<?xml version='1.0' encoding='UTF-8'?>

MS Kathmandu NAK 5-333, Uttaratantra

Published in by in .

  • [collection]
  • https://www.klib.gov.np/
  • Kaiser Library
  • Kathmandu, [region], Nepal
  • Known as: 5-333.
  • Siglum: H

More ▾
Physical description
Language/Script Sanskrit in Nepalese script.
  • ba and va not distinguished.
Format pothi
Material palm-leaf
History
Date of production Nepala Saṃvat 663 (1465 CE).
Place of origin Nepal

  • H
1 athāta aupadravikam adhyāyam vyākhyāsyāmaḥ ||
saviṃśe tu śate pūrvvam adhyāyānāṃ tu kīrttitaḥ |
vakṣye vahuvidhā na samyag uttare 'rthānataḥ paraṃ ||
idānīṃ sampravakṣyāmi tantram uttarasaṃjñitaṃ |
nikhilenopadekṣyante yactra rogāḥ pṛthagvidhāḥ ||
śālākyaśāstrārbhihitā videhādhipakīrttitāḥ |
ye ca vistaraśo dṛṣṭāḥ kumārāvādhahetavaḥ ||
ṣaṭsu kāyacikitsāsuc ye coktāḥ pararṣiṇā |
upasarggādayo doṣā yo cāpy āgantavaḥ smṛtāḥ ||
triṣaṣṭirasasaṃsarggāḥ svasthavṛttan tathaiva ca |
yuktārthā yuktayaś cāpi doṣabhedācś ca tatvataḥ ||
yatroktā vividhāś cārthā rogasādhanahetavaḥ |
asya tantrasya mahataḥ sāgarākā ravarccasaḥ ||
ādāv evottamāṅgasthān rogān samabhidhācsyate |
saṃkhyayā lakṣaṇaiś cāpi sādhyāsādhyakrameṇa ca ||
vidyādvyaṅgulavāhulyaṃ svāṅguṣṭhodaramāyataṃ |
dvyaṅgulaṃ sarvvataḥ sārdhaṃ bhiṣaṅ nayanavudvudaṃ ||
vṛttaṃ gostanakākāraṃ sarvvabhūtaguṇodbhavaṃ |
valammṛḍbhyo 'gnitoraktaṃ vātāt kṛṣṇaṃ sitañjalāt ||
ākāLśādaśrumārggas tu jāyante netravudvude |
dṛṣṭi cātra yathā vakṣyo tathā vidyād vicakṣaṇaḥ ||
netrāyām avibhāgas tu kṛṣṇam maṇḍalam ucyate |
kṛtsaptamam icchanti dṛṣṭiṃ dṛṣṭivido janāḥ ||
maṇḍalāni ca sandhīm̐ś ca paṭalāni cac locane |
yathākramam vijānīyāt pañcaṣaṭcā ṣaḍ eva ca ||
pakṣm avartmasitaśyāvadṛṣṭīnāṃ maṇḍalāni tu |
anupūrvvan tu catvāro madhyāduktā yathākracmaṃ ||
pakṣmavartmmagataḥ sandhirvvartmmaśuklagataḥ paraḥ |
śukladṛṣṭigatastvanyaḥ kṛṣṇadṛṣṭigatastathā ||
tataḥ kanīnikagataḥ ṣaṣṭhaścāpāṅgagaḥ smṛtaḥ |
dve vacrtmmapaṭale vidyāc catvāryanyāni cākṣi tu ||
jāyate timiraṃ yeṣu vyādhiḥ paramadāruṇaḥ |
tejojalāśritaṃ......... ṣvanyat piśitāśritaṃ ||
medastṛtīyapaṭalamācśritaṃ tvasthi cāparaṃ |
pañcamāṃsasamandṛṣṭesteṣāṃ vāhalyam iṣyate ||
sirāṇāṃ kaṇḍarāṇāñ ca medasaḥ kṛṣṇakasya ca |
guṇāḥ kṛṣṇātparaṃ ślleṣmā vandhane'kṣṇoḥ sirāyutaḥ ||
śirānusāribhirddoṣair vviguṇair ūrddhvamāsthitaiḥ |
jāyante netrabhāgeṣu vyādhayas tv āśu dāruLṇāḥ ||
tatrāpi......... masrukaṇḍūpadehavat |
gurūṣācoṣarāgādyairjuṣṭaṃ cāvyaktalakṣaṇaiḥ ||
saśūlavartyakośeṣu śūkakarṇṇābham eva vā |
vihanyamānaṃ rūpeṣu kriyāsvakṣi yathā puraṃ ||
dṛṣṭvaiva dhīmān jānīyād doṣeṇādhiṣṭictaṃ tu tat |
tatra sañcayam āsādya vidadhyāt tatra bheṣajaṃ ||
saṃkṣepataḥ kriyāyogo nidānaparivarjjanaṃ |
vātādīnāmpratīkāraḥ prokto vistaraṇaḥ purā ||
uṣṇācbhighātādatimaithunāc ca vāṣpagrahātsūkṣmanirīkṣaṇācca
svedādrajo dhūmaniṣevaṇādvā charddo'bhighātādvamanātiyogāt ||
tathā dravān nātimiṣevaṇāc cacviṇmūtravātakramanigrahāc ca |
prasaktasaṃrodanaśokakopāc chiro'bhighātād atimadyapānāt
tathāha krūrām̐ś ca viparyayeṇa kleśābhighātād atimaithucnāc ca |
vāṣpagrahāt sūkṣmanirīkṣaṇāc ca netre vikārān janayanti doṣāḥ ||
taistribhir ddaśa daśa ca kaphenātyadhikāstrayaḥ |
raktajāḥ ṣoḍaśa jñeyāḥ sarvvajāḥ pañcaviṃśatiḥ ||
vāhyairpunardvau ca tathā rogāḥ ṣaḍsaptatiḥ smṛtāḥ |
hatādhimantho nimiṣo dṛLṣṭigaṃbhīrikā yā ||
yac ca vātāhataṃ vartma tena sidhyanti vātajāḥ |
kācoruṇo mārutajo yāpyo bhavanti jānatā ||
śuṣkākṣipākobhiṣyando yaś ca mārutaparyayaḥ |
adhimanthonyavātaś ca sādhyā mārutajeṣu vai ||
hrasvajāḍyacjalaśrāvāvasādhyau pittasambhavau |
parimlāyī ca nīlī ca kāco yāpyaś ca tanmayaḥ ||
śuktiṣyandodhimanthaś ca tathāmladhyūṣitañ ca yat |
dṛṣṭiḥ pittavicdagdhā ca dhūmadarśī ca sidhyati |
āsrāvaḥ kaphajo sādhyo yāpyaḥ kācas tu tanmayaḥ |
abhiṣyandodhimanthaś ca valāsagrathitantathā ||
dṛṣṭiḥ śleṣmacvidagdhā ca potthakyo lagaṇañ ca yat |
krimigranthipariklinnaṃ vartmmaśuklārmmapiṣṭakaḥ ||
śleṣmopanāhāḥ sādhyāste kathitāḥ śleṣmajeṣu tu |c
raktāsrāvojakājātaṃ śoṇetāsovaṇānvitaṃ ||
śukraṃ na sādhyaṃ kācas tu yāpyaṃ kṛṣṇañ ca tanmayaḥ |
manthasyandau kliṣṭavartmma harṣotpattau tathaiva ca ||
sirāpākāñjanākhyā ca sirājālañ ca yatsmṛtaṃ |
parvvaṇyathāvraṇaṃ śukraṃ lohitārmmatathārjunaḥ ||L
ete sādhyā vikāreṣu raktajeṣu bhavanti hi |
pūyāsrāvo nākulāndhyaṃ makṣipākātyayolajī ||
rogā asādhyāścatvāraḥ sarvvajeṣu bhavanti hi |
yāpyo vartmmāvavandhas tu pakṣmakopaḥ saviplutaḥ ||
pillākṣaklinna vartmāsuc sirāsu piṭakā ca yā |
prastāryarmmādhimāṃsārmma snāyvarmmotsaṅginī ca yā ||
pūyālasañcārvvudañ ca śyāvakandamavartmmanī |
tathārśovartmmaśuṣkārśaḥc sarkarāvartmma eva ca ||
aśophaśophau mahatau pākau vahalavartmma ca |
kumbhīkinīvartmmagatā visavartmma ca sidhyati ||
sanimittonimittaś cac dvāvasādhyautu vāhyataḥ |
rogāḥ ṣaṭsaptatisvete saṃgraheṇa prakīrttitāḥ ||
bhūyastveṣām pravakṣyāmi saṃkhyārūpacikitsitair iti ||

|| śālāckye sthāne prathamo'dhyāyaḥ ||

(From folio 355r : 5)
athātaḥ sandhigatarogavijñānīyam vyākhyāsyāmaḥ
navasandhāgra sandhyāśrayās vartmajāt ekaviṃśati |
śuklabhādalaikaś ca catvāraḥ kṛṣṇabhāgajāḥ ||
sarvvāśrayāḥ sapudala dṛṣṭidvādaśaivat tu |
L dvautu sarvvāśrayā vanyāvanimittanimittajau ||
pūyālasaḥ sopanāhaḥ srāvāḥ parvvaṇikālajī |
krimigranthiś ca vijñeyā rogāḥ sandhigatā nava ||
pakvaḥ śophaḥ sandhijo yaḥ satodaḥ sravet pūyaṃ pūyālasākhyaḥ |
cgranthim mahāndṛṣṭisandhāvapākaḥ kaṇḍusrāvonīrūjāḥ sopanāḥ ||
gatvā sandhīnaśrumārgeṇa doṣāḥ śravantīmvāsvāmimvikārān kanīnāt |
tadviśrāvaṃ nectranāḍīti caike tasyāliṅgān kīrttayiṣye catudhā ||
pākāt sandhau saṃśravedyaḥ sa pūyaṃ pūyāśrāvaḥ savikāro matas tu |
śeṣaṃ skatraṃ picchilaṃ yaḥ śravect tu śleṣmāśrāvaḥ savikāraḥ pradiṣṭaḥ ||
raktāśrāvaḥ śoṇitajovikāraḥ śravadūṣṇa tat tu raktam prabhūtaṃ |
hāridrābhaṃ pītam uṣṇañ jalam vā pittācśrāvaḥ saṃśravet sandhimadhyāt ||
tāmrānanvīṃ dāhaśūlopapannāṃ vrūyād vaiḍyaḥ piṭakāṃ parvvaṇīkāṃ |
jātā sandhau kṛṣṇaśuklelajī syāt tasminn eva prathitāḥ pūrvvaliṃgaiḥ ||
krimigranthaivartmmataḥ pakṣmataś ca kūryuḥ kaṇḍūṃ krimayaḥ sandhijātāḥ |
nānārūpā vartmaśuklāntaLsandhau caranty antarnayanaṃ dūṣayantya iti || ||

|| śālākye dvitīyo 'dhyāyaḥ || ❈ ||

(From folio 356r : 1)
athāto vartmagatarogaviñjānīyam vyākhyāsyāmaḥ ||
utsaṅnyo 'tha kumbhīkā potchakyo vartmaśacrkarāḥ |
tathārśāvarmaśuṣkārśas tathaivāñjanāmikā || ||
vahalaṃ vartmīyac cāpi vyādhir vartmāvavandhakaḥ | |
kliṣṭakarddamavartmākhyaḥ śyāvavartmas tathaiva ca ||
praklicnnam apariklinna vartmavātaharañ ca yat | |
arvūdan nimiṣañ cāpi śoṇitārśaś ca yaḥ smṛtaḥ ||
lagaṇo visanāmā ca pakṣmakopaḥ saputaḥ |
ekaviṃśatir ityetecvikārā vartmasambhavāḥ ||
nāmabhis te samūddiṣṭāḥ sāṃjanaiḥ sampravacyate |
piḍakābhyantaramūkhī vāhyādhovarmasaṃśrayā ||
jñeyā sotsaṅginī nāma piḍakā tu tacdā kṛtiḥ |
kumbhīkavījapratimā piḍakā yasya vartmani |
ādhmāyante bhidyamānāḥ kumbhīkinyas tu tāḥ smṛtāḥ ||
srāviṇyaḥ kaṇḍūrā gurvyo caktasarṣapasammitāḥ | rujāvantyaś ca piḍakāḥ yotchakya iti saṃjñitāḥ ||
piḍakā yā kharā sthūlāḥ śūkṣmābhir abhis amvṛtāḥ |
vartmāsthāśarkarāL nāma sarogāvartmadūṣaṇāḥ ||
ervvācūvījapratimāḥ piḍakā mṛduvedanāḥ | śukṣmāḥ kharāś ca vartmasthā arśāvartmmastaducyate ||
dīrghāṇkuraḥ kharas tathā dārūṇāsyaktarodbhavaḥ |
vyādhireṣāti vikhyātāḥ śuṣkārśā nāśanāmataḥ ||
dāhatodacvatī srāvi piḍakāvartmmasambhavāḥ |
mṛdvī mandarūjā śukṣmā jñeyā sāñjananāmikā ||
vartmopacīyate yasya piḍakābhiḥ samantataḥ |
savarṇṇābhiḥ sthirābhiś ca vicdyādvahalavartmmavat ||
kaṇḍūrogālpatodena vartmāśophena yo naraḥ |
nabhaḥ sañjābhaved vandhaḥ sa vartmanāḥ ||
mṛdvalpavedanan tāmraṃ yad varṇṇasamacm eva ca |
akasmāc ca bhaved ekaṃ kliṣṭavartmati tam viduḥ ||
kliṣṭam punaḥ pittayutaṃ tam vidahe yadā |
tataḥ kliṣṭatvam āpannam ucyate vartmakarddamam ||
vartmacvadvāhyato yaś ca śyāvaṃ śūnāṃ ca jāyate |
tadāhuḥ śyāvavarmeti tartmaroviśoradāḥ ||
arujaṃ vāhyataḥ śūnaṃ vartmar yasya na hi |
praklinnavartmatim vidyāt klinnam aty arthamn tataḥ ||
yasya dhautāni dhautāni sandidyante punaḥ punaḥ |
vartmāny aparipakvāni nidyapariLkin na vartma tat ||
vidagdhasandhir niśceṣṭaṃ vartma yasya nimīlyate |
etad vātahatan nāma jānīyād akṣicintakaiḥ ||
vartmāntarastham viṣamaṃ granthibhūtamave |
vilamvi ca ||
nimeṣiṇyaḥ sirā vāyuḥcsaṃviṣṭaḥ sandhisaṃśritaḥ |
cālayaty atha vartmāni nimeṣa iti tamviduḥ ||
śoṇitārśaś cinnaṃ cābhipravacddhate ||
apākaḥ kaṭhinaṃ sthūlogranthirvvatmānukorūjaḥ |
lagaṇa nāma savyā
yathā ||
visavartmactijātīyāt visapraprakhyodakaśravāṃ ||
pracālitāni vātena pakṣmāś
ñnauaṃ ti ca ||
asite sitavindūś ca cmūlakātpataṃ n hy api |
pakṣmakopaḥ savijñeyāvyādhiḥ paramadāruṇa iti ||

śālākye rogavijñānīyan tṛtīyo 'dhyāya |||| ❈ || ||

athāto śuklagatarogavijñānīyam vyākhyāsyāmaḥ ||
Lprastāriśuklakṣatajādhimāṃsaḥ snāyvarmmasaṃjñāḥ khalu pañcarogāḥ |
syāc chuktikothārjjunapiṣṭakākhyo jālaṃ sirāṇāṃ piḍakāṃ ca yāḥ syuḥ ||
rogā valāsagrathitena sārdham ekādaśaite khalu śuklabhāge ||
prāstāri prathitam athārmmaśuklabhāgec vistīrṇaṃ tanu rūdhiraprabhaṃ salīlaṃ |
śuklākhyam mṛdu kathayanti śuklabhāge sasvetaṃ samam abhivardhate cirān tate ||
yan mānsamam pracayam upaiti śuklabhāge paddmābhaṃ naṃ mṛduc tad uśanti lohitārmma |
vistīrṇṇaṃ mṛdu vahalaṃ yakṛtprakāśaṃ śyāvābhaṃ pṛthy ca tathāpi māṃsakārmma ||
snāyvarmmaschiravaddhamāṃsavartmmabhāge prastori prabhavati mārūctād viśuṣkaṃ |
śyāvāḥ syuḥ piśitanibhāś ca vindavo ye śuklābhāḥ sitanimahāḥ sa śuktisaṃjñaḥ ||
eko yaḥ śaśarūdhiropamaś ca vinduḥ śuklastho bhavati tam arjjunam vadacnti |
utsannaḥ salilanibho tha piṣṭaśuklo vindur yaḥ sa bhavati piṣṭakaḥ suvṛttaḥ ||
jālābhaḥ kaṭhinasiro mahān saraktaḥ santānasmṛta iha jālasaṃjñitas tu |
śuklasthāḥ sitapiḍakāḥ śirāvṛtāyā yās tāṃ yādasiasamīpajāḥ sirājā ||
kāśābho mṛdur athavāpi vindukalpo vijñeyo nayansiteLvalāsaupa iti ||
śālākyasthāne caturtho'dhyāyaḥ ||
(From folio dscn3335fol357.jpg : 1)
athāto kṛṣṇagatarogaviñjānīyam vyākhyāsyāmaḥ ||
yat savraṇaṃ śuklamathāvraṇaṃañ ca pākātyayaṃś cāpyajā tathaiva |
catvāra ete nayanāmayāsu kṛṣṇapracdeśaṃ niyatā bhavanti ||
nimagnarūpaṃ hi bhavet tu kṛṣṇe sūcyaiva vidhve |
srāvaṃ sravedūṣṇamatīva yatra tat savraṇaṃ śukram udāharanti ||
vaihāya sātrapratimaprakāśac salyavraṇaṃ sādhyatamam satantat
vicchinnamadhyaṃm piśitāvṛtam vā calaṃ sirāsūkṣmam adṛṣṭikṛc ca |
dvitvaggataṃ lohitasantataś ca cirotthitaṃ vāpi vivarjanīta |
uṣṇāśrupāctaḥ piḍakā ca netre yasmin bhaven mudganibhañ śukram ||
svetaḥ samākrāmati sarvvato hi doṣo hi yasyāsitamaśulantu |
tam akṣipākāt ayam akṣipākaṃ sarvvātmakaṃ varjayitacvyam āhuḥ ||
ajāpūrīṣapratisorūjāvān salohito lohitapicchilāsraḥ | vigṛhyaruṣṭaṃ pracayo 'bhyupaiti taṃ cājakājātam iti vyavasyet iti || ❈ ||

