<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
devatāpaṭalaṃ vyākhyāsyāmaḥ |
prathamaṃ bhāvayen mantrī dvitīyaṃ karuṇāṃ vibhāvayet |
tṛtīyaṃ bhāvayen muditāṃ upekṣāṃ sarvvaśeṣataḥ |
tasmāt punar api śūnyatābodhi dvitīyaṃ bījasaṃgrahaḥ |
tṛtīye bimbaniṣpattiḥ | caturthe nyāsam akṣaraṃ |
repheṇa sūryaṃ purato vibhāvya
ctasmin ravau hūṁbhavaviśvavajraṃ |
tenaiva vajreṇa vibhāvayet
prākārakaṃ pañjarabandhanaṃ ca |
prathamaṃ bhāvayen mṛtakaṃ dharmmadhātvātmakaṃ viduḥ |
yogī tasyopari sthitvā herukatvaṃ vicbhāvayet |
svahṛdi bhāvayed rephaṃ tadbhavaṃ sūryamaṇḍalaṃ |
tatraiva hūṁkṛtiñ caiva prajñopāyasvabhāvakaṃ |
kṛṣṇavarṇṇaṃ mahāghoraṃ hūṁkārād vajrasambhavaṃ
vajravaraṭakamacdhyasthaṃ hūṁtatvaṃ bhāvayet punaḥ |
hūṁkāraṃ pariṇataṃ dṛṣṭvā dveṣātmānaṃ vibhāvayet |
vajrajanmaṃ mahākṛṣṇaṃ nīlapaṅkajasannibhaṃ |
athavā nīlāruṇābhañ ca bhāvayet śraddhayā khalu |
vyomni bhaṭṭārakaṃ dṛṣṭvā vajrajanma mahākṛpaṃ |
pūjayed aṣṭadevībhiḥ sarvvālaṅkāradhāribhiḥ |
gaurī mṛgaLlāñchanaṃ dhatte | caurī mārttaṇḍabhājanaṃ |
vettālī vārihastā ca bhaisajyaṃ dhatte ghasmarī |
pukkasī vajrahastā ca sabarī rasadharī tathā |
caṇḍālī ḍamarukaṃ vādayet | etābhiḥ pūjyate prabhuḥ |
ḍombyāliṅgitakandharaṃ mahārāgānugataḥ
candrāli kālimārttaṇḍa bījaṃ madhyagataṃ bhavet |
sa eva satvam ity āhuḥ paramānandasvabhāvakaṃ
visphuranti svadevatābhāḥ gaganamaṇḍalacchādakāḥ
saṃhāryānayed hṛdaye yogī dveṣātmako bhavat |
cnīlāruṇābhavarṇṇena raktabandhūkanetravān |
piṅgordhvakeśaḥ | vartmma ca pañcamudrābhir alaṃkṛtaḥ |
cakrī kuṇḍala kaṇṭhā ca haste rucakañ ca mekhalaṃ |
pañcabuddhavisuddhyā cca | etā mudrāḥ prakīrttitāḥ |
kruddhadṛṣṭi dvirasṭavarṣākṛtiḥ |
vāme vajrakapālañ ca khaṭvāṅgañ cāpi vāmataḥ |
dakṣiṇe kṛṣṇavajrañ ca hūṁkāroccāraṇātmakaṃ |
smaśāne krīḍate nāthaḥ | aṣṭayoginībhiḥ parivṛtaḥ |
śvasatīty anayā yuktyā | śmasānety abhidhīyate |
caturbhujaṃ caturmmāraṃ nirjjitaviśuddhiḥ | pūrvvoktavarṇṇarupaṃ hūṁbhavaṃ | prathamaṃ vāmabhuje narakapālānāṃ raktena pūritaṃ prathamaṃ | dakṣiṇabhuje vajraṃ | śeṣadvibhujābhyāṃ prajñāliṅgitaḥ | Lvajravarāhī prajñā bhagavanarūpiṇī |
ṣaḍbhujaṃ | trimukhaṃ | vāmaṃ raktaṃ | dakṣiṇaṃ candrāruṇābhaṃ | prathamaṃ nīlaṃ nagnaḥ | pūrvvoktavarṇṇarūpaṃ bhujābhyāṃ prajñāviśuddhiḥ | prathamavāmabhuje triśūlaṃ | prathamadakṣiṇabhuje vajraṃ | vāmadvitīyabhuje ghaṇṭāṃ | dakṣiṇadvitīyabhuje karttiḥ | śeṣadvibhuje vajraśṛṅkhalāsapttyā | yadvat bhagavān tadvat prajñā | savyāvasavye karttikapālaḥ | traidhātukātmakamṛtakākrāntaḥ ||
cdevatāpaṭalas tṛtīyaḥ || ||