User Tools


<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
Ltatra mantrapaṭalaṃ vyākhyāsyāmaḥ || sarvabhautikabalimantraḥ | coṁ akāro mukha... sarvadharmāṇā... ādyanutpannatvāt oṃ āḥ hūṁ phaṭ svāhā ||
...tathāgatānāṃ bīja | 1
...hūṁ 3 phaṭ svāhā |
sarvamantrapadā | oṃkārādisvāhāntāḥ cphaṭkāravidarbhitāḥ |
a ka ca ṭa ta pa ya sa || purakṣobhaḥ |
yoginīnāṃ bījaṃ || a ā i ī u ū ...ai o au aṃ aḥ ||
dvibhujasya | oṁ trailokyākṣepa hūṃ hūṃ hūṃ cphaṭ svāhā ||
caturbhujasya | oṁ jvala 2 bhyo hūṁ 3 phaṭ svāhā ||
ṣaṭbhujasya | oṁ kiṭi 2 vajra hūṁ 3 phaṭ svāhā ||
adhiṣṭhānamantraḥ | oṃ āḥ hūṃ ||
bhūmisodhanamacntraḥ || rakṣa 2 hūṃ 3 phaṭ svāhā ||
oṃ hūṃ svāhā stambhanaṃ ||
oṃ aṃ svāhā | vasyaṃ ||
oṃ khaṁ svāhā | uccāṭanaṃ ||
oṃ jrīṁ svāhā | dveṣa ||
oṃ buṁ svāhā | abhicārukaṃ ||
oṃ chūṃ svāhā | ākarṣaṇaṃ ||
oṃ ghuṁ svāhā | māraṇaṃ ||
oṁkurukullāyā mantraḥ | oṁ kurukulle hrīḥ hūṃ svāhā
L...phuḥ kāraṃ | anantapratikṛtiṃ kṛtvā pañcāmṛtena snāpacyet | kṛṣṇapuṣpeṇārccayet | nāgadamanakarasena lepayet | hastimadanena śiro lepayet || sarāvasaṃpuṭadvayena sthāpayet | kṛṣṇagokṣīreṇa pūrayet | kṛṣcṇakumārīkarttitasūtreṇa veṣṭayet | vāyavyaṃ disi puṣkiriṇīṃ kṛtvā tam anantaṃ sthāpayet | tasyā | kṛṣṇarajaḥ smasānāṅgareṇa | sitarajo asthicūrṇṇena | pītarajo charitālakena | raktarajaḥ smasāneṣṭakena | haritarajo narāsthicūrṇṇacaurapatrābhyāṃ | nīlarajo asthismasānāṅgārābhyāṃ | rajobhir ebhir maṇḍala varttayitvā śmaśācnasūtreṇa saṃsūtrya trayahastaṃ maṇḍalan tanmadhye anantākrāntaṃ hevajraṃ likhet | aṣṭāsyaṃ catuścaraṇaṃ bhujaṣoḍasabhūṣitaṃ | caturviṃsatinetrāḍhyaṃ || paścāt ācārya ādhmātmakrūracetasā mantrañ japet | vijane dese | oṃ ghuru ghuru ghuḍu ghuḍu ghaḍa ghaḍa masa ma ghaṭa ghaṭa ghoLṭaya ghoṭaya anantakṣobhakarāya nāgādhipataye he he ru ka csaptapātālagatān nāgān ākarṣaya varṣaya garjaya tarjaya phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ phuḥ hūṃ hūṃ hūṃ phaṭ svāhā || yadi na varṣati tadā etan mantraṃ viparītaṃ japet vacrṣayati | yadi na varṣayati tadā mūrdhni sphuṭaṃti | arjakasyeva mañjarī | iti varṣāpaṇavidhiḥ || ||
meghānāṃ sphāṭanaṃ vakṣye | śmasānakarppaṭe upavisya mantraṃ japan sphācṭayati || oṁ arya arya smaśānapriyāya hūṁ 3 phaṭ | meghasphāṭanavidhiḥ || ||