śālākyasthāne pañcamo 'dhyāyaḥ || ❈ || ||

(From folio dscn335fol357_bottom.jpg : 6)
athātaḥ sarvvagatarogavijñānīyaṃ vyākhyāsyāmaḥ ||
syandās tu catvāra ihopadiṣṭā stāvanta eva prathitādhimanthāḥ |
śophānvitośophayutai ca pākā ity evam etedaśa sampraṃdiṣṭāḥ ||
hatādhimanthonilaparyayaś ca śuṣkākṣipākonyata evaL vātaḥ |
dṛṣṭistathāmlādhyuṣitā sirāṇāṃ utpātaharṣāvapi sarvvabhāgau ||
prāyeṇa sarvva nayanāmayās tu bhavantyabhiṣyandanimittamūlāḥ |
tasmād abhiṣyandamūyona m upametāśu hitāya dhīmān ||
nistodanastambhanarocmaharṣa saṃharṣapārūṣyaśirobhighātāḥ |
viśuṣkabhāvā śiśirāśrutā ca vātābhipanne nayane bhavanti ||
dāhaprapākau śiśirābhinandau dhūmāyanaṃ vāpacsamuchrayaś ca |
uṣṇāśrutā ṣītakanetratā ca pittābhipanne nayane bhavanti ||
tāmrāśrutā lohitanetratā ca rājyaḥ samantād api lohitāś ca |
pittasya licṅgāni ca kīrtitāni raktābhipanne nayane bhavanti ||
uṣṇābhinandā gurūtākṣiśophaḥ kaṇḍupadehyavati śītaa ca |
śrāvaḥ muhuḥ piccila eva cāpi kaphābhcpanne nayane bhavanti ||
vṛddhairetairabhiṣyandair narāṇāmakriyāvatāṃ |
tāvantyastvadhirogāḥ syūrnayane tīvravedanā ||
utpāṭyate phalañ ca ryasya nirmmarthyate tathā |
śirasordhañ ca tam vidyādadhimanthaṃ svalakṣaṇaiḥ ||
hanyādṛṣṭiśślaiṣmikaḥ saptarātrāt tathā raktaLjā pañcarātrāt |
ṣaḍrātrādvaāvātikā vai nihanyātmithyācārātpaittikaḥ sadya eva ||
kaṇḍūpadehāśruyutaḥ pakvodumvarasannibhaḥ |
saṃrambhī dadyate yas tu so 'kṣikṣi pākaḥ saśophajaḥ ||
śophahīnāni liṅgāni netrapāke tvacśophaje ||
upekṣaṇādakṣi yadābhimantho vātātmakaḥ syandayati prasahya | rūjābhir ūgrābhir asādhya eṣa hatābhimanthaḥ kila nāma rogaḥ ||
pakṣmadvayekṣibruvamāśritas tu c yadānilaḥ sañcarati praduṣṭaḥ |
paryāyateś cāpi rūjāḥ karoti taṃ paryayam vātakṛtamvadanti ||
kukūṇitaṃ dārūṇapakṣmavartma sandidyate cāviladarśanantata |
sudārūṇaṃ c yat prativodhane ca śuṣkākṣipākopahan tadakṣi ||
yasyāvaṭūkarṇṇaśirohanūṣu manyāgato vāpyanilonyato vā |
kuryād rujāṃ vai bhruvi locane vā tamanyato tamudāharacnti ||
amlena bhuktena vidāhinā cā pakvāyate sarvvata eva netraṃ |
śophānvitaṃ lohitakaṃ sadāhasentadamlādhyuṣitam vadanti ||
avedanā vāpi savedanā vā yasyākṣirājyo 'bhibhavanti tāmrāḥ |
muhurvvirajyanti ca tāḥ satā ś vyādhiḥ śirotpāta iti pradiṣṭaḥ ||
mohāt sirotpāta upeLkṣitas tu jāyeta rogas tu sirāpraharṣaḥ |
tatrāśramacchaṃ sravati pragāḍhaṃn tathā na śakrotyabhivīkṣituṃ ceti || 0 ||

śālākyasthāne ṣaṣṭho 'dhyāyaḥ ||

(From folio dscn3337 fol 359_upper.jpg : 1)
athāto dṛṣṭigatarogavijñānīyaṃ vyākhyāsyāmaḥ ||
masūradalamātraṃ tu pacñcabhūtaorasājaṃ | |
khadyotavisphuliṅgābhāsiddhāṃ tejobhir avyayaiḥ ||
āvṛtāmpaṭalenokṣṇorvāhyena vivarākṛtiṃ | |
śītasātmyāṃ nṛṇāṃ hanti māhurnnayanacintakāḥ ||
c rogāṃstadāśrayāṃ ghorāṃ ṣaṭ vā prajāyate | |
paṭalānupraviṣṭasya timirasya ca lakṣaṇaṃ ||
sirābhir abhisamprāpya vibhulabhyantare bhṛśaṃ |
prathame paṭale yasya rogādṛcṣṭaṃ vyavasthitaḥ ||
avyaktāni sa rūpāṇi kadācidatha paśyati | |
dṛṣṭir bhṛśamvihvalati dvitīyapaṭalaṃ gate ||
makṣikāmmaśakāṃ cāpi jālakāni ca paśyati | |
maśulāc nipatākāni marīcyaḥ kuṇḍalāni ca ||
paripākāś ca vividhā varṣamabhrāstamānsi ca |
dūrasthānyapi rūpāṇi manyate ca samīpataḥ ||
samīpasthāni ca dūre ca dṛṣṭerddarśanavibhramāt |
yatnavānapi cātyarthaṃ sūcīpāśan na paśyati ||
ūrdhvam paśyati nādhastāṃ tṛtīyam patalaṃ Lgate |
mahānapi ca rūpāṇi cchāditānīvacāmvaraiḥ ||
karṇanāsākṣikarṇṇāni vikṛtānīvapaśyati |
yathādoṣañ ca rajyeta dṛṣṭirdoṣe valīyasi ||
adhaḥ sthe ca samīpasthe dūrasthaṃ coparisthitaḥ |
pārśvasthe ca tathā docṣe pārśvasthāni na paśyati ||
samantāt tu sthite doṣe saṅkulāni na paśyati |
dṛṣṭimadhyesthite doṣe saha ñ ca paśyati ||
dvidhāśrite dvidhā pacśyae vahudhā cānavasthite |
doṣe dṛṣṭāśrite tirya śakaṃ vai samyate dvidhā ||
timirākhya sa vai doṣaś caturtha patalaṃ gataḥ |
ruṇaddhi sarvato dṛṣṭicliṅganāśamataḥ paraṃ ||
asminnapi tamobhūte nātirūḍhe mahāgava |
candrādityau sanakṣatrāvantarikṣe ca vidyutaḥ ||
nirmmalāni ca tejānsi bhrājicṣṇūni ca paśyati |
sa eva liṅganāśas tu nīlakākācasaṃjñitaḥ ||
vātena cāpi rūpāṇi bhramantīvahi paśyati |
āvilāny arūṇābhāni vyāviddhānīva pārśvataḥ ||
pittenādityakhadyotaśakracāpatāśakra cāpataḍiḍguṇān |
nṛtyantaś caiva śikhinaḥ sarvvaś ca paLśyati ||
kaphenatambhojahārendraśaṃkhāmvumivatārakāṃ |
paśyanta iva rūpāṇi sigdhāni ca himāni ca ||
paśyed raktāni raktena tamāṃsi vividhāni ca |
sasitānyathakṛṣṭāni pītānyapi ca mānavaḥ ||
sannipātena citrāṇi c viplutānīva paśyati |
vahudhā vā dvidhā vāpi sarvvāṇyeva samantataḥ ||
hīnādhikāṅgānyathavā jyotīṣyapi ca bhūyaśaḥ |
pittaṃ kuryāt parimlāyi mūrcchitactaṃ sūryatejasā ||
pitā diśastathānyo vā ravīniva ca paśyati ||
vikīryamāṇā khadyotāṃ dakṣān tejāṃsi cottaraṃ ||
vakṣmi ṣaḍvidhaṃ rāgairlliṅganāśacmataḥ paraṃ ||
rogārūṇo mārutajaḥ pradiṣṭāmlī ca nīlaś ca tathaiva pittāt |
kaphāt sitaḥ śoṇitajaḥ saraktaḥ samasta doṣaprabhavas tu citraḥ ||
acrūṇammaṇdalan dṛṣṭāsthūlakācorūṇas saḥ |
parimlāyini roge syānmlāyīpañcamaṇḍalaṃ ||
doṣakṣayāt svayan tatra kadācin syāt tu darśanaṃ |
arūṇam maṇḍalaṃ vātāc cañcalam parūṣan tathā ||
pittato maṇḍalan nīlaṃ kāṃsyābham vā sapītakaṃ |
śleṣmaṇā vahaṃ snigdhaṃ śaṃLkhaṃ kṣīrendupāṇḍuraṃ ||
calaḥ padmapalāśasthaḥ śuklo vindur ivāmbhasaḥ |
mṛdyamāne ca nayane maṇḍalaṃ tadvisarpati ||
pravālapadmapatrābhaṃ maṇḍalaṃ śoṇitātmakaṃ |
dṛṣṭirāgo bhavec citro liṃganāśe tridoṣaje ||
yathāsvaṃ doṣaliṃcgāni sarvveṣveva bhavanti hi |
tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśā |
yo hrasvajātyo nakulāndhatā ca gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ ||
c ṣaḍliṅganāśo viṣame ca rogā dṛṣṭyāśrayāḥ ṣaḍ ca ṣaḍeva yau yi|
pittena duṣṭena yutā tu dṛṣṭiḥ pītā bhavedyasya narasya kiñcit ||
pītāni rūpāṇi ca manyate tu sac vai raraḥ pittavidagdhadṛṣṭiḥ |
prāpte tṛtīye paṭalan tu doṣe divā na paśyen niśi vekṣate saḥ ||
tathā naraḥ śleṣmavidagdhadṛṣṭis tānyeva śuklāni ha manyate tu |
ctriṣu sthito yaḥ paṭaleṣu doṣo naktāndhyam āpādayati prasahyaṃ ||
divā sa sūryānugṛhītadṛṣṭiḥ paśyet tu rūpāṇi kaphālpabhāvāt |
śokajvarāyāsaśiro 'bhitāpairabhyāhatā yasya narasya dṛṣṭiḥ ||
dhūmārn sa vaipaśyati sarvvabhāvāṃstan dhūmadarśīti vadanti rogaṃ |
yo hrasvajāLtyo divaseṣu kṛcchrādhhrasvāni rūpāṇi ca tena paśyet ||
vidyotate yasya narasya dṛṣṭirdoṣābhipannā nakulasya yadvat |
citrāṇi rūpāṇi divā sa paśyet sa vai vikāro nakulāndhyasaṃjñaḥ ||
dṛṣṭirvvirūpāś ca samāpasṛṣṭā saṃkucyate 'bhyantacrataś ca yāni |
ruavagāḍhañ ca tamakṣirogaṃ gambhīriketi pravadanti tajjñāḥ ||
vāhau punarvāviha yau pradiṣṭau nimittataś cāpy animittataś ca |
nimittajāstactra manobhitājjñeyas tvabhiṣyantanidarśanaḥ saḥ || surarṣigandharvvamahoragāṇāṃ sandarśanenāpi ca bhāskarasya |
hanyena dṛṣṭirmmanujasya yasya saliṅgacnāśastvanimittasaṃjñaḥ ||
tatrākṣi viṣṭasyatsibhibhāti vaidūryavarṇā vimalā ca dṛṣṭi ||
ityete nayanagatā maye harogā nirddiṣṭāḥ pṛthagiha ṣacṭ ca saptatiś ca |
teṣāṃ pṛthagapṛthak valiṣṭaṃ spaṣṭārthaśṛṇu taṃ cikitsitaṃ yathāvad iti || 0 ||

śālākye sthāne saptamo 'dhyāyaḥ || ||

(From folio dscn3339 fol 361_upper.jpg : 6)
athātaś cikitsāpravibhāgavijñānīyaṃ vyākhyāsyāmaḥ ||
ṣaṭ saptatir ye 'bhihitā vyādhayo nāmalakṣaṇaiḥ |
teṣāñ cikirsiLtam idaṃ samāsādyās ataḥ śṛṇu ||
chedyās teṣu daśalaiś ca nava lekhyā bhavanti hi |
bhedyāḥ pañcasu rogāḥ syur vyadhyāḥ pañcadaśaiva tu ||
c dvādaśāśastrakṛtyā ś ca yapyāḥ sapta bhavanti ca |
rogā varjayitavyāḥ syurddaśapañca c ca jānatā || asādhau vā bhavetān tu yāpyo vāgantusaṃjñitau ||
arśānvitambhavati vartma tu yasya cārśaḥ śuklaṃ tathārvvudamatho piḍakāḥ sirājāḥ |
jālaṃ sirājam atha c pañcavidhaṃ tathārmma chedyā bhavanti saha parvvaṇi kāmayena ||
utsaṅginī vahalakarddamavartmanī ca śyāvañ ca yac ca paṭhitaṃ tviha vaddhavartma |
kliṣṭañ ca pothakiyutaṃ khaclu yat tu vartma kumbhīkinī ca sahaśarkarayā ca lekhyā ||
śleṣmopanāhalagaṇautu visañ ca bhedyā granthiś ca yaḥ krimikṛtoñjananāmikā ca |
ādau sirā nigaditās tu c sirāḥ prayoge pākoau cayo nayanayoḥ 'nyataś ca ||
pūyālasānilaviparyayamanthasaṃjñā syandāś ca yāntyupaśamanti sirāvyadhaiste |
śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakena||
aklinnavartmahutabhugdhvajadarśiśukti praklinnaLvartmasu tathaiva valāsasaṃjñāḥ |
āgantunāmayamukhenaca dūṣitāyāṃ dṛṣṭyāṃ na śastrapatanaṃ pravadanti vaidyāḥ ||
sampśyataḥ ṣaḍapiṣebhitās tu kāvās te pakṣmakopasayitās tu vadanti yāpyāḥ |
catvāra eva pavanaprabhavās tv asādhyā dvau picttajau kaphanimittaja eka eva || catvāra eva rūdhiraprabhavos tridoṣās tāvanta eva suruṇau ca tathāparau dvāviti || ||

śālākyasthāne 'ṣṭamo 'dhyāyaḥ c || ||

(From folio DSCN3340 fol362_upper.JPG : 3)
athāto vātābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ ||
purāṇasarppiṣāsnigdhau syandādhīmanthapīḍitau ||
svedayitvā yathānyāyaṃsirāvyadham upācarect ||
sampādayed vastibhiś ca samyak snehaviracitau |
tarppaṇaṃ puṭapākaiś ca dhūmair āścyotanais tathā ||
nasyaiḥ snehaparīṣekaiḥ śirovastibhir eva ca |
vātaghnānūpajalacjāṃ māṃsāmlaṃkvāthasevanaiḥ ||
catuḥ snehaiḥ sukhoṣṇaiś ca tatpītāmvaratāpanaiḥ |
payobhir vveśavāraiś ca pāyaśātvales tathā ||
bhiṣak sampādayed etām upanāheś ca pūjitaḥ |
grāmyānūpodalaiḥ snigdhaiḥ rasaiḥ phalarasāyutaiḥ ||
susaṃskṛtaiḥ payobhiś ca tayor āhāLram iṣyate |
uktopari yātāṃ ghṛtaṃ cāpi pāvanau ||
eraṇḍapallave mūle tvaci cāyaṃ payaḥ śritaṃ |
kaṇṭhakāryo 'tha mūlāsyāṃ sukhoṣṭaṃ sevanahitaṃ ||
saindhavodīcyamadhukapippalībhir ayo pi vā |
hitamandodakaṃ seke tacthāścyotanam eva ca ||
hrīveracakraśāṅgaṣṭhodumvaratvakṣu sādhitaṃ |
sāmbhasāpayasājena śūlāścyotanam uttamaṃ ||
madhukaṃ rajanīpathyādevadārūś ca pīṣayet |
c añjanaṃ payasā śreṣṭhamabhiṣyane tadañjanaṃ ||
gairikaḥ saindhavaṃ kṛṣṇaṃ nagarañ ca yathottaraṃ |
c piṣṭaṃ dviraṃśatobhir vvā guṭikāñjanam iṣyate ||
snehāñjanactrahitaṃ vakṣyate tadyathāvidhiḥ |
rogāyaś cānyatāvāto yaś ca mārūtaparyayaḥ ||
anenaiva vidhānena bhiṣakānapi sādhayet |
pūrvvabhakte hitaṃ sarppickṣīrañjanātha bhojayet || c vṛkṣādanyān kapittheca pañcamūle mahatyapi|
sakṣīre karkaṭarase siddhañ cā pivet ghṛtaṃ ||
pānam vā hitam atrāhuḥ pakvārtamalāgnikaiḥ ||
sakṣīraṃ meṣaśṛṃgāś ca sarppirvīratare 'pi ca |
saindhavaṃ dārūsvarṇṇañ ca mātuluṅgaraso ghṛtaṃ ||
stanyodakābhyāṃ karttavyaṃ śuṣkapāLke tadañjanaṃ |
pūjitaṃ sarppiṣaś cātra pānamakṣṇoś ca tarppaṇaṃ ||
ghṛtena jīvanīyena nasyaṃ tailena cānunā ||
pariṣekohitaś cātra payaḥ śītaṃ sasaindhavaṃ
rajanīdārūsiddham vā sanindhavena sacmāyutaṃ ||
sarppiyutaṃ stanya ghṛṣṭamañjane ca mahauṣadhaṃ |
vasā vānūpajalajāḥ sandhavena samāyutāḥ ||
nāgaronmiśritāḥ kiñcic chuṣkapāke tadañjacnaṃ |
pavanaprabhavā rogā ye kecid dṛṣṭināśanāḥ ||
jīvenānena matimāṃteṣu karmmaprayojayet iti || ||

