<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
mantrapaṭalaṃ vyākhyāsyāmaḥ || sārvvabhautikabalimantraḥ | oṁ akāro mukhaṃ sarvvadharmmāṇām ādyanutpannatvāt oṁ āḥ hūṁ phaṭ svāhā ||
tathāgatānāṃ bījam—buṁ āṁ jrīṁ khaṁ hūṁ ||
oṁ deva piccuvajra hūṁ 3 phaṭ svāhā || hevajrasya hṛdayaṃ |
sarvve mantrapadāḥ | oṁkārādisvāhāntāḥ hūṁphaṭkāravidarbhitāḥ |
oṁ a ka ca ṭa ta pa ya śa ...ḥ ||
yoginīnāṃ bījaṃ | a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ
dvibhujasya oṁ trailokyakṣepa hūṁ 3 phaṭ svāhā ||
caturbhujasya | oṁ jvalajvala bhyo hūṁ 3 phaṭ svāhā ||
ṣaḍbhujasya | oṁ kiṭiki...
... āḥ hūṁ | adhiṣṭhānamantraḥ ||
bhūmiśodhanamantraḥ || oṁ rakṣa 2 hūṃ 3 phaṭ svāhā |
oṁ hūṁ svāhā || stambhanaṃ |
oṁ aṁ svāhā | vaśyaṃ |
oṁ khaṃ svāhā || uccāṭanaṃ |
oṁ jrīṁ svāhā | dveṣaṃ |
oṁ buṁ svāhā | ābhiL...
...
...māraṇaṃ ||
oṁ kurukulle hrīḥ svāhā || kurukullāyāḥ ||
āḥphuḥkāraṃ | caturdasyāṃ anantapratikṛtiṃ kṛtvā pañcāmṛtena snāpayet | kṛṣṇapuṣpeṇābhyarccayet | nāgadamarakarase...ro lepayet | śarāvadvaye saṃpuṭīkṛtya sthāpayet | kṛṣṇagāvīṣīreṇa pūrayet | kṛṣṇakumārīkarttitasūtreṇa veṣṭayet | vāyavyān diśi puṣkiriṇīṃ kṛtvā tam anantaṃ sthāpayet | tasyās ta... kṛṣṇarajaḥ śmaśānāṅgāreṇa śitarajo narācsthicūrṇṇena na pītarajo haritālakena | raktarajaḥ śmaśāneṣṭakena | haritarajo narāsthicūrṇṇacauryapatrābhyāṃ | nīlarajo narāsthicūrṇṇaśmaśānāṅgārābhyāṃ rajobhir ebhir mmaṇḍalaṃ varttayitvā śmaśācnasūtreṇa saṃsūtrya trayahastan tanmadhye anantākrāntaṃ hevajraṃ likhet | aṣṭāsyaṃ catuḥcaraṇaṃ | bhujaṣoḍaśabhūṣitaṃ | caturvviṃśati3netrāḍhyaṃ | paścād ācāryaḥ | ādhmātaḥ krūracetasā mantraṃ japet vijacne deśe || oṁ ghuru 2 𑑎 𑑎 𑑎 ghuḍu 2 ghaḍa 2 𑑎 𑑎 𑑎 masa 2 ghaṭa 2 ghoṭaya 2 | anantakṣobhakarāya nāgādhipataye he he ru ru ka saptapātālagatān nāgān ākarṣaya 2 varṣaya 2 garjaya 2 tarjaya 2 phuḥ 8 hūṁ 3 phaṭ svāhā || yadi na varṣati tadā etan mantraṃ viparitaṃ japet | varṣanti | yadi na varṣanti | tadā mūrdhā 𑑎 sphuṭati || yathāryakasyeva mañjarī | iti varṣāpaṇavidhiḥ || ||
meghānāṃ sphāṭanam vakṣye | śmaśānakarpaṭe upaviśya mantraṃ japan sphāṭayet | oṁ ārya3śmaśānapriyāya hūṁ 3 phaṭ | meghasphāṭanavidhiḥ ||
