<?xml version='1.0' encoding='UTF-8'?>
National Archives Kathmandu, 5/93 (NGMPP A 48-8)
-
National Archives Kathmandu
- Known as: NAK 5/98, NGMPP A 4808.
- Siglum: Nb
A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.
More ▾
Title |
Hevajratantra |
Rubric |
|
Incipit |
|
Explicit |
|
Final Rubric |
|
Physical description |
Language/Script |
Sanskrit in Proto Bengali. |
Format |
pathi |
Material |
palm leaf |
Extent |
28 folio. |
Foliation |
|
Layout |
5 lines per page. |
Hand |
- (sole) Beng script in ink.
|
History |
Date of production |
|
Place of origin |
|
mantrapaṭalaṃ vyākhyāsyāmaḥ ||
sārvvabhautikabalimantraḥ | oṁ akāro mukhaṃ sarvvadharmmāṇām ādyanutpannatvāt oṁ ⸤āḥ hūṁ phaṭ svāhā ||
tathāgatānāṃ bījam—buṁ āṁ jrīṁ khaṁ hūṁ ||
oṁ deva piccuvajra hūṁ 3 phaṭ svāhā || hevajrasya hṛdayaṃ |
sarvve mantrapadāḥ | oṁkārādisvāhāntāḥ hūṁphaṭkāravidarbhitāḥ |
oṁ a ka ca ṭa ta pa ya śa ⸤...ḥ ||
yoginīnāṃ bījaṃ | a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ
dvibhujasya oṁ trailokyakṣepa hūṁ 3 phaṭ svāhā ||
caturbhujasya | oṁ jvalajvala bhyo hūṁ 3 phaṭ svāhā ||
ṣaḍbhujasya | oṁ kiṭiki⸤...
... āḥ hūṁ | adhiṣṭhānamantraḥ ||
bhūmiśodhanamantraḥ || oṁ rakṣa 2 hūṃ 3 phaṭ svāhā |
oṁ hūṁ svāhā || stambhanaṃ |
oṁ khaṃ svāhā || uccāṭanaṃ |
oṁ kurukulle hrīḥ svāhā || kurukullāyāḥ ||
āḥphuḥkāraṃ | caturdasyāṃ anantapratikṛtiṃ kṛtvā pañcāmṛtena snāpayet | kṛṣṇapuṣpeṇābhyarccayet | nāgadamarakarase⸤...ro lepayet | śarāvadvaye saṃpuṭīkṛtya sthāpayet | kṛṣṇagāvīṣīreṇa pūrayet | kṛṣṇakumārīkarttitasūtreṇa veṣṭayet | vāyavyān diśi puṣkiriṇīṃ kṛtvā tam anantaṃ sthāpayet | tasyās ta⸤... kṛṣṇarajaḥ śmaśānāṅgāreṇa śitarajo narācsthicūrṇṇena na pītarajo haritālakena | raktarajaḥ śmaśāneṣṭakena | haritarajo narāsthicūrṇṇacauryapatrābhyāṃ | nīlarajo na⸤rāsthicūrṇṇaśmaśānāṅgārābhyāṃ rajobhir ebhir mmaṇḍalaṃ varttayitvā śmaśācnasūtreṇa saṃsūtrya trayahastan tanmadhye anantākrāntaṃ hevajraṃ likhet | aṣṭāsyaṃ catuḥcaraṇaṃ | bhujaṣoḍaśabhūṣitaṃ | caturvviṃśati⸤tā 3netrāḍhyaṃ | paścād ācāryaḥ | ādhmātaḥ krūracetasā mantraṃ japet vijacne deśe || oṁ ghuru 2 𑑎 𑑎 𑑎 ghuḍu 2 ghaḍa 2 𑑎 𑑎 𑑎 masa 2 ghaṭa 2 ghoṭaya 2 | anantakṣobhakarāya nāgādhipataye he he ru ru ⸤ka saptapātālagatān nāgān ākarṣaya 2 varṣaya 2 garjaya 2 tarjaya 2 phuḥ 8 hūṁ 3 phaṭ svāhā || yadi na varṣati tadā etan mantraṃ viparitaṃ japet | varṣanti | yadi na varṣanti | tadā mūrdhā 𑑎 sphuṭati || yathāryakasyeva mañjarī ⸤| iti varṣāpaṇavidhiḥ || ||