śālākyasthāne navamo 'dhyāyaḥ || c || ||

(From folio dscn3341 fol 363.jpg_upper : 4)
athātaḥ pittābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ ||
pittasyande paittike cādhimanthasirāvyadhaḥ sraṃsanañjādāraṃ |
akṣṇo sṛ pucṭapākāñjanāni ca kramaḥ sarvvaḥ pittavīsarppahāś ca || ||
gundraṃ śāliṃ śaivalaṃ darbhamikṣun nanalaṃ lodhraṃ vetasam padmakañ ca
drākṣān kṣaudrañ candanañ cātpalañ ca stiyāḥ stanyaṃ rasamikṣāḥ sitā ca ||
vātaghnānūpajalacjāṃ māṃsāmlaṃkvāthasevanaiḥ ||
patraṃ padmaṃ yaṣṭhi sākaṃ haridrāṃ tathānantā cāpi sambhṛtyasarppiḥ siddhaṃse kaṃ tarppaṇaṃ cāñjane ca |
first line is not cler kriyāḥ sarvvā pittaharāś ca śastāḥ | tryahādūrdhvaṃ kṣīrasarppiś ca nasyaṃ
pālāśaṃ syācchoṇitaṃ cāñjanārtham bhavetkāryaṃ śarkarāckṣaudrayuktaṃ ||
rasakriyāśarlarākṣaudrayuktaṃ pālindyām vā madhuke cāpi kuryāt |
mustaṃ phenaṃ sāgaraṃ sotpalañ ca krimighnailādhātrivījād rasañ ca ||
kāryaṃ cūrṇṇāñjacnārthaṃ raso vā stanyopeto dhātakīsyandanābhyāṃ ||
yoṣitstanyo śātakumbhaṃ vighṛṣṭaṃ sitākṣaudre kiṃśukādvāpi puṣpāṃ ||
lodhraṃ drākṣāśarkkarāñtpalañ striyāḥ stacnye ṣaṣṭisākaṃ kṛtañ ca |
piṣṭvā kṣīre varṇalasya tvacaṃ ca vaijalonmiśrañ candanodūmvarañ ca |
kṣaumāvarddham pathyam āścyotane vā ghṛtabhṛṣṭaṃ yaṣṭisāhvaṃ salodhraṃ |
toyomiśraṃ c śarkkarīdhātripathyāstathaivāḥ kaṭphalañ cāmvunaiva ||
eṣā kriyāmlākhyurṣitasaśuktau kāryā sarvvaḥ sthāpyamokṣaṃ sirāṇāṃ |
sarppiḥ peyaṃ traiphalaṃ tailvakam vā peyaṃ vā kevalaṃ yat purāṇaṃ ||
doṣeteśuttikāyām adhastāc chītair dravyair añjanān yasya kuryāt |
vaidūryam varaLsphāṭikaṃ vidrumañ ca muktāṃ śaṃkhaṃ cāṃjanaṃ cāṃcanaṃ ca ||
sa caṃdanaṃ śarkkarākṣaudrayuktaṃ śuktiṃ hanyād aṃje naitadāśu |
ghṛtaṃ pived dhūmadarśīnaras tu vidhiṃ kuryāt pittaharañ ca sarvvam iti || ||

śālākyasthāne daśamo 'dhyāyaḥ || c || ||

aupadravaṃ sacndhigataṃ vartmaśuklagataṃ tathā |
kṛṣṇāgataṃ sarvvagataṃ dṛṣṭirogamathāparaṃ ||
cikitāpravibhāñ ca vātābhiṣyandapittakai |
śālākyakāśirājena proktaṃ vai prathamodaśa || ||
(From folio dscn3342 fol 364_upper.jpg : 3)
athātaḥ śleṣmābhiṣyandapratiṣedham vyākhyāsyāmaḥ ||
syandādhimanthai kaphajau jayet śiroṇām atha mokṣaṇena |
svedāvapīḍāñjanadhūmanasyai statthaic ||
vartākṣaiḥ puṭapākayogaiḥ || tryahā tryahvāpy avatarppaṇānte tau prātarannaṃ hitam āpnuyāṃ |
phalikosphutakapitthavilva dhattūrapilūsurasārkkabhaṅgaicḥ ||
svedam vidadhyād athavātralepaṃ varhiṣṭhaśuṇṭhīsuradārukuṣṭhaiḥ |
sindhūprasutatriphalāmadhukaprapauṇḍarīkāñjanatutthatāmraiḥ |
ñjane syur jalasamprapiṣṭhā pathyāharidrāmaricāñjanair vvā |
trīṇyupaṇāni triphalāṃ haridrām viḍaṅgasārañ ca samāni ca syuḥ ||
varhiṣṭhakuṣṭhesuradārūṇaṃ Lkhaṃ pāṭhānakhavyoṣa lā ca |
mūrvvā ca jāñjamūkulāni cāpi piṣṭhābunaitāni bhiṣagvidadhyāt ||
phalaṃ prakīryātvathavāpiśigrāḥ puṣpañ ca tulyaṃ vṛhadarśanasya |
rasāñjanañ candanasaindhave ca manaḥśilāle laśunañ ca tulyaṃ ||
picṣṭhvāthavarttī vidadhīta samyag nadetu dhīmān kaphajeñjanārthaṃ |
roge valāsagrathiteñjanan tu kuryād idaṃ syāt praviśāṣyadehaḥ ||
nīlāṃ yavānājapayonnapītāṃ saṃcśādhya saṃśoṣyatato 'nūdahya |
takṣārakalyena ca bhasmadhīmān pakvam vidadhyādathaveśūnāḍyāṃ ||
etadvalāsagrathiteñjanaṃ syātkalpastatthaivaiṣaphaliñjakeṣu |
cmahauṣadhaṃ māgadhikāś ca mukhyā saṃsindhavaṃ yat maricañ ca śuṣkaṃ ||
tatmātuluṃgasya rasena piṣṭaṃ netrāñjanaṃ piṣṭakamāśu hanyāt |
phaler vṛhatyā magadhā bhavānāṃ kaclkaṃ niravāt vāt phalapākasīndhya |
srotojayuktan tata uddhṛtaṃ syāttadvātra pathyām vidhireṣa cāpi |
vārtākiśigrumṛgajo paṭolakirāgatikāmalakīphaleṣu ||
kāsīsasāmudrasāñjanāni jātyothakṣīrikam eva cāpi |
praklinnavartmany upadiśyete tu yogāñjanan tan madhuLnā vighṛṣṭā ||
nādeyam agryalavalaṃ ca śukla nepālajātā tu samāsa tas tu |
samātuluṅgādrasa eṣayogaḥ kaṇḍun nihanyāt sakṛdañjanena ||
saśṛṃgaveraṃ suradārū mukhyaṃ siṃdhuprasūtaṃ mukulāni jātyāḥ |
surāpiṣṭan svidam añjanan tu kaṇḍvācñ śophe ca hitaṃ vadanti ||
syandādhimanthakramam ācarec ca sarvveṣu caiteṣu sadāpramatta iti || ||

śālākyasthāne ekādaśamodhyāyaḥ || ||

(From folio dscn3343a fol 365_upper.jpg : 3)
athāto raktābhiṣyandapratiṣeḍhaṃ vyākhyāsyāmaḥ ||
manthasyandausirotpātaṃ sirāharṣañ ca raktajaṃ |
ekenaiva vidhānena cikitsec caturo gadān ||
vyādhyarttā || c || caturo py ectāṃ snigdhākombhena sarppiṣā |
rasairūdārair athavā sirāmokṣeṇa yojayet ||
viriktānām pragāḍhañ ca sirānyeṣām viśodhayet |
vairecanikasiddhena sitāyukte¦ na sarppiṣā ||
tataḥ pradehām pariṣecanāni tasyāni dhūmāni yathā svam eva |
āścyotanābhyañja¦na tarppaśāni svigdhāṃś ca kāryān puṭapākayogāṃ ||
rujāyāñ cāpyathaphalaṃ svedās tu mṛdavo hitaṃ |
akṣṇor api samantāc ca pātanan tu jalaukasāṃ ||
ghṛtasya mahatī mātrā pītā cā¦Lrtin niyacchati |
pittābhiṣyandaśamano gaṇañ cāṣpyupayāditaḥ ||
kaserumadhukānāñ ca cūrṇamamvarasamvṛtaṃ |
stanyamapsvāntarikṣāsu hitamāścyotanan tathā ||
śrīparṇīpāṭalīdhātrī dhātakīvilvakārjjunāt |
puṣpācṇyatha vṛhatyau ca vimvīloṭāś ca tulyaśaḥ ||
mañjiṣṭhā cāpi madhunā piṣṭvā cakṣurasena vā |
rudhirasyandaśāntyarthametadañjanam iṣyate ||
candanañ kumudadam pactraṃ śilājatu sakuṅkumaṃ |
rajastāmramayatutha nimvakāśī samañjanaṃ ||
trapu kāsaṃmalau cāpi¦ piṣṭvā puṣparasena tu |
vidvudāyāṃ kṛtā vartyaḥ pūjitāś cā¦cñjane tu tāḥ ||
sarppiḥ kṣaudraṃ cāñjanasyātsirotpātasya bheṣajaṃ |
tadvat saindhavakāsīsaṃ stanyayuktaṃ tu pūjitaṃ ||
madhunā śaṃkhanepālī tutthadārvyaḥ sasaicndhavāḥ |
rasaḥ śirīṣa puṣpādvā surāmaricamākṣikaiḥ ||
yuktā 'tha madhunā vāpi gairiko hitasañjanaṃ |
śirāharṣañjanaṃ kuryāt phāṇitaṃ madhusaindhavaṃ ||
madhunā tārkṣyajaṃ śailam vā kāsīsam vā sasaindhavaṃ |
paittikaṃ tu vidhiṃ kṛtsnaṃ kuryād arjunaśāntaye ||
sitekṣu madhukakṣe¦Ldra dārvvīstanyaiḥ sasandhavaiḥ |
sekāñjanaṃ cātra hitamamlairāścyotanaṃ tathā ||
sitāmadhukakaṭvāṃgamastukṣaudrāmlasaindhavaiḥ |
vījapūrakakomladāḍimāmlaiś ca yuktitaḥ ||
ekaśo vā dviśo vāpi yojitam vā tribhis tribhiḥ |
sphaṭikaṃ kumaṃ śaṃkhā madhukaṃ madhu cāpi hi |
śaṅkhakṣaudrasitāyuktaḥ sāmudra phena eva ca ||
dvāvetau vihi yogāvañjanārjunanāśanau ||
sandhaivakṣaudrakatakāḥ sakṣaudram vā rasāñjacnaṃ |
kāsīsam madhunā cāpi yojyamatrāñjane sadā ||
lohacūrṇṇāni sarvvāṇi dhātavo lavaṇāni ca |
ratnāni dantāḥ śṛṅgāni gaṇaś cāpy upapāditaḥ |
kukkuṭācśukapālāni lasūnaṃ kaṭu trikaṃ ||
karañjavījamelā ca lekhanīyāñjanaṃ smṛtaṃ |
raktaprasā¦danavatā pūṭapākā ca sādhitā ||
sampāditasya vidhnā¦c kṛtsnena syandaghātinā |
anenāpacarec cukramavraṇaṃ kuśalo bhiṣak ||
uttānam vā vagāḍham vā karṣayec cāpi savraṇaṃ |
śirīṣavījamaricapippalīsaindhavair api ||
śukrapragharṣaṇaṃ kārya madhunā saindhave na tu |
kuryād añjanayogā vā samyak ślokārdhikāvimau ||
śaṃkhakānostiLkanaka drākṣāmadhukamākṣikaiḥ |
sūrādantyārṇavamalaiḥ śirīṣakusumena ca ||
kṣārājanaṃ vā vitaredval-asagrathitāpahaṃ |
mudgām vā nistuṣāṃ piṣṭvā śaṃkhakṣaudrasitāyutāṃ ||
madhukasāram madhunā yojayed cāñjane sadā |
vibhītakāsthimajjā vā sakṣaudracḥ śukraśāntaye ||
śaṃkhānta madhudākṣā mayūtakatakāni vā |
vaṃśajārūṣkarau tālaṃ nālikerañ ca tad dahet ||
kṣāravan cayec cūrṇṇa karabhām tu bhāvayet |
vahuśoñjanayectatsyācchukravaivarṇṇanāśanaṃ ||
saśophaś cāpyaśophañ ca dvau pākau yau prakīrtitau |
śārīrā hitāste tra vida sirām bhiṣak ||
sekāścyotananasyāni puṭacpākāñś ca yojayet |
sarvataś cāpyaśuddhasya kartavyam idam añjanaṃ ||
tāmrapātrasthitam māṃsaṃ sarppiḥ saindhavasaṃ¦yutaṃ |
maireyam vā vidhātavyadadhyuttarakam eva vā ||
ghṛtaṃ kāṃsamalocpetaṃ stanyam vāpiṃ sasandhavaṃ |
madhūkasāram madhunā tulyāṃśaṃ gairikena vā ||
sarppiḥ saindhavatāmrāṇi yoṣitstanyayutāni vā |
dāḍimairāvatāśmantakolāmlamadhusaindhavaiḥ || rasakriyām vā vipacet samyak pākajighāṃsayā |
māṃsaṃ saindhavasaṃyuktaṃ sthitaṃ sarppiṣi nāgaraṃ ||
āścyotanāñjane yojyāmavalākṣīrasaṃyutaṃ ||
puṣpaṃ mālatyāḥ saindhavaṃ śṛṅgaveraṃ sāravairaṃ ḥ pippalītaṇḍūaś ca |
etat piṣṭvāt kṣaudrayuktyāñjanārthaṃ samya yuktaṃ nirvviśaṃkaṃ vidadyāt ||
L pūyālase śoṇitamokṣaṇaṃ eva vidhistathaivāpyupanāhanaś ca |
kṛtsno vidhiścekṣaṇapākahantā yathābhidhānam bhiṣajā prayojyaḥ ||
kāsīsasindhuprabhavājaneś ca hitaṃ bhaved añjanam eva cātra |
kṣaudrānvitairebhir atho pi yasyād anyatra c tāmrāyasacūrṇṇayuktaiḥ ||
snehādinā samyagupāsya doṣāṃ tṛptiṃ vidhinena yathāsvava |
aklinnava¦rtmānam upalrameta sekāñjanāścyotananasyadhūmaiḥ ||
mustācharidrāmadhukapriyaṃgu siddhārtharodhrositaśārivābhiḥ |
kṣuṇṇābhir āścyotanam eva kāryam atrāñjanaṃ cāñjanamākṣika syāt ||
patramūlañ cāmalakasua pakvā kricyām vidadhyādathavāñjanārthaṃ |
vaṃśasya cā mūlena sakriyāntu vartīkṛtāṃ tāmrakapālapakvāṃ ||
rasakriyāṃ vā viphalāvipakvaṃ palāśapuṣpaiḥ karavīrajair vvā ||
piṣṭvālacjānām payasāmalam vā kāṃsasya dagdhā saha tāntavena ||
pratyañjanatatmaricair ūpetaṃ cūrṇṇatāmrasya sahābhiyuṃjyāt |
praklinnavartmānyareta eva yogāḥ pracyojyāḥ samīkṣya dos̤āniti || ||

