Printed edition: Ācārya 1938: Uttaratantra 1-30

Published in 2013-2016 by in .

Suśrutasaṃhitā (without commentaries) transcribed by Tsutomu Yamashita and Yasutaka Muroya on the basis of Y. T. Ācārya's 1931 and 1938 Bombay editions The Suśrutasaṃhitā of Suśruta, with the Nibandhsangraha Commentary of Śrī Ḍalhaṇācārya| Yādavaśarman Trivikramātmaja Ācārya Pāndurang Jāvaji Bombay 1931 Revised second edition The sūtrasthāna (SS.1) and śārīrasthāna (SS.3) of this SARIT edition are mainly based on this edition| This SARIT edition omits the commentarial material from this edition| Suśrutasamhitā of Suśruta with the Nibandhasaṅgraha Commentary of Śrī Ḍalhanāchārya and the Nyāyacandrikā Pañjikā of Śrī Gayadāsāchārya on Nidānasthāna, edited from the begining to the 9th ādhyāya of Cikitsāsthāna by Vaidya Jādavji Trikamji Āchārya and the rest by Nārāyaṇ Rām Āchārya Nirṇaya Sāgar Press Bombay 1938 Reprint edition Varanasi/Delhi: Chaukhambha Orientalia, 1992| The nidānasthāna (SS.2), cikitsāsthāna (SS.4) , kalpasthāna (SS.5) and uttaratantra (SS.6) are based on this edition This SARIT edition omits the commentarial material from this edition|
  • Siglum: A

  • A

[uttaratantram]

prathamo 'dhyāyaḥ |

ut.1.1 athāta aupadravikam adhyāyaṃ vyākhyāsyāmaḥ ||
ut.1.2 yathovāca bhagavān dhanvantariḥ ||
ut.1.3 adhyāyānāṃ śate viṃśe yad uktam asakṛn mayā |
vakṣyāmi bahudhā samyag uttare 'rthān imān iti ||
ut.1.4 idānīṃ tat pravakṣyāmi tantram uttaram uttamam |
nikhilenopadiśyante yatra rogāḥ pṛthagvidhāḥ ||
ut.1.5 śālākyatantrābhihitā videhādhipakīrtitāḥ |
ye ca vistarato dṛṣṭāḥ kumārābādhahetavaḥ ||
ut.1.6 ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣibhiḥ |
upasargādayo rogā ye cāpy āgantavaḥ smṛtāḥ ||
ut.1.7 triṣaṣṭī rasasaṃsargāḥ svasthavṛttaṃ tathaiva ca |
yuktārthā yuktayaś caiva doṣabhedās tathaiva ca ||
ut.1.8 yatroktā vividhā arthā rogasādhanahetavaḥ |
mahatas tasya tantrasya durgādhasyāmbudher iva ||
ut.1.9 ādāv evottamāṅgasthān rogān abhidadhāmy aham |
saṅkhyayā lakṣaṇaiś cāpi sādhyāsādhyakrameṇa ca ||
ut.1.10 vidyāddvayaṅgulabāhulyaṃ svāṅguṣṭhodarasaṃmitam |
dvyaṅgulaṃ sarvataḥ sārdhaṃ bhiṣaṅnayanabudbudam ||
ut.1.11 suvṛttaṃ gostanākāraṃ sarvabhūtaguṇodbhavam |
palaṃ bhuvo 'gnito raktaṃ vātāt kṛṣṇaṃ sitaṃ jalāt ||
ut.1.12 ākāśādaśrumārgāś ca jāyante netrabudbude |
dṛṣṭiṃ cātra tathā vakṣye yathā brūyād viśāradaḥ ||
ut.1.13 netrāyāmatribhāgaṃ tu kṛṣṇamaṇḍalamucyate |
kṛṣṇāt saptamam icchanti dṛṣṭiṃ dṛṣṭiviśāradāḥ ||
ut.1.14 maṇḍalāni ca sandhīṃś ca paṭalāni ca locane |
yathākramaṃ vijānīyāt pañca ṣaṭ ca ṣaḍeva ca ||
ut.1.15 pakṣmavartmaśvetakṛṣṇadṛṣṭīnāṃ maṇḍalāni tu |
anupūrvaṃ tu te madhyāś catvāro 'ntyā yathottaram ||
ut.1.16 pakṣmavartmagataḥ sandhirvartmaśuklagato 'paraḥ |
śuklakṛṣṇagatastvanyaḥ kṛṣṇadṛṣṭigato 'paraḥ |
tataḥ kanīnakagataḥ ṣaṣṭhaś cāpāṅgagaḥ smṛtaḥ ||
ut.1.17 dve vartmapaṭale vidyāc catvāryanyāni cākṣiṇi |
jāyate timiraṃ yeṣu vyādhiḥ paramadāruṇaḥ ||
ut.1.18 tejojalāśritaṃ bāhyaṃ teṣv anyat piśitāśritam |
medastṛtīyaṃ paṭalamāśritaṃ tvasthi cāparam ||
ut.1.19 pañcamāṃśasamaṃ dṛṣṭesteṣāṃ bāhulpamiṣyate |
sirāṇāṃ kaṇḍarāṇāṃ ca medasaḥ kālakasya ca ||
ut.1.20 guṇāḥ kālāt paraḥ śleṣmā bandhane 'kṣṇoḥ sirāyutaḥ |
sirānusāribhir doṣair viguṇair ūrdhvamāgataiḥ ||
ut.1.21 jāyante netrabhāgeṣu rogāḥ paramadāruṇāḥ |
tatrāvilaṃ sasaṃrambhamaśrukaṇḍūpadehavat ||
ut.1.22 gurūṣātodarāgādyairjuṣṭaṃ cāvyaktalakṣaṇaiḥ |
saśūlaṃ vartmakoṣeṣu śūkapūrṇābham eva ca ||
ut.1.23 vihanyamānaṃ rūpe vā kriyāsvakṣi yathā purā |
dṛṣṭvaiva dhīmān budhyeta doṣeṇādhiṣṭhitaṃ tu tat ||
ut.1.24 tatra saṃbhavamāsādya yathādoṣaṃ bhiṣagjitam |
vidadhyānnetrajā rogā balavantaḥ syuranyathā ||
ut.1.25 saṅkṣepataḥ kriyāyogo nidānaparivarjanam |
vātādīnāṃ pratīghātaḥ prokto vistarataḥ punaḥ ||
ut.1.26 uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayāc ca |
prasaktasaṃrodanakopaśokakleśābhighātādatimaithunāc ca ||
ut.1.27 śuktāranālāmlakulatthamāṣaniṣevaṇādvegavinigrahāc ca |
svedādatho dhūmaniṣevaṇāc ca chardervighātādvamanātiyogāt |
bāṣpagrahāt sūkṣmanirīkṣaṇāc ca netre vikārān janayanti doṣāḥ ||
ut.1.28 vātāddaśa tathā pittāt kaphāc caiva trayodaśa |
raktāt ṣoḍaśa vijñeyāḥ sarvajāḥ pañcaviṃśatiḥ ||
ut.1.29 tathā bāhyau punardvau ca rogāḥ ṣaṭsaptatiḥ smṛtāḥ |
hatādhimantho nimiṣo dṛṣṭirgambhīrikā ca yā ||
ut.1.30 yac ca vātahataṃ vartma na te sidhyanti vātajāḥ |
yāpyo 'tha tanmayaḥ kācaḥ sādhyāḥ syuḥsānyamārutāḥ ||
ut.1.31 śuṣkākṣipākādhīmanthasyandamārutapryayāḥ |
asādhyo hrasvajāḍyo yo jalasrāvaś ca paittikaḥ ||
ut.1.32 parimlāyī ca nīlaś ca yāpyaḥ kāco 'tha tanmayaḥ |
abhiṣyando 'dhimantho 'mlādhyuṣitaṃ śuktikā ca yā ||
ut.1.33 dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca sidhyati |
asādhyaḥ kaphajaḥ srāvo yāpyaḥ kācaś ca tanmayaḥ ||
ut.1.34 abhiṣyando 'dhimanthaś ca balāsagrathitaṃ ca yat |
dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaś ca yaḥ ||
ut.1.35krimigranthipariklinnavartmaśuklārmapiṣṭakāḥ |
śleṣmopanāhaḥ sādhyās tu kathitāḥ śleṣmajeṣu tu ||
ut.1.36 raktasrāvo 'jakājātaṃ śoṇitārśovraṇānvitam |
śukraṃ na sādhyaṃ kācaś ca yāpyastajjaḥ prakīrtitaḥ ||
ut.1.37 manthasyandau kliṣṭavartma harṣotpātau tathaiva ca |
sirājātāñjanākhyā ca sirājālaṃ ca yat smṛtam ||
ut.1.38 parvaṇyathāvraṇaṃ śukraṃ śoṇitārmārjunaś ca yaḥ |
ete sādhyā vikāreṣu raktajeṣu bhavanti hi ||
ut.1.39 pūyāsrāvo nākulāndhyamakṣipākātyayo 'lajī |
asādhyāḥ sarvajā yāpyaḥ kācaḥ kopaś ca pakṣmaṇaḥ ||
ut.1.40 vartmāvabandho yo vyādhiḥ sirāsu piḍakā ca yā |
prastāryarmādhimāṃsārma snāyvarmotsaṅginī ca yā ||
ut.1.41 pūyālasaś cārbudaṃ ca śyāvakardamavartmanī |
tathārśovartma śuṣkārśaḥ śarkarāvartma yac ca vai ||
ut.1.42 saśophaś cāpy aśophaś ca pāko bahalavartma ca |
aklinnavartma kumbhīkā bisavartma ca sidhyati ||
ut.1.43 sanimitto 'nimittaś ca dvāv asādhyau tu bāhyajau |
ṣaṭsaptatir vikārāṇām eṣā saṃgrahakīrtitā ||
ut.1.44 nava sandhyāśrayās teṣu vartmajās tv ekaviṃśatiḥ |
śuklabhāge daśaikaś ca catvāraḥ kṛṣṇabhāgajāḥ ||
ut.1.45 sarvāśrayāḥ saptadaśa dṛṣṭijā dvādaśaiva tu |
bāhyajau dvau samākhyātau rogau paramadāruṇau |
bhūya etān pravakṣyāmi saṅkhyārūpacikitsitaiḥ ||

iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre aupadraviko nāma prathamo 'dhyāyaḥ ||1 ||

dvitīyo 'dhyāyaḥ |

ut.2.1 athātaḥ sandhigatarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
ut.2.2 yathovāca bhagavān dhanvantariḥ ||
ut.2.3 pūyālasaḥ sopanāhaḥ srāvāḥ parvaṇikālajī |
krimigranthiś ca vijñeyā rogāḥ sandhigatā nava ||
ut.2.4 pakvaḥ śophaḥ sandhijaḥ saṃsravedyaḥ sāndraṃ pūyaṃ pūti pūyālasaḥ saḥ |
granthirnālpo dṛṣṭisandhāvapākaḥ kaṇḍūprāyo nīrujastūpanāhaḥ ||
ut.2.5 gatvā sandhīnaśrumārgeṇa doṣāḥ kuryuḥ srāvān rugvihīnān kanīnāt |
tān vai srāvān netranāḍīm athaike tasyā liṅgaṃ kīrtayiṣye caturdhā ||
ut.2.6 pākaḥ sandhau saṃsravedyaś ca pūyaṃ pūyāsrāvo naikarūpaḥ pradiṣṭaḥ |
śvetaṃ sāndraṃ picchilaṃ saṃsravedyaḥ śleṣmāsrāvo nīrujaḥ sa pradiṣṭaḥ ||
ut.2.7 raktāsrāvaḥ śoṇitotthaḥ saraktamuṣṇaṃ nālpaṃ saṃsravennātisāndram |
pītābhāsaṃ nīlamuṣṇaṃ jalābhaṃ pittāsrāvaḥ saṃsravet sandhimadhyāt ||
ut.2.8 tāmrā tanvī dāhaśūlopapannā raktājjñeyā parvaṇī vṛttaśophā |
jātā sandhau kṛṣṇaśukle 'lajī syāt tasminn eva khyāpitā pūrvaliṅgaiḥ ||
ut.2.9 krimigranthirvartmanaḥ pakṣmaṇaś ca kaṇḍūṃ kuryuḥ krimayaḥ sandhijātāḥ |
nānārūpā vartmaśuklasya sandhau caranto 'ntarnayanaṃ dūṣayanti ||

iti suśrutasaṃhitāyām uttaratantre sandhigatarogavijñānīyo nāma dvitīyo 'dhyāyaḥ ||2 ||

tṛtīyo 'dhyāyaḥ |

ut.3.1 athāto vartmagatarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
ut.3.2 yathovāca bhagavān dhanvantariḥ ||
ut.3.3 pṛthagdoṣāḥ samastā vā yadā vartmavyapāśrayāḥ |
sirā vyāpyāvatiṣṭhante vartmasvadhikamūrcchitāḥ ||
ut.3.4 vivardhya māṃsaṃ raktaṃ ca tadā vartmavyapāśrayān |
vikārāñjanayanty āśu nāmatas tān nibodhata ||
ut.3.5 utsaṅginyatha kumbhīkā pothakyo vartmaśarkarā |
tathārśovartma śuṣkārśastathaivāñjananāmikā ||
ut.3.6 bahalaṃ vartma yaccāpi vyādhirvartmāvabandhakaḥ |
kliṣṭakardamavartmākhyau śyāvavartma tathaiva ca ||
ut.3.7 praklinnamapariklinnaṃ vartma vātahataṃ tu yat |
arbudaṃ nimiṣaś cāpi śoṇitārśaś ca yat smṛtam ||
ut.3.8 lagaṇo biśanāmā ca pakṣmakopas tathaiva ca |
ekaviṃśatirityete vikārā vartmasaṃśrayāḥ ||
ut.3.9 nāmabhis te samuddiṣṭā lakṣaṇaistān pracakṣmahe |
abhyantaramukhī bāhyotsaṅge 'dho vartmanaś ca yā ||
ut.3.10 vijñeyotsaṅginī nāma tadrūpapiḍakācitā |
kumbhīkabījapratimāḥ piḍakā yās tu vartmajāḥ ||
ut.3.11 ādhmāpayanti bhinnā yāḥ kumbhīkapiḍakās tu tāḥ |
srāviṇyaḥ kaṇḍurā gurvyo raktasarṣapasannibhāḥ |
piḍakāś ca rujāvatyaḥ pothakya iti saṃjñitāḥ ||
ut.3.12 piḍakābhiḥ susūkṣmābhir ghanābhir abhisaṃvṛtā |
piḍakā yā kharā sthūlā sā jñeyā vartmaśarkarā ||
ut.3.13 ervārubījapratimāḥ piḍakā mandavedanāḥ |
sūkṣmāḥ kharāś ca vartmasthāstadarśovartma kīrtyate ||
ut.3.14 dīrgho 'ṅkuraḥ kharaḥ stabdho dāruṇo vartmasaṃbhavaḥ |
vyādhireṣa samākhyātaḥ śuṣkārśa iti saṃjñitaḥ ||
ut.3.15 dāhatodavatī tāmrā piḍakā vartmasaṃbhavā |
mṛdvī mandarujā sūkṣmā jñeyā sāñjananāmikā ||
ut.3.16 vartmopacīyate yasya piḍakābhiḥ samantataḥ |
savarṇābhiḥ samābhiś ca vidyādbahalavartma tat ||
ut.3.17 kaṇḍūmatālpatodena vartmaśophena yo naraḥ |
na samaṃ chādayed akṣi bhavedbandhaḥ sa vartmanaḥ ||
ut.3.18 mṛdvalpavedanaṃ tāmraṃ yadvartma samam eva ca |
akasmāc ca bhaved raktaṃ kliṣṭavartma tad ādiśet ||
ut.3.19 kliṣṭaṃ punaḥ pittayutaṃ vidahec choṇitaṃ yadā |
tadā klinnatvam āpannam ucyate vartmakardamaḥ ||
ut.3.20 yad vartma bāhyato 'nyaś ca śyāvaṃ śūnaṃ savedanam |
dāhakaṇḍūparikledi śyāvavartmeti tan matam ||
ut.3.21 arujaṃ bāhyataḥ śūnamantaḥ klinnaṃ sravaty api |
kaṇḍūnis todabhūyiṣṭhaṃ klinnavartma tad ucyate ||
ut.3.22 yasya dhautāni dhautāni saṃbadhyante punaḥ punaḥ |
vartmānyaparipakvāni vidyādaklinnavartma tat ||
ut.3.23 vimuktasandhi niś ceṣṭaṃ vartma yasya na mīlyate |
etadvātahataṃ vidyāt sarujaṃ yadi vārujam ||
ut.3.24 vartmāntarasthaṃ viṣamaṃ granthibhūtamavedanam |
vijñeyamarbudaṃ puṃsāṃ saraktamavalambitam ||
ut.3.25 nimeṣaṇīḥ sirā vāyuḥ praviṣṭo vartmasaṃśrayāḥ |
cālayatyati vartmāni nimeṣaḥ sa gado mataḥ ||
ut.3.26 chinnāś chinā vivardhante vartmasthā mṛdavo 'ṅkurāḥ |
dāhakaṇḍūrujopetāste 'rśaḥ śoṇitasaṃbhavāḥ ||
ut.3.27 apākaḥ kaṭhinaḥ sthūlo granthirvartmabhavo 'rujaḥ |
sakaṇḍūḥ picchilaḥ kolapramāṇo lagaṇas tu saḥ ||
ut.3.28 śūnaṃ yadvartma bahubhiḥ sūkṣmaiś chidraiḥ samanvitam |
bisamantarjala iva bisavartmeti tanmatam ||
ut.3.29 doṣāḥ pakṣmāśayagatāstīkṣṇāgrāṇi kharāṇi ca |
nirvartayanti pakṣmāṇi tairghuṣṭaṃ cākṣi dūyate ||
ut.3.30 uddhṛtair uddhṛtaiḥ śāntiḥ pakṣmabhiś copajāyate |
vātātapānaladveṣī pakṣmakopaḥ sa ucyate ||

iti suśrutasaṃhitāyām uttaratantre vartmagatarogavijñānīyo nāma tṛtīyo 'dhyāyaḥ ||3 ||

caturtho 'dhyāyaḥ |

ut.4.1 athātaḥ śuklagatarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
ut.4.2 athovāca bhagavān dhanvantariḥ ||
ut.4.3 prastāriśuklakṣatajādhimāṃsasrāyvarmasaṃjñāḥ khalu pañcarogāḥ |
syuḥ śuktikā cārjunapiṣṭakau ca jālaṃ sirāṇāṃ piḍakāś ca yāḥ syuḥ ||
ut.4.4 rogā balāsagrathitena sārdham ekādaśākṣṇoḥ khalu śuklabhāge |
prastāri prathitam ihārma śuklabhāge vistīrṇaṃ tanu rudhiraprabhaṃ sanīlam ||
ut.4.5 śuklākhyaṃ mṛdu kathayanti śuklabhāge saśvetaṃ samam iha vardhate cireṇa |
yan māṃsaṃ pracayam upaiti śuklabhāge padmābhaṃ tad upadiśanti lohitārma ||
ut.4.6 vistīrṇaṃ mṛdu bahalaṃ yakṛtprakāśaṃ śyāvaṃ vā tad adhikamāṃsajārma vidyāt |
śukle yat piśitam upaiti vṛddhim etat snāyvarmety abhipaṭhitaṃ kharaṃ prapāṇḍu ||
ut.4.7 śyāvāḥ syuḥ piśitanibhāś ca bindavo ye śuktyābhāḥ sitanayane sa śuktisaṃjñaḥ |
eko yaḥ śaśarudhiropamas tu binduḥ śuklastho bhavati tam arjunaṃ vadanti ||
ut.4.8 utsannaḥ salilanibho 'tha piṣṭaśuklo bindur yo bhavati sa piṣṭakaḥ suvṛttaḥ |
jālābhaḥ kaṭhinasiro mahān saraktaḥ santānaḥ smṛta iha jālasaṃjñitas tu ||
ut.4.9 śuklasthāḥ sitapiḍakāḥ sirāvṛtā yās tā vidyād asitasamīpajāḥ sirājāḥ |
kāṃsyābho bhavati site 'mbubindutulyaḥ sa jñeyo 'mṛdurarujo balāsakākhyaḥ ||

iti suśrutasaṃhitāyām uttaratantre śuklagatarogavijñānīyo nāma caturtho 'dhyāyaḥ ||4 ||

pañcamo 'dhyāyaḥ |

ut.5.1 athātaḥ kṛṣṇagatarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
ut.5.2 yathovāca bhagavān dhanvantariḥ ||
ut.5.3 yat savraṇaṃ śukla(śukra)mathāvraṇaṃ vā pākātyayaś cāpy ajakā tathaiva |
catvāra ete 'bhihitā vikārāḥ kṛṣṇāśrayāḥ saṃgrahataḥ purastāt ||
ut.5.4 nimagnarūpaṃ hi bhavet tu kṛṣṇe sūcyeva viddhaṃ pratibhāti yadvai |
srāvaṃ sraveduṣṇamatīva ruk ca tat savraṇaṃ śukra(śukla)mudāharanti ||
ut.5.5 dṛṣṭeḥ samīpe na bhavet tu yac ca na cāvagāḍhaṃ na ca saṃsraveddhi |
avedanāvan na ca yugmaśukraṃ tatsiddhimāpnoti kadācideva ||
ut.5.6 vicchinnamadhyaṃ piśitāvṛtaṃ vā calaṃ sirāsaktamadṛṣṭikṛc ca |
dvitvaggataṃ lohitamantataś ca cirotthitaṃ cāpi vivarjanīyam ||
ut.5.7 uṣṇāśrupātaḥ piḍakā ca kṛṣṇe yasmin bhaven mudganibhaṃ ca śukram |
tad apy asādhyaṃ pravadanti kecidanyac ca yat tittiripakṣatulyam ||
ut.5.8 sitaṃ yadā bhāty asitapradeśe syandātmakaṃ nātirugaśruyuktam |
vihāyasīvāc chaghanānukāri tad avraṇaṃ sādhyatamaṃ vadanti ||
ut.5.9 gambhīrajātaṃ bahalaṃ ca śukraṃ cirotthitaṃ cāpi vadanti kṛcchram |
saṃcchādyate śvetanibhena sarvaṃ doṣeṇa yasyāsitamaṇḍalaṃ tu ||
ut.5.10 tamakṣipākātyayamakṣikopasamutthitaṃ tīvrarujaṃ vadanti |
ajāpurīṣapratimo rujāvān salohito lohitapicchilāśruḥ |
vidārya kṛṣṇaṃ pracayo 'bhyupaiti taṃ cājakājātam iti vyavasyet ||

iti suśrutasaṃhitāyām uttaratantre kṛṣṇagatarogavijñānīyo nāma pañcamo 'dhyāyaḥ ||5 ||

