<?xml version='1.0' encoding='UTF-8'?>
Cambridge University Library, MS Add.1697.2
-
Cambridge University Library
- Known as: MS Add.1697.2.
- Siglum: C
A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.
More ▾
Title |
Hevajratantra |
Rubric |
|
Incipit |
|
Explicit |
|
Final Rubric |
|
Physical description |
Language/Script |
Sanskrit in Bengali. |
Format |
pothi |
Material |
paper |
Extent |
132 folio. |
Dimensions |
|
Foliation |
|
Layout |
5 lines per page. |
Hand |
- (sole) Bengali script in ink.
|
History |
Date of production |
|
Place of origin |
|
Acquisition |
Donated by Wright, Daniel |
mantrapaṭalaṃ vyākhyāsyāmaḥ ||
sarvvabhautikabalimantraḥ | oṁ ākāro mukhaṃ sarvvadharmmāṇām ādyanutpannatvāt āḥ | oṁ hūṁ phaṭ svāhā ||
tathāgatānāṃ bījam buṁ āṁ jrīṁ khaṁ hūṁ |
oṁ deva picu⸤vajra hūṁ 3 phaṭ svāhā hevajrasya hṛdayaṃ
sarvve mantrapadā oṁkārādisvāhāntā cphaṭkārāntā vidarbhitāḥ |
a ka ca ṭa ta pa ya śa purakṣobhamantraḥ |
yoginīnāṃ bījaṃ | a ā | ⸤i ī | u ū | ṛ ṝ | ḷ ḹ | e ai | o au | aṁ ||
dvibhujasya c || trailokyākṣepa hūṁ 3 ||
oṁ jvala 2 bhyo hūṁ 3 caturbhujasya ||
ṣaḍbujasya kiṭivajra hūṁ 3
adhiṣṭhānamantra oṁ āḥ ⸤hūṁ |
bhūmiśodhanamantra | oṁ rakṣa 3 hūṃ 3 phaṭ svāhā5
oṁ hūṁ svāhā || c stambhanaṃ ||
oṁ khaṃ svāhā | uccāṭanaṃ |
oṁ buṁ svāhā ⸤abhicārakaṃ ||
oṁ hūṁ svāhā | ākarṣaṇaṃ ||
oṁ ghuḥ svāhā | māraṇaṃ ||
kurukullāyāḥ oṁ kurukulle hrīḥ svāhā ||
oṁ aḥ phu koram anantapratikṛtiṃ kṛtvā | Lpañcāmṛtena snāpayet | kṛṣṇapuṣpeṇābhyarccayet | nāgadamanakarasena lepayet | hastimadena śiro lepayet | śarāvadvaye sthāpayet | kṛṣṇagaukṣīreṇa pūrayet | kṛṣṇakumārikākarttitasūtreṇa veṣṭayet | ⸤vāyavyāṃ diśi puṣkariṇīṃ kṛtvā tam anantaṃ sthāpayet | tasyās taṭe maṇḍalaṃ varttayet | kṛṣṇarajo śmaśānāṅgāreṇa | sitarajo narāsthicūrṇṇena | pītarajo tālakena raktarajaḥ śma⸤śāneṣṭakena | haritarajo narāsthicauryapatrābhyāṃ | nīlarajo cnarāsthismaśānāṅgārābhyāṃ | rajobhir ebhir mmaṇḍalaṃ varttayitvā | smaśānasūtreṇa saṃsūtrya trayahastaṃ | ⸤tanmadhye anantākrāntaṃ hevajraṃ likhet | aṣṭāsyaṃ catuścaraṇaṃ cbhujaṣoḍaśabhūṣitaṃ | caturvviṅśatinetrāḍhyaṃ paścād ācārya adhmātmaḥkrūracetasā mantraṃ japet | vijane deśe | ⸤oṁ ghuru 2 ghaḍa 2 masa 2 ghaṭa 2 ghoghoṭaya 2 anantakṣobhakarāya nāgādhipataye he 2 ru 2 kaṃ saptapātālān nāgān ākarṣaya varṣaya garjjaya tarjjaya phuḥ phuḥ phuḥ ⸤phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ hūṁ 3 phaphaṭ 2 svāhā | yadā na varṣayanti tadā etan mantraṃ viparītena japet | yadi na varṣayanti | tadā mūrdhnā sphuṭanti | arjjakasyeva mañjarī | iti varṣāraṇa⸤vidhiḥ ||