śālākyasthāne raktābhiṣyandapratiṣedho dvādaśamo 'dhyāyaḥ || ||

(From folio dscn3343c fol 367_upper.jpg : 7)
athāto lekhyarogapratiṣedhaṃ vyākhyāsyāmaḥ ||
nava ye lekhyasādhyās tu sāmānyasteṣv asaṃ vidhiḥ |
snigdhavāntaviriktasya nivātātapasaṃsadi ||
āptaiL dṛḍhaṃ gṛhītasya veśmanyuttānaśāyinaḥ | sukhodakaprataptena vāsasā susamāhitaḥ || svedayed vartmanirbhujya vāmāṅguṣṭhāṅgulisthitaṃ |
vartmanāveś ca taṃ plotaṃ sasyasthin naclato likhet ||
śastreṇa patrair athavā tato rakte sthite punaḥ |
svedyasaindhavacūrṇṇena pratisāryasukhāmvunā ||
prakṣālya siktaṃ haviṣā vraṇavatnsamupācaret |
vyācsatas te tad akhilaṃ vidhānaṃ lekhya vartmani ||
nakhasrāyunibhaṃ vartma likhitaṃ samyagiṣyate |
raktamakṣi srave skannaṃ nimiraṃ vyādhinirjayaḥ ||
vartma ca gucru śūnañ ca kaṇḍūharṣopadehavat |
durvvirikta vijānīyād etat sinnaṃ punar llikhet ||
vyāvartate vartma yadā pakṣa cāpi vimuñcati |
vaddhaśurūkvaṃ caiva tacd atisrāvitaṃ viduḥ ||
vartmāvavaddhakliṣṭaṃ ca vahalaṃ yac ca kīrtitaṃ |
potthaakī cāpi vilikhet pracchayitvā yataḥ śanaiḥ ||
samaṃ likhed dhimanimāñśyāvakarddamavartmanīṃ |
kubhīkiṃnīśarkkarāñ ca tathaivotsañginīm api ||
dhīman vikalpya śastreṇa nikhet paś cāLdatandritaḥ |
bheveyar vartmasu ca yā piḍakāḥ kaṭhinā bhṛśaṃ ||
hrasvāstāmrāś ca tāḥ pakvā bhindyādbhitvā likhed api |
taruṇyo vālpasaṃrambhāḥ piḍakā vāhyavartmajāḥ ||
viditvaitām praśamayet svedālepanaśodhanaiḥ |
svedayitvā c visagranthim pakvan tasya nirāśayaṃ ||
bhitvāc chidrāṇi śastreṇa saindhavenāvacūrṇayet |
kāsīsamāgadhācūrṇena nepālyelātathaiva ca ||
rocanakṣāratutthā¦cni pippalyaḥ kṣaudram eva ca |
pratisāraṇam ekaikaṃ bhinne lagaṇa iṣyate ||
mahānty atha ca yuñjīta kṣārāgni vidhikovidaḥ |
rasāñjanamadhubhyān tu bhinnāc mañjanenāmikāṃ ||
pratisāyāñjane yuñjyān kriyāṃ lavaṇavarjitāṃ |
samyak svinne krimigranthau¦ bhinne syāt pratisāraṇaṃ ||
triphalātuthakāsīsa saindhavaiḥ c sarasāñjanaiḥ |
rasakriyāṃ krimigranthai bhinnasyāt pratisāraṇaṃ ||
bhittopanāhaṃ kajaṃ pippalīmadhusaindhavaiḥ |
vilikhelmaṇḍalāgreṇa pracchayed vā samantataḥ ||
saṃsnehya patrabhaṅgaiś ca L svedayitvā yathāvalaṃ |
āpākād vidhinoktena pañcabhedyān upācaret ||
sarvveṣv ateṣu ca hitaṃ vidhānaṃ snehapūrvvakam iti ||

śālākyasthāne lehyarogapratiṣedhas trayodaśamo 'dhyāyaḥ || ||

(From folio dscn3343fol368lower.jpg)
athātaś cchedyacrogapratiṣedham madhyāyam vyākhyāsyāmaḥ ||
snigdhamuktavato hy annam upaviṣṭasya yatnataḥ |
saṃroṣayet tu nayanaṃ bhiṣak cūrṇṇai|||s tu lāvaṇaiḥ ||
tataḥ saṃroṣitaṃ cūrṇṇaṃ susvinnam parighaṭṭayet |
tatra cāpi valījātaṃ tatrāsya susamāhitaḥ ||
apāṅgam preṣyamāṇasya lagayed vaḍiśam bhiṣak |
muccucya matimān vaḍiśaṃ samyagu kṣiyet ||
na cotthāpayatā kṣipraṃ kāryamatyāyanaṃ tu tat |
śastrāvādhabhayāc cāsya vartmanī grāhayed dṛḍhaṃ ||
tataḥ praśithilībhūctaṃ tribhir evam vilamvitaṃ |
ullikhanmaṇḍalāgreṇa tīkṣṇena pariśodhayet ||
vimuktaṃ sarvvataś cāpi kṛṣṇāc chuklāc ca maṇḍalāt |
kanīnikam upānīya chindyān nātikanīnakāṃ ||
caturbhāgashite māṃse nākṣi vyāpadyaten yathā |
kanīnikavadhādasminnāḍīLcāpy upajāyate ||
armma cejjālavac cāpi tadeṣyonmarjavilamvitaṃ |
vakreṇa chindyāc chatreṇa vartmaśuklāntamāśritaṃ ||
pratisāraṇam akṣṇais tu tataḥ kāryam anantaraṃ |
yāvatā tasya cūrṇṇena vyoṣasya lavaṇasya ca ||
svedayitvā tataś cāpi cvandhīyān matimān bhiṣak |
doṣartuvalakālajñaḥ snehan datvā yathāhitaṃ ||
vraṇavat samvidhānañ ca tasya kuryāt tataḥ paraṃ |
tryahān muktvā ca saṃsvedya paschoc chodhacnam ācaret ||
lekhyāñjanaiś cāpahared armmaśeṣam bhaved yadi |
armmaṃ cālpan dadhinibhaṃ nīnaṃ raktam athāpi vā ||
dhūmraṃ pratanūyac cāpi śukravat samupācaret |
carmmābhaṃ vahalaṃ yas tu snāyumānsasamāvṛtaṃ ||
chedyam eva tad armma syāt kṛṣṇamaṇḍalañ ca yat |
viśuddhavarṇṇamakliṣṭaṃ kriyāsv akṣi gataklamaṃ ||
chinne rmmacni bhavet samyag yathāsvam anupadravaṃ |
sirājālaṃ sirā yās tu kaṭhināṃs tāṃs tu vuddhimān ||
ullikhet maṇḍalāgreṇa vaḍiśena vilamvitāṃ |
sirā supiḍakā jātā yā na sidhyanti bheṣajaiḥ ||
plavavat maṇḍalāgreṇa tāsāñ chedanam iṣyate |
Lrogayoś caitayoḥ kārya marmoktaṃ pratisāraṇaṃ ||
vidhiś cāpi yathādoṣaṃ lekhanadravyasambhṛtaḥ ||
sirājālavad eva tra tataḥ sarvvāvidhir hitaḥ ||
sandhau prasvedya śastreṇa parvvaṇīkāṃ vicakṣaṇaḥ |
uttare 'tha tribhāge tu vaḍicśena vilamvitāṃ ||
chindyāt tām arddhamātraṃ syād asrunāḍīn tato 'nyarhā |
pratisārraṇamātrāpi kṣaudrasaindhavam iṣyate ||
lekhanīyāni tīkṣṇāni vyādhiśeṣasya cbheṣajaṃ |
śaṃkhaṃ samūdraphenañ ca maṇḍūkañ ca samudrajaṃ ||
sphaṭikaṃ kurūvindañ ca pravāleśman takāvṛtā |
vaidūryapuṭaṃ muktāmayas tāmrarajo pi ca ||
samabhācgāni sampiṣya sa ca sroto 'ñjanena tu |
cūrṇṇāñjanaṃ kārayitvā bhājanaṃ meṣaśṛṃgate ||
nivāsyobhayataḥ kālam athāñje satataṃ vudhaḥ |
armmāṇi piḍakāṃ hacnyāt sirājālañ ca tena vai ||
arśas tathā yac ca nāmnā śuṣkārśorvvudam eva ca |
antarvvunmāśrayā yet tu vidhānan tasya vakṣyate ||
vartmmopaschedya nirvvudya sūcyotkṣipya ca yatnataḥ |
maṇḍalāgreṇa tīkṣṇeṇa mūle bhindyād bhiṣak varaiḥ ||
tataḥ pippalikāsīsasaindhavaiḥLpratisārayet |
sthite ca rūdhire vartma dahet samyak lākayā ||
kṣāreṇa vālikhec cāpi vyādhiśeṣaṃ bhaved yadi |
tīkṣṇair ūbhayatobhāgais tato doṣam upakṣiyet ||
yathādoṣañ ca vitared abhiṣyandakriyāvidhiḥ |
śastrakarmmaṇyapacgate māsañ ca syāt suyantrita iti || ||
śālākye cchedyarogapratiṣedhaś caturddaśo 'dhyāyaḥ || ||
(From folio dscn3345fol370.jpg : 3) (From folio 466r : 3)
athātaḥ pakṣmagatarogapratiṣedhaṃ c vyākhyāsyāmaḥ ||
yāpyas tu yo vartmabhavo vikāraḥ pakṣmaprakopo 'bhihitaḥ purastāt |
tatropadiṣtasya nara||.................||sya vartmma vartmopariṣṭādanutiryacgeva ||
udbhṛtyaśastreṇa yavapramāṇam vālena sīvyedbhiṣagapramattaḥ |
datvā tu sarppimrmadhucāpiśeṣaṃ kuryāt kramaṃ yo 'bhihito vraṇeṣu ||
bhruvor adhastāt parimucya¦c bhāgau pakṣmāśritañ caikatamas tu cchindyāt |
lalāṭadeśe ca nivadhya paṭṭāṃ prāk sīvitan tatra parañ ca vandhet ||
sthairyaṃ gate cāpyatha śastramārge vālāṃ vimuñcet kuśalābhikṣya |
evan na cecchāmyati tasya vartma nirbhujya doṣopacitāṃ valīntu ||
tato 'gninā vā pratisārayītakṣāLraṇavātadvimīkṣyadhīraḥ |
chittvā samaṃ cāpy upapakṣmamālāṃ samyaggṛhītvā vaḍiśais tribhis tu ||
pathyāphalena pratisārayīta ghṛṣṭena vā tauruvake na samyak |
catvāra ete vidhayo nihantuḥ pakṣmoparodham pṛthageva yuktāḥ |
virecanācścyotananasya dhūmalepāñjanasneharasākriyāś ceti || ||

