṃ vāmaṃ raktaṃ dakṣiṇaṃ candrāruṇābhaṃ prathamaṃ nīlam | nagnaḥ pūrvoktavarṇarūpam | bhujānāṃ pāramitāviśuddhiḥ prathamavāmabhuje triśūlaṃ prathamadakṣiṇabhuje vajraṃ vāmadvitīyabhuje ghaṇṭā dakṣiṇadvitīyabhuje kartiḥ śeṣadvibhujābhyāṃ vajraśṛṅkhalāsamāpatyā | yadvad bhagavāns tadvat prajñā | savyāvasavye kartikapālaḥ | traidhātukātmakamṛtakākrāntaḥ || 18 ||
devatāpaṭalas tṛtīyaḥ || ||