parasainyavināsāya khaṭikāsādhanaṃ vakṣye || khaṭikāṃ piṣṭvā pañcāmṛtecna kuṭhāracchinnayā sārddham vaṭikāṃ kārayet mantraḥ || oṁ vajrakarttari hevajrāya hūṁ 3 phaṭ || siddhyarthaṃ koṭiṃ japet | pūrvasevā lakṣaṃ japet | tāṃ sādhya kamaṇḍalugrīvācm veṣṭayet | veṣṭayitvā bhañjayet | sarve satravaḥ śirohīnā bhavanti | vajrakarttarividhiḥ || ||
devān sphāLṭayitukāmena tilakaṃ sādhanīyaṃ | brahmabījaṃ puṣyasācdhitaṃ kuṭhāracchinnāmisritaṃ | sūryagrāse akṣobhyena pīṣayet | piṣṭvā parasuṃ saṃskaret | taṃ pādenākramya mantraṃ japet || oṃ vajrakuṭhāra pāṭaya pāṭaya hūṁ 3 phacṭ 3 svāhā | koṭiṃ japya tilakaṃ vandayet | yam avalagati saṃpuṭati | devatāsphāṭanavidhiḥ || ||
tāpajvaraṃ kartukāmena | arkadale viṣarājikācitrakarasecnai satror nāma likhet | tuṣāgnau nikṣipet | mantram ayutaṃ japet | oṃ hevajra jvara jvara satrūn bhrūṁ hūṃ 3 phaṭ 3 svāhā || ayutajāpena sidhyati |
madyam udgiritukāmena csādhyanābhau maṃkāraṃ bhāvayet | maṃkāraniṣpannaṃ madyodaraṃ vibhāvayet | vāntaṃ kurvantaṃ dṛsyate madhyam udgirati ||
pramadā vasīkarttukāmena asokāṣṭamyām asockatalaṃ gatvā raktavastraṃ paridhāya madanaphalaṃ bhakṣayet | kāmācikārasena tilakaṃ vandya mantraṃ japet | Loṃ amukī me hrīḥ vasībhavatu svāhā || ayutenāgacchati | c
candrasūryavasīkarttukāmena | śālipiṣṭakamayaṃ candrārkaṃ kṛtvā vajrodake nikṣipet | mantraṃ japet | oṁ vajrārkke mā cala 2 tiṣṭha 2 hevajrāya hūṁ 3 phaṭ svāhā || sapta 2koṭiṃ jacpet | santiṣṭhate candrasūryau rātriṃ divā aviśeṣo bhavati || candrasūryavidhāraṇavidhiḥ || ||
oṁ nagrā nagrā ity anena mantreṇa vikālavelāyāṃ kumāryā arthacsādhanārthaṃ cakṣuṣy āṣṭottaraśatenābhimaṃtrya puṣpādinā pañcopacāreṇa saṃpūjya nimantrayet | caturdasyām aṣṭamyām vā prabhātakāle kalasādikaṃ saṃsthāpya taiclam alaktarasañ ca anenaiva mantreṇa aṣṭottaraśatavārān abhimantrayet || paścād abhimantritālaktakarasena mantriṇo vṛddhāṅgusṭhaṃ mrakṣayitvā taileānāpi snāpya ckumāryān darśayet | vada kena mama dravyam apahṛtam iti | tatra sā kathayaty amukeneti || || vajrajyotiL
...ḍuyā 2 ity ukte hastī pralāyate ||
mammā 2 ity ukte cvyāghraḥ pralāyate ||
telliyā 2 ity ukte gaṇḍaḥ pralāyate ||
ili mili phuḥ phur ity ukte sarppaḥ prayate ||
dhanapālavaineyahastaṃ darśayet | svā pralāyacte ||
vajra gaurī ca vārī ca vajraḍākinī nairātmikā |
bhūcarī khecarī yogāt stambhanādīn kared vratī || ||
mantrapaṭalo dvitīyaḥ || ||