śālākye pakṣmagatarogapratiṣedham pañcadaśamo 'dhyāyaḥ || ||

L (From folio 371r)
athāto dṛṣṭigatarogaviśeṣavijñānīyam vyākhyāsyāmaḥ |
trayaḥ sādhyās trayo 'sādhyāḥ ṣaṭ ca yāpyā bhavanti ha |
rogā dṛṣṭigatā nṝṇān teṣu sārdhyas trayas traye |
tatraikasya pratīkāraḥ kīrtito dhūmadarśinaḥ ||
dṛṣṭyām pittavidagdhāyām vidagdhāyāṅ kaphena ca |
pittaśleṣmaharaṅ kuryād vidhiṃ śastrakṣatād vinā ||
nasyasekāñjanālepapuṭapā kaiḥ satarpaṇaiḥ ||
ādye tu traiphalā peyaṃ sarppis traivṛtam uttare |
tailvakaṃ cobhayoḥ pathyaṃ kevalañ jīrṇṇam eva vā |
gairikaḥ saindhavaḥ kṛṣṇā godantasya masīn tathā ||
gomāṃsaṃ maricaṃ vījaṃ śirīṣasya manaḥśilā |
vṛntaṅ kapitthāt madhunā svayaṃguptāphalāni vā ||
ete 'ñjane tu catvāro yogāḥ syur ubhayor hitāḥ |
... pyakāśokaśālāmrapriyaṅgunalinotpalaiḥ |L
piṣṭair hareṇvāmalakapathyāpippalisaṃyutaiḥ |
kārayed añjana vaidyaḥ sarppiḥkṣaidrasamāyutaḥ ||
añjayed vāv api bhiṣak pittaśleṣmavibhivitau |
hareṇavo 'mrajambūbhyāṃ puṣpasvarasam eva ca
ghṛtakṣaudravipakvan tat prayojyam athavāñjanaṃ |
nalinotpalakiñjalkagairikā gośakṛdrasaḥ ||
guḍikāñjanam etad vā dinarātryandhayor hitaṃ |
rasāñjanamadhukṣaudratālīsasvarṇṇagairikaiḥ ||
gośakṛdrasasaṃyuktaṃ pittopahatadṛṣṭaye |
śītasauvīrakañ ca gapi piṣṭvātha rasabhāvitaṃ ||
kūrmmapittena matimān bhāvayed rauhitena vā |
cūrṇāñjanena tu sadā prayojyaḥ pittaśāntaye ||
L
kāśmarī puṣpamadhukadārvvīlodhrarasāñjanaiḥ |
sakṣaudram añjanan tadvārhitam atrāñjane sadā ||
nadīja śakha trikaṭuṃ tathāñjanaṃ manaḥśilā dve rajane samañjayat |
sacandaneyaṃ guṭikāthavāñjane praśasyate vai divaseṣvapaśyatāṃ ||
srotojaṃ saindhavaṃ kṛṣṇāṃ hareṇuñ cāpi pīṣayet |
ajāmūtreṇa tā vartyaḥ kṣaṇadāndhāñjane hitāḥ ||
kālānuśārivāṃL kṛṣṇāṃ nāgaraṃ madhukaṃ tathā |
tālīsapatraṃ rujane śaṅkhaṃ caiva śakṛdrase ||
piṣṭvā vartyo thavā tatra chāyāśuṣkā rujāpahā |
manaḥśilābhayāvyoṣa tathā kālānuśārivāṃ ||
samudraphenaś ca hitā vartyaś chāgapayonvitāḥ |
gomūtrapittamadirāyakṛddhātrīrasaiḥ pacet ||
kṣaudrāñjanaṃ rase vānyadyakṛtas traiphalena vā |
gomūtrājyārṇavamalaḥ pippalīkṣaudrakaṭphalaiḥ ||
saindhavopahitaṃ yuṃjyān nihitaṃ veṇugahvare |
meṣād yakṛd ghṛtaṃ cājaṃ pippalīsaidhavaṃ madhu ||
rasam āmalakānāñ ca pakvāṃ samyag nidhāpayet |
kośike khadire tadvā hitaṃ kṣaudrāñjanaṃ bhavet ||
māgadhyajāsthimajjelāyakṛdyuktā hareṇavaḥ ||
yakṛdrasenāñjanaṃ vā śleṣmopahatadṛṣṭaye ||
paceta godhāyakṛd antrakalpitaṃ supūritaṃ māgadhikābhir agninā |
niṣevitaṃ yad yakṛd añjanena vā nihanty anaktāndhyam asaṃśayaṃ khalu ||
plīhā yakṛc cāpy uta bhakṣayed vā prakalpya śūlye ghṛtatailasaṃyute |
bhavanti yāpyā khalu ye śaḍāmayā hared dhi tatra kṣatajāṃ sirāvyadhaiḥ ||
virecayec cāpi purāṇasarppiṣā virecanāṅgopahitena bhūtaye ||
payovimiśraṃ pavanodbhave hitaṃ vadanti pañcāṅgulatailam eva tu |
pibed ghṛtaṃ traiphalam eva śodhanaṃ viśeṣaLtaḥ śoṇitapittarogayoḥ ||
trivṛdvirekaḥ kaphaje praśasyate tridoṣaje tailasugandhi yatkṛtaṃ |
purāṇasarppis timireṣu sarvvaśo hitaṃ bhaved āyasabhājane sthitaṃ ||
hitañ ca vidyāt triphalāghṛtaṃ sadā kṛtañ ca tan meṣaviṣāṇasaṃjñayā |
lihyāt sapāṇaṃ triphalāṃ sucūrṇitāṃ ghṛtam pragāḍhān timirāturo naraḥ ||
kaphābhibhūtaḥ khalu tailasaṃyutāṃ madhupragāḍhām athavāpi yojayet |
gavāṃ śakṛtkvāthavipakvam uttamaṃ hitan tu tailan timireṣu nasyataḥ ||
ghṛtaṃ hitaṃ kevalam eva paittike tathā nu tailaṃ pavanāsṛgutthite |
tathāśvagandhātivalāvalaṃ śritaṃ nasye tu vāte trivṛtaṃ prayojayet ||
jalodbhavānūpajamāmsa saṃskṛtād ghṛtam vidheyaṃ payaso yad utthitaṃ ||
sasaindhava kravyabhujenamāsajo
yutaḥ puṭākhyo madhunā ghṛtena ca |
vasāśvagṛdhroragatāmracūḍajā
madhūkayuktā ca hitā sadāñjane ||
tathāñjanaṃ sotasijaṃ niṣevitaṃ
kramād rasaḥ kṣīraghṛteṣu yujyate |
sthitaṃ daśāhatrayam eva cāñjanaṃ
kṛṣṇoragāsye kuśasaṃpraveṣṭite ||
samāgadhīkṣārakasaindhavānvitan
tad añjanaṃ syāt timire tha rāgiṇi |
subhāvitañ cāpi payas tu yad bhavet
sarppasya kṛṣṇasya mukhena bhūriṇā ||
ghṛtaṃ hitan tatprabhavan tu paittiLke
vadanti nasyaṃ madhurauṣadhaśritaṃ |
hitañ ca tat tarppaṇam atra samyutaḥ
puṭāhvayo jāṅgalajaumāṃsajāś ca yaḥ ||
rasāñjanaṃ kṣaudrasitāmanaḥśilā dravāñjanañ cātra madhūkasaṃyutam |
samāñjanaṃ vā kanakākarodbhavaṃ supeṣitaṃ tuttham uśanti tadvidaḥ ||
sameṣaśṛṅgāñjanabhāgasammitaḥ śaṅkho ñjanāt kācamalaṃ vyapohati ||
palāśarohītamadhūkajā rasā prayojitā vā madirāgrapeṣimāḥ |
uśīralodhratriphalāpriyaṅgubhiḥ paceta nasyaṃ kapharogaśāntaye ||
viḍaṅgapāṭhākiṇihīṅgudītvacaḥ prayojayed dhūmam uśīram eva ca |
vanaspatikvāthavibhāvitaṃ ghṛtaṃ hitaṃ haridrānalade va tarppaṇe ||
samāgardhāsaindhavamākṣikāḍhya vā sajāṅgalaḥ syāt puṭapākam eva ca |
manaḥśilātryūṣaṇaśaṅkhamākṣikaiḥ
sasindhukāsīsarasāñjanaiḥ kriyā ||
hite ca kāsīsarasāñjanāñjanaṃ
vadanti pathyāguḍanāgarair yutaṃ |
yad añjanam vā bahuśo niṣevitaṃ
samūtravargne triphalodake śritaṃ ||
niśācarāsye praṇidhāya cāñjanaṃ nyased vimāLsaṃ salilotthitaṃ punaḥ |
madhūkaśigroḥ kusumaiḥ samāyutaṃ tad añjanaṃ sarvvakṛte prayojayet
kriyās tu sarvvās tv athavāpi raktaje hitaḥ kramo mlāyini vāpi pittahā |
doṣānvitasyāpi mukhapralepanaṅ kudyāc ca sarvveṣu vidhiṃ samīkṣya tu ||
kramo hitaḥ syandahitaḥ suyojitaḥ sarvveṣv athaiteṣu yathāsvam eva ||
doṣocchrayeṇaiva ca viplute gate dravyāṇi nasyādiṣu yojayed bhiṣak |
punaś ca kalpe ñjanavistaraḥ śubhaḥ pravakṣyate tac ca mahīha yojayet ||
ghṛtam purāṇan triphalāṃ śatāvarīn tathaiva mudgāmalakān yavān api |
niṣevyamāṇasya hi yatnato bhayaṃ na vidyate vai timirātsu ghorataḥ ||
śatāvarīpāyasa eva kevalaṃ tathā kṛto vāmalakeṣu pāyasaḥ |
prabhūtasarppistriphalodakottaro yavaudano vā timiram vyapohati ||
timire rāgiṇi sirā na vyadhyāḥ syur vvijānatā |
yantreṇotpīḍito doṣas tathā hanty āśu darśanaṃ ||
arāgan timiraṃ sādhyam ādyaṃ paṭalam āśritaṃ |
rāgi dvitīye kṛcchreṇa tṛtīye yāpya ucyate ||
ślaiṣmike liṅganāśe tu karmma vakṣyāmi siddhaye |
bhaved vṛddheddhāLtapatramuktāvarttākṛtiḥ sitaḥ
viṣamo vā tanur mmadhye rājimān vā bahuprabhaḥ |
dṛṣṭistho lakṣyate doṣaḥ sarujo vā salohitaḥ ||
snigdhasvinnasya tasyātha kāle nātyuṣṇaśītale |
yantritasyopaviṣṭasya svāṃ nāsām paśyataḥ samaṃ ||
matimāñ chuklabhāgau dvau kṛṣṇān muktvā hy apāṅgataḥ |
nipīḍya nayane samyak chidre daivakṛte tataḥ ||
śalākayā tāmramayyā lauhyā vā yavavaktrayā |c
madhyapradeśinyaṅguṣṭhasthirahastagṛhītayā |
adakṣiṇan dakṣiṇena hastenetaram anyathā ||
vāribindvāgamaḥ samyak chabdaś ca vyadhane bhavet |
saṃsicya viddhamānan tu yoṣitstanyena kovidaḥ ||
śalākāgreṇa tu tato nirddiśed dṛṣṭimaṇḍalaṃ |
abādhamānaḥ śanakair nnāsām prati nudaṃs tataḥ
ucchiṅghanāc cāye hared dṛṣṭimaṇḍalagaṅ kaphaṃ |
styāne doṣe cale vāpi svedayed akṣi vāhyataḥ ||
samyak sacīm avasthāpya bhaṅgair anilanāśanaiḥ ||
evaṃ tv aśakyo nirhantuṃ doṣe pratyāgate pi vā |
snehādyair upapannasya vidadhīta punar vvyadhaṃ ||
athāgramuktaiva ca harir yathā dṛṣṭi prakāśate |
tato dṛṣṭeṣu rūpeṣu śalākām āharec chanaiḥ ||
sarppiṣābhyajya nayane taLtaḥ paṭṭena veṣṭayet |
tato gṛhe nirābādhe śayītottāna eva ca ||
udgārakāsakṣavathuṣṭhīvanotkampanāni ca |
tatkālaṃ nācared ūrddhvaṃ yantraṇā snehapītavat ||
tryahāt tryahāc ca dhāveta kaṣāyair anilāpahaiḥ |
vāyor bbhayāt tryahād ūrddhvaṃ svedayed akṣi vāhyataḥ ||
daśāham evaṃ saṃyamya hitaṃ dṛṣṭiprasādanaṃ |
paścāt karmma ca seveta laghvannañ caiva mātrayā ||
pūryate śoṇitasyākṣi sirāmokṣād vilocane |
śalākāt karkkaśātthūlaṃ kṛśod doṣapariplavaṃ ||
vraṇam viśālaṃ sthūlāgrān tīkṣṇaṃ hiṃsyād anekadhā ||
jalāsrāvaṃ suviṣamāt kriyāsaṅgakarī sthirā |
karoti varjjināṃ doṣais tasmād ebhir hitā bhavet ||
aṣṭāṅgulāyatā madhye sūtreṇa pariveṣṭitā |
aṅguṣṭhaparvvatu ....... vaktrayor mmukulākṛtiḥ ||
tārārī sātakombhī ca śalākā syād akumbhitā |
rāgaśophārvvudañ coṣo budbudaṃ sūkarākṣitā ||
adhimanthādayaś cānye rogāḥ syur vvyadhadoṣataḥ |
ahitācārato vāpi yathāsvan tān upācaret ||
rājāsv akṣi tu rāgeṣu bhūyo yogān nibodha me |
gairikaḥ śārivā dūrvvā yavapiṣṭaṃ ghṛtan tathā ||
mukhālepaḥL prayojyo yaṃ vedanārāgaśāntaye |
mṛdubhṛṣṭais tilair vvāpi siddhārthakasamāyutaiḥ ||
mātuluṅgarasopetaḥ sadyaḥ śarmmārthine hitaḥ ||
payasyāsārivāpatramañjiṣṭhāmadhukair api ||
ajakṣīrārdditair llepaḥ sukhoṣṇaḥ pathya ucyate |
dārupadmakaśuṇṭhībhir evam eva kṛto thavā ||
drākṣāmadhukalodhrair vvā syād evaṃ saindhavāyutaiḥ |
lodhrasaindhavamṛdvīkāmadhūkair vvāpy ajāpayaḥ ||
srite seke prayoktavyaṃ rujārāgavināśanaṃ |
madhūkotpalakuṣṭhair vvā drākṣālākṣāsitāyutaiḥ |
śatāvarīpṛthakparṇṇīmustāmadhukapadmakaiḥ |
sasaindhavaiḥ sritaṃ cāpi sukhoṣṇam avatārayet ||
vātaghnasiddhe payasi siddhaṃ sarppiś caturgguṇe |
kākolyādipratīvāpaṃ sarvvakarmmasu cādiśet ||
śāmyaty evan na cec chūlaṃ snigdhasvinnasya mokṣayet |
tataḥ sirān dahec cāpi matimān kīrttitaṃ yathā ||
dṛṣṭair ataḥ prasādārtham añjane śṛṇu me śubhe |
meṣaśṛṅgyās tu puṣpāṇi śirīṣadhavayor api ||
jātyāś caiva hi tulyāṇi muktā vaiḍūryam eva ca |
ajākṣīreṇa sampiṣya tāmre saptāham āvapet ||
varttīs tās tuL tataḥ kṛtvā yojayed añjane bhiṣak |
srotojaṃ vidrumaṃ phenaḥ sāgarasya manaḥśilā ||
maricāni ca tā vartī kārayed vāpi pūrvvavat |
dṛṣṭeḥ sthairyam etāstha vidadhyād añjane hitā ||
bhūyo vakṣyāmi mukhyāni vistareṇāñjanāni ca |
kalpe nānāprakārāṇi tāny apīha prayojayed iti ||
(From folio 375v3)
athāctaḥ kriyākalpaṃ vyākhyāsyāmaḥ ||
sarvvaśāstrārthatatvajñas tapodṛṣṭir udāradhīḥ |
vaiśvāmitriṃ śaśāsātha , śiṣyaṃ kāśipatir mmuniḥ ||
tarppacṇam puṭapākaś ca , sekāścyotanam añjanaṃ |
tatra tatropadiṣṭāni , teṣāṃ vyāsaṃ nibodha me ||
saṃśuddhadehaśiraso , jīrṇṇānnasyepsataḥ śubhaṃ |
pūrvvāhṇe cāparāchṇe vā , kāryam akṣṇoś ca tarppaṇaṃ ||
vātātaparajohīne , veśmany uttānaśāyinaḥ |
ādhāro māṣacūrṇṇena , klinnena parimaṇḍalau ||
netrakośasya saṃveśya , tv asaṃbādhau samau dṛḍhau |
pūrayed ghṛtamaṇḍasya , niṣarṇṇasya sukhodake ||
āpakṣmāgrāntataḥ sthāpya,m paṃca Lṣaḍvākchatāni tu |
svasthe kaphe ṣaṭ pitte 'ṣṭau , daśa vāte taduttamaṃ ||
rogasthānaviśeṣeṇa , kecit kālaṃ pravakṣyate |
yathākramopadiṣṭeṣu trīṇy ekaṃ pañca sapta vā ,||
daśa dṛṣṭyām athāṣṭau vā , vākchatāni viśāradāḥ |
pūrṇṇe cāpāṅgataḥ snehaṃ csaṃsrāvyākṣiviśodhayet ||
svinnena yavapiṣṭena , snehavīryeritan tataḥ |
yathāsvaṃ dhūmapānena kapham asya viśodhayet ||
ekāham vā tryaham vāpi , pañcāhaṃ cceṣyate paraṃ |
tarppaṇe tṛptiliṅgāni netrasyeśani lakṣayet ||
sukhasvapnāvabodhatvaṃ , ... varṇṇapāṭavaṃ |
nirvṛtti ti4r vvyādhiśāntiś ca , kriyālāghavam evac ca ||
gurvvāvilam atisnigdham aśrukaṇḍūpadehavat |
jñeyan doṣasamutkliṣṭaṃ , netram atyarthatarppitaṃ ||
rūkṣam āvilam asrāva,m asahaṃ rūpadarśane |
vyādhivṛddhiś cac tajjeyaṃ , hīnatarppaṇam akṣitaḥ ||
dhūmanasyāṃjanaiḥ sekai,r avapīḍaiś ca tañ jayet ,|
tāmyed vipariśuṣkaṃ c ya,d rūkṣaṃ yac cāpi dāruṇaṃ ||
śīrṇṇapakṣmāvilaṃ jihmaṃ , rogakliṣṭaṃ ca yad bhṛśaṃ |
tad akṣi tarppaṇād eva , rogair etair vvimucyate ,||
durddine nātyuṣṇaśīte , cintāyāsasrameṣu ca ,,|
Laśāntopadrave cākṣi,tarppaṇaṃ nopadiśyate ||
puṭapākaś ca nasyena , pratiṣiddhāś ca ye gadāḥ |
tasmāt praśāntadoṣeṣu , puṭapākakṣameṣu ca ||
puṭapākaḥ prayoktavyo , netreṣu bhiṣajā bhavet |
snehanollekhanaś cāpi tathā ropaṇam eva ca ||
trivicdhaḥ sahito rūkṣe , snigdhaḥ snigdhe ca lekhanaḥ |
dṛṣṭer bbalārthatimiraḥ pittāsṛggrahavātahā ||
snehamāṃsavasāmajjā,medaḥsvādvauṣadhīkṛtaḥ |
snehārthaḥ puṭapākaḥ csyād vāyor dvo vākṣate tu saḥ ||
jāṅgalānāṃ yakṛtmāṃsai, klekhanaiś cāpi saṃbhṛtaḥ |
lehano vākchataṃ tasya hitaṃ dhāraṇam iṣyate ||
stanyajāṅgalamadhvājyas tiktadravyavipācitacḥ |
lekhanāt triguṇan dhāryaḥ puṭapākas tu ropaṇaḥ ||
svedadhūmau ca vitare,d dvayor hitvā tu ropaṇaṃ |
ekāham vā _ahañ caiṣāṃ , tryaham vāpy avacāraṇaṃ ||
yantraṇā tu kriyākālā dviguṇaṃ kālam iṣyate |
tejāṃsy anilam ākāśa,m ādarśam bhāsvarāṇi ca ||
na paśyet tarppitākṣaś ca puṭākhyo yasya vākyataḥ |
mithyopacārād anayor yo doṣa samudīryate ,||
añjanāścyotanāś caidai,r yathāsvan tam upācaret |
atīsāreṣu vakṣyāmi , puṭapākaprasādhanaṃ ||
vanaspaLtyuruvūkānāṃ pāṭalyāḥ kakubhasya vā |
kāṣṭhe syāṅ gomaye vāpi , paktavyeṣu na karmmasu ||
kāśmīrakumudairaṇḍa,padminakadalacchadaiḥ |
yathādoṣopayuktaṃ tu nātiprabalam ojasā ||
rogam āścyotanaṃ hanti , seko 'pi balavacttaraḥ |
tau tu tridhā prayuñjīta, roge_ puṭapākavat ||
lekhane sapta vāṣṭau vā , bindavaḥ snaihike daśa |
āścyotane prayoktavyā , dvādaśaiva tu ropaṇe ||
seckasya kālo dviguṇaḥ puṭapākāt paro mataḥ |
atha vā kāryanirvvṛtte, rūpayogo yathākramaṃ ||
pūrvvāparāhṇamadhyāhna,rujākāleṣu cobhayoḥ |
yogāyogāct snehasekā, tarppaṇoktām pravakṣyate ||
rogānñ chirasi sambhūtāṃ hatvātiprabalān guṇān |
karoti śirasā bastir ya ukto mūrddhni tailikāḥ ||
śuddhadehasyācparāhṇe , yathāvyādhiśirasya tu |
dṛḍhaṃ keśāntam āvadhya , bastin dadyād vicakṣaṇaḥ ||
yathāvyādhiśritaṃ snehaṃ , pūrṇṇaṃ sa yasya dhārayet |
tarppaṇoktaṃ daśaguṇaṃ , yathādoṣaṃ vidhānavit ||
vyaktarūpeṣu rogeṣu , śuddhadehasya kevale |
netra eva sthite doṣe , prāptam añjanam āLcaret ||
lekhanaṃ ropaṇam vāpi , prasādanam athāpi vā |
tatra pañca rasān vyastā,n ādyaikarasavarjjitān ||
pañcadhā lekhanaṃ yuṃjya,d yathādoṣam atandritaḥ |
netravartmmasirākośasrotaḥśṛṅgāṭakāśritaṃ ||
mukhanāsākṣibhir ddoṣa,m ojasā sāvacyot tu tat |
kaṣāyan tiktakam vāpi , sasnehaṃ ropaṇaṃ hitaṃ ||
tatsnehaśaityādvarṇṇaṃ syā,d dṛṣṭeś ca balavarddhanaṃ |
madhuraṃ snehasampana,m añjanan tu prasādanaṃ ||
dṛṣṭer ataḥ pracsādārthaṃ , snehanārthaṃ tu tad dhitaṃ |
yathādoṣaṃ prayojyāni , tāni rogaviśāradaiḥ ||
pūrvvāparāhṇakṣaṇadā,, vāñjane kālam iṣyate |
tridhaivāñjanasaṃyogo, guḍikārasaccūrṇṇataḥ ||
yathāpūrvvam balan teṣu , śreṣṭham āhur mmanīṣiṇaḥ |
hareṇumātrā varttiḥ syāl lekhanasya pramāṇataḥ ||
prasādanasya3 cārddha tu dviguṇe ropaṇasya tu |
rasāñjanacsya mātrā tu , piṣṭvā varttimitā matā ||
dvitriścatuḥśalākāś ca , cūrṇṇasyāpy anupūrvvaśaḥ |
teṣāṃ tulyaguṇāny eva , vidadhyād bhājanāni vā ,||
sauvarṇṇaṃ rajataṃ sārggaṃ , vaicḍūryaṅ kāṃsam eva ca |
āyasañ ca vidheyāni , śalākāś ca yathākramāt ||
vaktrayor mmukulākārā , kalāyaparimaṇḍalaṃ |
aṣṭāṅgulāyatā madhye , kṛśā sukṛtā sādhunigrahā ||
audumbary asmajā vāpi , tārārītī hitā bhavet |
sukhāsīnasya niṅgujya , netraṃ cātatapāṇinā ||
adakṣiṇaṃ dakṣiṇena , kṣipet kānī_m añjanaṃ |
apāṃgaṃ vā yathāyoga,m athavāpi gatāgataṃ ||
vartmmāvalapi yac cāpi , atulyaiva prayojayet |
aḍyāntayor vvānāñjyād dhi , bādhamāno kṣi vā bhiṣak ||
nabhānirggatacdoṣe kṣṇi,dhāvanaṃ samprayojayet |
doṣapratinivṛttas tu , hanyād dṛṣṭer bbalan tathā ||
abādhamānād bahis tiṣṭhan bhūyaḥ sañjāyate bhayaṃ |
śramodāvarttarudita,madyakrocdhabhayajvaraiḥ ||
malavegābhighātoṣṇaiś cārttānām a 3ñjanaṃ hitaṃ |
rāgopadehau timiraṃ , śūlaṃ saṃrambham eva ca ||
nidrākṣaye kriyāśaktiṃ , pratānte digdhalakṣaṇaṃ |
sirorucddhūmasantapte , rāgādhīmanthasambhavaḥ ||
saṃrambhabhūlaunasyānte pratiśyāyaṃ karoti ca |
śirasnāte tiśīte ca , ravāv anudite pi ca ,||
doṣaṃ sthairyād apārthaṃ syād doṣoctkleśaṅ karoti vā ,|
ajīrṇṇe py evam etat syāt srotomārgganirodhanāt ||
doṣavegodayo dantaṅ kuryāt tāṃs tān udravān |
tasmāt pariharan doṣā,n añjanaṃ sādhu yojacyet ||
vyāpadaś ca jayed etāḥ sekāś cyotanalekhanaiḥ |
yathāsvaṃ dhūmakavaḍair nnasyaiś cāpi samucchritāṃ ||
viśadaṃ laghv anāmvāvi ,kriyāpaṭu sunirmmalaṃ |
saṃśāntadoṣaṃ nayanaṃ , viriktaṃ samyag ādiśet ||
jihman dāruṇadurvvarṇṇaṃ , srastarūkṣam atīva ca |
netravikāre tiyogo,tsyandane Lcātimātrasaḥ ||
tatra santarppaṇaṃ kāryaṃ , vidhānaṃ vātanāśanaṃ |
viriktaṃ hīnam akṣi syād udagrataradoṣavat ||
kaṇḍūpadehau paicchilyaṃ saṃrambhaś cātram eva ca ,|
dhūmanasyāñjanais tatra , hitaṃ doṣāvasecanaṃ ||
snehavarṇṇabalopetaṃ , prasannan doṣavarjjitaṃ |
jñeyaṃ prasācdanaṃ samya,g upayukte 'kṣi nirvvṛtiṃ ||
kiñcid dhīnavikāraḥ syā,t tarppaṇād vikṛtād api |
tatra doṣaharaṃ rūkṣaṃ, vidhānaṃ śasyate mṛduḥ ||
sādhāraṇam api jñeyam evaṃ ropaṇalakṣaṇaṃ |
csnehanaṃ ropaṇam vāpi , hīnayoge tv apārthakaṃ ||
tasmāt mātrāvidā kārya,m añjanaṃ siddhim icchatā ,|
dhūmai sanasyair atha vā , jayec chleṣmāṇam īritāṃ ||
puṭapākakriyādyāsu , kriyācsv eṣaiva kalpanā |
sahasraśaś cāñjane ca , bījenānena pūjitāḥ ||
añjanan nasyakavala,dhūmapānam anukramāt |
yujyād yathārtham etāni , _pṛthag athāpi vā ||
dṛṣṭer bbalavivṛddhyacrtha,m pāpmarogakṣayāya ca |
nṛpārahāñjanāgrāṇi nibodhemānyataḥ paraṃ ||
bhāgān aṣṭāv añjanasya , nīlotpalasugandhinaḥ |
tāmraṃ suvarṇṇañ ca bhaved rajatañ ca samāṃsataḥ ||
eckādaśaitān aṃśās tu , yojayet kuśalo bhiṣak |
mūṣākṣiptan tu taddhāmyā vṛntaṃ jātavedasi ||
khadiraṃ syandanāṅgārai,r ggośakṛdbhir athāpi vā |
gavāṃ śakṛdrase mūtre , ghṛte dadhny atha mākṣike ,||
tailam madyavasāmajjā,sarvvagandhodakeṣv api |
drākṣāsitekṣutriphalāraseṣu vihiLmeṣu ca ||
sārivādikaṣāyeṣu utpalādes tathaiva ca ,|
niṣecayet punas tv enaṃ , dhāntaṃ dhāntaṃ punaḥ punaḥ ||
tato ntarikṣe saptāhaṃ , plotābaddhaṃ sthitaṃ jale ,|
viśoṣya cūrṇṇayet muktā sphāṭikam vidruman tathā ||
kālānuśārivāṃ cāpi śucir āvāpya yocgataḥ |
etac cūrṇṇāñjanaṃ śreṣṭhaṃ , nihitaṃ bhājane śubhe ||
vaiḍūryadantasphaṭika,śaṃkhaśailāyase nave |
śātakombhe tha śāraṅgo rājate vā susaṃvṛte ||
sahasrapāvact pūjya,bhūmipāya pradāpayet |
tenāñjitākṣo nṛpatir bbhavet sarvvajanapriyaḥ ||
adhṛṣyaḥ sarvvabhūtānān dṛṣṭirogavivarjjitaḥ |
kuṣṭhacandanamelā ca , patraṃ cmadhukam añjanaṃ ||
meṣaśṛṅgyāś ca puṣpāṇi , vakraṃ ratnāni sapta ca |
utpalasya bṛhatyoś ca padmasyāpi ca kesaraṃ ||
nāgapuṣpam uśīrāṇi , pippalyas tuttham eva ca |
ckukkuṭāṇḍakapālāni , pathyāṃ dārvvīṃ sarocanaṃ ||
maricānyakṣaramajjā ca , tulyā ca gṛhagodhikā ,|
kṛtvā sūkṣman tataś cūrṇṇaṃ , nyased abhyarccya pūrvvavat ||
etad bhadrodayan nāma , sadā _rddati bhūpatiḥ |
vakrañ ca maricañ caiva Lmāṃsī śaileyam eva ca ||
tulyāṃśāni samagrais taiḥ samā cātra manaḥśilā |
patrasya bhāgāś catvāro , dviguṇaṃ sarvva tv aṃjanaṃ ||
tāvac ca yaṣṭīmadhukaṃ , pūrvvavat tv etad añjanaṃ |
manaḥśilān devakācṣṭhaṃ, rajane triphaloṣaṇaṃ ||
drākṣālaśunamañjiṣṭhā,saindhavailāḥ saśairikāḥ |
lodhraṃ śāvarakaṃ cūrṇṇam āyasan tāmrajan tathā ||
kālānuśārivāñ cāpi , kukkuṭāṇḍadalācni ca |
piṣṭvā cchāgena payasā , guḍikāṅ kārayed bhiṣak ,||
kaṇḍūtimiraśukrārmma,raktarājyupaśāntaye |
kāṃsāpamārjjanamasī , madhukaṃ saindhavan tathā ||
eraṇḍamūlañ ca sacmaṃ , bṛhatyoś ca dviraṃśataḥ |
ājena payasā piṣṭvā tāmrapātram pralepayet ||
saptakṛtyas tu tā varttyaḥ śchāyāśuṣkā rujāpahā |
rasakriyāvidhānena yathoktavidhickovidaḥ ||
piṇḍājanāni matimān , vidadhyāt tu yathāgadam iti ||

