oṃ-āḥ-phuḥ-kāraṃ anantapratikṛtiṃ kṛtvā pañcāmṛtena snāpayet | kṛṣṇapuṣpeṇārcayet | nāgadamarakarasena lepayet | hastimadena śiro lepayet | śarāvadvayena saṃpuṭīkṛtya sthāpayet | kṛṣṇagokṣīreṇa pūrayet | kṛṣṇakumārīkartitasūtreṇa veṣṭayet | vāyavyāṃ diśi puṣkariṇīṃ Lkṛtvā tam anantaṃ sthāpayet | tasyās taṭe maṇḍalaṃ vartayet | kṛṣṇarajaḥ śmaśānāṅgāreṇa sitarajo narāsthicūrṇena pītarajo haritalaktena raktarajaḥ śmaśāneṣṭakena haritarajaś cauryapattranarāsthicūrṇabhyāṃ nīlarajo narāsthiśmaśānāṅgāracūrṇabhyāṃ rajobhir ebhir maṇḍalaṃ vartayitvā śmaśānasūtreṇa saṃsūtrya trayahastaṃ maṇḍalaṃ tryāṅguṣṭhādikaṃ | tanmadhye 'nantākrāntaṃ hevajraṃ likhet | aṣṭāsyaṃ catuścaraṇaṃ bhujaṣoḍaśabhūṣitaṃ caturviṃśatinetrādyaṃ | paścād ācāryo 'dhyātmakrūracetasā mantraṃ japed vijane deśe | ⸤
oṃ ghuru ghuru ghuḍu ghuḍu masa masa ghaṭa ghaṭa ghoṭaya ghoṭaya anantakṣobhakarāya nāgādhipataye he he ru ru ka saptapātālagatān nāgān karṣaya karṣaya varṣaya varṣaya garjaya garjaya phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ hūṃ hūṃ hūṃ phaṭ svāhā |⸤
yadi na varṣanti tadā etan mantraṃ viparītaṃ japet | varṣanti | yadi na varṣanti tadā mūrdhā sphuṭati yathārjakasyeva mañjarī | varṣāyanavidhiḥ || (20)