User Tools


<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
devatāpaṭalaṃ vyākhyāsyāmaḥ |
prathamaṃ bhāvayen maitrīṃ dvitīye karuṇāṃ tathā ||
tṛtīye bhāvayen modam upekṣāṃ sarvaśeṣataḥ || (1)
Ltasmāt punar api prathamaṃ śūnyatābodhiṃ dvitīyaṃ bījasaṃgrahaṃ ||
tṛtīyaṃ bimbaniṣpattiṃ caturthaṃ nyāsam akṣaraṃ || (2)
rephena sūryaṃ purato vibhāvya
tasmin nābhau hūṃbhavaviśvavajraṃ ||
tenaiva vajreṇa vibhāvayec ca
prākārakaṃ pañjarabandhanañ ca || (3)
prathamam bhāvayen mṛtakaṃ dharmadhātvātmakaṃ viduḥ ||
yogī tasyopari sthitvā herukatvaṃ vibhāvayet || (4)
tataḥ svahṛdi bhāvayed rephaṃ tadbhavaṃ sūryamaṇḍalaṃ ||
tatraiva hūṃkṛtiṃ caiva prajñopāyasvabhāvakaṃ || (5)
kṛṣṇavarṇaṃ mahāghoraṃ hūṃkāraṃ vajrasaṃbhavaṃ ||
vajravaraṭakamadhyasthaṃ hūṃtattvaṃ vibhāvayet || (6)
punaḥ | hūṃkārapariṇataṃ dṛṣṭvā dveṣātmakaṃ vibhāvayet ||
vajrajanmamahākṛṣṇaṃ nīlapaṅkajasannibhaṃ ||
athavā nīlāruṇābhaṃ ca bhāvayec chandayā khalu || (7)
vyomni bhaṭṭārakaṃ dṛṣṭvā vajrajanmamahākṛpaṃ ||
pūjayed aṣṭadevībhiḥ sarvālaṅkāradhāribhiḥ || (8)
caurī mṛgalāñchanadhartrī gaurī mārtaṇḍabhājanaṃ ||
vetālī vārihastā ca bhaiṣajyadhartrī ghasmarī || (9)
pukkasī vajrahastā ca śavarī rasadharī tathā ||
caṇḍālī ḍamaruṃ vādya etābhiḥ pūjyate prabhuḥ ||
ḍombyāliṅgitakandharo mahārāgānurāgitaḥ || (10)
candrālikālimārtaṇḍaṃ bījaṃ madhyagataṃ bhavet ||
sa eva sattva ity āhuḥ paramānandasvabhāvako || (11)
visphuranti svadehābhāḥ gagaṇamaṇḍalacchādakāḥ ||
saṃhāryānayed dhṛdaye yogī dveṣātmako bhavat || (12)
nīlāruṇābhavarṇena raktabandhukanetravān ||
piṅgordhvakeśavartaś ca pañcamudreṇālaṅkṛtaḥ || (13)
cakrī kuṇḍala kaṇṭhī ca haste rūcaka mekhalā ||
pañcabuddhaviśuddhyā ca etā mudrāḥ prakīrtitāḥ || (14)
kruddhadṛṣṭir vyāgracarmā (sa) dviraṣṭavarṣākṛtiḥ ||
vāme vajrakapālaṃ ca khaṭvāṅgaṃ cāpi vāmataḥ ||
Ldakṣiṇe kṛṣṇavajraṃ ca hūṃkāroccāraṇātmakaḥ || (15)
śmaśāne krīḍate nātho 'ṣṭayoginī[bhiḥ] parivṛtaḥ ||
śvasatīty anayā yuktyā śmaśānety abhidhīyate || (16)
caturbhujaś caturmāranirjitaviśuddhitaḥ | pūrvoktavarṇarūpo hūṃbhavaḥ prathamavāmabhuje narakapālaṃ devāsurānāṃ raktena pūritaṃ prathamadakṣiṇabhuje vajraṃ śeṣadvibhujābhyāṃ prajñāliṅgitaḥ | vajravārāhī prajñā bhagavadrūpiṇī || (17)
ṣaḍbhujas trimukho | vāmaṃ raktaṃ dakṣiṇaṃ candrāruṇābhaṃ prathamaṃ nīlaṃ | nagnoḥ pūrvoktavarṇarūpo | bhujānāṃ ṣaṭpāramitāviśuddhiḥ | prathamavāmabhuje triśūlaṃ prathamadakṣiṇabhuje vajraṃ vāmadvitīyabhuje ghaṇṭhā dakṣiṇadvitīyabhuje kartiḥ | śeṣadvibhujābhyāṃ vajraśṛṅkhalāsamāpannaḥ | yadvad bhagavān tadvat prajñā | savyāvasavye kartṛkapālaṃ | traidhātukātmakamṛtakākrāntaḥ || (18)
sarvatathāgatakāyavākcittahevajradevatāpaṭalas tṛtīyaḥ ||