|| śālākye kriyākalpaḥ saptadaśamo 'dhyāyaḥ ||

(From folio 379v6)
(From folio 379v6)
athāto nayanābhighātapratiṣedham adhyāyam vyākhyāsyāmaḥ ||
abhyāhate tu nayane bahudhā narāṇāṃ, saṃrambharāgatumulāsu rujāsu dhīmān |
dṛṣṭiprasādajananais tam upakrameta, nasyāsyalepapariṣevaṇatarppaṇādyaṃ ||
uktā _rā kṣatajapittajaśūlapathyaṃ dṛṣṭiprasādajananam vidhim āśu hanyāt |
snigdhair himaiś ca madhuraiś ca tathā prayogaiḥ svedāgnidhūmabhayaśokarujābhitāpaiḥ ||
abhyāhatām acpi tathā ca bhiṣak cikitse,t mastiṣkam ūrddhvapariṣecanatarppaṇādyaiḥ |
ṣaṭsaptarir nnayanajā ya ime pradiṣṭā, rogā bhavanty amahatām mahatāñ ca netre |
stanyapra_yajanitaḥ kapharacktadoṣā,d bālākṣivartmmabhava eva kukūṇako nyaḥ ||
tenākṣikaṇḍūr atha marddati cākṣikūṭo nāsālalāṭam api cātha śiśuḥ sa nityaṃ |
sūryaprabhān na sahate muhur āśravecc ca, tasyāhate rudhiram āśu vinirllikhed vā ||
kṣaudrāyutaiś ca kaṭakaiḥ pratisārayīta mātuḥ śiśor abhihatañ ca vidhim vidadhyāt |
tam vāmayen madhukamākṣikasaṃyuctaiś ca, pītam payaḥ saha phalaiḥ kharamañjarotthaiḥ ||
syāt pippalīlavaṇamākṣikasaṃyutair vvā naivaṃ vamantam atha vāmayituṃ yateta |
datvā vacāmadanadugdhabhuji prayojyam ūrddhvan tataḥ phalayutam vamanaṃ vidhijñaiḥ ||
jambvāmradhātṛtaruṇeṣu ca dhāvanārthaṅ kāryaṃ kaṣāyaLm atha sevanam eva vāpi |
āścyotane pi ca ghṛtaṃ hy amṛtaṃ vipakvam iṣṭan tathāhur api vā tṛphalākṛtañ ca ||
nepāliśaṃkhamaricāni rasāñjanañ ca, sindhuprasūtaguḍamākṣikasaṃyutāni |
syād añjanaṃ madhurasāmadhutāmrakair vvā, kṛṣṇāyasam madhughṛcte tv atha vāpi ghṛṣṭaṃ ||
vyoṣam palāṇḍu madhukaṃ lavaṇottamañ ca, lākṣāñ ca gairikayutāṃ guḍikāñjanam vā ,|
nimbacchadam madhukadārvvisitā pralodhra,m icchanti cātra bhiṣajo 'ñjacnam aṃśatulyaṃ ||
srotojaśaṃkhadadhisaindhavamarddhapakṣa,m ābhāvitaṃ tu śiśuśukrata_ñjanan tu |
syande kaphād abhihitaṃ kramam ācarec ca bālasya yogakuśalaḥ kukūṇaṃ jicghāṃsuḥ ||
bhavanti cātra ślokāḥ ||
samudram iva gambhīraṃ, naiva śakyaṃ cikitsituṃ |
vaktuṃ niravaśeṣeṇa ślokānām ayutair api, ||
sahasrair api vā py uktam artham alpamatir nnacraḥ |
tarkkagranthārtharahito, naivava gṛhṇāty apaṇḍitaḥ ||
yad idaṃ bahugūḍhārtha,ñ cikitsābījam īritaṃ |
kuśalenābhipannan tad bahudhābhiprarohati ,||
tasmāt matimatā nityaṃ nānāśāstrārthadarśinā, |
sarvvam ūhyam agūḍhārthaṃ śāstram āgamabuddhineti ||

śālākye nayaLnābhighātapratiṣedho 'ṣṭādaśamo dhyāyaḥ ||

(From folio 381r1)
(From folio 381r1)
athātaḥ karṇṇagatarogavijñānīyaṃ vyākhyāsyāmaḥ ||
karṇṇaśūlaḥ praṇādaś ca bādhiryaṃ kṣveḍa eva ca |
karṇṇāśrāvaḥ karṇṇakaṇḍūḥ karṇṇavaccas tathaiva ca ||
krimikarṇṇaḥ pratīnāhau vidradhicr vvividhas tathā |
karṇṇapākaḥ pūtikarṇṇas tathaivārśaś caturvvidhaṃ ||
ete karṇṇagatā rogā, viṃśad aṣṭau ca kīrttitāḥ ||
samīraṇaḥ śrotragato 'nyathācaran samantatacḥ śūlam atīva karṇṇayoḥ |
karoti doṣaiś ca yathāśvam āvṛtaḥ sa karṇṇaśūlaḥ kathito durāsadaḥ ||
yadā ca tiṣṭhet tu vimārggam āgataḥ sametya3 nāḍīṃ sahaśabdavāhicnīṃ |
śṛṇoti śabdān vividhān tathā naraḥ praṇādam enaṃ kathayanti cāmayaṃ ||
sa eva śabdābhivahāḥ sirā yadā, kaphānuyāto vyanusṛtya tiṣṭhati |
tadā naracsya pratikārasevino, bhaved dhi bādhiryam asaṃśayaṃ khalu ||
śramāklamād vāpi hi rūkṣabhojinaḥ samīraṇaḥ śabdapathe vyavasthitaḥ |
viriktamūrddhasya narasya dāruṇaṃ karoti hi kṣvelam atīva karṇṇayoḥ ||
Lśirobhighātād athavā nimajjato jale prapākād athavāpi vidradheḥ |
sraved dhi pūyaṃ khalu yatra karṇṇataḥ sa karṇṇasaṃsrāva iti prakīrttitaḥ ||
kaphena kaṇḍūpacitena karṇṇayor bbhṛśam bhavet srotasi kaṇḍusaṃjñictaḥ |
viśoṣite śleṣmaṇi pittatejasā dhruvam bhavet srotasi karṇṇagūthakaḥ ||
sa karṇṇagūtho dravatāṃ yadā gato vilāpito ghrāṇasukhaṃ prapadyate |
tadā sa karṇṇapractināhasaṃjñito bhaved vikāraḥ śiraso 'nuvedakṛt ||
yadā tu mūrcchanty athavāpi jantavaḥ sṛjanty apatyāny athavāpi makṣikā, |
tadañjanatvāc chravaṇo nirudhyacte bhiṣagbhir ādyaiḥ krimikarṇṇa ity atha ||
kṣatābhighātaprabhavas tu vidradhi,r bbhavet tathā doṣakṛto paraḥ punaḥ |
saraktapītāruṇam asram āsravet pratodadhūmāyanadāhaccoṣavān ||
bhavet prapākaḥ khalu pittakopato, vikothavikledakaras tu karṇṇayoḥ |
srotrasthite śleṣmaṇi pittatejasā vilīyamāne bhṛśasaṃpratāpitaḥ ||
avedano vāpy athavā rujānvito ghanaṃ sravet pūtikapūtikarṇṇataḥ |
pratiṣṭaliṃgāny arśāṃsi yatnatas tathaiva śophāLrbbudaliṃgam īritam iti || ❈ ||

śālākye karṇṇagatarogavijñānīyam ekonaviṃśatitamo dhyāyaḥ || ❈ ||

(From folio 382r1)
(From folio 382r1)
athātaḥ karṇagatarogapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
karṇaśūle praṇāde ca, bādhiryakṣveḍayor api |
caturṇṇācm api rogāṇāṃ, sāmānyaṃ bheṣajam viduḥ ||
snigdham vātaharaiḥ svedair ūpasninnam virecitaṃ |
nāḍīsvedair upacaret piṇḍasvedais tathaiva ca ||
mīnakukkuṭalāvānā,m māṃsajaiḥ payasātha vā, |
aśvatthapatravallīm vā, vidhārya bahuputrikāṃ ||
abhyajyāgārasaṃpūrṇṇāṃ, nidadhyāc chravaṇe sukhaṃ |
kṣaumaguggulvagurubhi,ḥ saghṛtair ddhūpayīta ca ||
cbhuktopari hitaṃ sarppi,r bbastikarmma ca pūjitaṃ |
uṣṇam payo'nupānam vā, trirātram pāyayed ghṛtaṃ, ||
mūrddhni bastiṣu nasye tha, mastiṣke pariṣecane |
śatapākam balātaila,m praśansanti ca bhojane ||
kaṇṭakārīmajākṣīre, paktvā kṣīreṇa tena tu |
vipacet kukkuṭavasāṃ karṇṇayos tatra pūraṇaṃ ||
taṇḍulīyakamūlāni, phalamaṃkoṭhajan tathā ,|
ahiṃsāpecukāmūlaṃ, saralan devadāru ca ||
laśunaṃ śṛṅgaverañ ca, tathā vaṃśāvalekhanaṃ |
kalkaiLr eṣāṃ tathaivāmlaiḥ pacet snehacaturgguṇaṃ ||
vedanānigrahārthan taddhitaṃ syāt karṇṇapūraṇaṃ ||
laśunārddrakaśigrūṇāṃ muraṃgyā mūlam eva ca |
kadalyāś ca rasaḥ śreṣṭhaḥ sukhoṣṇaḥ karṇṇapūraṇe ||
kṣaudrañ ca śṛṅgaverarañ ca, saindhavan tailam eva ca |
kaṭūṣṇaṃ ckarṇṇayor ddeya,m etad vā vedanāpahaṃ, ||
varśāvalekhasaṃyukte, mūtre 2jāvike bhiṣak |
sarppiḥ pacet tena karṇṇa,m pūrayet karṇṇaśūlinaḥ ||
mahataḥ pañcamūlasya ckāṇḍāny aṣṭāṅgulāni vā |
kṣaumeṇāveṣṭa saṃsicya, tailenādīpayet tataḥ ||
yat tailaṃ cyavate tebhyo dīptebhyo bhājanopari |
etat tu dīpikātailaṃ, sadyo gṛhṇāti cvedanāṃ ||
kuryād evaṃ bhadrakāṣṭhe, kuṣṭhe vāsaralepi vā |
mūtreṣv amleṣu vātaghne, gaṇeṣu kvathite bhiṣak |
pacec caturvvidhaṃ snehaṃ, pūraṇārthaṃ tu karṇṇayoḥ ||
ghṛtasnehackriyāś coktaṃ śūle syuḥ pittasaṃyute |
sarṣape gudajāḥ snehaḥ, sakaphe pūraṇaṃ hitaṃ ||
gavāṃ mūtreṇa bilvāni, piṣṭvā tailaṃ vipācayet |
sakṣāran tac ca vitare,d bādhirye karṇṇapūraṇaṃ ||
sitāmadhukanimbaiś ca, siddham vāje payasy atha, |
uṣṇam mathitvā niḥkvāthe bailvaśītaṃ samuLddhitaṃ |
punaḥ paced daśakṣīraṃ, datvā madhukacandane |
bilvāmlagāḍhaṃ tat tailaṃ, bādhirye karṇṇapūraṇaṃ, ||
vakṣyate 'nyaḥ pratiśyāye, vidhiḥ so 'py atra pūjitaḥ |
vātavyādhiṣu yaś cokto, vistareṇa sukhāvahaḥ ||
karṇṇāsrāve pūtikarṇṇe, tathaivac krimikarṇṇake |
samānaṃ karmma kurvvīta, yogān vaiśeṣikān api ||
śirovirecanaṃ caiva, lepanaṃ pūraṇan tathā |
pramārjjanan dhāvanañ ca vīkṣya vīkṣyāvacārayet ||
crājavṛkṣāditoyena, surasādijalena vā |
karṇṇaprakṣālanaṃ kāryaṃ, cūrṇṇair etairś ca pūrayet, ||
cūrṇṇapañjcakaṣāyañ ca, kapittharasam eva ca |
karṇṇasrāve praśaṃsanti, pūraṇam madhunā saha ||
sarjjatvakcūrṇṇasaṃyuktaḥ karppāsīphalajo rasaḥ |
madhunā saṃśritaḥ sādhuḥ karṇṇāsrāve praśasyate ||
lākṣāsarjjarasau cāpi, cūrṇṇictau karṇṇapūraṇaṃ |
saśaivalamahāvṛkṣa,jambvāmraprasavāyutaiḥ ||
kuliṅgakṣaudramāṇḍūkaiḥ siddhan tailañ ca pūjitaṃ |
tindukānyabhayā lodhraṃ, samaṅgāmalakaṃ tathā ||
pūraṇañ cātra pathyaṃ syā,t kapittharasam eva ca |
kapitthāmraLrasaṃ cāpi, madhūkasya dhavasya ca ||
pūraṇārthaṃ praśaṃsanti, tailaṃ vārttivināśanaṃ, |
priyaṃgumadhukāmbaṣṭhā,dhātakyutpalaparṇṇinī ||
mañjiṣṭhālodhralākṣābhiḥ, kapitthasya rasena ca, |
pacet tailacn tadāsrāvam atigṛhṇāti pūraṇāt ||
krimikarṇṇavināśārthaṃ, krimighnaṃ yojayed vidhiṃ |
vārttākidhūmañ ca hitaḥ sarṣapasneha eva ca, ||
pūraṇaṃ haritālena, gavām mūtrayutecna tu, |
dhūpanaṃ karṇṇadaurggandhye, gugguluśreṣṭha ucyate ||
praccharddanan dhūmapāna,ṅ kavaḍasya ca dhāraṇaṃ |
karṇṇakṣveḍahitaṃ tailaṃ, sārṣapam vāpi pūjitaṃ ||
vidradhau cāpi kurvvīta, vicdradhyuktam vidhim bhiṣak |
kledayitvā tu tailena, svedena pravilāyya ca, ||
viśodhayet karṇṇagūthaṃ, bhiṣak samyak chalākayā |
sneha svedo tha vamanaṃ, dhūpo mūrddhni virecanaṃ c||
vidhiś ca kaphahā sarvva,ṅ karṇṇakaṇḍūm atīṣyate |
atha karṇṇapratīnāhe, snehasvedau prayojayet ||
tato viriktaśirasaḥ kriyāṃ prāptāṃ samācaret |
karṇṇapākasya bhaiṣajyaṃ, kuryāt kṣatavisarppavat ||
karṇṇacchidre varttamānaṃ ka ki1ṭūkledakaphādikaṃ |
śṛṅgeṇāpacared dhīmān athavāLpi śalākayā |
śeṣāṇāṃ tu vikārāṇāṃ, prāk cikitsitam īritam iti ||