meghānāṃ sphāṭanam vakṣye | śmaśānakarpaṭe upaviśya mantraṃ japan sphāṭayet | oṁ ārya3śmaśānapriyāya hūṁ 3 phaṭ | meghasphāṭanavidhiḥ ||
parasainyavināśāya khaṭikāsāLdhanam vakṣye | khaṭṭikāṃ piṣṭvā pañcāmṛtena kuṭṭhāracchinnayā sārddham vaṭikāṃ kārayet | mantraṃ | oṁ vajrakarttari hevajrāya hūṁ 3 phaṭ || siddhyarthaṃ koṭiñ japet | pūrvvasevā lakṣañ japet | tāṃ sādhya kamaṇḍalugrīvāṃ veṣṭa⸤yet | veṣṭayitvā bhañjayet | sarvve śatravaḥ śirohīnā bhavanti | vajrakarttarividhiḥ || ||
devān sphāṭayitukāmena tilakaṃ sādhanīyaṃ | brahmabījaṃ puṣyasādhitaṃ kuṭṭhāracchinnāmiśritaṃ sūryagrāse akṣobhye⸤na pīṣayet piṣṭvā paraśuṃ saṃskaret | taṃ pādenākramya mantraṃ japet | coṁ vajrakuṭhāra pāṭaya 2 phaṭ 3 hūṁ 3 phaṭ svāhā || koṭiṃ japya tilakaṃ vandayet | yam avalagayati sa sphuṭati | devātānāṃ sphā⸤ṭanavidhiḥ || ||
tāpajvaraṃ kartukāmena | arkadale viṣarājickācitrakarasena śatror nnāma likhet | tuṣāgnau nikṣipet mantram ayutaṃ japet | oṁ hevajra hūṁ 3 jvala 2 śatrūṁ bhrūṁ hūṁ 3 pha⸤...
.......m udgiritukāmena sādhyasya nābhau maṁkāraṃ bhāvayet | cmaṁkāraniṣpannaṃ madyodaraṃ vibhāvayet | vāntaṃ kurvvantaṃ dṛṣyate | madyam udgirati ||
pramadāṃ vaśīkarttukāmena | aśokāṣṭa⸤...ktavastraṃ paridhāya madanaphalaṃ bhakṣayet | kāmācikārasena tilakam vandya mantraṃ japet oṁ amukī me hrīḥ vaśībhavatu svāhā | ayutenāgacchati ||
candrasūryau vaśīkarttukāmena ⸤.................................ke nikṣipet | mantraṃ japet | oṁ candrārka mā cala 2 tiṣṭha 2 hevajrāya hūṁ 3 phaṭ svāhā || saptakoṭiñ japet | tiṣṭhataś candrasūryau rātriṃ divā aviśeṣo bhavati tatāyaṃ mantraḥ oṁ hevajramaghamuñjirayamaṃ hūṁ 3 phaṭ svāhāL | ...
grā 2 ity anena mantreṇa vikālavelāyāṃ kumāryā arthasādhanārthañ cakṣuṣī aṣṭottaraśatenābhimantrya puṣpadhūpādīnāṃ pañcopacāreṇa saṃpūjya nimantrayet | ⸤.........................kāle kalaśādikaṃ saṃsthāpya tailam alaktarasañ cānenaiva mantreṇāṣṭottaraśatavāram abhimantrayet | paścād abhimantritālaktarasena mantriṇo vṛddhāṅgusṭhaṃ mrakṣayitvā tailenāpi ⸤...ryān darśayet vada kena mama dravyam apahṛtam iti c || tatra sā kathayeati amukeneti | vajrajyotiṣaḥ || _ ||
veḍuyā 2 ity ukte hastī prapalāyate |
mammā 2 ity ukte vyā⸤graḥ prapalāyate ||
teliyā 2 ity ukte gaṇḍā prapalāyate ||
oṁ cili mili phuḥ phuḥ ity ukte sarppaḥ prapalāyate ||
dhanapālavaineyahastena hastaṃ darśayet | śvā prapalāyate ||
vajrā 𑑎 gau⸤rī ca vārī ca vajraḍākinī 𑑎 nairātmikā |
bhūcarī khecarī yogāt c | stambhanādīn kared vratī
mantrapaṭalo dvitīyaḥ || _ ||