ṣaṣṭho 'dhyāyaḥ |

ut.6.1 athātaḥ sarvagatarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
ut.6.2 yathovāca bhagavān dhanvantariḥ ||
ut.6.3 syandās tu catvāra ihopadiṣṭāstāvanta eveha tathādhimanthāḥ |
śophānvito 'śophayutaś ca pākāv ity evam ete daśa saṃpradiṣṭāḥ ||
ut.6.4 hatādhimantho 'nilaparyayaś ca śuṣkākṣipāko 'nyata eva vātaḥ |
dṛṣṭistatathāmlādhyuṣitā sirāṇāmutpātaharṣāvapi sarvabhāgāḥ ||
ut.6.5 prāyeṇa sarve nayanāmayāstu bhavantyabhiṣyandanimittamūlāḥ |
tasmād abhiṣyandamudīryamāṇamupācaredāśu hitāya dhīmān ||
ut.6.6 nistodanaṃ stambhanaromaharṣasaṅgharṣapāruṣyaśirobhitāpāḥ |
viśuṣkabhāvaḥ śiśirāśrutā ca vātābhipanne nayane bhavanti ||
ut.6.7 dāhaprapākau śiśirābhinandā dhūmāyanaṃ bāṣpasamucchrayaś ca |
uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti ||
ut.6.8 uṣṇābhinandā gurutākṣiśophaḥ kaṇḍūpadehau sitatātiśaityam |
srāvo muhuḥ picchila eva cāpi kaphābhipanne nayane bhavanti ||
ut.6.9 tāmrāśrutā lohitanetratā ca rājyaḥ samantādatilohitāś ca |
pittasya liṅgāni ca yāni tāni raktābhipanne nayane bhavanti ||
ut.6.10 vṛddhairetairabhiṣyandairnarāṇāmakriyāvatām |
tāvantastvadhimanthāḥ syurnayane tīvravedanāḥ ||
ut.6.11 utpāṭyata ivātyarthaṃ netraṃ nirmathyate tathā |
śiraso 'rdhaṃ ca taṃ vidyādadhimanthaṃ svalakṣaṇaiḥ ||
ut.6.12 netramutpāṭyata iva mathyate 'raṇivac ca yat |
saṅgharṣatodanirbhedamāṃsasaṃrabdhamāvilam ||
ut.6.13 kuñcanāsphoṭanādhmānavepathuvyathanairyutam |
śiraso 'rdhaṃ ca yena syādadhimanthaḥ sa mārutāt ||
ut.6.14 raktarājicitaṃ srāvi vahninevāvadahyate |
yakṛtpiṇḍopamaṃ dāhi kṣāreṇāktamiva kṣatam ||
ut.6.15 prapakvocchūnavartmāntaṃ sasvedaṃ pītadarśanam |
mūrcchāśirodāhayutaṃ pittenākṣyadhimanthitam ||
ut.6.16 śophavannātisaṃrabdhaṃ srāvakaṇḍūsamanvitam |
śaityagauravapaicchilyadūṣikāharṣaṇānvitam ||
ut.6.17 rūpaṃ paśyati duḥkhena pāṃśupūrṇamivāvilam |
nāsādhmānaśiroduḥkhayutaṃ śleṣmādhimanthitam ||
ut.6.18 bandhujīvapratīkāśaṃ tāmyati sparśanākṣamam |
raktāsrāvaṃ sanistodaṃ paśyaty agninibhā diśaḥ ||
ut.6.19 raktāmagnāriṣṭavac ca kṛṣṇabhāgaś ca lakṣyate |
yad dīptaṃ raktaparyantaṃ tad raktenādhimanthitam ||
ut.6.20 hanyādṛṣṭiṃ saptarātrāt kaphottho 'dhīmantho 'sṛksaṃbhavaḥ pañcarātrāt |
ṣaḍrātrādvau mārutottho nihanyān mithyācārāt paittikaḥ sadya eva ||
ut.6.21 kaṇḍūpadehāśruyutaḥ pakvodumbarasannibhaḥ |
dāhasaṃharṣatāmratvaśophanistodagauravaiḥ ||
ut.6.22 juṣṭo muhuḥ sravec cāsram uṣṇaśītāmbu picchilam |
saṃrambhī pacyate yaś ca netrapākaḥ saśophajaḥ ||
ut.6.23 śophahīnāni liṅgāni netrapāke tv aśophaje |
upekṣaṇādakṣi yadādhimantho vātātmakaḥ sādayati prasahya |
rujābhir ugrābhir asādhya eṣa hatādhimanthaḥ khalu nāma rogaḥ ||
ut.6.24 antaḥsirāṇāṃ śvasanaḥ sthito dṛṣṭiṃ pratikṣipan |
hatādhimanthaṃ janayet tam asādhyaṃ vidur budhāḥ ||
ut.6.25 pakṣmadvayākṣibhruvamāśritastu yannānilaḥ saṃcarati praduṣṭaḥ |
paryāyaśaś cāpi rujaḥ karoti taṃ vātaparyāyamudāharanti ||
ut.6.26 yat kūṇitaṃ dāruṇarūkṣavartma vilokane cāviladarśanaṃ yat |
sudāruṇaṃ yat pratibodhane ca śuṣkākṣipākopahataṃ tadakṣi ||
ut.6.27 yasyāvaṭūkarṇaśirohanustho manyāgato vāpyanilo 'nyato vā |
kuryād rujo 'ti bhruvi locane vā tamanyatovātamudāharanti ||
ut.6.28 amlena bhuktena vidāhinā ca saṃchādyate sarvata eva netram |
śophānvitaṃ lohitakaiḥ sanīlairetādṛgamlādhyuṣitaṃ vadanti ||
ut.6.29 avedanā vāpi savedanā vā yasyākṣirājyo hi bhavanti tāmrāḥ |
muhurvirajyanti ca tāḥ samantād vyādhiḥ sirotpāta iti pradiṣṭaḥ ||
ut.6.30 mohāt sirotpāta upekṣitas tu jāyeta rogas tu sirāpraharṣaḥ |
tāmrācchamasraṃ sravati pragāḍhaṃ tathā na śaknotyabhivīkṣituṃ ca ||

iti suśrutasaṃhitāyām uttaratantre sarvagatarogavijñānīyo nāma ṣaṣṭho 'dhyāyaḥ ||6 ||

saptamo 'dhyāyaḥ |

ut.7.1 athāto dṛṣṭigatarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
ut.7.2 yathovāca bhagavān dhanvantariḥ ||
ut.7.3 marūradalamātrāṃ tu pañcabhūtaprasādajām |
khadyotavisphuliṅgābhāmiddhāṃ tejobhir avyayaiḥ ||
ut.7.4 āvṛtāṃ paṭalenākṣṇorbāhyena vivarākṛtim |
śītasātmyāṃ nṛṇāṃ dṛṣṭimāhurnayanacintakāḥ ||
ut.7.5 rogāṃstadāśrayān ghorān ṣaṭ ca ṣaṭ ca pracakṣmahe |
paṭalānupraviṣṭasya timirasya ca lakṣaṇam ||
ut.7.6 sirābhir abhisaṃprāpya viguṇo 'bhyantare bhṛśam |
prathame paṭale doṣo yasya dṛṣṭau vyavathitaḥ ||
ut.7.7 avyaktāni sa rūpāṇi sarvāṇyeva prapaśyati |
dṛṣṭirbhṛśaṃ vihvalati dvitīyaṃ paṭalaṃ gate ||
ut.7.8 makṣikā maśakān keśāñjālakāni ca paśyati |
maṇḍalāni patākāṃś ca marīcīḥ kuṇḍalāni ca ||
ut.7.9 pariplavāṃś ca vividhān varṣamabhraṃ tamāṃsi ca |
dūrasthāny api rūpāṇi manyate ca samīpataḥ ||
ut.7.10 samīpasthāni dūre ca dṛṣṭergocaravibhramāt |
yatnavānapi cātyarthaṃ sūcīpāśaṃ na paśyati ||
ut.7.11 ūrdhvaṃ paśyati gādhastāttṛtīyaṃ paṭalaṃ gate |
mahānty api ca rūpāṇi cchāditānīva vāsasā ||
ut.7.12 karṇanāsākṣiyuktāni viparītāni vīkṣate |
yathādoṣaṃ ca rajyeta dṛṣṭirdoṣe balīyasi ||
ut.7.13 adhaḥsthite samīpasthaṃ dūrasthaṃ coparisthite |
pārśvasthite tathā doṣe pārśvasthāni na paśyati ||
ut.7.14 samantataḥ sthite doṣe saṅkulānīva paśyati |
dṛṣṭimadhyagate doṣe sa ekaṃ manyate dvidhā ||
ut.7.15 dvidhāsthite tridhā paśyed bahudhā cānavasthite |
timirākhyaḥ sa vai doṣaḥ caturthaṃ paṭalaṃ gataḥ ||
ut.7.16 ruṇaddhi sarvato dṛṣṭiṃ liṅganāśaḥ sa ucyate |
tasminnapi tamobhūte nātirūḍhe mahāgade ||
ut.7.17 candrādityau sanakṣatrāvantarīkṣe ca vidyutaḥ |
nirmalāni ca tejāṃsi bhrājiṣṇūni ca paśyati ||
ut.7.18 sa eva liṅganāśastu nīlikākācasaṃjñitaḥ |
tatra vātena rūpāṇi bhramantīva sa paśyati ||
ut.7.19 āvilānyaruṇābhāni vyāviddhāni ca mānavaḥ |
pittenādityakhadyotaśakracāpataḍidguṇān ||
ut.7.20 śikhibarhavicitrāṇi nīlakṛṣṇāni paśyati |
kaphena paśyed rūpāṇi snigdhāni ca sitāni ca ||
ut.7.21 gauracāmaragaurāṇi śvetābhrapratimāni ca |
paśyed asūkṣmāṇy atyarthaṃ vyabhre caivābhrasaṃplavam ||
ut.7.22 salilaplāvitānīva parijāḍyāni mānavaḥ ||
tathā raktena raktāni tamāṃsi vividhāni ca ||
ut.7.23 haritaśyāvakṛṣṇāni dhūmadhūmrāṇi cekṣate |
sannipātena citrāṇi viplutāni ca paśyati ||
ut.7.24 bahudhā vā dvidhā vāpi sarvāṇyeva samantataḥ |
hīnādhikāṅgānyathavā jyotīṃṣy api ca paśyati ||
ut.7.25 pittaṃ kuryāt parimlāyi mūrcchitaṃ raktatejasā |
pītā diśastathodyantamādityamiva paśyati ||
ut.7.26 vikīryamāṇān khadyotair vṛkṣāṃs tejobhir eva ca |
vakṣyāmi ṣaḍvidhaṃ rāgair liṅganāśam ataḥ param ||
ut.7.27 rāgo 'ruṇo mārutajaḥ pradiṣṭaḥ pittāt parimlāyyathavāpi nīlaḥ |
kaphāt sitaḥ śoṇitajas tu raktaḥ samastadoṣo 'tha vicitrarūpaḥ ||
ut.7.28 raktajaṃ maṇḍalaṃ dṛṣṭau sthūlakācānalaprabham |
parimlāyini roge syān mlāyyānīlaṃ ca maṇḍalam ||
ut.7.29 doṣakṣayāt kadācit syāt svayaṃ tatra ca darśanam |
aruṇaṃ maṇḍalaṃ vātāc cañcalaṃ paruṣaṃ tathā ||
ut.7.30 pittān maṇḍalam ānīlaṃ kāṃsyābhaṃ pītam eva vā |
śleṣmaṇā bahalaṃ snigdhaṃ śaṅkhakundendupāṇḍuram ||
ut.7.31 calatpadmapalāśasthaḥ śuklo bindur ivāmbhasaḥ |
(saṃkucaty ātape 'ty arthaṃ chāyāyāṃ vistṛto bhavet ||)
ut.7.32 mṛdyamāne ca nayane maṇḍalaṃ tad visarpati |
pravālapadmapatrābhaṃ maṇḍalaṃ śoṇitātmakam ||
ut.7.33 dṛṣṭirāgo bhavec citro liṅganāśe tridoṣaje |
yathāsvaṃ doṣaliṅgāni sarveṣv eva bhavanti hi ||
ut.7.34 ṣaḍ liṅganāśāḥ ṣaḍime ca rogā dṛṣṭyāśrayāḥ ṣaṭ ca ṣaḍ eva ca syuḥ |
tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyas tv atha dhūmadarśī ||
ut.7.35 yo hrasvajāḍyo(hrasvajātyo) nakulāndhatā ca gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ |
pittena duṣṭena gatena dṛṣṭiṃ pītā bhaved yasya narasya dṛṣṭiḥ ||
ut.7.36 pītāni rūpāṇi ca manyate yaḥ sa mānavaḥ pittavidagdhadṛṣṭiḥ |
prāpte tṛtīyaṃ paṭalaṃ tu doṣe divā na paśyen niśi vīkṣate ca ||
ut.7.37 (rātrau sa śītānugṛhītadṛṣṭiḥ pittālpabhāvādapi tāni paśyet) |
tathā naraḥ śleṣmavidagdhadṛṣṭistānyeva śuklāni hi manyate tu ||
ut.7.38 triṣu sthitolpaḥ paṭaleṣu doṣo naktāndhyamāpādayati prasahya |
divā sa sūryānugṛhītacakṣurīkṣeta rūpāṇi kaphālpabhāvāt ||
ut.7.39 śokajvarāyāsaśirobhitāpairabhyāhatā yasya narasya dṛṣṭiḥ |
sadhūmakān paśyati sarvabhāvāṃstaṃ dhūmadarśīti vadanti rogam ||
ut.7.40 sa hrasvajāḍyo divaseṣu kṛcchrāddhrasvāni rūpāṇi ca yena paśyet |
vidyotate yena narasya dṛṣṭirdoṣābhipannā nakulasya yadvat ||
ut.7.41 citrāṇi rūpāṇi divā sa paśyet sa vai vikāro nakulāndhyasaṃjñaḥ |
dṛṣṭirvirūpā śvasanopasṛṣṭā saṅkucyate 'bhyantarataś ca yāti ||
ut.7.42 rujāvagāḍhā ca tamakṣirogaṃ gambhīriketi pravadanti tajjñāḥ |
bāhyau punardvāviha saṃpradiṣṭau nimittataś cāpy animittataś ca ||
ut.7.43 nimittatas tatra śirobhitāpājjñeyastvabhiṣyandanidarśanaiś ca |
surarṣigandharvamahoragāṇāṃ sandarśanenāpi ca bhāsvarāṇām ||
ut.7.44 hanyeta dṛṣṭirmanujasya yasya sa liṅganāśastvanimittasaṃjñaḥ |
tatrākṣi vispaṣṭamivāvabhāti vaidūryavarṇā vimalā ca dṛṣṭiḥ ||
ut.7.45 vidīryate sīdati hīyate vā nṛṇāmabhīghātahatā tu dṛṣṭiḥ ||
ut.7.46 ityete nayanagatā mayā vikārāḥ saṃkhyātāḥ pṛthagiha ṣaṭ ca saptatiś ca |
eteṣāṃ pṛthagiha vistareṇa sarvaṃ vakṣye 'haṃ tadanu cikitsitaṃ yathāvat ||

iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre dṛṣṭigatarogavijñānīyo nāma saptamo 'dhyāyaḥ ||7 ||

aṣṭamo 'dhyāyaḥ |

ut.8.1 athātaś cikitsitapravibhāgavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
ut.8.2 yathovāca bhagavān dhanvantariḥ (suśrutāya) ||
ut.8.3 ṣaṭsaptatirye 'bhihitā vyādhayo nāmalakṣaṇaiḥ |
cikitsitamidaṃ teṣāṃ samāsavyāsataḥ śṛṇu ||
ut.8.4 chedyāsteṣu daśaikaś ca nava lekhyāḥ prakīrtitāḥ |
bhedyāḥ pañca vikārāḥ syurvyadhyāḥ pañcadaśaiva tu ||
ut.8.5 dvādaśāśastrakṛtyāś ca yāpyāḥ sapta bhavanti hi |
rogā varjayitavyāḥ syurdaśa pañca ca jānatā |
asādhyau vā bhavetāṃ tu yāpyau cāgantusaṃjñitau ||
ut.8.6 arśo 'nvitaṃ bhavati vartma tu yattathārśaḥ śuṣkaṃ tathārbudamatho piḍakāḥ sirājāḥ |
jālaṃ sirājam api pañcavidhaṃ tathārma chedyā bhavanti saha parvaṇikāmayena ||
ut.8.7 utsaṅginī bahalakardamavartmanī ca śyāvaṃ ca yac ca paṭhitaṃ tviha baddhavartma |
kliṣṭaṃ ca pothakiyutaṃ khalu yac ca vartma kumbhīkinī ca saha śarkarayā ca lekhyāḥ ||
ut.8.8 śleṣmopanāhalagaṇau ca bisaṃ ca bhedyā granthiś ca yaḥ kṛmikṛto 'ñjananāmikā ca |
ādau sirā nigaditās tu yayoḥ prayoge pākau ca yau nayanayoḥ pavano 'nyataś ca ||
ut.8.9 pūyālasānilaviparyayamanthasaṃjñāḥ syandās tu yantyupaśamaṃ hi sirāvyadhena |
śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakeṣu ||
ut.8.10 aklinnavartmahutabhugdhvajadarśiśuktipraklinnavartmasu tathaiva balāsasaṃjñe |
āgantunāmayayugena ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ pravadanti tajjñāḥ ||
ut.8.11 saṃpaśyataḥ ṣaḍapi ye 'bhihitāstu kācāste pakṣmakopasahitās tu bhavanti yāpyāḥ |
catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja eka eva |
aṣṭārdhakā rudhirajāś ca gadāstridoṣāstāvanta eva gaditāvapi bāhyajau dvau ||

iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre cikitsitapravibhāgavijñānīyo nāmāṣṭamo 'dhyāyaḥ ||8 ||

navamo 'dhyāyaḥ |

ut.9.1 athāto vātābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ ||
ut.9.2 yathovāca bhagavān dhanvantariḥ ||
ut.9.3 purāṇasarpiṣā snigdhau syandādhīmanthapīḍitau |
svedayitvā yathānyāyaṃ sirāmokṣeṇa yojayet ||
ut.9.4 saṃpādayed bastibhis tu samyak snehavirecitau |
tarpaṇaiḥ puṭapākaiś ca dhūmairāś cyotanais tathā ||
ut.9.5 nasyasnehaparīṣekaiḥ śirobastibhir eva ca |
vātaghnanūpajalajamāṃsāmlakvāthasecanaiḥ ||
ut.9.6 snehaiś caturbhir uṣṇaiś ca tatpītāmbaradhāraṇaiḥ |
payobhir vesavāraiś ca sālvaṇaiḥ pāyasais tathā ||
ut.9.7 bhiṣak saṃpādayed etāvupanāhaiś ca pūjitaiḥ |
grāmyānūpaudakarasaiḥ snigdhaiḥ phalarasānvitaiḥ ||
ut.9.8 susaṃskṛtaiḥ payobhiś ca tayor āhāra iṣyate |
tathā copari bhaktasya sarpiḥpānaṃ(pāne) praśasyate ||
ut.9.9 triphalākvāthasaṃsiddhaṃ kevalaṃ jīrṇam eva vā |
siddhaṃ vātaharaiḥ kṣīraṃ prathamena gaṇena vā ||
ut.9.10 snehāstailādvinā siddhā vātaghnais tarpaṇe hitāḥ |
snaihikaḥ puṭapākaś ca dhūmo nasyaṃ ca tadvidham ||
ut.9.11 nasyādiṣu sthirākṣīramadhurais tailamiṣyate |
eraṇḍapallave mūle tvaci vājaṃ payaḥ śṛtam ||
ut.9.12 kaṇṭakāryāś ca mūleṣu sukhoṣṇaṃ secane hitam |
saindhavodīcyayaṣṭyāhvapippalībhiḥ śṛtaṃ payaḥ ||
ut.9.13 hitamardhodakaṃ seke tathāś cyotanam eva ca |
hrīberavakramañjiṣṭhodumbaratvakṣu sādhitam ||
ut.9.14 sāmbhaś chāgaṃ payo vāpi śūlāś cyotanam uttamam |
madhukaṃ rajanīṃ pathyāṃ devadāruṃ ca peṣayet ||
ut.9.15 ājena payasā śreṣṭhamabhiṣyande tad añjanam |
gairikaṃ saindhavaṃ kṛṣṇāṃ nāgaraṃ ca yathottaram ||
ut.9.16 dviguṇaṃ piṣṭamadbhis tu guṭikāñjanamiṣyate |
snehāñjanaṃ hitaṃ cātra vakṣyate tadyathāvidhi ||
ut.9.17 rogo yaś cānyatovāto yaś ca mārutaparyayaḥ |
anenaiva vidhānena bhiṣak tāvapi sādhayet ||
ut.9.18 pūrvabhaktaṃ hitaṃ sarpiḥ kṣīraṃ vāpyatha bhojane |
vṛkṣādanyāṃ kapitthe ca pañcamūle mahatyapi ||
ut.9.19 sakṣīraṃ karkaṭarase siddhaṃ cātra ghṛtaṃ pibet |
siddhaṃ vā hitamatrāhuḥ pattūrārtagalāgnikaiḥ ||
ut.9.20 sakṣīraṃ meṣaśṛṅgyā vā sarpirvīratareṇa vā |
saindhavaṃ dāru śuṇṭhī ca mātuluṅgaraso ghṛtam ||
ut.9.21 stanyodakābhyāṃ kartavyaṃ śuṣkapāke tad añjanam |
pūjitaṃ sarpiṣaś cātra pānamakṣṇoś ca tarpaṇam ||
ut.9.22 ghṛtena jīvanīyena nasyaṃ tailena cāṇunā |
pariṣeke hitaṃ cātra payaḥ śītaṃ sasaindhavam ||
ut.9.23 rajanīdārusiddhaṃ vā saindhavena samāyutam |
sarpiryutaṃ stanyaghṛṣṭam añjanaṃ vā mahauṣadham ||
ut.9.24 vasā vānūpajalajā saindhavena samāyutā |
nāgaronmiśritā kiñcicchuṣkapāke tad añjanam ||
ut.9.25 pavanaprabhavā rogā ye keciddṛṣṭināśanāḥ |
bījenānena matimān teṣu karma prayojayet ||