śālākye karṇṇarogapratiṣedho viṃśatitamo 'dhyāyaḥ || ||

(From folio 384r1)
kaphasyandaṃ raktasyandaṃ, lekhyaṃ cchedyañ ca pakṣmagaṃ |
dṛṣṭikriyāvicdhānañ ca, netrāghatas tathaiva ca ||
karṇṇarogam pratīkāraṃ proktaṃ vai dvitīyo daśa ||
(From folio 384r2)
(From folio 384r3)
athāto ghrāṇagatarogavijñānīyaṃ vyākhyāsyāmaḥ ||
apīcnasaḥ pūtināsa,n nāsāpākas tathaiva ca, |
tathā śoṇitapittañ ca, pūyaḥ śoṇitam eva ca ||
kṣavathur bbhraṅśathur ddīpti,r nāsānāhaḥ parisravaḥ |
bhavec choṣeṇa csahitā, daśaikaś ceritā gadāḥ ||
catvāry arśāṃsi catvāraḥ śophāḥ saptārbbudāni ca |
pratiśyāyāś ca ye pañca, vakṣyante sacikitsitāḥ ||
ekatriṃśat sahaitais tu cnāsārogāḥ prakīrttitāḥ ||
ānahyate śuṣyati yasya nāsā, prakledam āyāty atha dhūpyate ca |
na vetti yo gandharasām̐ś ca jantu,r jjuṣṭaṃ vyavasyet tam apīnasena ||
tañ cānilaśleṣmabhavam vikāraṃ, brūyāt pratiśyāyasamānaliṃgaṃ, |
doṣair vvidagdhair ggalatālumūle, saṃdūṣito yaLsya samīraṇas tu ||
nireti pūtir mmukhanāsikābhyāṃ, taṃ pūtināsam pravadanti rogaṃ |
ghrāṇāśritaṃ pittam arūṃṣi kuryād yasmin vipāke balavām̐ś ca pākaḥ ||
tan nāsikāpāka iti vyavasye,d vikledakothāv atha vāpi yatra |
caturvvidhan dviprabhavan dvimārggaṃ, vackṣye punaś copari raktapittaṃ ||
doṣair vvidagdhair atha vāpi jantor llalāṭadeśe 'bhihatasya tais taiḥ |
nāsā sravet pūyam asṛgvimiśraṃ, tam pūyaraktam pravadanti rogaṃ ||
ghrācṇāśrito marmmaṇi sampraduṣṭo, yasyānilo nāsikayā nireti, |
kaphānuyāto bahuśo 'tiśabdas taṃ rogam āhuḥ kṣavathum vidhijñaḥ ||
tīkṣṇopayogād atijighrato vā, bhācvāt kaṭūn arkkanirīkṣaṇād vā |
sūtrādibhir vvā taruṇāsthimarmmaṇy udgharṣite nyaḥ kṣavathur nnireti, ||
prabhrasyate nastukābhyāṃ hi yasya, sāndro vidagdho lavaṇaḥ kaphās tu |
cprāk saṃcito mūrddhani samprataptas taṃ bhraṃsathuṃ rogam udāharanti ||
ghrāṇaṃ bhṛśan dāhi tu yasya jantor vvātaś ca dīpyann iva niścarec ca |
nāsā pradīpte nayanasya cāpi, vyādhin tu dīptin tam udāharanti ||
kaphāvṛto vāyur udārasaṃjño, yadā svamārgge viguṇas tu tiṣṭhet |
nāsā vṛṇoty āLsyagataḥ sarogo, nāsāpratīnāha iti pradiṣṭaḥ ||
ajāsram acchaṃ salilaprakāśaṃ, yasyāvivarṇṇaṃ sravatīha nāsā |
rātrau viśeṣeṇa ca tat tu rogaṃ, nāsāpratisrāva iti vyavasyet ||
ghrāṇāsrite srotasi mārutena, gāḍham pracdīpte pariśoṣite ca |
kṛcchrāc chvased ūrddhvam adhaś ca jantur yasmin sa nāsāpariśoṣa uktaḥ |
doṣaiḥ samastaiḥ pṛthag ekaśaś ca brūyāt tathārśāṃsi tathaiva cśophān |
svaśāstrasiddhāntam avekṣya cāpi sarvvātmakaṃ saptavidhārbbudaṃ syāt ||
rogaḥ pratiśyāya itīha yat tu, taṃ vakṣyate pañcavidham purastāt ||
nāsācsrotogatā rogā ekatriṃśat prakīrttitāḥ |
srotaḥpathe yad vipulaṃ śophavat tv arbbudaṃ hitaṃ ||
śophās tu śophavijñānān nāsāsrotovyavasthitā iti || ||

śālākye ghrāṇagatarogavijñānīyam ekaviṃśatitamo 'dhyāyaḥ || ||

(From folio 385r5)
(From folio 385r6)
athāto ghrāṇagatarogapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
apīnase pūtināse ca jantoḥ snehasvedau ccharddanaṃ sraṃsanañ ca |
hitam bhavel laghu tīkṣṇañ ca bhakṣam uṣṇan toLyaṃ dhūmapānañ ca kāryaṃ ||
kaliṅgakaṃ maricaṃ hiṅgu lākṣā, śephālikā surasā kaṭphalaṃ ca |
vacākuṣṭhatīkṣṇagandhāviḍaṃgāṃ hitaṃ nityaṃ cāvapīḍe kaṇā ca ||
ebhir ddravyaiḥ sārṣapaṃ cāpi tailaṃ paced dhīmānn asya hetoḥ samūtraṃ, |
nāsāpāke pittacharaṃ vidhānaṃ kāryaṃ sarvvam bāhyam abhyantarañ ca ||
hared raktaṃ kṣatva ca_ yojyāḥ seke saghṛtāś ca pradehāḥ |
vakṣyāmy ūrddhvaṃ raktapittopaśāntiṃ, nāḍīvatsyāct pūyaraktaṃ cikitsāṃ, ||
vānte samyak cāvapīḍāś ca yojyās tīkṣṇā dhūmāḥ śodhanaṃ cātra nasyaṃ |
vairecanam prathame nastatas tu, nāḍyā cūrṇṇaṃ kṣavathau bhransathau ca ||
ckuryāt svedāś chirasaś cānilaghnaṃ snigdhau dhūmān anyad dhitañ ca |
dīpte roge _ paittikañ ca, vidhiṃ kuryān madhuraṃ śītalañ ca ||
nāsānāhe snehapānam pradhānaṃ snicgdhāṃ dhūmāṃ mūrddhni bastiś ca nityaṃ |
balātailaṃ sarvvathā copayojyaṃ vātavyādhāv uktam anyac ca yaḥ syāt ||
nāsāsrāve ghrāṇataś cūrṇṇam uktaṃ, nāḍyā deyaṃ ye 'vapīḍāś ca pathyā |
kṣṇāṃ dhūmāṃ devadārvvyā rvārdrakānāṃ, māṃsañ cājaṃ hitam atrādiśanti ||
nāsāśoṣe kṣīrasarppiḥ pradhānaṃ, Lsiddhaṃ tailaṃ cānukalpena nasyaṃ |
sarppiḥpānaṃ bhojanaṃ jāṃgalaiś ca snehaḥ svedau snaihikaś cāpi dhūmaḥ ||
śeṣān rogān ghrāṇajān sanniyacchet yathā teṣāṃ kīrttitaṃ saṃvidhānam iti || ||

śālākye ghrāṇagatarogapraticṣedho dvāviṃśatimaḥ || ||

(From folio 386r2)
(From folio dscn3441 fol 466)
|| athātaḥ pratiśyāyapratiṣedhaṃ vyākhyāsyāmaḥ ||
nārīprasaṅgacchirasobhiLghātād dhūmād rajācchītam avaśya yac ca |
vinigrahān mūtrapurīṣayoś ca sadyaḥ pratiśyāyanimittam uktaṃ ||
cayaṃ gatāmūrddhani mārutādayaḥ pṛthak samastāś ca tathaiva śoṇitaṃ |
prakopyamānāvividhaiḥ prakāpamairraṇaiḥrnnṛṇāṃ pratiśyāyakarā bhavanti hi ||
śiro gucrutvaṃ kṣavathu pravarttanaṃ tathāṅgamarddaḥ parihṛṣṭaromatā |
upadravāś cāpy aparo pṛthagvidhā nnṛṇām pratiśyāyapurammarāḥ smṛtā
ānaddha pihitā nāsā tanusrāvaprasekicnī |
galatālvoṣṭhaghoṣaś ca nistodaḥ śaṅkhayos tathā ||
svaropaghātaś ca bhavet pratiśyāyenilātmake ||
uṣṇaḥ sapītakaḥ srāvo ghrāṇāt sravati paittike ||
kṛṣo 'bhipācṇḍūḥ santapto bhavet tṛṣṇānipiḍītaḥ |
sadhūmam agniṃ sahasā vamatīva ca mānavaḥ ||
ghrāṇotkaphaḥ kaphakṛteśuklaḥ pāṇḍuṃ vrajedghanaḥ |
śuklāvabhāsaḥ śūnākṣo bhaved guruśirocmukhaḥ ||
galatālvoṣṭhaśirasaḥ kaṇḍūyanam atīva ca |
bhūtvā bhūtvā pratiśyāyo yo 'kasmād vinivarttate ||
sampakvo vā vipakvo vā sasatvaprabhavo mataḥ |
praklidyate punar nnāsā punaś ca pariśuṣyati ||
muhur ānahyate cāpi muhur vvipriyate thavā |
niśvāsovatinirggandhas tathāgandhān na vetti ca ||L
evaṃ duṣṭapratiśyāyañ jānīyāt sarvvam eva tu |
raktaje tu pratiśyāye raktāsrāvaḥ pravarttate ||
tāmrākṣasya bhavej jantur uroghātaprapīḍitaḥ |
durggandhocchvāsavadano gandhān api na vetti ca ||
mūrcchanti krimayaś cātra svetā snigdhānavas tathā |
kricmiśīrṣavikāreṇa samānañcāsya lakṣaṇaṃ ||
bādhiryam āndhyam aghratvaṃ ghorān vā nayamānayān | |
kāryāgnisādaśoṣān vā vṛddhāḥ kurvvanti pīnasāḥ ||
navam pratiśyāyacm apāsya sarvvān upācaret sarppiṣa eva pānaiḥ |
svedair vvicitrair vvamanaiś ca yuktaiḥ kālopapannair avapīḍitaiś ca ||
śiro virekaṃ tv apare tu kecidāmena dātavyam iti bruvantic|
apacyamānasya ca pācanārthaṃ svedo hito mlaṃ vihimañ ca bhojyaṃ ||
niṣevyamāṇam payasārdrakam vā sampācayec cakṣuvikārayogaiḥ |
pakvamphalañ cāpy avalambamānaṃ śicro virekair apakarṣayec ca ||
virecanāsthāpanadhūmapānair avekṣya doṣān kavaḍagrahaiś ca |
jayed virimṛdutāñ ca teṣāṃ prāglakṣaṇoktaṃ vidhim ādiśec ca ||
vātike tu¦¦¦¦ pratiśyāye pibet sarppir yathākramaṃ |
pañcabhir llavaṇaiḥ siddham prathamena gaṇena ca ||
pittaraktotthayoḥLpeyaṃ sarppir mmadhurakaiḥ śritaṃ |
pariśekān pradehām̐ś ca kuryād api ca śītalān ||
kaphaje sarppiṣā snigdhatilamāṣavipakvayā |
yavāgvā vāmayed vāntaḥ kaphaghnaṃ kramam ācaret ||
sarppīṃṣi kaṭusiddhāni tīkṣṇādhūmāḥ kaṭūni ca |
bheṣajāny ucny upayujyāni hanyuḥ sarvvaprakopajaṃ ||
yathāsvaṃ doṣaśamanais tailapakvam pramāṇataḥ |
nastaprayuktam udvṛttāṃ pratiśyāyān apohati ||
mūtrayuktāḥ samuddiṣṭāḥ kriyāḥc kṛmiṣu yojayet |
yāpanārthaṃ krimighnāni bhojanāni ca buddhimān iti || ❈

|| uttaratantre ekapañcāśattamaḥ kāyacikitsāyāṃ pratiśyāyacikitsā ṣocḍaśamo dhyāyaḥ ||

