User Tools


<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
devatāpaṭala vyākhyāsyācmaḥ ||
prathamaṃ bhāvayen maitrīṃ | dvitīye karuṇāṃ vibhāvayet |
tṛtīye bhāvayen muditām upekṣāṃ sarvaseṣataḥ ||
tasmāt punar api śūnyatābodhiṃ dvitīyaṃ bīcjasaṃgrahaṃ |
tṛtīyaṃ bimbaniṣpattiḥ | caturthaṃ nyāsam akṣaraṃ ||
repheṇa sūryaṃ purato vibhāvya
tasmin ravau hūṃbhavavisvavajraṃ |
tenaiva vajreṇa vibhāvayec ca
prākācrakaṃ pañjarabandhanaṃ ca ||
prathamaṃ bhāvayen mṛtakaṃ dharmadhātvātmakaṃ viduḥ |
yogī tasyopari sthitvā || Lherukatvaṃ vibhāvayet |
saṃhāryenayed dhṛdaye svahṛdi bhāvayecd rephaṃ tadbhavaṃ sūryamaṇḍalaṃ |
tatraiva hūṁkṛtiṃ caiva prajñopāyasvabhāvakaṃ |
kṛṣṇavarṇṇaṃ mahāghoraṃ hūṁkārād vajrasambhavaṃ |
vajravaraṭakamadhyasthaṃ hūṁtatvaṃ vibhāvayet punaḥ |
chūṁkārapariṇataṃ dṛṣṭvā dveṣātmānaṃ vibhāvayet |
vajrajanma mahākṛṣṇaṃ nīlapaṅkajasannibhaṃ |
athavā nīlāruṇābhaṃ ca bhāvayec chraddhayā khalu |
vyomni bhaṭṭārackaṃ dṛṣṭvā vajrajanma mahākṛpaṃ |
pūjayed aṣṭadevībhiḥ sarvālaṃkāradhāribhiḥ |
gaurī mṛgalāṃcchanadhartti caurī mārttaṇḍabhājanaṃ |
vettālī vārihastā ca bhaiṣacjya dhartti ghasmarī ||
pukkasī vajrahastāṃ ca sabarī rasadharī tathā |
caṇḍālī ḍamarukaṃ vādayet || etābhiḥ pūjyate prabhuḥ |
ḍombyāliṅgitakandharaṃ mahārāgārāgactaḥ |
candrāli kālimārttaṇḍa bījamadhyagataṃ bhavet |
sa eva satvam ity āhuḥ paramānandasvabhāvakaḥ |
Lvisphuranti svadehābhā gaganamaṇḍalacchādakāḥ |
yocgī dveṣātmako bhavat |
nīlāruṇābhavarṇṇena raktabaṃdhūkanetravān |
piṅgalordvakeśavartmā ca pañcamudrair alaṅkṛtaṃ |
cakrī kuṇḍala kaṇṭhā ca haste rucaka mekhalaṃ
cpañcabuddhaviśuddhyā ca ete mudrāḥ prakīrtitāḥ |
kruddhadṛṣṭi dviraṣṭavarṣākṛtiḥ |
vāme vajrakapālañ ca khaṭvāṅgaṃ cāpi vāmataḥ |
dakṣiṇe kṛṣṇavajraṃ ca hūṁkārocccāraṇātmakaṃ ||
śmaśāne krīḍate nātha aṣṭayoginībhiḥ parivṛtaḥ |
svasatīty anayā yuktyā smaśāneanity abhidhīyate |
caturbhuja caturmāranirjitavisucddhiḥ | pūrvoktarūpavarṇṇahūṁbhavaḥ | prathamavāmabhujena narakapāla devāsurāṇāṃ raktena pūritaṃ | prathamadakṣiṇabhujena vajraṃ śeṣabhujābhyām prajñālicṅgitaṃ | vajravārāhī prajñā bhagavanrūpiṇī |
ṣaḍbhujaṃ trimukhaṃ vāmaṃ raktaṃ dakṣiṇa candrāruṇābhaṃ Lprathamaṃ nīlaṃ | nagnaḥ pūrvoktavarṇṇarūpaṃ bhujānāṃ pāramitācvisuddhiḥ | prathamaṃ vāmabhuje trisūlaṃ | dakṣiṇe vajraṃ | vāmabhuje ghaṇṭā | dvitīyadakṣiṇato kartṛ | śeṣadvibhujābhyāṃ vajrasṛṃkhalāsamāpatyā | yad bhagavān tadvact prajñā savyāvasavye kartṛkapālaḥ | traidhātukātmakamṛtakākrāntaḥ ||
devatāpaṭalas tṛtīyaḥ || ||