iti suśrutasaṃhitāyām uttratantrāntargate śālākyatantre vātābhiṣyandapratiṣedho nāma navamo 'dhyāyaḥ ||9 ||

daśamo 'dhyāyaḥ |

ut.10.1 athātaḥ pittābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ ||
ut.10.2 yathovāca bhagavān dhanvantariḥ ||
ut.10.3 pittasyande paittike cādhimanthe raktāsrāvaḥ sraṃsanaṃ cāpi kāryam |
akṣṇoḥ sekālepanasyāñjanāni paitte ca syādyadvisarpe vidhānam ||
ut.10.4 gundrāṃ śāliṃ śaivalaṃ śailabhedaṃ dārvīmelāmutpalaṃ rodhramabhram |
padmātpatraṃ śarkarā darbhamikṣuṃ tālaṃ rodhraṃ vetasaṃ padmakaṃ ca ||
ut.10.5 drākṣāṃ kṣaudraṃ candanaṃ yaṣṭikāhvaṃ yoṣitkṣīraṃ rātryanante ca piṣṭvā |
sarpiḥsiddhaṃ tarpaṇe sekanasye śastaṃ kṣīraṃ siddhameteṣu cājam ||
ut.10.6 yojyo vargo vyasta eṣo 'nyathā vā samyaṅnasye 'ṣṭārdhasaṃkhye 'pi nityam |
kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiś ca nasyam ||
ut.10.7 pālāśaṃ syācchoṇitaṃ cāñjanārthe śallakyā vā śarkarākṣaudrayuktam |
rasakriyāṃ śarkarākṣaudrayuktāṃ pālindyāṃ vā madhuke vāpi kuryāt ||
ut.10.8 mustā phenaḥ sāgarasyotpalaṃ ca kṛmighnailādhātribījādrasaś ca |
tālīśailāgairikośīraśaṅkhair eva ṃ yuñjyādañjanaṃ stanyapiṣṭaiḥ ||
ut.10.9 cūrṇaṃ kuryād añjanārthe raso vā stanyopeto dhātakīsyandanābhyām |
yoṣitstanyaṃ śātakumbhaṃ vighṛṣṭaṃ kṣaudropetaṃ kaiśukaṃ cāpi puṣpam ||
ut.10.10 rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca nāryāḥ kṣīre yaṣṭikāhvaṃ vacāṃ ca |
piṣṭvā kṣīre varṇakasya tvacaṃ ca toyonmiśre candanodumbare ca ||
ut.10.11 kāryaḥ phenaḥ sāgarasyāñjanārthe nārīstanye mākṣike cāpi ghṛṣṭaḥ |
yoṣitstanye sthāpitaṃ yaṣṭikāhvaṃ rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca ||
ut.10.12 kṣaumābaddhaṃ pathyamāś cyotane vā sarpirghṛṣṭaṃ yaṣṭikāhvaṃ sarodhram |
toyonmiśrāḥ kāśmarīdhātripathyāstadvaccāhuḥ kaṭphalaṃ cāmbunaiva ||
ut.10.13 eṣo 'mlākhye 'nukramaś cāpi śuktau kāryaḥ sarvaḥ syātsirāmokṣavarjyaḥ ||
ut.10.14 sarpiḥ peyaṃ traiphalaṃ tailvakaṃ vā peyaṃ vā syāt kevalaṃ yat purāṇam |
doṣe 'dhastācchuktikāyāmapāste śītairdravyairañjanaṃ kāryamāśu ||
ut.10.15 vaidūryaṃ yat sphāṭikaṃ vaidrumaṃ ca mauktaṃ śāṅkhaṃ rājataṃ śātakumbham |
cūrṇaṃ sūkṣmaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyādañjanaṃ caitadāśu ||
ut.10.16 yuñjyāt sarpirdhūmadarśī narastu śeṣaṃ kuryād raktapitte vidhānam |
yac caivānyat pittahṛc cāpi sarvaṃ yadvīsarpe paittike vai vidhānam ||

iti śrīsuśrutasaṃhitāyām uttaratantrāntargate śālākyatantre pittābhiṣyandapratiṣedho nāma daśamo 'dhyāyaḥ ||10 ||

ekādaśo 'dhyāyaḥ |

ut.11.1 athātaḥ śleṣmābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ ||
ut.11.2 yathovāca bhagavān dhanvantariḥ ||
ut.11.3 syandādhimanthau kaphajau pravṛddhau jayet sirāṇāmatha mokṣaṇena |
svedāvapīḍāñjanadhūmasekapralepayogaiḥ kavalagrahaiś ca ||
ut.11.4 rūkṣais tathāś cyotanasaṃvidhānais tathaiva rūksaiḥ puṭapākayogaiḥ |
tryahāt tryahāc cāpy apatarpaṇānte prātastayostiktaghṛtaṃ praśastam ||
ut.11.5 tad annapānaṃ ca samācared dhi yac chleṣmaṇo naiva karoti vṛddhim |
kuṭannaṭāsphoṭaphaṇijjñabilvapattūrapilvarkakapitthabhaṅgaiḥ ||
ut.11.6 svedaṃ vidadhyāt athavānulepaṃ barhiṣṭhaśuṇṭhīsurakāṣṭhakuṣṭhaiḥ |
sindhūtthahiṅgutriphalāmadhūkaprapauṇḍarīkāñjanatutthatāmraiḥ ||
ut.11.7 piṣṭairjalenāñjanavartayaḥ syuḥ pathyāharidrāmadhukāñjanair vā |
trīṇyūṣaṇāni triphalā haridrā viḍaṅgasāraś ca samāni ca syuḥ ||
ut.11.8 barhiṣṭhakuṣṭhāmarakāṣṭhaśaṅkhapāṭhāmalavyoṣamanaḥśilāś ca |
piṣṭvāmbunā vā kusumāni jātikarañjaśobhāñjanajāni yuñjyāt ||
ut.11.9 phalaṃ prakīryādathavāpi śigroḥ puṣpaṃ ca tulyaṃ bṛhatīdvayasya |
rasāñjanaṃ saindhavacandanaṃ ca manaḥśilāle laśunaṃ ca tulyam ||
ut.11.10 piṣṭvāñjanārthe kaphajeṣu dhīmān vartīrvidadhyānnayanāmayeṣu |
roge balāsagrathite 'ñjanaṃ jñaiḥ kartavyametat suviśuddhakāye ||
ut.11.11 nīlān yavān gavyapayo 'nupītān śalākinaḥ śuṣkatanūn vidahya |
tathārjakāsphotakapitthabilvanirguṇḍijātīkusumāni caiva ||
ut.11.12 tatkṣāravatsaindhavatuttharocanaṃ pakvaṃ vidadhyādatha lohanāḍyām |
etadbalāsagrathite 'ñjanaṃ syādeṣo 'nukalpas tu phaṇijjñakādau ||
ut.11.13 mahauṣadhaṃ māgadhikāṃ ca mustāṃ sasaindhavaṃ yanmaricaṃ ca śuklam |
tanmātuluṅgasvarasena piṣṭaṃ netrāñjanaṃ piṣṭakamāśu hanyāt ||
ut.11.14 phale bṛhatyā magadhodbhavānā nidhāya kalkaṃ phalapākakāle |
srotojayuktaṃ ca tad uddhṛtaṃ syāt tadvat tu piṣṭe vidhir eṣa cāpi ||
ut.11.15 vārtākaśigrvindrasurāpaṭolakirātatiktāmalakīphaleṣu |
kāsīsasāmudrarasāñjanāni jātyās tathā kṣārakam(korakam)eva cāpi ||
ut.11.16 praklinnavartmanyupadiśyate tu yogāñjanaṃ tanmadhunāvaghṛṣṭam |
nādeyamagryaṃ maricaṃ ca śuklaṃ nepālajātā ca samapramāṇā ||
ut.11.17 samātuluṅgadrava eṣa yogaḥ kaṇḍūṃ nihanyāt sakṛdañjanena |
saśṛṅgaveraṃ suradāru mustaṃ sindhuprabhūtaṃ(prasūtaṃ) mukulāni jātyāḥ ||
ut.11.18 surāprapiṣṭaṃ tv idam añjanaṃ hi kaṇḍvāṃ ca śophe ca hitaṃ vadanti |
syandādhimanthakramamācarec ca sarveṣu caiteṣu sadāpramattaḥ || (viśeṣato nāvanam eva kāryaṃ saṃsarjanaṃ cāpi yathopadiṣṭam)

iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre kaphābhiṣyandapratiṣedho nāmaikādaśo 'dhyāyaḥ ||11 ||

dvādaśo 'dhyāyaḥ |

ut.12.1 athāto raktābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ ||
ut.12.2 yathovāca bhagavān dhanvantariḥ ||
ut.12.3 manthaṃ syandaṃ sirotpātaṃ sirāharṣaṃ ca raktajam |
ekenaiva vidhānena cikitsec caturo gadān ||
ut.12.4 vyādhyārtāṃś caturo 'pyetān snigdhānkaumbhena sarpiṣā |
rasair udārair athavā sirāmokṣeṇa yojayet ||
ut.12.5 viriktānāṃ prakāmaṃ ca śirāṃsy eṣāṃ viśodhayet |
vairecanikasiddhena sitāyuktena sarpiṣā || (majjñā vā tadvimiśreṇa medasā tacchṛtena vā |
)
ut.12.6 tataḥ pradehāḥ pariṣecanāni nasyāni dhūmāś ca yathāsvam eva |
āś cyotanābhyañjanatarpaṇāni snigdhāś ca kāryāḥ puṭapākayogāḥ ||
ut.12.7 nīlotpalośīrakaṭaṅkaṭerīkālīyayaṣṭīmadhumustarodhraiḥ |
sapadmakairdhautaghṛtapradigdhairakṣṇoḥ pralepaṃ paritaḥ pra kuryāt ||
ut.12.8 rujāyāṃ cāpy atibhṛśaṃ svedāś ca mṛdavo hitāḥ |
akṣṇoḥ samantataḥ kāryaṃ pātanaṃ ca jalaukasām ||
ut.12.9 ghṛtasya mahatī mātrā pītā cārtiṃ niyacchati |
pittābhiṣyandaśamano vidhiś cāpy upapāditaḥ ||
ut.12.10 kaśerumadhukābhyāṃ vā cūrṇamambarasaṃvṛtam |
nyastamapsvāntarikṣāsu hitamāś cyotanaṃ bhavet ||
ut.12.11 pāṭalyarjunaśrīparṇīdhātakīdhātribilvataḥ |
puṣpāṇyatha bṛhatyoś ca bimbīloṭāc ca tulyaśaḥ ||
ut.12.12 samañjiṣṭhāni madhunā piṣṭānīkṣurasena vā |
raktābhiṣyandaśāntyartham etad añjanam iṣyate ||
ut.12.13 candanaṃ kumudaṃ patraṃ śilājatu sakuṅkumam |
ayastāmrarajastutthaṃ nimbaniryāsam añjanam ||
ut.12.14 trapu kāṃsyamalaṃ cāpi piṣṭvā puṣparasena tu |
vipulā yāḥ kṛtā vartyaḥ pūjitāś cāñjane sadā ||
ut.12.15 syādañjanaṃ ghṛtaṃ kṣaudraṃ sirotpātasya bheṣajam |
tadvatsaindhavakāsīsaṃ stanyaghṛṣṭaṃ ca pūjitam ||
ut.12.16 madhunā śaṅkhanaipālītutthadārvyaḥ sasaindhavāḥ |
rasaḥ śirīṣapuṣpāc ca surāmaricamākṣikaiḥ ||
ut.12.17 yuktaṃ tu madhunā vāpi gairikaṃ hitamañjane |
sirāharṣe 'ñjanaṃ kuryāt phaṇitaṃ madhusaṃyutam ||
ut.12.18 madhunā tārkṣyajaṃ vāpi kāsīaṃ vā sasaidhavam |
vetrāmlastanyasaṃyuktaṃ phāṇitaṃ ca sasaindhavam ||
ut.12.19 paittaṃ vidhimaśeṣeṇa kuryād arjunaśāntaye |
ikṣukṣaudrasitāstanyadārvīmadhukasaindhavaiḥ ||
ut.12.20 sekāñjanaṃ cātra hitamamlairāś cyotanaṃ tathā |
sitāmadhukakaṭvaṅgamastukṣaudrāmlasaindhavaiḥ ||
ut.12.21 bījapūrakakolāmladāḍimāmlaiś ca yuktitaḥ |
ekaśo vā dviśo vāpi yojitaṃ vā tribhis tribhiḥ ||
ut.12.22 sphaṭikaṃ vidrumaṃ śaṅkho madhukaṃ kadhu caiva hi |
śaṅkhakṣaudrasitāyuktaḥ sāmudraḥ phena eva vā ||
ut.12.23 dvāvimau vihitau yogāvañjane 'rjunanāśanau |
saindhavakṣaudrakatakāḥ sakṣaudraṃ vā rasāñjanam ||
ut.12.24 kāsīsaṃ madhunā vāpi yojyamatrāñjane sadā |
lohacūrṇāni sarvāṇi dhātavo lavaṇāni ca ||
ut.12.25 ratnāni dantāḥ śṛṅgāṇi gaṇaś cāpy avasādanaḥ |
kukkuṭāṇḍakapālāni laśunaṃ kaṭukatrayam ||
ut.12.26 karañjabījamelā ca lekhyāñjanamidaṃ smṛtam |
puṭapākāvasānena raktavisrāvaṇādinā ||
ut.12.27 saṃpāditasya vidhinā kṛtsnena syandaghātinā |
anenāpaharec chukramavraṇaṃ kuśalo bhiṣak ||
ut.12.28 uttānamavagāḍhaṃ vā karkaśaṃ vāpi savraṇam |
śirīṣabījamaricapippalīsaindhavair api ||
ut.12.29 śukrasya gharṣaṇaṃ kāryamathavā saindhavena tu |
kuryāt tāmrarajaḥśaṅkhaśilāmaricasaindhavaiḥ ||
ut.12.30 antyāddviguṇitairebhir añjanaṃ śukranāśanam |
kuryād añjanayogau vā samyak ślokārdhikāvimau ||
ut.12.31 śaṅkhakolāsthikatakadrāksāmadhukamākṣikaiḥ |
kṣaudradantārṇavamalaśirīṣakusumair api ||
ut.12.32 kṣārāñjanaṃ vā vitaredbalāsagrathitāpaham |
mudgān vā nistuṣān bhṛṣṭān śaṅkhakṣaudrasitāyutān ||
ut.12.33 madhūkasāraṃ madhunā yojayeccāñjane sadā |
bibhītakāsthimajjā vā sakṣaudraḥ śukranāśanaḥ ||
ut.12.34 śaṅkhaśuktimadhudrākṣāmadhukaṃ katakāni ca |
dvitvaggate saśūle vā vātaghnaṃ tarpaṇaṃ hitam ||
ut.12.35 vaṃśajāruṣkarau tālaṃ nārikelaṃ ca dāhayet |
visrāvya ksāravaccūrṇaṃ bhāvayetkarabhāsthijam ||
ut.12.36 bahuśo 'ñjanametatsyācchukravaivarṇyanāśanam |
ajakāṃ pārśvato viddhvā sūcyā visrāvya codakam ||
ut.12.37 vraṇaṃ gomāṃsacūrṇena pūrayet sarpiṣā saha |
bahuśo 'valikhec cāpi vartmāsyopagataṃ yadi ||
ut.12.38 saśophaś cāpy aśophaś ca dvau pākau yau prakīrtitau |
snehasvedopapannasya tatra viddhvā sirāṃ bhiṣak ||
ut.12.39 sekāś cyotananasyāni puṭapākāṃś ca kārayet |
sarvataś cāpi śuddhasya kartavyam idam añjanam ||
ut.12.40 tāmrapātrasthitaṃ māsaṃ sarpiḥ saindhavasaṃyutam |
maireyaṃ vāpi dadhyevaṃ dadhyuttarakam eva vā ||
ut.12.41 ghṛtaṃ kāṃsyamalopetaṃ stanyaṃ vāpi sasaindhavam |
madhūkasāraṃ madhunā tulyāṃśaṃ gairikeṇa vā ||
ut.12.42 sarpiḥsaindhavatāmrāṇi yoṣitstanyayutāni vā |
dāḍimārevatāśmantakolāmlaiś ca sasaindhavām |
rasakriyāṃ vā vitaretsamyakpākajighāṃsayā ||
ut.12.43 māsaṃ saindhavasaṃyuktaṃ sthitaṃ sarpiṣi nāgaram |
āś cyotanāñjanaṃ yojyamabalākṣīrasaṃyutam ||
ut.12.44 jātyāḥ puṣpaṃ saindhavaṃ śṛṅgaveraṃ kṛṣṇābījaṃ kīṭaśatroś ca sāram |
etat piṣṭaṃ netrapāke 'ñjanārthaṃ kṣaudropetaṃ nirviśaṅkaṃ prayojyam ||
ut.12.45 pūyālase śoṇitamokṣaṇaṃ ca hitaṃ tathaivāpyupanāhanaṃ ca |
kṛtsno vidhiś cekṣaṇapākaghātī yathāvidhānaṃ bhiṣajā prayojyaḥ ||
ut.12.46 kāsīsasindhuprabhavārdrakaistu hitaṃ bhaved añjanam eva cātra |
kṣaudrānvitair ebhir athopayuñjyād anyat tu tāmrāyasacūrṇayuktaiḥ ||
ut.12.47 snehādibhiḥ samyag apāsya doṣāṃstṛptiṃ vidhāyātha yathāsvam eva |
praklinnavartmānam upakrameta sekāñjanāś cyotananasyadhūmaiḥ ||
ut.12.48 mustāharidrāmadhukapriyaṅgusiddhārtharodhrotpalasārivābhiḥ |
kṣuṇṇābhir āś cyotanam eva kāryamatrāñjanaṃ cāñjanamākṣikaṃ syāt ||
ut.12.49 patraṃ phalaṃ cāmalakasya paktvā kriyāṃ vidadhyādathavāñjanārthe |
vaṃśasya bhūlena rasakriyāṃ vā vartīkṛtāṃ tāmrakapālapakvām ||
ut.12.50 rasakriyāṃ vā triphalāvipakvāṃ palāśapuṣpaiḥ svaramañjarervā |
piṣṭvā chagalyāḥ payasā malaṃ vā kāṃsasya dagdhvā saha tāntavena ||
ut.12.51 pratyañjanaṃ tan maricair upetaṃ cūrṇena tāmrasya sahopayojyam |
samudraphenaṃ lavaṇottamaṃ ca śaṅkho 'tha mudgo maricaṃ ca śuklam ||
ut.12.52 cūrṇāñjanaṃ jāḍyam athāpi kaṇḍūm aklinnavartmāny upahanti śīghram |
praklinnavartmany api caita eva yogāḥ prayojyāś ca samīkṣya doṣam ||
ut.12.53 sakajjalaṃ tāmraghaṭe ca ghṛṣṭaṃ sarpiryutaṃ tulthakam añjanaṃ ca ||

iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre raktābhiṣyandapratiṣedho nāma dvādaśo 'dhyāyaḥ ||12 ||

trayodaśo 'dhyāyaḥ |

ut.13.1 athāto lekhyarogapratiṣedhaṃ vyākhyāsyāmaḥ ||
ut.13.2 yathovāca bhagavān dhanvantariḥ ||
ut.13.3 nava ye 'bhihitā lekhyāḥ sāmānyasteṣv ayaṃ vidhiḥ |
snigdhavāntaviriktasya nivātātapasadmani ||
ut.13.4 (āptair dṛḍhaṃ gṛhītasya veśmany uttānaśāyinaḥ |)
sukhodakaprataptena vāsasā susamāhitaḥ |
svedayed vartma nirbhujya vāmāṅguṣṭhāṅgulishtitam ||
ut.13.5 aṅgulyaṅguṣṭhakābhyāṃ tu nirbhugnaṃ vartma yatnataḥ |
plotāntarābhyāṃ na yathā calati sraṃsate 'pi vā ||
ut.13.6 tataḥ pramṛjya plotena vartma śastrapadāṅkitam |
likhec chastreṇa patrair vā tato rakte sthite punaḥ ||
ut.13.7 svinnaṃ manohvākāsīsavyoṣārdrāñjanasaindhavaiḥ |
ślakṣṇapiṣṭaiḥ samākṣīkaiḥ pratisāryoṣṇavāriṇā ||
ut.13.8 prakṣālya haviṣā siktaṃ vraṇavat samupācaret |
svedāvapīḍaprabhṛtīṃs tryahād ūrdhvaṃ prayojayet ||
ut.13.9 vyāsataste samuddiṣṭaṃ vidhānaṃ lekhyakarmaṇi |
asṛgāsrāvarahitaṃ kaṇḍūśophavivarjitam ||
ut.13.10 samaṃ nakhanibhaṃ vartma likhitaṃ samyag iṣyate |
raktam akṣi sravet skannaṃ kṣatāc chastrakṛtād dhruvam ||
ut.13.11 rāgaśophaparisrāvās timiraṃ vyādhyanirjayaḥ |
vartma śyāvaṃ guru stabdhaṃ kaṇḍūharṣopadehavat ||
ut.13.12 netrapākam udīrṇaṃ vā kurvītāpratikāriṇaḥ |
etad durlikhitaṃ jñeyaṃ snehayitvā punar likhet ||
ut.13.13 vyāvartate yadā vartma pakṣma cāpi vimuhyati |
syāt saruk srāvabahulaṃ tadatisrāvitaṃ viduḥ ||
ut.13.14 snehasvedādiriṣṭaḥ syāt kramastatrānilāpahaḥ |
vartmāvabandhaṃ kliṣṭaṃ ca bahalaṃ yac ca kīrtitam ||
ut.13.15 pothakīś cāpy avalikhet pracchayitvāgrataḥ śanaiḥ |
samaṃ likhet tu medhāvī śyāvakardamavartmanī ||
ut.13.16 kumbhīkinīṃ śarkarāṃ ca tathaivotsaṅginīm api |
kalpayitvā tu śastreṇa likhet paś cād atandritaḥ ||
ut.13.17 bhaveyurvartmasu ca yāḥ piḍakāḥ kaṭhinā bhṛśam |
hrasvāstāmrāś ca tāḥ pakvā bhindyādbhinnā likhedapi ||
ut.13.18 taruṇīś cālpasaṃrambhā piḍakā bāhyavartmajāḥ |
viditvaitāḥ praśamayet svedālepanaśodhanaiḥ ||

iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre lekhyarogapratiṣedho nāma trayodaśo 'dhyāyaḥ ||13 ||

caturdaśo 'dhyāyaḥ |

ut.14.1 athāto bhedyarogapratiṣedhaṃ vyākhyāsyāmaḥ ||
ut.14.2 yathovāca bhagavān dhanvantariḥ ||
ut.14.3 svedayitvā bisagranthiṃ chidrāṇyasya nirāśayam |
pakvaṃ bhittvā tu śastreṇa sindhavenāvacūrṇayet ||
ut.14.4 kāsīsamāgadhīpuṣpanepālyelāyutena tu |
tataḥ kṣaudraghṛtaṃ dattvā samyag bandhamathācaret ||
ut.14.5 rocanākṣāratutthāni pippalyaḥ kṣaudram eva ca |
pratisāraṇamekaikaṃ bhinne lagaṇa iṣyate ||
ut.14.6 mahaty api ca yuñjīta kṣārāgnī vidhikovidaḥ |
svinnāṃ bhinnāṃ viniṣpīḍya bhiṣagañjananāmikām ||
ut.14.7 śilailānatasindhūtthaiḥ sakṣaudraiḥ pratisārayet |
rasāñjanamadhubhyāṃ tu bhittvā vā śastrakarmavit ||
ut.14.8 pratisāryāñjanair yuñjyā duṣṇair dīpaśikhodbhavaiḥ |
samyaksvinne kṛmigranthau bhinne syāt pratisāraṇam ||
ut.14.9 triphalātutthakāsīsasaindhavaiś ca rasakriyā |
bhittvopanāhaṃ kaphajaṃ pippalīmadhusaindhavaiḥ ||
ut.14.10 lekhayen maṇḍalāgreṇa samantāt pracchayed api |
saṃsnehya patrabhaṅgaiś ca svedayitvā yathāsukham ||
ut.14.11 sarveṣveteṣu vihitaṃ vidhānaṃ snehapūrvakam |
saṃpakve prayato bhūtvā kurvīta vraṇaropaṇam ||

iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre bhedyarogapratiṣedho nāma caturdaśo 'dhyāyaḥ ||14 ||

pañcadaśo 'dhyāyaḥ |

ut.15.1 athātaś chedyarogapratiṣedhaṃ vyākhyāsyāmaḥ ||
ut.15.2 yathovāca bhagavān dhanvantariḥ ||
ut.15.3 snigdhaṃ bhuktavato hy annam upaviṣṭasya yatnataḥ |
saṃroṣayet tu nayanaṃ bhiṣak cūrṇais tu lāvaṇaiḥ ||
ut.15.4 tataḥ saṃroṣitaṃ tūrṇaṃ susvinnaṃ paridhaṭṭitam |
arma yatra valījātaṃ tatraitallagayed bhiṣak ||
ut.15.5 apāṅgaṃ prekṣamāṇasya baḍiśena samāhitaḥ |
mucuṇḍyādāya medhāvī sūcīsūtreṇa vā punaḥ ||
ut.15.6 na cotthāpayatā kṣipraṃ kāryamabhyunnataṃ tu tat |
śastrābādhabhayāccāsya vartmanī grāhayed dṛḍham ||
ut.15.7 tataḥ praśithilībhūtaṃ tribhir eva vilambitam |
ullikhanmaṇḍalāgreṇa tīkṣṇena pariśodhayet ||
ut.15.8 vimuktaṃ sarvataś cāpi kṛṣṇācchuklāc ca maṇḍalāt |
nītvā kanīnakopāntaṃ chindyānnātikanīnakam ||
ut.15.9 caturbhāgasthite māṃse nākṣi vyāpattimṛcchati |
kanīnakavadhādasraṃ nāḍī vāpyupajāyate ||
ut.15.10 hīnacchedāt punarvṛddhiṃ śīgramevādhigacchati |
arma yajjālavadvyāpi tadapyunmārjya lambitam ||
ut.15.11 chindyādvakreṇa śastreṇa vartmaśuklāntamāthitam |
pratisāraṇamakṣṇos tu tataḥ kāryamanantaram ||
ut.15.12 yāvanālasya cūrṇena trikaṭorlavaṇasya ca |
svedayitvā tataḥ paś cādbadhnīyāt kuśalo bhiṣak ||
ut.15.13 doṣartubalakālajñaḥ snehaṃ dattvā yathāhitam |
vraṇavat saṃvidhānaṃ tu tasya kuryād ataḥ param ||
ut.15.14 tryahānmuktvā karasvedaṃ dattvā śodhanamācaret |
karañjabījāmalakamadhukaiḥ sādhitaṃ payaḥ ||
ut.15.15 hitamāś cyotanaṃ śūle dvirahnaḥ kṣaudrasaṃyutam |
madhukotpalakiñjalkadūrvākalkaiś ca mūrdhani ||
ut.15.16 pralepaḥ saghṛtaḥ śītaḥ kṣīrapiṣṭaḥ praśasyate |
lekhyāñjanair apahared armaśeṣaṃ bhaved yadi ||
ut.15.17 arma cālpaṃ dadhinibhaṃ nīlaṃ raktam athāpi vā |
dhūsaraṃ tanu yac cāpi śukravattadupācaret ||
ut.15.18 carmābhaṃ bahulaṃ yattu snāyumāṃsaghanāvṛtam |
chedyam eva tadarma syāt kṛṣṇamaṇḍalagaṃ ca yat ||
ut.15.19 viśuddhavarṇam akliṣṭaṃ kriyāsvakṣi gataklamam |
chinne 'rmaṇi bhavet samyag yathāsvamanupadravam ||
ut.15.20 sirājāle sirā yās tu kaṭhināstāś ca buddhimān |
ullikhenmaṇḍalāgreṇa baḍiśenāvalambitāḥ ||
ut.15.21 sirāsu piḍakā jātā yā na sidhyanti bheṣajaiḥ |
armavan maṇḍalāgreṇa tāsāṃ chedanamiṣyate ||
ut.15.22 rogayoś caitayoḥ kāryamarmoktaṃ pratisāraṇam |
vidhiś cāpi yathādoṣaṃ lekhanadravyasaṃbhṛtaḥ ||
ut.15.23 sandhau saṃsvedya śastreṇa varṇīkāṃ vicakṣaṇaḥ |
uttare ca tribhāge ca baḍiśenāvalambitām ||
ut.15.24 chindyāttato 'rdhamagre syād aśrunāḍī hy ato 'nyathā |
pratisāraṇam atrāpi saindhavakṣaudramiṣyate ||
ut.15.25 lekhanīyāni cūrṇāni vyādhiśeṣasya bheṣajam |
śaṅkhaṃ samudraphenaṃ ca maṇḍūkīṃ ca samudrajām ||
ut.15.26 sphaṭikaṃ kuruvindaṃ ca pravālāśmantakaṃ tathā |
vaidūryaṃ pulakaṃ muktāmayas tāmrarajāṃsi ca ||
ut.15.27 samabhāgāni saṃpiṣya sārdhaṃ srotoñjanena tu |
cūrṇāñjanaṃ kārayitvā bhājane bheṣaśṛṅgaje ||
ut.15.28 saṃsthāpyobhayataḥ kālamañjayet satataṃ budhaḥ |
armāṇi piḍakāṃ hanyāt sirājālāni tena vai ||
ut.15.29 arśas tathā yac ca nāmnā śuṣkārśo 'rbudam eva ca |
abhyantaraṃ vartmaśayā vidhānaṃ teṣu vakṣyate ||
ut.15.30 vartmopasvedya nirbhujya sūcyotkṣipya prayatnataḥ |
maṇḍalāgreṇa tīkṣṇena mūle bhindyād bhiṣagvaraḥ ||
ut.15.31 tataḥ saindhavakāsīsakṛṣṇābhiḥ pratisārayet |
sthite ca rudhire vartma dahet samyak śalākayā ||
ut.15.32 kṣāreṇāvalikhec cāpi vyādhiśeso bhaved yadi |
tīkṣṇair ubhayatobhāgais tato doṣam adhikṣipet ||
ut.15.33 vitarec ca yathādoṣam abhiṣyandakriyāvidhim |
śastrakarmaṇy uparate māsaṃ ca syāt suyantritaḥ ||

iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre chedyarogapratiṣedho nāma pañcadaśo 'dhyāyaḥ ||15 ||

ṣoḍaśo 'dhyāyaḥ |

ut.16.1 athātaḥ pakṣmakopapratiṣedhaṃ vyākhyāsyāmaḥ ||
ut.16.2 yathovāca bhagavān dhanvantariḥ ||
ut.16.3 yāpyas tu yo vartmabhavo vikāraḥ pakṣmaprakopo 'bhihitaḥ purastāt |
tatropaviṣṭasya narasya carma vartmopariṣṭād anutiryag eva ||
ut.16.4 bhruvor adhastāt parimucya bhāgau pakṣmāśritaṃ caikam ato 'vakṛntet |
kanīnakāpāṅgasamaṃ samantād yavākṛti snigdhatanor narasya ||
ut.16.5 utkṛtya śastreṇa yavapramāṇaṃ bālena sīvyodbhiṣagapramattaḥ |
dattvā ca sarpirmadhunāvaśeṣaṃ kuryād vidhānaṃ vihitaṃ vraṇe yat ||
ut.16.6 lalāṭadeśe ca nibaddhapaṭṭaṃ prāk syūtam atrāpy aparaṃ ca baddhvā |
sthairyaṃ gate cāpy atha śastramārge bālān vimuñcet kuśalo 'bhivīkṣya ||
ut.16.7 evaṃ na cec chāmyati tasya vartma nirbhujya doṣopahatāṃ valiṃ ca |
tato 'gninā vā pratisārayettāṃ kṣāreṇa vā samyag avekṣya dhīraḥ ||
ut.16.8 chittvā samaṃ vāpyupapakṣmamālāṃ samyag gṛhītvā baḍiśaistribhis tu |
pathyāphalena pratisārayet tu ghṛṣṭena vā tauvarakeṇa samyak ||
ut.16.9 catvāra ete vidhayo vihantuṃ pakṣmoparodhaṃ pṛthageva śastāḥ |
virecanāś cyotanadhūmanasyalepāñjanasneharasakriyāś ca ||

iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre pakṣmagatarogapratiṣedho nāma ṣoḍaśo 'dhyāyaḥ ||16 ||

saptadaśo 'dhyāyaḥ |

ut.17.1 athāto dṛṣṭigatarogapratiṣedhaṃ vyākhyāsyāmaḥ ||
ut.17.2 yathovāca bhagavān dhanvantariḥ ||
ut.17.3 trayaḥ sādhyāstrayo 'sādhyā yāpyāḥ ṣaṭ ca bhavanti hi |
tatraikasya pratīkāraḥ kīrtito dhūmadarśinaḥ ||
ut.17.4 dṛṣṭau pittavidagdhāyāṃ vidagdhāyāṃ kaphena ca |
pittaśleṣmaharaṃ kuryād vidhiṃ śastrakṣatād ṛte ||
ut.17.5 nasyasekāñjanālepapuṭapākaiḥ satarpaṇaiḥ |
ādye tu traiphalaṃ peyaṃ sarpis traivṛtam uttare ||
ut.17.6 tailvakaṃ cobhayoḥ pathyaṃ kevalaṃ jīrṇam eva vā |
gairikaṃ saindhavaṃ kṛṣṇā godantasya maṣī tathā ||
ut.17.7 gomāṃsaṃ maricaṃ bījaṃ śirīṣasya manaḥśilā |
vṛntaṃ kapitthān madhunā svayaṅguptāphalāni ca ||
ut.17.8 catvāra ete yogāḥ syur ubhayor añjane hitāḥ |
kubjakāśokaśālāmrapriyaṅgunalinotpalaiḥ ||
ut.17.9 puṣpair hareṇukṛṣṇāhvāpathyāmalakasaṃyutaiḥ |
sarpirmadhuyutaiś cūrṇair veṇunāḍyām avasthitaiḥ ||
ut.17.10 añjayed dvāv api bhiṣak pittaśleṣmavibhāvitau |
āmrajambūdbhavaṃ puṣpaṃ tadrasena hareṇukām ||
ut.17.11 piṣṭvā kṣaudrājyasaṃyuktaṃ prayojyam athavāñjanam |
nalinotpalakiñjalkagairikair gośakṛdrasaiḥ ||
ut.17.12 guḍikāñjanam etad vā dinarātryandhayor hitam |
rasāñjanarasakṣaudratālīśasvarṇagairikam ||
ut.17.13 gośakṛdrasasaṃyuktaṃ pittopahatadṛṣṭaye |
śītaṃ sauvīrakaṃ vāpi piṣṭvātha rasabhāvitam ||
ut.17.14 kūrmapittena matimān bhāvayed rauhitena vā |
cūrṇāñjanam idaṃ nityaṃ prayojyaṃ pittaśāntaye ||
ut.17.15 kāśmarī puṣpamadhukadārvīrodhrarasāñjanaiḥ |
sakṣaudram añjanaṃ tadvad dhitam atrāmaye sadā ||
ut.17.16 srotojaṃ saindhavaṃ reṇukāṃ cāpi peṣayet |
ajāmūtreṇa tā vartyaḥ kṣaṇadāndhyāñjane hitāḥ ||
ut.17.17 kālānusārivāṃ kṛṣṇāṃ nāgaraṃ madhukaṃ tathā |
tālīśapatraṃ kṣaṇade gāṅgeyaṃ ca yakṛdrase ||
ut.17.18 kṛtās tā vartayaḥ piṣṭāś chāyāśuṣkāḥ sukhāvahāḥ |
manaḥśilābhayāvyoṣabalākālānusārivāḥ ||
ut.17.19 saphenā vartayaḥ piṣṭāś chāgakṣīrasamanvitāḥ |
gomūtrapittamadirāyakṛddhātrīrase pacet ||
ut.17.20 kṣudrāñjanaṃ rasenānyadyakdtastraiphale 'pi vā |
gomūtrājyārṇavamalapippalīkṣaudrakaṭphalaiḥ ||
ut.17.21 saindhavopahitaṃ yuñjyān nihitaṃ veṇugahvare |
medo yakṛd ghṛtaṃ cājaṃ pippalyaḥ saindhavaṃ madhu ||
ut.17.22 rasam āmalakāc cāpi pakvaṃ samyaṅ nidhāpayet |
kośe khadiranirmāṇe tadvat kṣudrāñjanaṃ hitam ||
ut.17.23 hareṇumagadhājāsthimajjailāyakṛdanvitam |
yakṛdrasenāñjanaṃ vā śleṣmopahatadṛṣṭaye ||
ut.17.24 vipācya godhāyakṛd ardhapāṭitaṃ
supūritaṃ māgadhikābhir agninā |
niṣevitaṃ tad yakṛd añjanena
nihanti naktāndhyam asaṃśayaṃ khalu ||
ut.17.25 tathā yakṛcchāgabhavaṃ hutāśane
vipācya samyaṅmagadhāsamanvitam |
prayojitaṃ pūrvavadāśvasaṃśayaṃ
jayet kṣapāndhyaṃ sakdṛañjanānnṛṇām ||
ut.17.26 plīhā yakṛc cāpy upabhākṣite ubhe
prakalpya śūlye ghṛtatailasaṃyute |
te sārṣapasnehasamāyute 'ñjanaṃ
naktāndhyam āśveva hataḥ prayojite ||
ut.17.27 nadīja śimbī trikaṭūny athāñjanaṃ
manaḥśilā dve ca niśe ya(śa)kṛdgavām |
sacandaneyaṃ guṭikāthavāñjanaṃ
praśasyate vai divaseṣv apaśyatām ||
ut.17.28 bhavanti yāpyāḥ khalu ye ṣaḍāmayā
hared asṛkteṣu sirāvimokṣaṇaiḥ |
virecayec cāpi purāṇasarpiṣā
virecanāṅgopahitena sarvadā ||
ut.17.29 payovimiśraṃ pavanodbhave hitaṃ
vadanti pañcāṅgulatailam eva tu |
bhaved ghṛtaṃ traiphalam eva śodhanaṃ
viśeṣataḥ śoṇitapittarogayoḥ ||
ut.17.30 trivṛdvirekaḥ kaphaje praśasyate
tridoṣaje tailam uśanti tatkṛtam |
purāṇasarpis timireṣu sarvaśo
hitaṃ bhaved āyasabhājanasthitam ||
ut.17.31 hitaṃ ca vidyāt triphalāghṛtaṃ sadā
kṛtaṃ ca yan meṣaviṣāṇanāmabhiḥ |
sadāvalihyāt triphalāṃ sucūrṇitāṃ
ghṛtapragāḍhāṃ timire 'tha pittaje ||
ut.17.32 samīraje tailayutāṃ kaphātmake
madhupragāḍhāṃ vidadhīta yuktitaḥ |
gavāṃ śakṛtkvāthavipakvam uttamaṃ
hitaṃ tu tailaṃ timireṣu nāvanam ||
ut.17.33 hitaṃ ghṛtaṃ kevala eva paittike
hy ajāvikaṃ yan madhurair vipācitam |
tailaṃ sthirādau madhure ca yadgaṇe
tathāṇutailaṃ pavanāsṛgutthayoḥ ||
ut.17.34 sahāśvagandhātibalāvarīśṛtaṃ
hitaṃ ca nasye trivṛtaṃ yadīritam |
jalodbhavānūpajamāṃsa saṃskṛtād
ghṛtaṃ vidheyaṃ payaso yad utthitam ||
ut.17.35 sasaindhavaḥ kravyabhugeṇa māṃsayor
hitaḥ sasarpiḥ samadhuḥ puṭāhvayaḥ |
vasātha gṛdhroragatāmracūḍajā
sadā praśastā madhukānvitāñjane ||
ut.17.36 pratyañjanaṃ srotasi yat samutthitaṃ
kramād rasakṣīraghṛteṣu bhāvitam |
sthitaṃ daśāhatrayam etad añjanaṃ
kṛṣṇoragāsye kuśasaṃpraveṣṭite ||
ut.17.37 tanmālatīkorakasaindhavāyutaṃ
sadāñjanaṃ syāt timire 'tha rāgiṇi |
subhāvitaṃ vā payasā dinatrayaṃ
kācāpahaṃ śāstravidaḥ pracakṣate ||
ut.17.38 havir hitaṃ kṣīrabhavaṃ tu paittike
vadanti nasye madhurauṣadhaiḥ kṛtam |
tat tarpaṇe caiva hitaṃ prayojitaṃ
sajāṅgalasteṣu ca yaḥ puṭāhvayaḥ ||
ut.17.39 rasāñjanakṣaudrasitāmanaḥśilāḥ kṣudrāñjanaṃ tanmadhukena saṃyutam |
samāñjanaṃ vā kanakākarodbhavaṃ sucūrṇitaṃ śreṣṭham uśanti tadvidaḥ ||
ut.17.40 bhilloṭagandhodakasekasecitaṃ pratyañjane cātra hitaṃ tu tutthakam |
sameṣaśṛṅgāñjanabhāgasaṃmitaṃ jalodbhavaṃ kācamalaṃ vyapohati ||
ut.17.41 palāśarohītamadhūkajā rasāḥ kṣaudreṇa yuktā madirāgramiśritāḥ |
uśīralodhratriphalāpriyaṅgubhiḥ pacet tu nasyaṃ kapharogaśāntaye ||
ut.17.42 viḍaṅgapāṭhākiṇihīṅgudītvacaḥ
prayojayed dhūmam uśīrasaṃyutāḥ |
vanaspatikvāthavipācitaṃ ghṛtaṃ
hitaṃ haridrānalade ca tarpaṇam ||
ut.17.43 samāgadho mākṣikasaindhavāḍhyaḥ
sajāṅgalaḥ syāt puṭapāka eva ca |
manaḥśilātryūṣaṇaśaṅkhamākṣikaiḥ
sasindhukāsīsarasāñjanaiḥ kriyāḥ ||
ut.17.44 hite ca kāsīsarasāñjane tathā
vadanti pathye guḍanāgarair yute |
yad añjanaṃ vā bahuśo niṣecitaṃ
samūtravarge triphalodake śṛte ||
ut.17.45 niśācarāsthisthitam etad añjanaṃ kṣipec ca māsaṃ salile 'sthire punaḥ |
meṣasya puṣpair madhukena saṃyutaṃ tad añjanaṃ sarvakṛte prayojayet ||
ut.17.46 kriyāś ca sarvāḥ kṣatajodbhave hitaḥ
kramaḥ parimlāyini cāpi pittahṛt |
kramo hitaḥ syandaharaḥ prayojitaḥ
samīkṣya doṣeṣu yathāsvam eva ca ||
ut.17.47 doṣodaye naiva ca viplutiṃ gate dravyāṇi nasyādiṣu yojayed budhaḥ |
punaś ca kalpe 'ñjanavistaraḥ śubhaḥ pravakṣyate 'nyastam apīha yojayet ||
ut.17.48 ghṛtaṃ purāṇaṃ triphalāṃ śatāvarīṃ paṭolamudgāmalakaṃ yavān api |
niṣevamāṇasya narasya yatnato bhayaṃ sughorarāttimirān na vidyate ||
ut.17.49 śatāvarīpāyasa eva kevalas tathā kṛto vāmalakeṣu pāyasaḥ |
prabhūtasarpistriphalodakottaro yavaudano vā timiraṃ vyapohati ||
ut.17.50 jīvantiśākaṃ suniṣaṇṇakaṃ ca sataṇḍulīyaṃ varavāstukaṃ ca |
cillī tathā mūlakapotikā ca dṛṣṭerhitaṃ śākunajāṅgalaṃ ca ||
ut.17.51 paṭolakarkoṭakakāravellavārtākutarkārikarīrajāni |
śākāni śigrvārtagalāni caiva hitāni dṛṣṭerghṛtasādhitāni ||
ut.17.52 vivarjayet sirāmokṣaṃ timire rāgamāgate |
yantreṇotpīḍito doṣo nihanyādāśu darśanam ||
ut.17.53 arāgi timiraṃ sādhyam ādyaṃ paṭalamāśritam |
kṛcchraṃ dvitīye rāgi syāt tṛtīye yāpyam ucyate ||
ut.17.54 rāgaprāpteṣv api hitāstimireṣu tathā kriyāḥ |
yāpanārthaṃ yathoddiṣṭāḥ sevyāś cāpi jalaukasaḥ ||
ut.17.55 ślaiṣmike liṅganāśe tu karma vakṣyāmi siddhaye |
na ced ardhendugharmāmbubindumuktākṛtiḥ sthiraḥ ||
ut.17.56 viṣamo vā tanur madhye rājimān vā bahuprabhaḥ |
dṛṣṭistho lakṣyate doṣaḥ sarujo vā salohitaḥ ||
ut.17.57 snigdhasvinnasya tasyātha kāle nātyuṣṇaśītale |
yantritasyopaviṣṭasya svāṃ nāsāṃ paśyataḥ samam ||
ut.17.58 matimān śuklabhāgau dvau kṛṣṇān muktvā hy apāṅgataḥ |
unmīlya nayane samyak sirājālavivarjite ||
ut.17.59 nādho nordhvaṃ na pārśvābhyāṃ chidre daivakṛte tataḥ |
śalākayā prayatnena viśvastaṃ yavavakrayā ||
ut.17.60 madhyapradeśinyaṅguṣṭhasthirahastagṛhītayā |
dakṣiṇena bhiṣak savyaṃ vidhyet savyena cetarat ||
ut.17.61 vāribindvāgamaḥ samyag bhavec chabdes tathā vyadhe |
saṃsicya viddhamātraṃ tu yoṣitstanyena kovidaḥ ||
ut.17.62 sthire doṣe cale vāpi svedayed akṣi bāhyataḥ |
samyak śalākāṃ saṃsthāpya bhaṅgair anilanāśanaiḥ ||
ut.17.63 śalākāgreṇa tu tato nirlikhed dṛṣṭimaṇḍalam |
vidhyato yo 'nyapārśve 'kṣṇastaṃ ruddhvā nāsikāpuṭam ||
ut.17.64 ucchiṅghanena hartavyo dṛṣṭimaṇḍalagaḥ kaphaḥ |
nirabhra iva gharmāṃśuryadā dṛṣṭiḥ prakāśate ||
ut.17.65 tadāsau likhitā samyag jñeyā yā cāpi nirvyathā |
(evaṃ tv aśakye nirhartuṃ doṣe pratyāgate 'pi vā ||
ut.17.66 snehād yair upapannasya vyadho bhūyo vidhīyate |)
tato dṛṣṭeṣu rūpeṣu śalākām āharec chanaiḥ ||
ut.17.67 ghṛtenābhyajya nayanaṃ vastrapaṭṭena veṣṭayet |
tato gṛhe nirābādhe śayītottāna eva ca ||
ut.17.68 udgārakāsakṣavathuṣṭhīvanotkampanāni ca |
tatkālaṃ nācared ūrdhvaṃ yantraṇā snehapītavat ||
ut.17.69 tryahāt tryahāc ca dhāveta kaṣāyair anilāpahaiḥ |
vāyor bhayāt tryahād ūrdhvaṃ svedayed akṣi pūrvavat ||
ut.17.70 daśāham evaṃ saṃyamya hitaṃ dṛṣṭiprasādanaṃ |
paś cāt karma ca seveta laghvannaṃ cāpi mātrayā ||
ut.17.71 sirāvyadhavidhau pūrvaṃ narā ye ṛca vivarjitāḥ |
na teṣāṃ nīlikāṃ vidhyed anyatrābhihitādbhiṣak ||
ut.17.72 pūryate śoṇitenākṣi sirāvedhād visarpatā |
tatra strīstanyayaṣṭyāhvapakvaṃ seke hitaṃ ghṛtam ||
ut.17.73 apāṅgāsannaviddhe tu śophaśūlāśruraktatāḥ |
tatropanāhaṃ bhrūmadhye kuryāc coṣṇājyasecanam ||
ut.17.74 vyadhen āsannakṛṣṇena rāgaḥ kṛṣṇaṃ ca pīḍyate |
tatrādhaḥśodhanaṃ sekaḥ sarpiṣā raktamokṣaṇam ||
ut.17.75 athāpy upari viddhe tu kaṣṭā ruk saṃpravartate |
tatra koṣṇena haviṣā pariṣekaḥ praśasyate ||
ut.17.76 śūlāśrurāgās tv atyartham adhovedhena picchilaḥ |
śalākāmanu cāsrāvas tatra pūrvacikitsitam ||
ut.17.77 rāgāśruvedanāstambhaharṣāś cātivighaṭṭite |
snehasvedau hitau tatra hitaṃ cāpy anuvāsanam ||
ut.17.78 doṣastvadho 'pakṛṣṭo 'pi taruṇaḥ punarūrdhvagaḥ |
kuryāc chuklāruṇaṃ netraṃ tīvraruṅnaṣṭadarśanam ||
ut.17.79 madhurais tatra siddhena ghṛtenākṣṇaḥ prasecanam |
śirobastiṃ ca tenaiva dadyānmāṃsaiś ca bhojanam ||
ut.17.80 doṣas tu saṃjātabalo ghanaḥ saṃpūrṇamaṇḍalaḥ |
prāpya naśyec chalākāgraṃ tanvabhramiva mārutam ||
ut.17.81 mūrdhābhighātavyāyāmavyavāyavamimūrcchanaiḥ |
doṣaḥ pratyeti kopāc ca viddho 'titaruṇaś ca yaḥ ||
ut.17.82 śalākā karkaśā śūlaṃ kharā doṣapariplutim |
vraṇaṃ viśālaṃ sthūlāgrā tīkṣṇā hiṃsyād anekadhā ||
ut.17.83 jalāsrāvaṃ tu viṣamā kriyāsaṅgam athāsthirā |
karoti varjitā doṣais tasmād ebhir hitā bhavet ||
ut.17.84 aṣṭāṅgulāyatā madhye sūtreṇa pariveṣṭitā |
aṅguṣṭhaparvasamitā vaktrayor mukulākṛtiḥ ||
ut.17.85 tāmrāyasī śātakumbhī śalākā syād aninditā |
rāgaḥ śopho 'rbudaṃ coṣo budbudaṃ śūkarākṣitā ||
ut.17.86 adhimanthādayaś cānye rogāḥ syur vyadhadoṣajāḥ |
ahitācārato vāpi yathāsvaṃ tān upācaret ||
ut.17.87 rujāyām akṣirāge vā yogān bhūyo nibodha me |
gairikaṃ sārivā dūrvā yavapiṣṭaṃ ghṛtaṃ payaḥ ||
ut.17.88sukhālepaḥ prayojyo 'yaṃ vedanārāgaśāntaye |
mṛdubhṛṣṭais tilair vāpi siddhārthakasamāyutaiḥ ||
ut.17.89 mātuluṅgarasopetaiḥ sukhālepastadarthakṛt |
payasyāśārivāpatramañjiṣṭhāmadhukair api ||
ut.17.90 ajākṣīrānvitair lepaḥ sukhoṣṇaḥ pathya ucyate |
dārupadmakaśuṇṭhībhir evam eva kṛto 'pi vā ||
ut.17.91 drākṣāmadhukakuṣṭhair vā tadvat saindhavasaṃyutaiḥ |
rodhrasaindhavamṛdvīkāmadhukair vāpy ajāpayaḥ ||
ut.17.92 śṛtaṃ seke prayoktavyaṃ rujārāganivāraṇam |
madhukotpalakuṣṭhair vā drākṣālākṣāsitāyutaiḥ |
sasaindhavaiḥ śṛtaṃ kṣīraṃ rujārāganibarhaṇam ||
ut.17.93 śatāvarīpṛthakparṇīmustāmalakapadmakaiḥ |
sājakṣīraiḥ śṛtaṃ sarpir dāhaśūlanibarhaṇam ||
ut.17.94 vātaghnasiddhe payasi siddhaṃ sarpiś caturguṇe |
kākolyādipratīvāpaṃ tad yuñjyāt sarvakarmasu ||
ut.17.95 śāmyaty evaṃ na cec chūlaṃ snigdhasvinnasya mokṣayet |
tataḥ sirāṃ dahed vāpi matimān kīrtitaṃ yathā ||
ut.17.96 dṛṣṭer ataḥ prasādārtham añjane śṛṇu me śubhe |
meṣaśṛṅgasya puṣpāṇi śirīṣadhavayor api ||
ut.17.97 sumanāyāś ca puṣpāṇi muktā vaidūryam eva ca |
ajākṣīreṇa saṃpiṣya tāmre saptāham āvapet ||
ut.17.98 pravidhāya ca tadvartīr yojayec cāñjane bhiṣak |
srotojaṃ vidrumaṃ phenaṃ sāgarasya manaḥśilām ||
ut.17.99 maricāni ca tad vartīḥ kārayec cāpi pūrvavat |
dṛṣṭisthairyārtham etat tu vidadhyād añjane hitam ||
ut.17.100 bhūyo vakṣyāmi mukhyāni vistareṇāñjanāni ca |
kalpe nānāprakārāṇi tānyapīha prayojayet ||
iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre dṛṣṭigatarogavijñānīyo nāma saptadaśo 'dhyāyaḥ ||17 ||

