<?xml version='1.0' encoding='UTF-8'?>
Kaisar Library 126 (NGMPP C 14/4)
-
National Archives Kathmandu
- Known as: K 126, NGMPP C 14/4.
- Siglum: K
A paper manuscript in Nepālākṣara, kept at the Kaiser Library.
More ▾
Title |
Hevajratantra |
Rubric |
|
Incipit |
|
Explicit |
|
Final Rubric |
|
Physical description |
Language/Script |
Sanskrit in Nepālākṣara. |
Format |
pathi |
Material |
palm leaf |
Extent |
52 folio. |
Foliation |
|
Layout |
5 lines per page. |
Hand |
- (sole) Newa script in ink.
|
History |
Date of production |
|
Place of origin |
|
mantrapa⸤ṭala vyākhyāsyāmaḥ ||
sarvvabhautikabalimantraḥ || oṁ akāro mukhan sarvvadharmmāṇām ādyanutpannatvāt oṁ āḥ hūṁ phaṭ ⸤svāhā ||
tathāgatānāṃ bījaṃ || buṁ āṁ jrīṁ khaṁ hūṁ ||
oṁ deva picuvajrā hūṁ hūṁ hūṁ phaṭ svāhā || hevajrasya hṛdayaṃ ||
sarvvamantraLpadāḥ | oṁkārādisvāhāntāḥ hūṁphaṭkāravidarbhitāḥ |
oṁ a ka ca ṭa ta pa ya śa svāhā || iti purakṣobhamantraḥ ||
yogi⸤nīnāṃ bījaṃ || a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ ||
dvibhujasya | oṁ trailokākṣepa hūṁ hūṁ hūṁ phaṭ svāhā ||
caturbhu⸤jasya || oṃ jvalajvala bhyo hūṁ hūṁ hūṁ phaṭ svāhā ||
coṁ kiṭikiṭivajra hūṃ 3 phaṭ svāhā || ṣaḍbhujasya ||
oṁ āḥ hūṁ kā⸤yavākcittādhiṣṭhānamantraḥ ||
oṁ rakṣa 2 hūṃ 3 cphaṭ svāhā || bhūmisodhanamantraḥ ||
oṁ hūṁ svāhā || stambhanaṃ ||
oṁ aṁ ⸤svāhā || vaśyaṃ ||
oṁ khaṁ svāhā || uccāṭanaṃ ||
oṁ jrīṁ svāhā || dveṣaḥ ||
oṁ buṁ svāhā || abhicārukaṃ ||
oṁ hūṁ svāhā || ākarṣa⸤ṇaṃ ||
oṁ ghuḥ svāhā || māraṇaṃ |
oṁ kurukulle hrīḥ svāhā || kṣarukulāyāḥ ||
āḥ phuḥ kāram anantrapratikṛtiṃ kṛLtvā pañcāmṛtena snāpayet | kṛṣṇapuṣpeṇābhyarccayet | nāragadamarakarasena lepayet | hastisadena siro lepaye⸤t | sarātrasaṃpuṭe sthāpayet | kṛṣṇagāvīkṣīreṇa pūrayet | kṛṣṇakumārīkarttitasūtreṇa veṣṭayet | vāyavyān diśi ⸤puṣkiriṇī kṛtvā tam anantaṃ sthāpayet | ctasyās taṭe maṇḍalam vartayet | kṛṣṇarajaḥ śmaśānāṃgārakena | si⸤tarajo bhrasthicūrṇṇena | pītarajo haritāclakena | rakṣarajaḥ śmaśāneṣṭakena | haritarajo bhrasthicūrṇṇa⸤caurapatrābhyāṃ | nīlarajo bhrasthicūrṇṇaśmaśānāṃgārābhyāṃ | rajobhir ebhi maṇḍalaṃ varttayitvā śmaśānasūtreṇa saṃ⸤sūtreṇa sūtrya trayahastra maṇḍalaṃ vattayet | tatmadhye anantrākrānta hevajraṃ likhet || aṣṭāsyaṃ catusvaścaraṇaṃ bhujaL
Lsatro nāma likhitvā | tuṣāgnau nikṣipet | mantraṃm ayuktaṃ japet | oṁ hevajra jvala jvara ṇaśatrūn trā hūṃ 3 phaṭ svāhā | a⸤yuktaṃ japena sidhyati |
madyam udgiritukāmena sādhyasya nābhau maṃkāraṃ bhāvayet | maṃkāraniṣpannaṃ madyodaraṃ vibhāva⸤yet | vānti kurvvan dṛsyate | madyam udgiracti ||
pramadā vasīkartukāmena asokāṣṭasyām asokatalaṃ ga⸤tvā raktavastraṃ paridhāya madanaphala bhakṣacyet kācamāvikārasena tilakam vandya mantraṃ japet || oṁ amukī ⸤me vasībhavatu hrīḥ svāhā || ayuktenāgacchati ||
candrasūryyavasīkarttukāmena śāpiṣṭakamayaṃ ca | ndrasūryyaṃ kṛtvā va⸤jrodake nikṣipet | mantraṃ japet || oṁ vajrārkka mā cala 2 tiṣṭha 2 hevajrāya hūṁ 3 phaṭ svāhā || saptakoṭiṃ japet | saLntiṣṭhaite candrasūryyau divārātri āviśeṣo bhavati || candrasūryyor vidhāraṇavidhiḥ || ||
oṁ nagrā nagrā ity a⸤nena mantreṇa vikālavelāyāṅ kumāryyāś cakṣuṣī aṣṭottaraśatenābhimantrya puṣpādinā paṃcocāreṇa saṃpūjya ca nimantra⸤yet | caturdasyām aṣṭamyāṃ vā prabhātakāle kaclasādikaṃ saṃsthāpya tailam alaktakarasañ cānenaiva mantreṇāṣṭotta⸤ravāram abhimantrayet | paścād abhimantritāclaktakarasena mantrikho vṛddhāṅgusṭhaṃ mrakṣayitvā tailenāpi snāpya taṃ ⸤ kumāryā darśayet | vada kena sama dravyam apahṛtam iti | tatra sā thayati amukeneti || vajrājyotiṣaḥ || ||
veḍuyā 2 ity u⸤kte hastī palāyate ||
masmā 2 ity ukte vyāghraḥ palāyate ||
telliyā 2 ity ukte gaṇḍa palāpalāyate ||
ili mili phuḥ phuLr ity ukte sarppaḥ palāyate ||
dhanapālavaineyahastaṃ darśayet || svā palāyate ||
vajrā gaurī ca vārī ca vajraḍākinī ca ⸤nairātmikā |
bhūcarī khecarī yoga stambhanādīn kared vratī || ||
mantrapaṭalo dvitīyaḥ || ||