<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
atha devatāpaṭalaṃ vyākhyāsyāmaḥ |
prathamaṃ bhāvayen maitrīṃ dvitīyena karuṇāṃ vibhāvayet |
tṛtīyena bhāvayen muditāṃ | upekṣāṃ sarvvaśeṣataḥ |
tasmāt punar api śūnyatābodhiṃ dvitīyaṃ bījasaṃgrahaṃ
tṛtīyam bimbaniṣpattiḥ | caturthaṃ nyāsam akṣaraṃ |
repheṇa sūryaṃ purato vibhāvya
tasmin ravau hūṁbhavaviśvavajraṃ |
tenaiva vajreṇa vibhāvayec ca |
prākārakaṃ pañjarabandhanañ ca |
prathamaṃ bhāvayen mṛtakaṃ | dharmmadhātvātmakaṃ viduḥ |
yogī tasyopari sthitvā herukatvam vibhāvayet |
svahṛdi bhāvayed rephan taLdbhavaṃ sūryamaṇḍalaṃ |
tatraiva hūṁkṛtiñ caiva prajñopāyasvabhāvakaṃ |
kṛṣṇavarṇṇaṃ mahāghoraṃ hūṁkārād vajrasaṃbhavet
vajravaraṭakamadhyasthaṃ hūṁtatvaṃ bhāvayet punaḥ
hūṁkārapariṇataṃ dṛṣṭvā dveṣātmānaṃ vibhāvayet |
vajrajanma mahākṛṣṇaṃ nīlapaṅkajasannibhaṃ
athavā nīlāruṇābhañ ca bhāvayet | śraddhaāyā khalu ||
vyomni bhaṭṭāraṃ dṛṣṭvā vajrajanma mahākṛpaṃ |
pūjayed aṣṭadevībhiḥ sarvvālaṃkāradhāribhiḥ |
gaurī mṛgalāñchanaṃ dhartti | caurī mārttaṇḍabhājanaṃ |
vetāliī vārihastā ca | bhaiṣajyaṃ dhartti cghasmarī |
pukkasī vajrahastā ca | śabarī rasadharī tathā |
caṇḍālī ḍamarukaṃ vādayet | etābhiḥ pūjyate prabhuḥ |
ḍombyāliṅgitakandharaṃ mahārāgānurāgataḥ |
candrāli kālimārttaṇḍa bījaṃ madhyacgatam bhaveta |
sa eva satvam ity āhuḥ paramānandasvabhāvakaṃ |
visphuranti svadehābhāḥ | gaganamaṇḍalacchādakāḥ |
saṃghāryāna.............gī dveṣātmako bhavat |
nīlāruṇābhavarṇṇena craktabandhūkanetravān |
piṅgordvakeśavartmā ca pañcamudrair alaṃkṛtaḥ |
cakrī kuṇḍala kaṇṭhā ca haste rucaka mekhalāṃ |
pañcabuddha...kīrttitāḥ
kruddhadṛṣṭis trinetraś ca dviraṣṭavarṣākṛtiḥ |
vāme vajrakapālaṃ ca khaṭvāṅgañ cāpi vāmataḥ |
dakṣiṇe kṛṣṇavajrañ ca hūṁkāroccāraṇātmakaṃ |
śmaśāne krīḍate nāthaḥ | aṣṭa...
...nayā yuktyā śmaśānety abhidhīyate || ||
caturbhujaś caturmmāraśuddhitaḥ | pūrvvoktarūpavarṇṇahūṁbhavaḥ | prathamavāmabhuje narakapālaṃ devāsurāṇāṃ raktena pūritaṃ | L...jñāliṅgitaṃ | vajravārāhī prajñā bhagavadrūpiṇī |
ṣaḍbhujan trimukhaṃ vāmaṃ raktaṃ dakṣiṇañ candrāruṇābhaṃ | prathamaṃ mukhaṃ nīlaṃ nagnaḥ pūrvvoktavarṇṇarūpa bhujānāṃ pāramitāviśuddhiḥ | ...prathamadakṣiṇabhuje vajraṃ | vāmadvitīyabhuje ghaṇṭā | dakṣiṇadvitīyabhuje karttī | śeṣabhujābhyāṃ vajraśṛṅkhalāsamāpatyā | yadvad bhagavān tadvat prajñā | savyāsavye karttikapālaḥ | traidhā...kākrāntaḥ ||
devatāpaṭalaṃ tṛtīyaṃ || ||