aṣṭādaśo 'dhyāyaḥ |

ut.18.1 athātaḥ kriyākalpaṃ vyākhyāsyāmaḥ ||
ut.18.2 yathovāca bhagavān dhanvantariḥ ||
ut.18.3 sarvaśāstrārthatattvajñas tapodṛṣṭir udāradhīḥ |
vaiśvāmitraṃ śaśāsātha śiṣyaṃ kāśipatir muniḥ ||
ut.18.4 tarpaṇaṃ puṭapākaś ca seka āścyotanāñjane |
tatra tatropadiṣṭāni teṣāṃ vyāsaṃ nibodha me ||
ut.18.5 saṃśuddhadehaśiraso jīrṇānnasya śubhe dine |
pūrvāhṇe vāparāhṇe vā kāryam akṣṇos tu tarpaṇam ||
ut.18.6 vātātaparajohīne veśmany uttānaśāyinaḥ |
ādhārau māṣacūrṇena klinnena parimaṇḍalau ||
ut.18.7 samau dṛḍhāvasaṃbādhau kartavyau netrakośayoḥ |
pūrayed ghṛtamaṇḍasya vilīnasya sukhodake ||
ut.18.8 āpakṣmāgrāt tataḥ sthāpyaṃ pañca tadvākśatāni tu |
svasthe kaphe ṣaṭ pitte 'ṣṭau daśa vāte taduttamam ||
ut.18.9 rogasthānaviśeṣeṇa kecit kālaṃ pracakṣate |
yathākramopadiṣṭeṣu trīṇyekaṃ pañca sapta ca ||
ut.18.10 daśa dṛṣṭyām athāṣṭau ca vākśatāni vibhāvayet |
tataś cāpāṅgataḥ snehaṃ srāvayitvākṣi śodhayet ||
ut.18.11 svinnena yavapiṣṭena snehavīryeritaṃ tataḥ |
yathāsvaṃ dhūmapānena kapham asya viśodhayet ||
ut.18.12 ekāhaṃ vā tryahaṃ vāpi pañcāhaṃ ceṣyate param |
tarpaṇe tṛptiliṅgāni netrasyemāni lakṣayet ||
ut.18.13 sukhasvapnāvabodhatvaṃ vaiśadyaṃ varṇapāṭavam |
nirvṛtir vyādhividhvaṃsaḥ kriyālāghavam eva ca ||
ut.18.14 gurvāvilam atisnigdham aśrukaṇḍūpadehavat |
jñeyaṃ doṣasamutkliṣṭaṃ netram atyarthatarpitam ||
ut.18.15 rūkṣam āvilam asrāḍhyam asahaṃ rūpadarśane |
vyādhivṛddhiś ca tajjñeyaṃ hīnatarpitamakṣi ca ||
ut.18.16 ajayor doṣabāhulyāt prayateta cikitsite |
dhūmanasyāñjanaiḥ sekai rūkṣaiḥ snigdhaiś ca yogavit ||
ut.18.17 tāmyatyativiśuṣkaṃ yadrūkṣaṃ yaccātidāruṇam |
śīrṇapakṣmāvilaṃ jihmaṃ rogakliṣṭaṃ ca yad bhṛśam ||
ut.18.18 tadakṣi tarpaṇādeva labhetorjāmasaṃśayam |
durdinātyuṣṇaśīteṣu cintāyāsabhrameṣu ca ||
ut.18.19 aśāntopadrave cākṣiṇa tarpaṇaṃ na praśasyate |
puṭapākas tathaiteṣu nasyaṃ yeṣu ca garhitam ||
ut.18.20 tarpaṇārhā na ye proktāḥ snehapānākṣamāś ca ye |
tataḥ praśāntadoṣeṣu puṭapākakṣameṣu ca ||
ut.18.21 puṭapākaḥ prayoktavyo netreṣu bhiṣajā bhavet |
snehano lekhanīyaś ca ropaṇīyaś ca sa tridhā ||
ut.18.22 hitaḥ snigdho 'tirūkṣasya snigdhasyāpi ca lekhanaḥ |
dṛṣṭer balārthamaparaḥ pittāsṛgvraṇavātanut ||
ut.18.23 snehamāṃsavasāmajjamedaḥsvādvauṣadhaiḥ kṛtaḥ |
snehataḥ puṭapākas tu dhāryo dve vākśate tu saḥ ||
ut.18.24 jāṅgalānāṃ yakṛnmāṃsairlekhanadravyasaṃbhṛtaiḥ |
kṛṣṇaloharajastāmraśaṅkhavidrumasindhujaiḥ ||
ut.18.25 samudraphenakāsīsasrotojadadhimastubhiḥ |
lehano vākśataṃ tasya paraṃ dhāraṇamucyate ||
ut.18.26 stanyajāṅgalamadhvājyatiktadravyavipācitaḥ |
lekhanāt triguṇaṃ dhāryaḥ puṭapākas tu ropaṇaḥ ||
ut.18.27 vitarettarpaṇoktaṃ tu dhūmaṃ hitvā tu ropaṇam |
snehasvedau dvayoḥ kāryau kāryo naiva ca ropaṇe ||
ut.18.28 ekāhaṃ vā dvyahaṃ vāpi tryahaṃ vāpyavacāraṇam |
yantraṇā tu kriyākālād dviguṇaṃ kālam iṣyate ||
ut.18.29 tejāṃsyanilamākāśamādarśaṃ bhāsvarāṇi ca |
nekṣeta tarpite netre puṭapākakṛte tathā ||
ut.18.30 mithyopacārād anayor yo vyādhirupajāyate |
añjanāś cyotanasvedairyathāsvaṃ tamupācaret ||
ut.18.31 prasannavarṇaṃ viśadaṃ vātātapasahaṃ laghu |
sukhasvapnāvabodhyakṣi puṭapākaguṇānvitam ||
ut.18.32 atiyogādrujaḥ śophaḥ piḍakāstimirodgamaḥ |
pāko 'śru harṣaṇaṃ cāpi hīne doṣodgamas tathā ||
ut.18.33 ata ūrdhvaṃ pravakṣyāmi puṭapākaprasādhanam |
dvau bilvamātrau ślakṣṇasya piṇḍau māṃsasya peṣitau ||
ut.18.34 dravyāṇāṃ bilvamātraṃ tu dravāṇāṃ kuḍavo mataḥ |
tadaikadhyaṃ samāloḍya patraiḥ supariveṣṭitam ||
ut.18.35 (kāśmarīkumudairaṇḍapadminīkadalībhavaiḥ |
) mṛdāvaliptamaṅgāraiḥ khādirairavakūlayet ||
ut.18.36 katakāśmantakairaṇḍapāṭalāvṛṣabādaraiḥ |
sakṣīradrumakāṣṭhair vā gomayair vāpi yuktitaḥ ||
ut.18.37 svinnamuddhṛtya niṣpīḍya rasamādāya taṃ nṛṇām |
tarpaṇoktena vidhinā yathāvadavacārayet ||
ut.18.38 kanīnake niṣecyaḥ syānnityamuttānaśāyinaḥ |
rakte pitte ca tau śītau koṣṇau vātakaphāpahau ||
ut.18.39 atyuṣṇatīkṣṇau satataṃ dāhapākakarau smṛtau |
aplutau śītalau cāśrustambharuggharṣakārakau ||
ut.18.40 atimātrau kaṣāyatvasaṅkocasphuraṇāvahau |
hīnapramāṇau doṣāṇām utkleśajananau bhṛśam ||
ut.18.41 yuktau kṛtau dāhaśopharuggharṣasrāvanāśanau |
kaṇḍūpadehadūṣīkāraktarājivināśanau ||
ut.18.42 tasmāt pariharan doṣān vidadhyāttau sukhāvahau |
vyāpadaś ca yathādoṣaṃ nasyadhūmāñjanairjayet ||
ut.18.43 ādyantayoś cāpy anayoḥ sveda uṣṇāmbucailikaḥ |
tathā hito 'vasāne ca dhūmaḥ śleṣmasamucchritau ||
ut.18.44 yathādoṣopayuktaṃ tu nātiprabalam ojasā |
rogamāś cyotanaṃ hanti sekas tu balavattaram ||
ut.18.45 tau tridhaivopayujyete rogeṣu puṭapākavat |
lekhane sapta cāṣṭau vā bindavaḥ snaihike daśa ||
ut.18.46 āś cyotane prayoktavyā dvādaśaiva tu ropaṇe |
sekasya dviguṇaḥ kālaḥ puṭapākāt paro mataḥ ||
ut.18.47 athavā kāryanirvṛtter upayogo yathākramam |
pūrvāparāhṇe madhyāhne rujākāleṣu cobhayoḥ ||
ut.18.48 yogāyogāt snehaseke tarpaṇoktān pracakṣate |
rogāñ chirasi saṃbhūtān hatvātiprabalān guṇān ||
ut.18.49 karoti śiraso bastiruktā ye mūrdhatailikāḥ |
śuddhadehasya sāyāhne yathāvyādhyaśitasya tu ||
ut.18.50 ṛjvāsīnasya badhnīyādbastikośaṃ tato dṛḍham |
yathāvyādhiśṛtasnehapūrṇaṃ saṃyamya dhārayet ||
ut.18.51 tarpaṇoktaṃ daśaguṇaṃ yathādoṣaṃ vidhānavit || vyaktarūpeṣu doṣeṣu śuddhakāyasya kevale ||
ut.18.52 netra eva sthite doṣe prāptam añjanam ācaret |
lekhanaṃ ropaṇaṃ cāpi prasādanam athāpi vā ||
ut.18.53 tatra pañca rasān vyastānādyaikarasavarjitān |
pañcadhā lekhanaṃ yuñjyād yathādoṣam atandritaḥ ||
ut.18.54 netravartmasirākośasrotaḥśṛṅgāṭakāśritam |
mukhanāsākṣibhir doṣam ojasā srāvayet tu tat ||
ut.18.55 kaṣāyaṃ tiktakaṃ vāpi sasnehaṃ ropaṇaṃ matam |
tatsnehaśaityādvarṇyaṃ syād dṛṣṭeś ca balavardhanam ||
ut.18.56 madhuraṃ snehasaṃpannam añjanaṃ tu prasādanam |
dṛṣṭidoṣaprasādārthaṃ snehanārthaṃ ca taddhitam ||
ut.18.57 yathādoṣaṃ prayojyāni tāni rogaviśāradaiḥ |
añjanāni yathoktāni prāhṇasāyāhnarātriṣu ||
ut.18.58 guṭikārasacūrṇāni trividhānyañjanāni tu |
yathāpūrvaṃ balaṃ teṣāṃ śreṣṭham āhur manīṣiṇaḥ ||
ut.18.59 hareṇumātrā vartiḥ syāllekhanasya pramāṇataḥ |
prasādanasya cādhyardhā dviguṇā ropaṇasya ca ||
ut.18.60 rasāñjanasya mātrā tu yathāvartimitā matā |
dvitricatuḥśalākāś ca cūrṇasyāpyanupūrvaśaḥ ||
ut.18.61 teṣāṃ tulyaguṇānyeva vidadhyādbhājanānyapi |
sauvarṇaṃ rājataṃ śārṅgaṃ tāmraṃ vaidūryakāṃsyajam ||
ut.18.62 āyasāni ca yojyāni śalākāś ca yathākramam |
vaktrayor mukulākārā kalāyaparimaṇḍalā ||
ut.18.63 aṣṭāṅgulā tanurmadhye sukṛtā sādhunigrahā |
audumbaryaśmajā vāpi śārīrī vā hitā bhavet ||
ut.18.64 vāmenākṣi vinirbhujya hastena susamāhitaḥ |
śalākayā dakṣiṇena kṣipet kānīnam añjanam ||
ut.18.65 āpāṅgyaṃ vā yathāyogaṃ kuryāc cāpi gatāgatam |
vartmopalepi vā yattadaṅgulyaiva prayojayet ||
ut.18.66 akṣi nāsyantayor añjyādbādhamāno 'pi vā bhiṣak |
na cānirvāntadoṣe 'kṣṇi dhāvanaṃ saṃprayojayet ||
ut.18.67 doṣaḥ pratinivṛttaḥ san hanyād dṛṣṭerbalaṃ tathā |
gatadoṣamapetāśru paśyed yat samyag ambhasā ||
ut.18.68 prakṣālyākṣi yathādoṣaṃ kāryaṃ pratyañjanaṃ tataḥ |
śramodāvartaruditamadyakrodhabhayajvaraiḥ ||
ut.18.69 vegāghātaśirodoṣaiś cārtānāṃ neṣyate 'ñjanam |
rāgaruktimirāsrāvaśūlasaṃrambhasaṃbhavāt ||
ut.18.70 nidrākṣaye kriyāśaktiṃ pravāte dṛgbalakṣayam |
rajodhūmahate rāgasrāvādhīmanthasaṃbhavam ||
ut.18.71 saṃrambhaśūlau nasyānte śiroruji śirorujam |
śiraḥsnāte 'tiśīte ca ravāv anudite 'pi ca ||
ut.18.72 doṣasthairyād apārthaṃ syād doṣotkleśaṃ karoti ca |
ajīrṇe 'py evam eva syāt srotomārgāvarodhanāt ||
ut.18.73 doṣavegodaye dattaṃ kuryāt tāṃstānupadravān |
tasmāt pariharan doṣān añjanaṃ sādhu yojayet ||
ut.18.74 lekhanasya viśeṣeṇa kāla eṣa prakīrtitaḥ |
vyāpadaś ca jayed etāḥ sekāś cyotanalepanaiḥ ||
ut.18.75 yathāsvaṃ dhūmakavalair nasyaiś cāpi samutthitāḥ |
viśadaṃ laghvanāsrāvi kriyāpaṭu sunirmalam ||
ut.18.76 saṃśāntopadravaṃ netraṃ viriktaṃ samyag ādiśet |
jihmaṃ dāruṇadurvarṇaṃ srastaṃ rūkṣam atīva ca ||
ut.18.77 netraṃ virekātiyoge syandate cātimātraśaḥ |
tatra saṃtarpaṇaṃ kāryaṃ vidhānaṃ cānilāpaham ||
ut.18.78 akṣi mandaviriktaṃ syād udagrataradoṣavat |
dhūmanasyāñjanais tatra hitaṃ doṣāvasecanam ||
ut.18.79 snehavarṇabalopetaṃ prasannaṃ doṣavarjitam |
jñeyaṃ prasādane samyag upayukte 'kṣi nirvṛtam ||
ut.18.80 kiñcid dhīnavikāraṃ syāt tarpaṇād dhi kṛtādati |
tatra doṣaharaṃ rūkṣaṃ bheṣajaṃ śasyate mṛdu ||
ut.18.81 sādhāraṇam api jñeyam evaṃ ropaṇalakṣaṇam |
prasādanavadācaṣṭe tasmin yukte 'tibheṣajam ||
ut.18.82 snehanaṃ ropaṇaṃ vāpi hīnayuktamapārthakam |
kartavyaṃ mātrayā tasmād añjanaṃ siddhim icchatā ||
ut.18.83 puṭapākakriyādyāsu kriyāsv eṣaiva(kriyāsvekaiva) kalpanā |
sahasraśaś cāñjaneṣu bījenoktena pūjitāḥ ||
ut.18.84 dṛṣṭer balavivṛddhyarthaṃ yāpyarogakṣayāya ca |
rājārhānyañjanāgryāṇi nibodhemānyataḥ param ||
ut.18.85 aṣṭau bhāgān añjanasya nīlotpalasamatviṣaḥ |
auḍumbaraṃ śātakumbhaṃ rājataṃ ca samāsataḥ ||
ut.18.86 ekādaśaitān bhāgāṃs tu yojayet kuśalo bhiṣak |
mūṣākṣiptaṃ tadādhmātamāvṛtaṃ jātavedasi ||
ut.18.87 khadirāśmantakāṅgarairgośakṛdbhir athāpi vā |
gavāṃ śakṛdrase mūtre dadhni sarpiṣi mākṣike ||
ut.18.88 tailamadyavasāmajjasarvagandhodakeṣu ca |
drākṣārasekṣutriphalāraseṣu suhimeṣu ca ||
ut.18.89 sārivādikaṣāye ca kaṣāye cotpalādike |
niṣecayet pṛthak cainaṃ dhmātaṃ dhmātaṃ punaḥ punaḥ ||
ut.18.90 tato 'ntarīkṣe saptāhaṃ plotabaddhaṃ sthitaṃ jale |
viśoṣya cūrṇayenmuktāṃ sphaṭikaṃ vidrumaṃ tathā ||
ut.18.91 kālānusārivāṃ cāpi śucirāvāpya yogataḥ |
etac cūrṇāñjanaṃ śreṣṭhaṃ nihitaṃ bhājane śubhe ||
ut.18.92 dantasphaṭikavaidūryaśaṅkhaśailāsanodbhave |
śātakumbhe 'tha śārṅge vā rājate vā susaṃskṛte |
sahasrapākavat pūjāṃ kṛtvā rājñaḥ prayojayet ||
ut.18.93 tenāñjitākṣo nṛpatir bhavet sarvajanapriyaḥ |
adhṛṣyaḥ sarvabhūtānāṃ dṛṣṭirogavivarjitaḥ ||
ut.18.94 kuṣṭhaṃ candanamelāś ca patraṃ madhukam añjanam |
meṣaśṛṅgasya puṣpāṇi vakraṃ ratnāni sapta ca ||
ut.18.95 utpalasya bṛhatyoś ca padmasyāpi ca keśaram |
nāgapuṣpamuśīrāṇi pippalī tuttham uttamam ||
ut.18.96 kukkuṭāṇḍakapālāni dārvīṃ pathyāṃ sarocanām |
maricānyakṣamajjānaṃ tulyāṃ ca gṛhagopikām ||
ut.18.97 kṛtvā sūkṣmaṃ tataś cūrṇaṃ nyased abhyarcya pūrvavat |
etad bhadrodayaṃ nāma sadaivārhati bhūmipaḥ ||
ut.18.98 vakraṃ samaricaṃ caiva māṃsīṃ śaileyam eva ca |
tulyāṃśāni samānais taiḥ samagraiś ca manaḥśilā ||
ut.18.99 patrasya bhāgāś catvāro dviguṇaṃ sarvato 'ñjanam |
tāvac ca yaṣṭīmadhukaṃ pūrvavac caitad añjanam ||
ut.18.100 manaḥśilāṃ devakāṣṭhaṃ rajanyau triphaloṣaṇam |
lākṣālaśunamañjiṣṭhāsaindhavailāḥ samākṣikāḥ ||
ut.18.101 rodhraṃ sāvarakaṃ cūrṇamāyasaṃ tāmram eva ca |
kālānusārivāṃ caiva kukkuṭāṇḍadalāni ca ||
ut.18.102 tulyāni payasā piṣṭvā guṭikāṃ kārayed budhaḥ |
kaṇḍūtimiraśuklārmaraktarājyupaśāntaye ||
ut.18.103 kāṃsyāpamārjanamasī madhukaṃ saindhavaṃ tathā |
eraṇḍamūlaṃ ca samaṃ bṛhatyaṃśadvayānvitam ||
ut.18.104 ājena payasā piṣṭvā tāmrapātraṃ pralepayet |
saptakṛtvas tu tā vartyaś chāyāśuṣkā rujāpahāḥ ||
ut.18.105 pathyātutthakayaṣṭyāhvaistulyairmaricaṣoḍaśā |
pathyā sarvavikāreṣu vartiḥ śītāmbupeṣitā ||
ut.18.106 rasakriyāvidhānena yathoktavidhikovidaḥ |
piṇḍāñjanāni kurvīta yathāyogamatandritaḥ ||

iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre kriyākalpo nāmāṣṭadaśo 'dhyāyaḥ ||18 ||

ekonaviṃśatitamo 'dhyāyaḥ |

ut.19.1 athāto nayanābhighātapratiṣedhaṃ vyākhyāsyāmaḥ ||
ut.19.2 yathovāca bhagavān dhanvantariḥ ||
ut.19.3ab abhyāhate tu nayane bahudhā narāṇāṃ saṃrambharāgatumulāsu rujāsu dhīmān |
ut.19.3cd nasyāsyalepapariṣecanatarpaṇādyam uktaṃ punaḥ kṣatajapittajaśūlapathyam ||
ut.19.4ab dṛṣṭiprasādajananaṃ vidhimāśu kuryāt snigdhair himaiś ca madhuraiś ca tathā prayogaiḥ |
ut.19.4cd svedāgnidhūmabhayaśokarujābhighātairabhyāhatām api tathaiva bhiṣak cikitset ||
ut.19.5ab sadyohate nayana eṣa vidhistadūrdhvaṃ syanderito bhavati doṣamavekṣya kāryaḥ |
ut.19.5cd abhyāhataṃ nayanamīṣadathāsyabāṣpasaṃsveditaṃ bhavati tannirujaṃ kṣaṇena ||
ut.19.6ab sādhyaṃ kṣataṃ paṭalamekamubhe tu kṛcchre trīṇi kṣatāni paṭalāni vivarjayat tu |
ut.19.6cd syāt piccitaṃ ca nayanaṃ hy ati cāvasannaṃ srastaṃ cyutaṃ ca hatadṛk ca bhavet tu yāpyam ||
ut.19.7ab vistīrṇadṛṣṭitanurāgamasatpradarśi sādhyaṃ yathāsthitamanāviladarśanaṃ ca |
ut.19.7cd prāṇoparodhavamanakṣutakaṇṭharodhair unnamyamāśu nayanaṃ yadatipraviṣṭam ||
ut.19.8ab netre vilambini vidhirvihitaḥ purastāducchiṅghanaṃ śirasi vāryavasecanaṃ ca |
ut.19.8cd ṣaṭsaptatirnayanajā ya ime pradiṣṭā rogā bhavantyamahatāṃ mahatāṃ ca tebhyaḥ ||
ut.19.9ab stanyaprakopakaphamārutapittaraktairbalākṣivartmabhava eva kukūṇako 'nyaḥ |
ut.19.9cd mṛdnāti netramatikaṇḍumathākṣikūṭaṃ nāsālalāṭam api tena śiśuḥ sa nityam ||
ut.19.10ab sūryaprabhāṃ na sahate sravati prabaddhaṃ tasyāharedrudhiramāśu vinirlikhec ca |
ut.19.10cd kṣaudrāyutaiś ca kaṭubhiḥ pratisārayet tu mātuḥ śiśor abhihitaṃ ca vidhiṃ vidadhyāt ||
ut.19.11 taṃ vāmayet tu madhusaindhavasaṃprayuktaiḥ pītaṃ payaḥ khalu phalaiḥ kharamañjarīṇām ||
ut.19.12ab syāt pippalīlavaṇamākṣikasaṃyutair vā nainaṃ vamantam api vāmayituṃ yateta |
ut.19.12cd dattvā vacāmaśanadugdhabhuje prayojyamūrdhvaṃ tataḥ phalayutaṃ vamanaṃ vidhijñaiḥ ||
ut.19.13ab jambvāmradhātryaṇudalaiḥ paridhāvanārthaṃ kāryaṃ kaṣāyamavasecanam eva cāpi |
ut.19.13cd āścyotane ca hitamatra ghṛtaṃ guḍūcīsiddhaṃ tathāhurapi ca triphalāvipakvam ||
ut.19.14ab nepālajāmaricaśaṅkharasāñjanāni sindhuprasūtaguḍamākṣikasaṃyutāni |
ut.19.14cd syād añjanaṃ madhurasāmadhukāmrakair vā kṛṣṇāyasaṃ ghṛtapayo madhu vāpi dagdham ||
ut.19.15ab vyoṣaṃ palāṇḍu madhukaṃ lavaṇottamaṃ ca lākṣāṃ ca gairikayutāṃ guṭikāñjanaṃ vā |
ut.19.15cd nimbacchadaṃ madhukadārvi satāmralodhram icchanti cātra bhiṣajo 'ñjanam aṃśatulyam ||
ut.19.16ab srotojaśaṅkhadadhisaindhavamardhapakṣaṃ śukraṃ śiśornudati bhāvitamañjanena |
ut.19.16cd syande kaphād abhihitaṃ kramam ācarec ca bālasya rogakuśalo 'kṣigadaṃ jighāṃsuḥ ||
ut.19.17ab samudra iva gambhīraṃ naiva śakyaṃ cikitsitam |
ut.19.17cd vaktuṃ niravaśeṣeṇa ślokānām ayutair api ||
ut.19.18ab sahasrair api vā proktam artham alpamatir naraḥ |
ut.19.18cd tarkagranthārtharahito naiva gṛhṇātyapaṇḍitaḥ ||
ut.19.19ab tad idaṃ bahugūḍhārthaṃ cikitsābījam īritam |
ut.19.19cd kuśalenābhipannaṃ tad bahudhābhiprarohati ||
ut.19.20ab tasmānmatimatā nityaṃ nānāśāstrārthadarśinā |
ut.19.20cd sarvam ūhyam agādhārthaṃ śāstram āgamabuddhinā ||

iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre nayanābhighātacikitsitaṃ nāmaikonaviṃśo 'dhyāyaḥ ||19 ||

viṃśatitamo 'dhyāyaḥ |

ut.20.1 athātaḥ karṇagatarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
ut.20.2 yathovāca bhagavān dhanvantariḥ ||
ut.20.3 karṇaśūlaṃ praṇādaś ca bādhiryaṃ kṣveḍa eva ca |
karṇasrāvaḥ karṇakaṇḍūḥ karṇavarcas tathaiva ca ||
ut.20.4 kṛmikarṇapratināhau vidradhirdvividhas tathā |
karṇapākaḥ pūtikarṇastathaivārśaś caturvidham ||
ut.20.5 karṇārbudaṃ saptavidhaṃ śophaś cāpi caturvidhaḥ |
ete karṇagatā rogā aṣṭāviṃśatirīritāḥ ||
ut.20.6 samīraṇaḥ śrotragato 'nyathācaraḥ samantataḥ śūlamatīva karṇayoḥ |
karoti doṣaiś ca yathāsvamāvṛtaḥ sa karṇaśūlaḥ kathito durācaraḥ ||
ut.20.7 yadā tu nāḍīṣu vimārgamāgataḥ sa eva śabdābhivahāsu tiṣṭhati |
śrṇoti śabdān vividhāṃstadā naraḥ praṇādamenaṃ kathayanti cāmayam ||
ut.20.8 sa eva śabdānuvahā yadā sirāḥ kaphānuyāto vyanusṛtya tiṣṭhati |
tadā narasyāpratikārasevino bhavet tu bādhiryamasaṃśayaṃ khalu ||
ut.20.9 śramāt kṣayādrūkṣakaṣāyabhojanāt samīraṇaḥ śabdapathe pratiṣṭhitaḥ |
viriktaśīrṣasya ca śītasevinaḥ karoti hi kṣveḍamatīva karṇayoḥ ||
ut.20.10 śirobhighātād athavā nimajjato jale prapākādayavāpi vidradheḥ |
sravet tu pūyaṃ śravaṇo 'nilāvṛtaḥ sa karṇasaṃsrāva iti prakīrtitaḥ ||
ut.20.11 kaphena kaṇḍūḥ pracitena karṇayor bhṛśaṃ bhavet srotasi karṇasaṃjñite |
viśoṣite śleṣmaṇi pittatejasā nṛṇāṃ bhavet srotasi karṇagūthakaḥ ||
ut.20.12 sa karṇaviṭko dravatāṃ yadā gato vilāyito ghrāṇamukhaṃ prapadyate |
tadā sa karṇapratināhasaṃjñito bhaved vikāraḥ śiraso 'bhitāpanaḥ ||
ut.20.13 yadā tu mūrcchanty athavāpi jantavaḥ sṛjanty apatyānyathavāpi makṣikāḥ |
tadañjanatvāc chravaṇo nirucyate bhiṣagbhir ādyaiḥ kṛmikarṇako gadaḥ ||
ut.20.14 kṣatābhighātaprabhavas tu vidradhir bhavet tathā doṣakṛto 'paraḥ punaḥ |
saraktapītāruṇam asram āsravet pratodadhūmāyanadāhacopavān ||
ut.20.15 bhavet prapākaḥ khalu pittakopato vikothavikledakaraś ca karṇayoḥ |
sthite kaphe srotasi pittatejasaḥ vilāyyamāne bhṛśasaṃpratāpavān ||
ut.20.16 avedano vāpy athavā savedano ghanaṃ sravet pūti ca pūtikarṇakaḥ |
pradiṣṭaliṅgānyaraśāṃsi tattvatas tathaiva śophārbudaliṅgamīritam |
mayā purastāt prasamīkṣya yojayed ihaiva tāvat prayato bhiṣagvaraḥ ||

iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre karṇagatarogavijñānīyo nāma viṃśatitamo 'dhyāyaḥ ||20 ||

ekoviṃśatitamo 'dhyāyaḥ |

ut.21.1 athātaḥ karṇagatarogapratiṣedhaṃ vyākhyāsyāmaḥ ||
ut.21.2 yathovāca bhagavān dhanvantariḥ ||
ut.21.3 sāmānyaṃ karṇarodheṣu ghṛtapānaṃ rasāyanam |
avyāyāmo 'śiraḥsnānaṃ brahmacaryamakatthanam ||
ut.21.4 karṇaśūle praṇāde ca bādhiryakṣveḍayor api |
caturṇām api rogāṇāṃ sāmānyaṃ bheṣajaṃ viduḥ ||
ut.21.5 snigdhaṃ vātaharaiḥ svedairnaraṃ snehavirecitam |
nāḍīsvedair upacaret piṇḍasvedais tathaiva ca ||
ut.21.6 bilvairaṇḍārkavarṣābhūdadhitthonmattaśigrubhiḥ |
bastagandhāśvagandhābhyāṃ tarkārīyavaveṇubhiḥ ||
ut.21.7 āranālaśṛtairebhir nāḍīsvedaḥ prayojitaḥ |
kaphavātasamutthānaṃ karṇaśūlaṃ nirasyati ||
ut.21.8 mīnakukkuṭalāvānāṃ māṃsajaiḥ payasāpi vā |
piṇḍaiḥ svedaṃ ca kurvīta karṇaśūlanivāraṇam ||
ut.21.9 aśvatthapatrakhallaṃ vā vidhāya bahupatrakam |
tadaṅgāraiḥ susaṃpūrṇaṃ nidadhyāchravaṇopari ||
ut.21.10 yattailaṃ cyavate tasmāt khallādaṅgāratāpitāt |
tat prāptaṃ śravaṇasrotaḥ sadyo gṛhṇāti vedanām ||
ut.21.11 kṣaumaguggulvagurubhiḥ saghṛtair dhūpayec ca tam |
bhaktopari hitaṃ sarpir bastikarma ca pūjitam ||
ut.21.12 niranno niśi tatsarpiḥ pītvopari pibet payaḥ |
mūrdhvastiṣu nasye ca mastiṣke pariṣecane ||
ut.21.13 śatapākaṃ balātailaṃ praśastaṃ cāpi bhojane |
kaṇṭakārīmajākṣīre paktvā kṣīreṇa tena ca ||
ut.21.14 vipacet kukkuṭavasāṃ karṇayostatprapūraṇam |
taṇḍulīyakamūlāni phalamaṅkolajaṃ tathā ||
ut.21.15 ahiṃsākendukānmūlaṃ saralaṃ devadāru ca |
laśunaṃ śṛṅgaveraṃ ca tathā vaṃśāvalekhanam ||
ut.21.16 kalkair eṣāṃ tathāmlaiś ca pacet snehaṃ caturvidham |
vedanāyāḥ praśāntyarthaṃ hitaṃ tatkarṇapūraṇam ||
ut.21.17 laśunārdrakaśigrūṇāṃ muraṅgyā mūlakasya ca |
kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe ||
ut.21.18 śṛṅgaverarasaḥ kṣaudraṃ saindhavaṃ tailam eva ca |
kaduṣṇaṃ karṇayor deyam etad vā vedanāpaham ||
ut.21.19 vaṃśāvalekhanāyukte mūtre cājāvike bhiṣak |
sarpiḥ pacet tena karṇaṃ pūrayet karṇaśūlinaḥ ||
ut.21.20 mahataḥ pañcamūlasya kāṇḍam aṣṭādaśāṅgulam |
kṣaumeṇāveṣṭya saṃsicya tailenādīpayet tataḥ ||
ut.21.21 yat tailaṃ cyavate tebhyo dhṛtebhyo bhājanopari |
jñeyaṃ taddīpikātailaṃ sadyo gṛhṇāti vedanām ||
ut.21.22 kuryād evaṃ bhadrakāṣṭhe kuṣṭhe kāṣṭhe ca sārale |
matimān dīpikātailaṃ karṇaśūlanibarhaṇam ||
ut.21.23 arkāṅkurānamlapiṣṭāṃstailāktān lavaṇānvitān |
sannidadhyāt sruhīkāṇḍe korite tacchadāvṛte ||
ut.21.24 puṭapākakramasvinnān pīḍayed ārasāgamāt |
sukhoṣṇaṃ tadrasaṃ karṇe dāpayec chūlaśāntaye ||
ut.21.25 kapitthamātuluṅgāmlaśṛṅgaverarasaiḥ śubhaiḥ |
sukhoṣṇaiḥ pūrayet karṇaṃ tacchūlavinivṛttaye ||
ut.21.26 karṇaṃ koṣṇena cukreṇa pūrayet karṇaśūlinaḥ |
samudraphenacūrṇena yuktyā cāpy avacūrṇayet ||
ut.21.27 aṣṭānāmiha mūtrāṇāṃ mūtreṇānyatamena tu |
koṣṇena pūrayet karṇaṃ karṇaśūlopaśāntaye ||
ut.21.28 mūtreṣv amleṣu vātaghne gaṇe ca kvathite bhiṣak |
pacec caturvidhaṃ snehaṃ pūraṇaṃ tac ca karṇayoḥ ||
ut.21.29 etā eva kriyāḥ kuryāt pittaghnaiḥ pittasaṃyute |
kākolyādau daśakṣīraṃ tiktaṃ cātra hitaṃ haviḥ ||
ut.21.30 kṣīravṛkṣapravāleṣu madhuke candane tathā |
kalkakvāthe paraṃ pakvaṃ śarkarāmadhukaiḥ saraiḥ ||
ut.21.31 iṅgudīsarṣapasnehau sakaphe pūraṇe hitau |
tiktauṣadhānāṃ yūṣāś ca svedāś ca kaphanāśanāḥ ||
ut.21.32 surasādau kṛtaṃ tailaṃ pañcamūle mahatyapi |
mātuluṅgarasaḥ śuktaṃ laśunārdrakayo rasaḥ ||
ut.21.33 ekaikaḥ pūraṇe pathyastailaṃ teṣv api vā kṛtam |
tīkṣṇā mūrdhavirekāś ca kavalāś cātra pūjitāḥ ||
ut.21.34 karṇaśūlavidhiḥ kṛtsnaḥ pittaghnaḥ śoṇitāvṛte |
śūlapraṇādabādhiryakṣveḍānāṃ tu prakīrtitam ||
ut.21.35 sāmānyato viśeṣeṇa bādhirye pūraṇaṃ śṛṇu |
gavāṃ mūtreṇa bilvāni piṣṭvā tailaṃ vipācayet ||
ut.21.36 sajalaṃ ca sadugdhaṃ ca bādhirye karṇapūraṇam |
sitāmadhukabimbībhiḥ siddhaṃ vāje payasyapi ||
ut.21.37 bimbīkvāthe vimathyoṣṇaṃ śītībhūtaṃ taduddhṛtam |
punaḥ paced daśakṣīraṃ sitāmadhukacandanaiḥ ||
ut.21.38 bilvāmbugāḍhaṃ tat tailaṃ bādhirye karṇapūraṇam |
vakṣyate yaḥ pratiśyāye vidhiḥ so 'py atra pūjitaḥ ||
ut.21.39 vātavyādhiṣu yaś cokto vidhiḥ sa ca hito bhavet |
karṇasrāve pūtikarṇe tathaiva kṛmikarṇake ||
ut.21.40 samānaṃ karma kurvīta yogān vaiśeṣikān api |
śirovirecanaṃ caiva dhūpanaṃ pūraṇaṃ tathā ||
ut.21.41 pramārjanaṃ dhāvanaṃ ca vīkṣya vīkṣyāvacārayet |
rājavṛkṣāditoyena surasādigaṇena vā ||
ut.21.42 karṇaprakṣālanaṃ kāryaṃ cūrṇair eṣāṃ ca pūraṇam |
kvāthaṃ pañjcakaṣāyaṃ tu kapittharasayojitam ||
ut.21.43 karṇasrāve praśaṃsanti pūraṇaṃ madhunā saha |
sarjatvakcūrṇasaṃyuktaḥ kārpāsīphalajo rasaḥ ||
ut.21.44 yojito madhunā vāpi karṇasrāve praśasyate |
lākṣā rasāñjanaṃ sarjaś cūrṇitaṃ karṇapūraṇam ||
ut.21.45 saśaivalaṃ mahāvṛkṣajambvāmraprasavāyutam |
kulīrakṣaudramaṇḍūkīsiddhaṃ tailaṃ ca pūjitam ||
ut.21.46 tindukānyabhayā rodhraṃ samaṅgāmalakaṃ madhu |
pūraṇaṃ cātra pathyaṃ syātkapittharasayojitam ||
ut.21.47 rasamāmrakapitthānāṃ madhūkadhavaśālajam |
pūraṇārthaṃ praśaṃsanti tailaṃ vā tairvipācitam ||
ut.21.48 priyaṅgumadhukāmbaṣṭhādhātakīśilaparṇibhiḥ |
mañjiṣṭhālobhralākṣābhiḥ kapitthasya rasena vā ||
ut.21.49 pacet tailaṃ tadāsrāvam avagṛhṇāti pūraṇāt |
ghṛtaṃ rasāñjnaṃ nāryāḥ kṣīreṇa madhusaṃyutam ||
ut.21.50 tatpraśastaṃ cirotthe 'pi sāsrāve pūtikarṇake |
nirguṇḍīsvarasastailaṃ sindhurdhūmarajo guḍaḥ ||
ut.21.51 pūraṇaḥ pūtikarṇasya śamano madhusaṃyutaḥ |
kṛmikarṇakanāśārthaṃ kṛmighnaṃ yojayed vidhim ||
ut.21.52 vārtākudhūmaś ca hitaḥ sārṣapasneha eva ca |
kṛmighnaṃ haritālena gavāṃ mūtrayutena ca ||
ut.21.53 gugguloḥ karṇadaurgandhye dhūpanaṃ śreṣṭhamucyate |
chardanaṃ dhūmapānaṃ ca kavalasya ca dhāraṇam ||
ut.21.54 karṇakṣveḍe hitaṃ tailaṃ sārṣapaṃ caiva pūraṇam |
vidradhau cāpi kurvīta vidradhyuktaṃ cikitsitam ||
ut.21.55 prakledya dhīmāṃstailena svedena pravilāyya ca |
śodhayet karṇaviṭkaṃ tu bhiṣak samyak śalākayā ||
ut.21.56 nāḍīsvedo 'tha vamanaṃ dhūmo mūrdhavirecanam |
vidhiś ca kaphahṛtsarvaḥ karṇakaṇḍūm apohati ||
ut.21.57 atha karṇapratīnāhe snehasvedau prayojayet |
tato viriktaśirasaḥ kriyāṃ prāptāṃ samācaret ||
ut.21.58 karṇapākasya bhaiṣajyaṃ kuryāt pittavisarpavat |
karṇacchidre vartamānaṃ kīṭaṃ kledamalādi vā ||
ut.21.59 śṛṅgeṇāpahared dhīmān athavāpi śalākayā |
śeṣāṇāṃ tu vikārāṇāṃ prāk cikitsitamīritam ||

iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre karṇagatarogapratiṣedho nāmaikaviṃśo 'dhyāyaḥ ||21 ||

dvāviṃśatitamo 'dhyāyaḥ ||

ut.22.1 athāto nāsāgatarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
ut.22.2 yathovāca bhagavān dhanvantariḥ ||
ut.22.3 apīnasaḥ pūtinasyaṃ nāsāpākas tathaiva ca |
tathā śoṇitapittaṃ ca pūyaśoṇitam eva ca ||
ut.22.4 kṣavathur bhraṃśathur dīpto nāsānāhaḥ parisravaḥ |
nāsāśoṣeṇa sahitā daśaikāś ceritā gadāḥ ||
ut.22.5 catvāry arśāṃsi catvāraḥ śophāḥ saptārbudāni ca |
pratiśyāyāś ca ye pañca vakṣyante sacikitsitāḥ |
ekatriṃśanmitāste tu nāsārogāḥ prakīrtitāḥ ||
ut.22.6 ānahyate yasya vidhūpyate ca praklidyate śuṣyati cāpi nāsā |
na vetti yo gandharasāṃś ca jantur juṣṭaṃ vyavasyet tam apīnasena ||
ut.22.7 taṃ cānilaśleṣmabhavaṃ vikāraṃ brūyāt pratiśyāyasamānaliṅgam |
doṣair vidagdhair galatālumūle saṃvāsito yasya samīraṇas tu ||
ut.22.8 nireti pūtir mukhanāsikābhyāṃ taṃ pūtināsaṃ pravadanti rogam |
ghrāṇāśritaṃ pittam arūṃṣi kuryād yasmin vikāre balavāṃś ca pākaḥ ||
ut.22.9 taṃ nāsikāpākam iti vyavasyed vikledakothāvapi yatra dṛṣṭau |
caturvidhaṃ dviprabhavaṃ vakṣyāmi bhūyaḥ khalu raktapittam ||
ut.22.10 doṣair vidagdhair atha vāpi jantor lalāṭadeśe 'bhihatasya tais tu |
nāsā sravet pūyam asṛgvimiśraṃ taṃ pūyaraktaṃ pravadanti rogam ||
ut.22.11 ghrāṇāśrite marmaṇi saṃpraduṣṭe yasyānilo nāsikayā nireti ||
ut.22.12 kaphānuyāto bahuśaḥ saśabdastaṃ rogam āhuḥ kṣavathuṃ vidhijñāḥ |
tīkṣṇopayogād atijighrato vā bhāvān kaṭūn arkanirīkṣaṇād vā ||
ut.22.13 sūtrādibhir vā taruṇāsthimarmaṇy udghāṭite 'nyaḥ kṣavathur nireti |
prabhraśyate nāsikayaiva yaś ca sāndro vidagdho lavaṇaḥ kaphas tu ||
ut.22.14 prāk saṃcito mūrdhani pittataptastaṃ bhraṃśathuṃ vyādhim udāharanti |
ghrāṇe bhṛśaṃ dāhasamanvite tu viniḥsared dhūma iveha vāyuḥ ||
ut.22.15 nāsā pradīpteva ca yasya jantor vyādhiṃ tu taṃ dīptam udāharanti |
kaphāvṛto vāyur udānasaṃjño yadā svamārge viguṇaḥ sthitaḥ syāt ||
ut.22.16 ghrāṇaṃ vṛṇotīva tadā sa rogo nāsāpratīnāha iti pradiṣṭaḥ |
ajasram acchaṃ salilaprakāśaṃ yasyāvivarṇe sravatīha nāsā ||
ut.22.17 rātrau viśeṣeṇa hi taṃ vikāraṃ nāsāparisrāvam iti vyavasyet |
ghrāṇāśrite śleṣmaṇi mārutena pittena gāḍhaṃ pariśoṣite ca ||
ut.22.18 samucchvasityūrdhvamadhaś ca kṛcchrādyastasya nāsāpariśoṣa uktaḥ |
doṣais tribhis taiḥ pṛthag ekaśaś ca brūyāt tathārśāṃsi tathaiva śophān ||
ut.22.19 śālākyasiddhāntam avekṣya cāpi sarvātmakaṃ saptamamarbudaṃ tu |
rogaḥ pratiśyāya ihopadiṣṭaḥ sa vakṣyate pañcavidhaḥ purastāt ||
ut.22.20 (nāsāsrotogatā rogās triṃśad ekaś ca kīrtitāḥ |
srotaḥpathe yad vipulaṃ kośavac cārbudaṃ bhavet ||)
ut.22.21 śophās tu śophavijñānā nāsāsrotovyavasthitāḥ |
nidāne 'rśāṃsi nirdiṣṭānyevaṃ tāni vibhāvayet ||

iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre nāsāgatarogavijñānīyo nāma dvāviṃśo 'dhyāyaḥ ||22 ||

trayoviṃśatitamo 'dhyāyaḥ |

ut.23.1 athāto nāsāgatarogapratiṣedhaṃ vyākhyāsyāmaḥ ||
ut.23.2 athovāca bhagavān dhanvantariḥ ||
ut.23.3 pūrvoddiṣṭe pūtinasye ca jantoḥ snehasvedau chardanaṃ sraṃsanaṃ ca |
yuktaṃ bhaktaṃ tīkṣṇamalpaṃ laghu syāduṣṇaṃ toyaṃ dhūmapānaṃ ca kāle ||
ut.23.4 hiṅgu vyoṣaṃ vatsakākhyaṃ śivāṭī lākṣā bījaṃ saurabhaṃ kaṭphalaṃ ca |
ugrā kuṣṭhaṃ tīkṣṇagandhā viḍaṅgaṃ śreṣṭhaṃ nityaṃ cāvapīḍe karañjam ||
ut.23.5 etair dravyaiḥ sārṣapaṃ mūtrayuktaṃ tailaṃ dhīmānnasyahetoḥ paceta |
nāsāpāke pittahṛtsaṃvidhānaṃ kāryaṃ sarvaṃ bāhyam ābhyantaraṃ ca ||
ut.23.6 hṛtvā raktaṃ kṣīravṛkṣatvacaś ca sājyāḥ sekā yojanīyāś ca lepāḥ |
vakṣyāmy ūrdhvaṃ raktapītopaśāntiṃ nāḍīvatsyāt pūyarakte cikitsā ||
ut.23.7 vānte samyak cāvapīḍaṃ vadanti tīkṣṇaṃ dhūmaṃ śodhanaṃ cātra nasyam |
kṣepyaṃ nasyaṃ mūrdhavairecanīyairnāḍyā cūrṇaṃ kṣavathau bhraṃśathau ca ||
ut.23.8 kuryāt svedān mūrdhni vātāmayaghnān snigdhān dhūmān yadyanyaddhitaṃ ca |
dīpte roge paittikaṃ saṃvidhānaṃ kuryāt sarvaṃ svādu yacchītalaṃ ca ||
ut.23.9 nāsānāhe snehapānaṃ pradhānaṃ snigdhā dhūmā mūrdhabastiś ca nityam |
balātailaṃ sarvathaivopayojyaṃ vātavyādhāv anyad uktaṃ ca yad yat ||
ut.23.10 nāsāsrāve ghrāṇataś cūrṇamuktaṃ nāḍyā deyaṃ yo 'vapīḍaś ca tīkṣṇaḥ |
tīkṣṇaṃ dhūmaṃ devadārvagnikābhyāṃ māṃsaṃ vājaṃ yuktamatrādiśanti ||
ut.23.11 nāsāśoṣe kṣīrasarpiḥ pradhānaṃ siddhaṃ tailaṃ cāṇukalpena nasyam |
sarpiḥpānaṃ bhojanaṃ jāṅgalaiś ca snehaḥ svedaḥ snaihikaś cāpi dhūmaḥ ||
ut.23.12 śeṣān rogān ghrāṇajān sanniyacched uktaṃ teṣāṃ yad yathā saṃvidhānam ||

iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre nāsāgatarogapratiṣedho nāma trayoviṃśo 'dhyāyaḥ ||23 ||

caturviṃśatitamo 'dhyāyaḥ |

ut.24.1 athātaḥ pratiśyāyapratiṣedhaṃ vyākhyāsyāmaḥ ||
ut.24.2 yathovāca bhagavān dhanvantariḥ ||
ut.24.3 nārīprasaṅgaḥ śiraso 'bhitāpo dhūmo rajaḥ śītamatipratāpaḥ |
saṃdhāraṇaṃ mūtrapurīṣayoś ca sadyaḥ pratiśyāyanidānamuktam ||
ut.24.4 cayaṃ gatā mūrdhani mārutādayaḥ pṛthak samastāś ca tathaiva śoṇitam |
prakopyamāṇā vividhaiḥ prakopaṇairnṛṇāṃ pratiśyāyakarā bhavanti hi ||
ut.24.5 śirogurutvaṃ kṣavathoḥ pravartanaṃ tathāṅgamardaḥ parihṛṣṭaromatā |
upadravāś cāpy apare pṛthagvidhā nṛṇāṃ pratiśyāyapuraḥsarāḥ smṛtāḥ ||
ut.24.6 ānaddhā pihitā nāsā tanusrāvapravartinī |
galatālvoṣṭhaśoṣaś ca nistodaḥ śaṅkhayos tathā ||
ut.24.7 svaropaghātaś ca bhavet pratiśyāye 'nilātmake |
uṣṇaḥ sapītakaḥ srāvo ghrāṇāt sravati paittike ||
ut.24.8 kṛśo 'tipāṇḍuḥ santapto bhavettṛṣṇānipīḍitaḥ(tṛṣṇābhipīḍitaḥ) |
sadhūmaṃ sahasā vahniṃ vamatīva ca mānavaḥ ||
ut.24.9 kaphaḥ kaphakṛte ghrāṇācchuklaḥ śītaḥ sravenmuhuḥ |
śuklāvabhāsaḥ śūnākṣo bhavedguruśiromukhaḥ ||
ut.24.10 śirogalauṣṭhatālūnāṃ kaṇḍūyanamatīva ca |
bhūtvā bhūtvā pratiśyāyo yo 'kasmādvinivartate ||
ut.24.11 saṃpakvo vāpyapakvo vā sa sarvaprabhavaḥ smṛtaḥ |
liṅgāni caiva sarveṣāṃ pīnasānāṃ ca sarvaje ||
ut.24.12 raktaje tu pratiśyāye raktāsrāvaḥ pravartate |
tāmrākṣaś ca bhavejjantururoghātaprapīḍitaḥ ||
ut.24.13 durgandhocchvāsavadanastathā gandhān na vetti ca |
mūrcchanti cātra kṛmayaḥ śvetāḥ snigdhāstathāṇavaḥ ||
ut.24.14 kṛmimūrdhavikāreṇa samānaṃ cāsya lakṣaṇam |
praklidyati punarnāsā puanaś ca pariśuṣyati ||
ut.24.15 muhurānahyate cāpi muhurvivriyate tathā |
niḥśvāsocchvāsadaurgandhyaṃ tathā gandhān na vetti ca ||
ut.24.16 evaṃ duṣṭapratiśyāyaṃ jānīyāt kṛcchrasādhanam |
sarva eva pratiśyāyā narasyāpratikāriṇaḥ ||
ut.24.17 kālena rogajananā jāyante duṣṭapīnasāḥ |
bādhiryamāndhyamaghrāṇaṃ ghorāṃś ca nayanāmayān |
kāsāgnisādaśophāṃś ca vṛddhāḥ kurvanti pīnasāḥ ||
ut.24.18 navaṃ pratiśyāyamapāsya sarvamupācaret sarpiṣa eva pānaiḥ |
svedairvicitrairvamanaiś ca yuktaiḥ kālopapannair avapīḍanaiś ca ||
ut.24.19 apacyamānasya hi pācanārthaṃ svedo hito 'mlairahimaṃ ca bhojyam |
niṣevyamāṇaṃ payasārdrakaṃ vā saṃpācayed ikṣuvikārayogaiḥ ||
ut.24.20 pakvaṃ ghanaṃ cāpy avalambamānaṃ śirovirekairapakarṣayettam |
virecanāsthāpanadhūmapānairavekṣya doṣān kavalagrahaiś ca ||
ut.24.21 nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṃ ca tathaiva vāsaḥ |
tīkṣṇā virekāḥ śirasaḥ sadhūmā rūkṣaṃ yavānnaṃ vijayā ca sevyā ||
ut.24.22 śītāmbuyoṣicchiśirāvagāhacintātirūkṣāśanavegarodhān |
śokaṃ ca madyāni navāni caiva vivarjayet pīnasarogajuṣṭaḥ ||
ut.24.23 chardyaṅgasādajvaragauravārtamarocakāratyatisārayuktam |
vilaṅghanaiḥ pācanadīpanīyair upācaret pīnasinaṃ yathāvat ||
ut.24.24 bahudravair vātakaphopasṛṣṭaṃ pracchardayet pīnasinaṃ vayaḥstham |
upadravāṃś cāpi yathopadeśaṃ svairbheṣajairbhojanasaṃvidhānaiḥ |
jayed viditvā mṛdutāṃ gateṣu prāglakṣaṇeṣūktamathādiśec ca ||
ut.24.25 vātike tu pratiśyāye pibet sarpiryathākramam |
pañcabhir lavaṇaiḥ siddhaṃ prathamena gaṇena ca ||
ut.24.26 nasyādiṣu vidhiṃ kṛtsnamavekṣetārditeritam |
pittaraktotthayoḥ peyaṃ sarpirmadhurakaiḥ śṛtam ||
ut.24.27 pariṣekān pradehāṃś ca kuryād api ca śītalān |
śrīsarjarasapattaṅgapriyaṅgumadhuśarkarāḥ ||
ut.24.28 drākṣāmadhūlikāgojīśrīparṇīmadhuphais tathā |
yujyante kavalāś cātra vireko madhurair api ||
ut.24.29 dhavatvaktriphalāśyāmātilvakairmadhukena ca |
śrīparṇīrajanīmiśraiḥ kṣīre daśaguṇe pacet ||
ut.24.30 tailaṃ kālopapannaṃ tannasyaṃ syādanayor hitam |
kaphaje sarpiṣā snigdhaṃ tilamāṣavipakvayā ||
ut.24.31 yavāgvā vāmayed vāntaḥ kaphaghnaṃ kramamācaret |
ubhe bale bṛhatyau ca viḍaṅgaṃ satrikaṇṭakam ||
ut.24.32 śvetāmūlaṃ sadābhadrāṃ varṣabhūṃ cātra saṃharet |
tailamebhir vipakvaṃ tu nasyamasyopakalpayet ||
ut.24.33 saralākiṇihīdārunikumbheṅgudibhiḥ kṛtāḥ |
vartayaś copayojyāḥ syurdhūmapāne yathāvidhi ||
ut.24.34 sarpīṃṣi kaṭutiktāni tīkṣṇadhūmāḥ kaṭūni ca |
bheṣajānyupayuktāni hanyuḥ sarvaprakopajam ||
ut.24.35 rasāñjane sātiviṣe mustāyāṃ bhadradāruṇi |
tailaṃ vipakvaṃ nasyārthe vidadhyāccātra buddhimān ||
ut.24.36 mustā tejovatī pāṭhā kaṭphalaṃ kaṭukā vacā |
sarṣapāḥ pippalīmūlaṃ pippalyaḥ saindhavāgnikau ||
ut.24.37 tutthaṃ karañjabījaṃ ca lavaṇaṃ bhadradāru ca |
etaiḥ kṛtaṃ kaṣāyaṃ tu kavale saṃprayojayet ||
ut.24.38 hitaṃ mūrdhavireke ca tailamebhir vipācitam |
kṣīramardhajale kvāthyaṃ jāṅgalairmṛgapakṣibhiḥ ||
ut.24.39 puṣpairvimiśraṃ jalajair vātaghnairauṣadhair api |
hime kṣīrāvaśiṣṭe 'smin ghṛtamutpādya yatnataḥ ||
ut.24.40 sarvagandhasitānantāmadhukaṃ candanaṃ tathā |
āvāpya vipacedbhūyo daśakṣīraṃ tu tadghṛtam ||
ut.24.41 nasye prayuktamudriktān pratiśyāyān vyapohati |
yathāsvaṃ doṣaśamanais tailaṃ kuryāc ca yatnataḥ ||
ut.24.42 samūtrapittāś coddiṣṭāḥ kriyāḥ kṛmiṣu yojayet |
yāpanārthaṃ kṛmighnāni bheṣajāni ca buddhimān ||

iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre pratiśyāyapratiṣedho nāma caturviṃśatitamo 'dhyāyaḥ ||24 ||

