User Tools


<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
mantrapaṭalaṃ vyākhyāsyāmaḥ | sarvabhautikabalimantraḥ | oṃ akāro mukhaṃ sarvadharmāṇām ādyanutpannatvāt oṃ āḥ hūṃ phaṭ svāhā (1)
tathāgatānāṃ bījaṃ | buṃ aṃ jrīṃ khaṃ hūṃ | (2)
hevajrasya hṛdayaṃ | oṃ deva picu vajra hūṃ hūṃ hūṃ phaṭ svāhā | (3)
sarvamantrapadāḥ | oṃkārādisvāhāntā hūṃphaṭkāravidarbhitāḥ (4)
purakṣobhamantraḥ | oṃ a ka ca ṭa ta pa ya śa svāhā (5)
yoginīnāṃ bījaṃ | a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ aḥ (6)
dvibhujasya | oṃ trailokyākṣepa hūṃ hūṃ hūṃ phaṭ svāhā (7)
caturbhujasya | oṃ jvalajvalabhyo hūṃ hūṃ hūṃ phaṭ svāhā | (8)
ṣaḍbhujasya | oṃ kiṭi kiṭi vajra hūṃ hūṃ hūṃ phaṭ svāhā (9)
kāyavākcittādhiṣṭhānamantraḥ | oṃ āḥ hūṃ (10)
bhūmiśodhanamantraḥ | oṃ rakṣa rakṣa hūṃ hūṃ hūṃ phaṭ svāhā (11)
stambanaṃ | oṃ hūṃ svāhā (12)
vaśyaṃ | oṃ aṃ svāhā | (13)
uccāṭanaṃ | oṃ khaṃ svāhā (14)
vidveṣaṇaṃ | oṃ jrīṃ svāhā | (15)
abhicārukaṃ | oṃ buṃ svāhā | (16)
ākarṣaṇaṃ | oṃ hūṃ svāhā | (17)
māraṇaṃ | oṃ ghuḥ svāhā | (18)
oṃ kurukulle hrīḥ svāhā | (19)
oṃ-āḥ-phuḥ-kāraṃ anantapratikṛtiṃ kṛtvā pañcāmṛtena snāpayet | kṛṣṇapuṣpeṇārcayet | nāgadamarakarasena lepayet | hastimadena śiro lepayet | śarāvadvayena saṃpuṭīkṛtya sthāpayet | kṛṣṇagokṣīreṇa pūrayet | kṛṣṇakumārīkartitasūtreṇa veṣṭayet | vāyavyāṃ diśi puṣkariṇīṃ Lkṛtvā tam anantaṃ sthāpayet | tasyās taṭe maṇḍalaṃ vartayet | kṛṣṇarajaḥ śmaśānāṅgāreṇa sitarajo narāsthicūrṇena pītarajo haritalaktena raktarajaḥ śmaśāneṣṭakena haritarajaś cauryapattranarāsthicūrṇabhyāṃ nīlarajo narāsthiśmaśānāṅgāracūrṇabhyāṃ rajobhir ebhir maṇḍalaṃ vartayitvā śmaśānasūtreṇa saṃsūtrya trayahastaṃ maṇḍalaṃ tryāṅguṣṭhādikaṃ | tanmadhye 'nantākrāntaṃ hevajraṃ likhet | aṣṭāsyaṃ catuścaraṇaṃ bhujaṣoḍaśabhūṣitaṃ caturviṃśatinetrādyaṃ | paścād ācāryo 'dhyātmakrūracetasā mantraṃ japed vijane deśe | oṃ ghuru ghuru ghuḍu ghuḍu masa masa ghaṭa ghaṭa ghoṭaya ghoṭaya anantakṣobhakarāya nāgādhipataye he he ru ru ka saptapātālagatān nāgān karṣaya karṣaya varṣaya varṣaya garjaya garjaya phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ hūṃ hūṃ hūṃ phaṭ svāhā | yadi na varṣanti tadā etan mantraṃ viparītaṃ japet | varṣanti | yadi na varṣanti tadā mūrdhā sphuṭati yathārjakasyeva mañjarī | varṣāyanavidhiḥ || (20)
meghānāṃ sphāṭanaṃ vakṣye | śmaśānakarpaṭa upaviśya mantrajapena sphāṭayet | oṃ āryaśmaśānapriyāya hūṃ hūṃ hūṃ phaṭ svāhā | meghasphāṭanavidhiḥ || (21)