parasainyavināśāya khaṭikāsāLdhanam vakṣye | khaṭṭikāṃ piṣṭvā pañcāmṛtena kuṭṭhāracchinnayā sārddham vaṭikāṃ kārayet | mantraṃ | oṁ vajrakarttari hevajrāya hūṁ 3 phaṭ || siddhyarthaṃ koṭiñ japet | pūrvvasevā lakṣañ japet | tāṃ sādhya kamaṇḍalugrīvāṃ veṣṭayet | veṣṭayitvā bhañjayet | sarvve śatravaḥ śirohīnā bhavanti | vajrakarttarividhiḥ || ||
devān sphāṭayitukāmena tilakaṃ sādhanīyaṃ | brahmabījaṃ puṣyasādhitaṃ kuṭṭhāracchinnāmiśritaṃ sūryagrāse akṣobhyena pīṣayet piṣṭvā paraśuṃ saṃskaret | taṃ pādenākramya mantraṃ japet | coṁ vajrakuṭhāra pāṭaya 2 phaṭ 3 hūṁ 3 phaṭ svāhā || koṭiṃ japya tilakaṃ vandayet | yam avalagayati sa sphuṭati | devātānāṃ sphāṭanavidhiḥ || ||
tāpajvaraṃ kartukāmena | arkadale viṣarājickācitrakarasena śatror nnāma likhet | tuṣāgnau nikṣipet mantram ayutaṃ japet | oṁ hevajra hūṁ 3 jvala 2 śatrūṁ bhrūṁ hūṁ 3 pha...
.......m udgiritukāmena sādhyasya nābhau maṁkāraṃ bhāvayet | cmaṁkāraniṣpannaṃ madyodaraṃ vibhāvayet | vāntaṃ kurvvantaṃ dṛṣyate | madyam udgirati ||
pramadāṃ vaśīkarttukāmena | aśokāṣṭa...ktavastraṃ paridhāya madanaphalaṃ bhakṣayet | kāmācikārasena tilakam vandya mantraṃ japet oṁ amukī me hrīḥ vaśībhavatu svāhā | ayutenāgacchati ||
candrasūryau vaśīkarttukāmena .................................ke nikṣipet | mantraṃ japet | oṁ candrārka mā cala 2 tiṣṭha 2 hevajrāya hūṁ 3 phaṭ svāhā || saptakoṭiñ japet | tiṣṭhataś candrasūryau rātriṃ divā aviśeṣo bhavati tatāyaṃ mantraḥ oṁ hevajramaghamuñjirayamaṃ hūṁ 3 phaṭ svāhāL | ...
grā 2 ity anena mantreṇa vikālavelāyāṃ kumāryā arthasādhanārthañ cakṣuṣī aṣṭottaraśatenābhimantrya puṣpadhūpādīnāṃ pañcopacāreṇa saṃpūjya nimantrayet | .........................kāle kalaśādikaṃ saṃsthāpya tailam alaktarasañ cānenaiva mantreṇāṣṭottaraśatavāram abhimantrayet | paścād abhimantritālaktarasena mantriṇo vṛddhāṅgusṭhaṃ mrakṣayitvā tailenāpi ...ryān darśayet vada kena mama dravyam apahṛtam iti c || tatra sā kathayeati amukeneti | vajrajyotiṣaḥ || _ ||
veḍuyā 2 ity ukte hastī prapalāyate |
mammā 2 ity ukte vyāgraḥ prapalāyate ||
teliyā 2 ity ukte gaṇḍā prapalāyate ||
oṁ cili mili phuḥ phuḥ ity ukte sarppaḥ prapalāyate ||
dhanapālavaineyahastena hastaṃ darśayet | śvā prapalāyate ||
vajrā 𑑎 gaurī ca vārī ca vajraḍākinī 𑑎 nairātmikā |
bhūcarī khecarī yogāt c | stambhanādīn kared vratī
mantrapaṭalo dvitīyaḥ || _ ||