<?xml version='1.0' encoding='UTF-8'?>
NAK 7/11 (NGMPP A 993/7)
-
National Archives Kathmandu
- Known as: NAK 7/11, NGMPP A 933/7.
- Siglum: Na
A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.
More ▾
Title |
Hevajratantra |
Rubric |
|
Incipit |
|
Explicit |
|
Final Rubric |
|
Physical description |
Language/Script |
Sanskrit in Nepālākṣara. |
Format |
pathi |
Material |
palm leaf |
Extent |
45 folio. |
Foliation |
|
Layout |
5 lines per page. |
Hand |
- (sole) Newa script in ink.
|
History |
Date of production |
|
Place of origin |
|
Ltatra mantrapaṭalaṃ vyākhyāsyāmaḥ ||
sarvabhautikabalimantraḥ | coṁ akāro mukha... sarvadharmāṇā... ādyanutpannatvāt oṃ āḥ hūṁ phaṭ svāhā ||
...tathāgatānāṃ bīja | 1⸤
sarvamantrapadā | oṃkārādisvāhāntāḥ cphaṭkāravidarbhitāḥ |
a ka ca ṭa ta pa ya sa || purakṣobhaḥ |
yoginīnāṃ bījaṃ || a ā i ī u ū ...⸤ai o au aṃ aḥ ||
dvibhujasya | oṁ trailokyākṣepa hūṃ hūṃ hūṃ cphaṭ svāhā ||
caturbhujasya | oṁ jvala 2 bhyo hūṁ 3 phaṭ svāhā ||
ṣaṭbhujasya | oṁ kiṭi 2 vajra hūṁ 3 phaṭ ⸤svāhā ||
adhiṣṭhānamantraḥ | oṃ āḥ hūṃ ||
bhūmisodhanamacntraḥ || rakṣa 2 hūṃ 3 phaṭ svāhā ||
oṃ hūṃ svāhā stambhanaṃ ||
oṃ khaṁ svāhā | uccāṭanaṃ || ⸤
oṃ buṁ svāhā | abhicārukaṃ ||
oṃ chūṃ svāhā | ākarṣaṇaṃ ||
oṃ ghuṁḥ svāhā | māraṇaṃ ||
oṁkurukullāyā mantraḥ | oṁ kurukulle hrīḥ hūṃ svāhā
L...phuḥ kāraṃ | anantapratikṛtiṃ kṛtvā pañcāmṛtena snāpacyet | kṛṣṇapuṣpeṇārccayet | nāgadamanakarasena lepayet | hastimadanena śiro lepayet || sarāva⸤saṃpuṭadvayena sthāpayet | kṛṣṇagokṣīreṇa pūrayet | kṛṣcṇakumārīkarttitasūtreṇa veṣṭayet | vāyavyaṃ disi puṣkiriṇīṃ kṛtvā tam anantaṃ sthāpayet | tasyā | kṛṣṇara⸤jaḥ smasānāṅgareṇa | sitarajo asthicūrṇṇena | pītarajo charitālakena | raktarajaḥ smasāneṣṭakena | haritarajo narāsthicūrṇṇacaurapatrābhyāṃ | nīlarajo asthisma⸤sānāṅgārābhyāṃ | rajobhir ebhir maṇḍala varttayitvā śmaśācnasūtreṇa saṃsūtrya trayahastaṃ maṇḍalan tanmadhye anantākrāntaṃ hevajraṃ likhet | aṣṭāsyaṃ catuścaraṇaṃ bhuja⸤ṣoḍasabhūṣitaṃ | caturviṃsatinetrāḍhyaṃ || paścāt ācārya ādhmātmakrūracetasā mantrañ japet | vijane dese | oṃ ghuru ghuru ghuḍu ghuḍu ghaḍa ghaḍa masa ma ghaṭa ghaṭa ghoLṭaya ghoṭaya anantakṣobhakarāya nāgādhipataye he he ru ka csaptapātālagatān nāgān ākarṣaya varṣaya garjaya tarjaya phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ hūṃ hūṃ hūṃ pha⸤ṭ svāhā || yadi na varṣati tadā etan mantraṃ viparītaṃ japet vacrṣayati | yadi na varṣayati tadā mūrdhni sphuṭaṃti | arjakasyeva mañjarī | iti varṣāpaṇavidhiḥ || ||