parasainyavināśāya khaṭikāsādhanaṃ vakṣye | khaṭikāṃ piṣṭvā pañcāmṛtena kuṭhāracchinnayā sārdhaṃ vatikāṃ kārayet | mantraḥ oṃ vajrakartari hevajrāya hūṃ hūṃ hūṃ phaṭ | siddhyarthaṃ koṭiṃ japet | pūrvasevāṃ lakṣaṃ japet | tāṃ sādhyakamaṇḍalugrīvāṃ veṣṭayet | veṣṭayitvā bhañjayet | sarve śatravaḥ śirohīnā bhavanti | vajrakartarividhiḥ || (22)
devān sphāṭayitukāmena tilakaṃ sādhanīyaṃ | brahmabījaṃ puṣyasādhitaṃ kuṭhārachinnāmiśritaṃ sūryagrāse akṣobhyena piṣayet | piṣṭvā pa<ra>śuṃ saṃskaret | taṃ pādenākramya mantraṃ japet | oṃ vajrakuṭhāra pāṭaya 2 hūṃ hūṃ hūṃ phaṭ svāhā | koṭiṃ japya tilakaṃ vandayet | yaṃ ca lagati sa sphuṭati | devatāsphāṭanavidhiḥ || (23)
tāpajvalaṃ kartukāmena | arkadale viṣarājikāravaṇacitrakarasena śatror nāma likhet | tuṣāgnau nikṣipet | mantram ayutaṃ japet | oṃ hevajra jvala 2 śatrūn bhruṃ hūṃ hūṃ hūṃ phaṭ svāhā | Layutajāpena sidhyati || (24)
madyam udgiritukāmena sādhyasya nābhau maṃkāraṃ bhāvayet | maṃkāraniṣpannaṃ madyodaraṃ vibhāvayet | vāntikurvan dṛṣyate | madyam udgirati || (25)
pramādāṃ vaśīkartukāmena aśokāṣṭamyām aśokatalaṃ gatvā raktavastraṃ paridhāya madanaphalaṃ bhakṣayet | kāmācikārasena tilakaṃ vandya mantraṃ japet | oṃ hrīḥ amukī me vaśībhavatu svāhā | ayutajāpenāgacchati || (26)
candrasūryau vaśīkartukāmena śālipiṣṭakamayaṃ candrārkaṃ kṛtvā vajrodake nikṣipet | mantraṃ japet | oṃ candrārka mācala mācala tiṣṭha tiṣṭha hevajrāya hūṃ hūṃ hūṃ phaṭ svāhā | saptakoṭiṃ japet | tiṣṭhate | candrasūryaṃ rātriṃdivāviśeṣakaṃ bhavati | iti candrasūryavidhāraṇavidhiḥ || (27)
oṃ nagrā nagrā ity anena mantreṇa vikālavelāyāṃ kumāryā 'rthasādhanārthaṃ cakṣuṣy aṣṭottaraśatenābhimantrya puṣpadhūpadīpānāṃ pañcopacāreṇa saṃpūjya nimantrayet | caturdaśyām aṣṭamyāṃ vā prabhātakāle kalaśādikaṃ saṃsthāpya tailam alaktakarasaṃ cānenaiva mantreṇāṣṭottaraśatavārān abhimantrayet | paścād abhimantritālaktakarasena mantriṇo vṛddhāṅguṣṭhaṃ makṣayitvā tailenāpi snāpya kumāryān darśayet | vada kena mama dravyam apahṛtam iti | tatra sa kathayati | amukeneti | vajrajyotiṣo naṣṭadravyānveṣaṇavidhiḥ || (28)
oṃ veḍuyā veḍuyā ity ukte hastī palāyate | (29)
oṃ marmā marmā ity ukte vyāghraḥ palāyate | (30)
oṃ teliyā teliyā ity ukte gaṇḍhā palāyate | (31)
ili mili phuḥ phuḥ ity ukte sarpaḥ palāyate | (32)
dhanapālavaineyahastena hastaṃ darśayet | śvā palāyate | (33)
vajrā gaurī ca vārī ca vajraḍākī nairātmikā ||
bhūcarī khecarīyogāt stambhanādi kared vratī || (34)
mantrapaṭalo dvitīyaḥ ||