(From folio dscn3360fol385ḻower.jpg : 2)
athātaḥ śirogatarogavijñānīyaṃ vyākhyāsyāmaḥ ||
śiro rujāni martyānām vātapittakaphais tribhiḥ |
sannipātena raktenac kṣayeṇa krimibhis ta||thā ||
sūryāvartāvabhedābhyāṃ śaṃkhakena tathaiva ca |
daśapra¦kārāvasthāsya lakṣaṇaṃ sampravakṣyate ||
yasyānimittaṃ śi¦craso rujās tu
bhavanti tīvrā nivitātimātraṃ |
vandhopatāpaiś ca bhaved bhiśeṣaḥ
śirobhighātaḥ sa samīraṇena ||
yasyoṣṇamaṅgāranibhaṃ yathaiva
dahyec chi¦cchiro dhūpyati mātraṃ |
śītena rātrau ca bhaved viśeṣaḥ
śirobhitāpaḥ sa tu pittakopāt ||
śiro¦ bhavet yasya kaphopadigdhaṃ
guru pratistavvam atho himañ ca |
śūnākṣikūṭaṃ vadanañ ca yasya
śirābhighātaḥ kaphaprakopāt ||
śirobhighāte tritayapravṛtta
rvvāṇi liṅgāniL muhur bhavanti ||
raktātmakaṃ pittasamānaliṅgaṃ
sparśāsahatvaṃ śiraso bhavec ca |
asṛgvasāśleṣmasamīraṇāṃ
śirogatānām iha saṃkṣayeṇa ||

kṣatapravṛttiḥ śirasobhitāpaḥ
kaṣṭo bhaved ugrajātimātraṃ |
saṃsvedanaś ccharddanadhūmanasyair
asṛcgvimokṣaiś ca vivṛddhim eti ||
nistudyate yasya śirotimātraṃ
sabhakṣamāṇaṃ sphutatīva cāpi |
grāṇāc ca gacchet salilaṃ saraktaṃ
śirobhighātaḥ krimibhiḥ sa ghoraḥ ||
sū¦cryodaye yā prati mandamandam
akṣibhruvaṃ vedanasyātigāḍhaṃ ||
vivarddhate cāṃśumatā sahaiva
sūryāpavṛttau vinivartate ca ||
śītena śāntiṃ labhate kadācid
uṣṇena jantuḥ c sukham āpnuyād vā |
āvartasaṃjñāḥ sa tu sūryapūrvvā
vyādhir smṛtaḥ pittasamīraṇābhyāṃ ||
yasyokta sārthāgamatīvajantāḥ
sambhedatodabhrumamohaśūlaiḥ |
pakṣāddaśāhācd api cāpy akasmāt
tasyārddhabhedan tritayā hy avasyet ||
śaṃkhāśito vāyur udīrṇṇavegaḥ
kṛtānuyātraḥ kapharaktapittaiḥ |
rujā sutīvrāṃ pratasototiśīrṣa
viśeṣatañ cāpi hitaṃ khayos tu ||
sukaṣṭam etat khaluśaṃkhasaṃjñāṃ
maharṣayo vedavidaḥ purāṇāḥ |
vyādhim vada¦Lnty udgatamṛtyukalpaṃ
bhiṣak sahasrair api durnnivāram iti || ||

c śālākye śirogatarogavijñānīyaṃ trayoviṃśatimo 'dhyāyaḥ || ||

(From folio dscn3361fol386_lower.jpg : 1)
athātaḥ śirogatarogapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
vātavyādhividhi kuryāt cchicrorogenilātmake |
payo 'nupānaṃ seveta ghṛtan tailam athāpi vā ||
mudgān māṣān kulatthāñś ca khāded vā niśi kevalāṃ |
kaṭūṣṇān samasarppiṣkān uṣṇañ cānupivet pacyaḥ ||
pived vā payasā tailaṃ tatkālam vāpi mānavaḥ |
vātaghnasiddhaiḥ kṣīraiś ca sukhoṣṇair llepayec chiraḥ ||
sninnair vvā matsyāpiśitaiḥ kṛśarair vvā sasaindhavaiḥ |
candanotpala¦ckuṣṭhair vā snigdhairmmārgadhivāyutaiḥ ||
sninnasyanasya tailasyāt kulīrarasasādhitaṃ |
varuṇādau gaṇe¦ kṣuṇṇe kṣīramardhodakaṃ pacet ||
kṣīrāvaliṣṭan tacchītasmathictvāsāramudvaret |
tad vā madhurakaiḥ siddhaṃ nasyataḥ pūjitaṃ haviḥ ||
asmin vipakvaṃ kṣīre ca peyaṃ sarppiḥ saśarkkaraṃ |
dhūmaṃ cāsya yathākālaṃ snaihikaṃ yojayed bhiṣal ||
cnābhyañjananasyeṣu vastikarmmaṇi secane |
trivṛttaṃ cātra peyaṃ syād valātailam athāpi vā ||
bhojayec ca rasaiḥ snigdhaiḥ payobhir vvā susaṃskṛtaiḥ |
pittaraktasamutthānaṃ śirorogaṃ nidhācayet ||
śiraḥ pralayaiḥ saghṛtaiḥ pariṣekaiś ca śītalaiḥ |
kṣīrekṣurasadhānyāmlamastukṣaudrasitāyutaiḥ ||
nalaLvaṃjulavāla candano śīrapadmakaiḥ |
śaṃkhagairkakalhāra mustāmbhoruhasaṃyutaiḥ ||
śiraḥ pralepaiḥ saghṛtaiḥ sarvva vā oayasāyutaiḥ ||
mukhālepaiś ca madhurairnnasta karmmādibheṣajaṃ ||
āsthāpanairvvirekaiś ca patthaiś ca snehavastibhiḥ |
kṣīrasarppirhitannasyaṃ vacsā vā jāṅgalāḥ śubhāḥ ||
utpalādivipakvena kṣīreṇāsthāpan tathā |
bhojanaṃ jāṅgalarasaiḥ sarppiṣā cānu¦vāsanaṃ ||
madhuraṃ kṣīrasarppiś ca sakṣaudraṃ śarkkarāyutaṃ |
pittaraktacsamuddiṣṭaṃ yaccānyad api tad vidhaṃ ||
kaphotthitaṃ śirorogañjayet kaphavināśanaiḥ ||
śirovirekairvvamanaistīkṣṇairgaṇḍuṣadhāraṇaiḥ ||
madhukasāreṇa śiraḥ snigdhaṃ cāsya virecayet c |
iṅgudasya dhavatvagni meṣaśṛṅgasya vāyunaṃ ||
ebheva kṛtāvarttidhūmapāne prayojayet |
kaphaghrem vamanañjātra jighre cūrṇṇañjakaṭphalaṃ ||
saralākāṣṭhaśārṅgaṣṭhādevakācṣṭhaiḥ sarohiṣaiḥ |
kṣārapiṣṭaiḥ salavaṇaiḥ sukhoṣṇair llepayec chiraḥ ||
yavaṣaṣṭhikayoś cānnaṃ vyoṣakṣārasamāyutaṃ |
paṭolamudgakaulatthairmmātrāvad bhojayed rasaiḥ ||
śirorogactridoṣotthe tridoṣaghno vidhirhitaḥ |
sarppiḥ pānaviśeṣeṇa purāṇam vā diśanti hi ||
kṣayaje kṣayamā¦sādhya kartavyo vṛṃhaṇo vidhiḥ |
pāne nasye ca sarppiḥ syad vātaghnamadhuraiḥ śritaṃ ||
kṣayakāsāpahañ cātra sarppiḥ pathyatamaṃ sadā |
krimibhir bhakṣamāṇasya vakṣaśirasaḥ kriyāṃ ||
Lśoṇitaṃ nasyato dadyātt ena mūrcchanti jantavaḥ |
mattāśoṇitagandhena samayānti tatastutaḥ ||
teṣāṃ nihrharaṇaṃ kāryaṃ tataḥ śīrṣavirecanaiḥ |
hrasvaśigrukavījaiś ca kāṃsanīlasamāyutaiḥ ||
kṛmighnairavapīḍaiś ca mūtrapiṣṭair upācaret |
pūtimatsyaṃ c kṛtāṃ dhūmāṃ krimighnāñś ca prayojayet ||
bhojanāni krimighnāni pānāni vividhāni ca |
sūryāvarte vidhātavyaṃ nasyakarmmādibheṣajaṃ ||
tathā bhaved deha vyādhau prptacmanyac ca yad bhavet |
śirīṣamūlakaphalair avapīḍanayor hitaḥ ||
ardvabhedahitaś casyādva cā pippalisaṃyutaṃ |
śārivotpalakuṣṭhāni madhukañ cāmlapeṣitaṃ ||
sacrppiḥ kṣaudrayuto lepo dvayor api sukhāvahaḥ |
āhāraś ca vidhātavyo vātapittapraṇāśanaḥ ||
madhuśīrdoṣasaṃyāva haviḥ pūraiś ca yaḥ kramaḥ |
kṣīrasarppiḥ c praśaṃsanti nasyaḥ pānañ ca śaṃkhake ||
udakānāṃ rasai| snigdhair āhāraś cātra śasyate |
śatāvarī kṛ¦ṣṇatilāṃ madhukaṃ utpalaṃ ||
dūrvvāpunarnnavām vāpi lepaṃ sādhvavacārayet |
mahāsugandham athavā pālindīñ cāmlapeṣitāṃ ||
śītaṃ śā pi parīṣekāṃ pradehāñś cāvatāra¦Lyet |
sūryāvartāpahaś cāsmin navapīḍaṃ prayojayet ||
kṣayakrimikṛtau hitvā śirorogeṣu vuddhimān |
madhutailasamāyuktaiḥ śirāṃsyabhivirecayet ||
paścāt sarṣapatailena tato nasyaḥ praśasyate |
na cecchāntim vrajanty evaṃ snigdhasvinnan tato bhiṣack ||
etānupakramet samyak śirāṇāṃ mṛdudāraṇaiḥ ||
ṣaṭsaptatirnnetrarogāḥ viṃśadaṣṭaukarṇṇajāḥ |
ekatriṃśad ghrāṇagatāḥ śirorgādaśaiva tu ||
iti havicstaraṇaḥ proktāḥ salakṣaṇā cikitsitāḥ |
saṃhitāyāmabhihitāḥ pañcaṣaṣṭimukhāmayāḥ || etāvanto¦ yathāsthūlam uttam āṅgagatā gadāḥ | asmiñ chāstras tu nipatitāḥ saṃckhyārūpacikitsitair iti || 0 ||
nāsārogasya vijñānaṃ nāsārogacikitsitaṃ ||
śirārogaparijñānaṃ śiroroganivāraṇaṃ ||
sampilu na hi śālākyae¦c caturvviṃśati saṃkheyā |
adhyāyānām purā proktaṃ kāśirājena dhīmatā || ||

c śālākye śirogatarogapratiṣedhaś caturvviṃśatitamo 'dhyāyaḥ || ||

(From folio dscn3363fol388_upper.jpg : 6)
athāto navagrahavijñāyam vyākhyāsyāmaḥ ||
vālagrahāṇām vijñānaṃ sādhanañ cāpyanantaraṃ |
utpattiñ kāraṇaiñ caiva saśrutaikaLmanā śṛṇu ||
skandagrahas tu prathamaḥ skandāpasmāra eva ca |
śakunī revatī caiva pūtanā cāndhapūtanā ||
pūtanā śītanāmā ca tathaiva mukhamaṇḍikā |
navamo naigameṣaś ca yaḥ pitṛgrahasaṃjñitāḥ ||
dhātrīmātroś copacārāparadvāñ
chaucabhraṣṭaṃ maṅgalāccārahīnāṃ |
trastān bhītāñ tritāñs tarjitān vā
pūjāhetor hi syur ete kumārān ||
aiśvaryas thāste na śakyam viśakyaṃ viśanto
vedaṃ draṣṭuṃ mānuṣair viśvarūpāḥ |
āptaṃ vākyaṃ c samyag īkṣyābhidhās ye
liṅgāny eṣāṃ yāni deheṣu tāni ||
stabdhākṣaḥ kṣatavasagandhikaḥ stanadviḍ
¦syo hatacaraṇekapatranetraḥ |
udvignaḥ salulitacakṣuralparogī
c skandārtto bhavati ca gāḍhamuṣṭivandhā ||
niḥsaṃjño bhavati punar llabhet ca saṃjñaṃ
saṃrabdhaḥ karacaraṇaiś ca nṛtyatīva |
viṇmūtraiḥ sṛjati vinadya jṛmbhamāṇaṃ
phenāñś ca sṛjati c ca tat sakhābhipannaḥ ||
srastāṅgo bhayacakito vihaṅgagandhā
sā srāvavraṇapariparipīḍitaḥ samantāt |
sphoṭaiś ca pracitatanuḥ sadāhapākair
niḥsaṃjño bhavati śiśuḥ kṣataḥ c śakunyā ||
raktāsyo haritamalobhipāṇḍudehaḥ
śyāvo vā jvaramukhapākavedanārttaḥ |
mṛdrīte vyāthitatanuś ca karṇanāsāṃ
revatyā bhṛśam atipīḍitaḥ kumāraḥ ||
srastāṅgaḥ svapiti sukhan divā na rātrau
vibhinnāṃ sṛjati ca kākatulyagandhiḥ |
chardyārto hṛṣiLtatanūr uhaḥ kumāras
tṛṣṇālur bhavati ca pūtanāgṛhītaḥ ||
yo dveṣṭi stanam atisārakāsahikkāc
charddir vvā jvarasahitābhir ardyamānaḥ |
durvvarṇṇaḥ satatamathāpi cāmlagandhī
taṃ vvrūyād upahatam andhapūtanāyāḥ ||
ākrandatyati cakitas tu vepamānaḥ
saṃlīnaḥ svapiti ca c yasya cāntra kūjā |
srastāṅgo bhṛśamatisāryate ca yo vaitaṃ
vrūyā bhiṣag atha śītapūtanārtaḥ ||
mlānāṅgaḥ surucirapāṇipādavakro
vahvāśī kaluṣasirāvṛtodaro yaḥ |
saṃsṛṣṭacḥ śiśur atha vakrumaṇḍikā yā
sodvego bhavati ca vas tu mūtragandhaḥ ||
yaḥ phenam vamati vināmyate ca madhye
so¦dvego vihasati cordhvamīkṣamānaḥ |
jvaryec ca pratatamatho vasāśragacndhī
sa jñeyo bhavati hi naigameṣadaṣṭaḥ ||
dhātrīstanadvidviṣṭavva āviṣṭo muhyate muhuḥ |
tam vālan na cirādvanti grahaḥ sampūrṇalakṣaṇaṃ ||
viparītamataḥ sādhyaṃ cickitsedacirārdditaṃ ||
gṛhaṃ purāṇahaviṣābhyajya vālaṃ śucau śuciḥ |
sarṣapā prakiret tatra tailadīpaṃ ca kārayet ||
sadā sannihitañ tu juhuyāddhvyavāhanaṃ |
sarvvacvanauṣadhīn vījān gandhapuṣpairalaṅkatān |
agnaye kṛttikābhyaś ca svāheti satataṃ ||
namaḥ skandāya devāya grahādhipataye namaḥ | śirasā tvabhivandehaṃ pratigṛṇhīṣva me valiṃ || nīrujānirvvikāraś ca śiśurvvāś ca jāyatām iti || ❈ ||

kumāratantre navagraha¦Lvijñānīyaṃ prathamodhyāyaḥ || ||

(From folio dscn3364fol389_lower.jpg : 1)
athāto skandhagrahapratiṣedhanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
skandagrahopasṛṣṭānāṃ kumārāṇām praśasyate |
vātaghnadrumapatrāṇān niḥ kvāthaḥ pariṣecane ||
teṣāṃ mūleṣu siddhañ ca tailam abhyañjane hitaṃ |
caśvagandhasurāmustākotaryām api ceṣyate ||
siddhaṃ sarppiś ca sakṣīraṃ pānamasyopakalpayet |
devadāruṇi rāsnā ca madhureṣv adrijeṣu ca |
sarṣapā sarppanirmokaṃ c vacā kākādanī ghṛtaṃ ||
uṣṭrājāvigavām vāpi romāṇy uddhūpanaṃ bhavet ||
somavallīmindravallīṃ śamīvilvāc ca vandakaṃ |
mṛgādanyāś ca mūlāni grathikācnyapi dhārayet ||
raktāni mālyāni tathā patākaṃ raktāñś ca gandhān vividhāñś ca bhakṣyān |
ghaṇṭā ca devāya valin nivedya sakukkuṭāḥ skandahate hitāya ||
snācnas trirātran niśi catvare ca kuryāt parśāliyavainivedya |
gāyatri pūtābhir ayobhir agnim prajvālayed āhrtibhiś ca dhīmān ||
rakṣām anupravakṣāmi vālānām pāpanāśanī |
ahanyahani kartavyā yā bhiṣag niratandritaiḥ ||
tapasān tejasāñ caiva vapiLṣāṃ yaśasān tathā ||
vidhānaṃ yovyayo devaḥ sa te skandaḥ prasīdatu ||
grahasenāpatir ddevo devasenāpatir vvibhuḥ |
devasenāripuharaḥ pātu tvāṃ bhagavān guhaḥ ||
devadevasya mahataḥ pāvakasya ca yaḥ sucaḥ |
gaṅgomākṛttikānāñ ca sa te c śarmma prayacchatu ||
raktamālyāmvaradharo raktacandanabhūṣitaḥ |
raktadivyavapuḥ śrīmān pātu tvāṃ krauñcasūdanaḥ iti || ||

skandagrahapratiṣedhanīcyaṃ dvitīyo 'dhyāya || ||

(From folio dscn3365 fol390.jpg : 3)
athātaḥ skandāpasmārapratiṣedham adhyāyam vyākhyāsyāmaḥ ||
vi¦lvaṃ śirīṣagolomī surasādirgaṇaś ca yaḥ |
pariṣeke pracyoktavyaḥ skandāpasmāraṇaśāntaye ||
vastumūtravipakvan tu tailamabhyañjane hitaṃ |
kṣīravṛkṣakaṣāye ca ¦ kākolyādau gaṇe tathā ||
vipaktavyaṃ ghṛtañ cāpi pānīyam payacsā saha |
gṛdhrolūkapurīṣāṇi keśāhastinakhaṃ ghṛtaṃ ||
vṛṣabhasya ca romāṇi yojyāny uddhūpane pi ca |
anantāṃ kukkuṭīṃ vimvīṃ markaṭīñ cāpi dhārayet ||
pakvāpakvāni c māṃsāni prasannā rudhiraṃ payaḥ |
bhūtodano nivedyaś ca skandāpasmāriṇo vata |
catuḥpathe ca karttavyaṃ snānam asya yatātmanā ||
skandāpasmārasaṃjño yaḥ skandasya dayitaḥ sakhā |
viśākhasaṃjñaḥ saśiṇāḥ śivos tu vitānena iti || 0 ||

skandāpasmārapratiṣedhaLstṛtīyaḥ || ||

(From folio dscn3360fol385ḻower.jpg : 2)
athātaḥ śakunipratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
śakuny abhiparītasya kāryaṃ vaidhena dhīmatā |
vetasāmrakapitthānāṃ niḥkvāthaḥ pariṣecane ||
kaṣāyamadhurais tailaiḥ kāryañjābhyañjanaṃ śiśāḥ |
vraṇeṣūktācni cūrṇṇāni pathyāni vidhadhīta ca ||
skandagrahadhūpanāni pathyānīha bhavanti ca |
skandāpasmāraṇa¦manaṃ ghṛtañ cāpīha pūjitaṃ ||
tilataṇḍulakaṃ mālyaṃ haritā¦clam manaḥśīlā |
valireṣakarañje tu nivedyo niyatātmanā ||
niṣkuṭe prayoktavyam snānam asya yathāvidhiṃ ||
antarikṣacarā devī sarvvālaṅkārabhūṣitā |
c ayomukhī tīkṣṇaśakunī devatā te prasīdatu ||
durdarśanā mahākāyā piṅgākṣī bhairavasvanā |
laṃvodarīśaṅkukarṇā śakunī te prasīdatām iti || 0 ||

śakunīpratiṣedhaś caturthaḥ || ||