meghānāṃ sphāṭanaṃ vakṣe | smaśānakarppaṭo copaviśya mantraṃ japet | sphāṭayet oṁ āryasmaśāpriyāya hūṁ 3 phaṭ | meghasphāṭanavidhiḥ ||
parasainyavināsanāya khaṭiLkāsādhanaṃ vakṣye | khaṭikāṃ piṣṭvā pañcāmṛtena kuṭhāracchinnayā śārddhaṃ khaṭikāṃ kārayet | mantraṃ | oṁ vajrakarttari hevajrāya phaṭ | siddhyarthaṃ koṭiṃ japet | pūrvvasevā lakṣaṃ japet | ⸤tāṃ sādhya kamaṇḍalugrīvāṃ veṣṭayet | veṣṭayitvā bhañjayet | sarvve satvatravaḥ śirohīnā bhavanti | vajrakarttarisamāptā || ||
devānāṃ sphāṭayitukāmena tilakaṃ sādhanīyaṃ | ⸤brahmabījaṃ puṣyasādhitaṃ | kuṭhāracchinnāmiśritaṃ || sūryagrahe akṣocbhyena pīṣayet | piṣṭvā paraśuṃ kārayet | taṃ vāmapādenākramya mantraṃ japet | oṁ vajrakuṭhāra sphāṭaya 2 ⸤ṭa ṭa svāhā | koṭiṃ japya tilakaṃ vandayet | yaṃ avalaggati csa sphuṭati | devatāsphāṭayati |
tāpajvaraṃ karttukāmena | arkkadale viṣarājikācitrakarasena | ⸤śatror nnāmaṃ likhet | tuṣāgnau nikṣipet | mantraṃ āyutaṃ japet c| oṁ hevajra jvara 2 śatrūṃ śa bhrūṃ hūṁ 3 svāhā ayutajāpena sidhyati4 || ||
madyam udgiritukāmena | sādhyanābhau maṃkāraṃ bhāva⸤yet | maṃkārān niṣpannaṃ madyodaraṃ bhāvayet | vāntiṃ kurvvan dṛṣyate | madyam udgirati ||
pramadā vasīkarttukāmena | aśokāṣṭamyāṃ aśokatalaṃ gatvā | raktavastraṃ paridhāya | Lmadanaphalaṃ bhakṣayet | kāmācikārasena tilakaṃ vandya mantraṃ japet | oṁ amukī me hrīḥ vasībhavatu svāhā | ayutenāgacchati ||
candrasūryavidharttukāmena | śālipiṣṭakamayaṃ cakandrārkkaṃ kṛ⸤tvā | vajrodake nikṣipet | mantraṃ japet | oṁ vajrārkka mā cala 2 tiṣṭha 2 hevajrāya hūṁ 3 phaṭ || 2svāhā | saptakoṭiṃ japet | tiṣṭhataḥ tau candrasūryau rātriṃ divaṃ viśeṣo na bhavati | candrasūryayor vvi⸤dhāraṇavidhiḥ ||
oṁ nagrā 2 ity anena mantreṇa vikālavelāyāṃ ckumāryyā arthasādhanārthaṃ | cakṣuṣā aṣṭottaraśatenābhimantrya puṣpadhūpādinā pañcopacāreṇa saṃpūjya ni⸤mantrayet | caturddaśyām aṣṭamyām vā prabhātakāle kalasādikaṃ sthāpya ctailam alaktakarasañ ca | anenaiva mantreṇāṣṭottaraśatavāram abhimantrayet | paścād abhimantritā a⸤laktakarasena mantriṇo vṛddhāṅgusṭhaṃ mrakṣayitvā tailena snāpya kumāryāṃ darśayet | vada kena mama dravyam apahṛtam iti | kathayati sā amukeneti | vajrajyotiṣavidhiḥ || _ ||
veḍuyā 2 ity ukte hasti prapalāyate |
mammā 2 ity ukte vyāghraḥ palāyate |
telliyā 2 ity ukte gaṇḍā prapalāyate |
dhanapālavainateyahastena hastaṃ darśayet | śvā prapalāyate ||
Lili mili phuḥ phur ity ukte | ahiḥ prapalāyate ||
vajra gaurī ca vārī ca vajraḍākinī nairātmikā
bhūcarī khecarī yogāt stambhanādīna kared vratī
mantrapaṭalo dvitīyaḥ || ||