meghānāṃ ⸤sphāṭanaṃ vakṣye | śmasānakarppaṭe upavisya mantraṃ japan sphācṭayati || oṁ arya arya smaśānapriyāya hūṁ 3 phaṭ | meghasphāṭanavidhiḥ || ||
parasainyavināsā⸤ya khaṭikāsādhanaṃ vakṣye || khaṭikāṃ piṣṭvā pañcāmṛtecna kuṭhāracchinnayā sārddham vaṭikāṃ kārayet mantraḥ || oṁ vajrakarttari hevajrāya hūṁ 3 phaṭ || siddhyarthaṃ koṭiṃ ja⸤pet | pūrvasevā lakṣaṃ japet | tāṃ sādhya kamaṇḍalugrīvācm veṣṭayet | veṣṭayitvā bhañjayet | sarve satravaḥ śirohīnā bhavanti | vajrakarttarividhiḥ || ||
devān sphāLṭayitukāmena tilakaṃ sādhanīyaṃ | brahmabījaṃ puṣyasācdhitaṃ kuṭhāracchinnāmisritaṃ | sūryagrāse akṣobhyena pīṣayet | piṣṭvā parasuṃ saṃskaret | taṃ pādenākra⸤mya mantraṃ japet || oṃ vajrakuṭhāra pāṭaya pāṭaya hūṁ 3 phacṭ 3 svāhā | koṭiṃ japya tilakaṃ vandayet | yam avalagati saṃpuṭati | devatāsphāṭanavidhiḥ || ||
tāpa⸤jvaraṃ kartukāmena | arkadale viṣarājikācitrakarasecnai satror nāma likhet | tuṣāgnau nikṣipet | mantram ayutaṃ japet | oṃ hevajra jvara jvara satrūn bhrūṁ hūṃ 3 phaṭ 3 ⸤ svāhā || ayutajāpena sidhyati |
madyam udgiritukāmena csādhyanābhau maṃkāraṃ bhāvayet | maṃkāraniṣpannaṃ madyodaraṃ vibhāvayet | vāntaṃ kurvantaṃ dṛsyate madhyam udgira⸤ti ||
pramadā vasīkarttukāmena asokāṣṭamyām asockatalaṃ gatvā raktavastraṃ paridhāya madanaphalaṃ bhakṣayet | kāmācikārasena tilakaṃ vandya mantraṃ japet | Loṃ amukī me hrīḥ vasībhavatu svāhā || ayutenāgacchati | c
candrasūryavasīkarttukāmena | śālipiṣṭakamayaṃ candrārkaṃ kṛtvā vajrodake nikṣipet | mantraṃ japet | oṁ vajrā⸤rkke mā cala 2 tiṣṭha 2 hevajrāya hūṁ 3 phaṭ svāhā || sapta 2koṭiṃ jacpet | santiṣṭhate candrasūryau rātriṃ divā aviśeṣo bhavati || candrasūryavidhāraṇavidhiḥ || ||
oṁ nagrā ⸤ nagrā ity anena mantreṇa vikālavelāyāṃ kumāryā arthacsādhanārthaṃ cakṣuṣy āṣṭottaraśatenābhimaṃtrya puṣpādinā pañcopacāreṇa saṃpūjya nimantrayet | caturda⸤syām aṣṭamyām vā prabhātakāle kalasādikaṃ saṃsthāpya taiclam alaktarasañ ca anenaiva mantreṇa aṣṭottaraśatavārān abhimantrayet || paścād abhimantritālaktakarase⸤na mantriṇo vṛddhāṅgusṭhaṃ mrakṣayitvā taileānāpi snāpya ckumāryān darśayet | vada kena mama dravyam apahṛtam iti | tatra sā kathayaty amukeneti || || vajrajyotiL
...ḍuyā 2 ity ukte hastī pralāyate ||
mammā 2 ity ukte cvyāghraḥ pralāyate ||
telliyā 2 ity ukte gaṇḍaḥ pralāyate ||
ili mili phuḥ phur ity ukte sarppaḥ pra⸤lāyate ||
dhanapālavaineyahastaṃ darśayet | svā pralāyacte ||
vajra gaurī ca vārī ca vajraḍākinī nairātmikā |
bhūcarī khecarī yogāt stambhanādīn kared vratī || ||
mantrapaṭalo dvitīyaḥ || ||