pañcaviṃśatitamo 'dhyāyaḥ |

ut.25.1 athātaḥ śirorogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
ut.25.2 yathovāca bhagavān dhanvantariḥ ||
ut.25.3 śiro rujati martyānāṃ vātapittakaphais tribhiḥ |
sannipātena raktena kṣayeṇa krimibhis tathā ||
ut.25.4 sūryāvartānantavātārdhāvabhedakaśaṅkhakaiḥ |
ekādaśaprakārasya lakṣaṇaṃ saṃpravakṣyate ||
ut.25.5 yasyānimittaṃ śiraso rujaś ca
bhavanti tīvrā niśi cātimātram |
bandhopatāpaiś ca bhaved viśeṣaḥ
śirobhitāpaḥ sa samīraṇena ||
ut.25.6 yasyoṣṇam aṅgāracitaṃ yathaiva
dahyeta dhūpyeta śiroksināsam |
śītena rātrau ca bhaved viśeṣaḥ
śirobhitāpaḥ sa tu pittakopāt ||
ut.25.7 śirogalaṃ yasya kaphopadigdhaṃ
guru pratiṣṭabdham atho himaṃ ca |
śūnākṣikūṭaṃ vadanaṃ ca yasya
śirobhitāpaḥ sa kaphaprakopāt ||
ut.25.8 śirobhitāpe tritayapravṛtte sarvāṇi liṅgāni samudbhavanti |
raktātmakaḥ pittasamānaliṅgaḥ sparśāsahatvaṃ śiraso bhavec ca ||
ut.25.9 vasābalāsakṣatasaṃbhavānāṃ
śirogatānām iha saṃkṣayeṇa |
kṣayapravṛttaḥ śiraso 'bhitāpaḥ
kaṣṭo bhavedugrarujo 'timātram ||
ut.25.10 saṃsvedanacchardanadhūmanasyair asṛgvimokṣaiś ca vivṛddhim eti |
nistudyate yasya śiro 'timātraṃ saṃbhakṣyamāṇaṃ sphuṭatīva cāntaḥ ||
ut.25.11 ghrāṇāc ca gacchetsalilaṃ saraktaṃ śirobhitāpaḥ kṛmibhiḥ sa ghoraḥ |
sūryodayaṃ yā prati mandamandamakṣibhruvaṃ ruk samupaiti gāḍham ||
ut.25.12 vivardhate cāṃśumatā sahaiva sūryāpavṛttau vinivartate ca |
śītena śāntiṃ labhate kadācid uṣṇena jantuḥ sukham āpnuyāc ca ||
ut.25.13 taṃ bhāskarāvartam udāharanti sarvātmakaṃ kaṣṭatamaṃ vikāram |
doṣās tu duṣṭās traya eva manyāṃ saṃpīḍya ghāṭāsu rujāṃ sutīvrām ||
ut.25.14 kurvanti sākṣibhruvi śaṅkhadeśe sthitiṃ karoty āśu viśeṣatas tu |
gaṇḍasya pārśve tu karoti kampaṃ hanugrahaṃ locanajāṃś ca rogān ||
ut.25.15 anantavātaṃ tam udāharanti doṣatrayotthaṃ śiraso vikāram |
yasyottamāṅgārdham atīva jantoḥ saṃbhedatodabhramaśūlajuṣṭam ||
ut.25.16 pakṣāddaśāhād athavāpy akasmāt tasyārdham edaṃ tritayād vyavasyet |
śaṅkhāśrito vāyur udīrṇavegaḥ kṛtānuyātraḥ kaphapittaraktaiḥ ||
ut.25.17 rujaḥ sutīvrāḥ pratanoti mūrdhni viśeṣataś cāpi hi śaṅkhayos tu |
sukaṣṭamenaṃ khalu śaṅkhakākhyaṃ maharṣayo vedavidaḥ purāṇāḥ ||
ut.25.18 vyādhiṃ vadanty udgatamṛtyukalpaṃ bhiṣaksahasrair api durnivāram ||

iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre śirorogavijñānīyo nāma pañcaviṃśo 'dhyāyaḥ ||25 ||

ṣaḍviṃśatitamo 'dhyāyaḥ |

ut.26.1 athātaḥ śirorogapratiṣedhaṃ vyākhyāsyāmaḥ ||
ut.26.2 yathovāca bhagavān dhanvantariḥ ||
ut.26.3 vātavyādhividhiḥ kāryaḥ śiroroge 'nilātmake |
payo nupānaṃ seveta ghṛtaṃ tailam athāpi vā ||
ut.26.4 mudgān kulatthānmāṣāṃś ca khādec ca niśi kevalān |
kaṭūṣṇāṃś ca sasarpiṣkānuṣṇaṃ cānu payaḥ pibet ||
ut.26.5 pibedvā payasā tailaṃ tatkalkaṃ vāpi mānavaḥ |
vātaghnasiddhaiḥ kṣīraiś ca sukhoṣṇaiḥ sekamācaret ||
ut.26.6 tatsiddhaiḥ pāyasair vāpi sukhoṣṇairlepayec chiraḥ |
svinnair vā matsyapiśitaiḥ kṛśarair vā sasaindhavaiḥ ||
ut.26.7 candanotpalakuṣṭhair vā suślakṣṇairmagadhāyutaiḥ |
snigdhasya tailaṃ nasyaṃ syāt kulīrarasasādhitam ||
ut.26.8 varuṇādau gaṇe kṣuṇṇe kṣīramardhodakaṃ pacet |
kṣīraśeṣaṃ ca tanmathyaṃ śītaṃ sāramupāharet ||
ut.26.9 tato madhurakaiḥ siddhaṃ nasye tat pūjitaṃ haviḥ |
tasmin vipakve kṣīre tu peyaṃ sarpiḥ saśarkaram ||
ut.26.10 dhūmaṃ cāsya yathākālaṃ snaihikaṃ yojayed bhiṣak |
pānābhyañjananasyeṣu basikarmaṇi secane ||
ut.26.11 vidadhyāt traivṛtaṃ dhīmān balātailam athāpi vā |
bhojayec ca rasaiḥ snigdhaiḥ payobhir vā susaṃskṛtaiḥ ||
ut.26.12 pittaraktasamutthānau śirorogau nivārayet |
śirolepaiḥ sasarpiṣkaiḥ pariṣekaiś ca śītalaiḥ ||
ut.26.13 kṣīrekṣurasadhānyāmlamastukṣaudrasitājalaiḥ |
nalavañjulakahlāracandanotpalapadmakaiḥ ||
ut.26.14 vaṃśaśaivalayaṣṭyāhvamustāmbhoruhasaṃyutaiḥ |
śiraḥpralepaiḥ saghṛtairvaisarpaiś ca tathāvidhaiḥ ||
ut.26.15 madhuraiś ca mukhālaipairnasyakarmabhir eva ca |
āsthāpanairvirekaiś ca pathyaiś ca snehabastibhiḥ ||
ut.26.16 kṣīrasarpirhitaṃ nasyaṃ vasā vā jāṅgalā śubhā |
utpalādivipakvena kṣīreṇāsthāpanaṃ hitam ||
ut.26.17 bhojanaṃ jāṅgalarasaiḥ sarpiṣā cānuvāsanam |
madhuraiḥ kṣīrasarpis tu snehane ca saśarkaram ||
ut.26.18 pittaraktaghnamuddiṣṭaṃ yaccānyadapi taddhitam |
kaphotthitaṃ śirorogaṃ jayet kaphanivāraṇaiḥ ||
ut.26.19 śirovirekair vamanais tīkṣṇair gaṇḍūṣadhāraṇaiḥ |
acchaṃ ca pāyayet sarpiḥ svedayec cāpy abhīkṣṇaśaḥ ||
ut.26.20 śiro madhūkasāreṇa snigdhaṃ cāpi virecayet |
iṅgudasya tvacā vāpi meṣaśṛṅgasya vā bhiṣak ||
ut.26.21 ābhyām eva kṛtāṃ vartiṃ dhūmapāne prayojayet |
ghreyaṃ kaṭphalacūrṇaṃ ca kavalāś ca kaphāpahāḥ ||
ut.26.22 saralākuṣṭhaśārṅgeṣṭādevakāṣṭhaiḥ sarohiṣaiḥ |
kṣārapiṣṭaiḥ salavaṇaiḥ sukhoṣṇairlepayec chiraḥ ||
ut.26.23 yavaṣaṣṭikayoś cānnaṃ vyoṣakṣārasamāyutam |
paṭolamudgakaulatthairmātrāvadbhojayed rasaiḥ ||
ut.26.24 śiroroge tridoṣotthe tridoṣaghno vidhirhitaḥ |
sarpiḥpānaṃ viśeṣeṇa purāṇaṃ vā diśanti hi ||
ut.26.25 kṣayaje kṣayamāsādya kartavyo bṛṃhaṇo vidhiḥ |
pāne nasye ca sarpiḥ syādvātaghnamadhuraiḥ śṛtam ||
ut.26.26 kṣayakāsāpahaṃ cātra sarpiḥ pathyatamaṃ viduḥ |
kṛmibhir bhakṣyamāṇasya vakṣyate śirasaḥ kriyā ||
ut.26.27 nasye hi śoṇitaṃ dadyāttena mūrcchanti jantavaḥ |
mattāḥ śoṇitagandhena samāyānti yatastataḥ ||
ut.26.28 teṣāṃ nirharaṇaṃ kāryaṃ tato mūrdhavirecanaiḥ |
hrasvaśigrukabījair vā kāṃsyanīlīsamāyutaiḥ ||
ut.26.29 kṛmighnairavapīḍaiś ca mūtrapiṣṭair upācaret |
pūtimatsyayutān dhūmān kṛmighnāṃś ca prayojayet ||
ut.26.30 bhojanāni kṛmighnāni pānāni vividhāni ca |
sūryāvarte vidhātavyaṃ nasyakarmādibheṣajam ||
ut.26.31 bhojanaṃ jāṅgalaprāyaṃ kṣīrānnavikṛtirghṛtam |
tathārdhabhedake vyādhau prāptam anyac ca yad bhavet ||
ut.26.32 śirīṣamūlakaphalair avapīḍo 'nayor hitaḥ |
vaṃśamūlakaphalair avapīḍo 'nayor hitaḥ ||
ut.26.33 avapīḍo hitaś cātra vacāmāgadhikāyutaḥ |
madhukenāvpīḍo vā madhunā saha saṃyutaḥ ||
ut.26.34 manaḥśilāvapīḍo vā madhunā candanena vā |
teṣāmante hitaṃ nasyaṃ sarpirmadhurasānvitam ||
ut.26.35 sārivotpalakuṣṭhāni madhukaṃ cāmlapeṣitam |
sarpistailayuto lepo dvayor api sukhāvahaḥ ||
ut.26.36 eṣa eva prayoktavyaḥ śiroroge kaphātmake |
anantavāte kartavyaḥ sūryāvartaharo vidhiḥ ||
ut.26.37 sirāvyadhaś ca kartavyo 'nantavātapraśāntaye |
āhāraś ca vidhātavyo vātapittavināśanaḥ ||
ut.26.38 madhumastakasaṃyāvaghṛtapūraiś ca bhojanam |
kṣīrasarpiḥ praśaṃsanti nasye pāne ca śaṅkhake ||
ut.26.39 jāṅgalānāṃ rasaiḥ snigdhairāhāraś cātra śasyate |
śatāvarīṃ tilān kṛṣṇān madhukaṃ nīlamutpalam ||
ut.26.40 dūrvāṃ punarnavāṃ caiva lepe sādhv avacārayet |
mahāsugandhām athavā pālindīṃ cāmlapeṣitām ||
ut.26.41 śītāṃś cātra parīṣekān pradehāṃś ca prayojayet |
avapīḍaś ca deyo 'tra sūryāvartanivāraṇaḥ ||
ut.26.42 kṛmikṣayakṛtau hitvā śirorogeṣu buddhimān |
madhutailasamāyuktaiḥ śirāṃsyativirecayet ||
ut.26.43 paś cātsarṣapatailena tato nasyaṃ prayojayet |
na cec chāntiṃ vrajanty evaṃ snigdhasvinnāṃstato bhiṣak ||
ut.26.44 paś cādupācaretsamyak sirāṇāmatha mokṣaṇaiḥ |
ṣaṭsaptatirnetrarogā daśāṣṭādaśa karṇajāḥ ||
ut.26.45 ekatriṃśad ghrāṇagatāḥ śirasyekādaśaiva tu |
iti vistarato dṛṣṭāḥ(diṣṭāḥ) salakṣaṇacikitsitāḥ ||
ut.26.46 etāvanto yathāsthūlamuttamāṅgagatā gadāḥ |
asmiñchāstre nigaditāḥ saṅkhyārūpacikitsitaiḥ ||

iti suśrutasaṃhitāyām uttaratantrāntargate śālākyatantre śirorogapratiṣedho nāma ṣaṅviṃśo 'dhyāyaḥ ||26 ||

saptaviṃśatitamo 'dhyāyaḥ |

ut.27.1 athāto navagrahākṛtivijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
ut.27.2 yathovāca bhagavān dhanvantariḥ ||
ut.27.3 bālagrahāṇāṃ vijñānaṃ sādhanaṃ cāpy anantaram |
utpattiṃ kāraṇaṃ caiva suśrutaikamanāḥ śṛṇu ||
ut.27.4 skandagrahas tu prathamaḥ skandāpasmāra eva ca |
śakunī revatī caiva pūtanā cāndhapūtanā ||
ut.27.5 pūtanā śītanāmā ca tathaiva mukhamaṇḍikā |
navamo naigameṣaś ca yaḥ pitṛgrahasaṃjñitaḥ ||
ut.27.6 dhātrīmātroḥ prākpradiṣṭāpacārācchaucabhraṣṭānmaṅgalācārahīnān |
trastān hṛṣṭāṃtarjitān tāḍitān vā pūjāhetorhiṃsyurete kumārān ||
ut.27.7 aiśvaryasthāste na śakyā viśanto dehaṃ draṣṭuṃ mānuṣairviśvarūpāḥ |
āptaṃ vākyaṃ tatsamīkṣyābhidhāsye liṅgānyeṣāṃ yāni dehe bhavanti ||
ut.27.8 śūnākṣaḥ kṣatajasagandhikaḥ stanadviḍ vakrāsyo hatacalitaikapakṣmanetraḥ |
udvigraḥ sululitacakṣuralparodī skandārto bhavati ca gāḍhamuṣṭivarcāḥ ||
ut.27.9 niḥsaṃjño bhavati punar bhavet sasaṃjñaḥ saṃrabdhaḥ karacaraṇaiś ca nṛtyatīva |
viṇmūtre sṛjati vinadya jṛmbhamāṇaḥ phenaṃ ca prasṛjati tat sakhābhipannaḥ ||
ut.27.10 srastāṅgo bhayacakito vihaṅgagandhiḥ saṃsrāvivraṇaparipīḍitaḥ samantāt |
sphoṭaiś ca pracitatanuḥ sadāhapākair vijñeyo bhavati śiśuḥ kṣataḥ śakunyā ||
ut.27.11 raktāsyo haritamalo 'tipāṇḍudehaḥ śyāvo vā jvaramukhapākavedanātaḥ |
revatyā viyathitatanuś ca karṇanāsaṃ mṛdgāti dhruvam abhipīḍitaḥ kumāraḥ ||
ut.27.12 srastāṅgaḥ svapiti sukhaṃ divā na rātrau viḍ bhinnaṃ sṛjati ca kākatulyagandhiḥ |
chardyārto hṛṣitatanūruhaḥ kumāras tṛṣṇālur bhavati ca pūtanāgṛhītaḥ ||
ut.27.13 yo dveṣṭi stanamatisārakāsahikkācchardībhir jvarasahitābhir ardyamānaḥ |
durvarṇaḥ satatam adhaḥśayo 'mlagandhistaṃ brūyur bhiṣaja ihāndhapūtanārtam ||
ut.27.14 udvigro bhṛśam ativepate prarudyāt saṃlīnaḥ ssvapiti ca yasya cāntrakūjaḥ |
visrāṅgo bhṛśam atisāryate ca yastaṃ jānīyād bhiṣag iha śītapūtanārtam ||
ut.27.15 mlānāṅgaḥ surucir apāṇipādavaktro bahvāśī kaluṣasirāvṛtodaro yaḥ |
sodvego bhavati ca mūtratulyagandhiḥ sa jñeyaḥ śiśur iha vaktramaṇḍikārtaḥ ||
ut.27.16 yaḥ phenaṃ vamati vinamyate ca madhye sodvegaṃ vilapati cordhvamīkṣamāṇaḥ |
jvaryeta pratatamatho vasāsagandhir niḥsaṃjño bhavati hi naigameṣajuṣṭaḥ ||
ut.27.17 prastabdho yaḥ stanadveṣī muhyate cāviśanmuhuḥ |
taṃ bālamacirāddhanti grahaḥ saṃpūrṇalakṣaṇaḥ ||
ut.27.18 viparītamataḥ sādhyaṃ cikitsedacirārditam |
gṛhe purāṇahaviṣābhyajya bālaṃ śucau śuciḥ ||
ut.27.19 sarṣapān prakiretteṣāṃ tailairdīpaṃ ca kārayet |
sadā sannihitaṃ cāpi juhuyāddhavyavāhanam ||
ut.27.20 sarvagandhauṣadhībījairgandhamālyairalaṅkṛtam |
agnye kṛttikābhyaś ca svāhā svāheti saṃtatam ||
ut.27.21 namaḥ skandāya devāya grahādhipataye namaḥ |
śirasā tvābhivande 'haṃ pratigṛhṇīṣva me balim |
nīrujo nirvikāraś ca śiśurme jāyatāṃ drutam ||

iti suśrutasaṃhitāyām uttaratantrāntargate kumāratantre navagrahākṛtivijñānīyo nāma (prathamo 'dhyāyaḥ, āditaḥ) saptaviṃśo 'dhyāyaḥ ||27 ||

aṣṭāviṃśatitamo 'dhyāyaḥ |

ut.28.1 athātaḥ skandhagrahapratiṣedhaṃ vyākhyāsyāmaḥ ||
ut.28.2 yathovāca bhagavān dhanvantariḥ ||
ut.28.3 skandagrahopasṛṣṭānāṃ kumārāṇāṃ praśasyate |
vātaghnadrumapatrāṇāṃ niṣkvāthaḥ pariṣecane ||
ut.28.4 teṣāṃ mūleṣu siddhaṃ ca tailamabhyañjane hitam |
sarvagandhasurāmaṇḍakaiḍaryāvāpamiṣyate ||
ut.28.5 devadāruṇi rāsnāyāṃ madhureṣu drumeṣu ca |
siddhaṃ sarpiś ca sakṣīraṃ pānamasmai prayojayet ||
ut.28.6 sarṣapāḥ sarpanirmoko vacā kākādanī ghṛtam |
uṣṭrājāvigavāṃ caiva romāṇyuddhūpanaṃ śiśoḥ ||
ut.28.7 somavallīmindravallīṃ śamīṃ bilvasya kaṇṭakān |
mṛgādanyāś ca mūlāni grathitānyeva dhārayet ||
ut.28.8 raktāni mālyāni tathā patākā raktāś ca gandhā vividhāś ca bhakṣyāḥ |
ghaṇṭā ca devāya balirnivedyaḥ sukukkuṭaḥ skandagrahe hitāya ||
ut.28.9 snānaṃ trirātraṃ niśi catvareṣu kuryāt puraṃ śāliyavairnavais tu |
adbhiś ca gāyatryabhimantritābhiḥ prajvālanaṃ vyāhṛtibhiś ca vahneḥ ||
ut.28.10 rakṣāmataḥ pravakṣyāmi bālānāṃ pāpanāśinīm |
ahanyahani kartavyā yā bhiṣagbhir atandritaiḥ ||
ut.28.11 tapasāṃ tejasāṃ caiva yaśasāṃ vapuṣāṃ tathā |
nidhānaṃ yo 'vyayo devaḥ sa te skandaḥ prasīdatu ||
ut.28.12 grahasenāpatirdevo devasenāpatirvibhuḥ |
devasenātipuharaḥ pātu tvāṃ bhagavān guhaḥ ||
ut.28.13 devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ |
gaṅgomākṛttikānāṃ ca sa te śarma prayacchatu ||
ut.28.14 raktamālyāmbaraḥ śrīmān raktacandanabhūṣitaḥ |
raktadivyavapurdevaḥ pātu tvāṃ krauñcasūdanaḥ ||

iti suśrutasaṃhitāyām uttaratantrāntargate kumāratantre skandapratiṣedho nāmā (dvitīyo 'dhyāyaḥ, ādito+)aṣṭāviṃśo 'dhyāyaḥ ||28 ||

ekonatriṃśattamo 'dhyāyaḥ |

ut.29.1 athātaḥ skandāpasmārapratiṣedhaṃ vyākhyāsyāmaḥ ||
ut.29.2 yathovāca bhagavān dhanvantariḥ ||
ut.29.3 bilvaḥ śirīṣo golomī surasādiś ca yo gaṇaḥ |
pariṣeke prayoktavyaḥ skandāpasmāraśāntaye ||
ut.29.4 sarvagandhavipakvaṃ tu tailamabhyañjane hitam |
kṣīravṛkṣakaṣāye ca kākolyādau gaṇe tathā ||
ut.29.5 vipaktavyaṃ ghṛtaṃ cāpi pānīyaṃ payasā saha |
utsādanaṃ vacāhiṅguyuktaṃ skandagrahe hitam ||
ut.29.6 gṛdhrolūkapurīṣāṇi keśā hastinakhā ghṛtam |
vṛkṣabhasya ca romāṇi yojyāny uddhūpane 'pi ca ||
ut.29.7 anantāṃ kukkuṭīṃ bimbīṃ markaṭīṃ cāpi dhārayet |
pakvāpakvāni māṃsāni prasannā rudhiraṃ payaḥ ||
ut.29.8 bhūtaudano nivedyaś ca skandāpasmāriṇe 'vaṭe |
catuṣpathe ca kartavyaṃ snānamasya yatātmanā ||
ut.29.9 skandāpasmārasaṃjño yaḥ skandasya dayitaḥ sakhā |
viśākhasaṃjñaś ca śiśoḥ śivo 's tu vikṛtānanaḥ ||

iti suśrutasaṃhitāyām uttaratantrāntargate kumāratantre skandāpasmārapratiṣedho nāma (tṛtīyo 'dhyāyaḥ, āditaḥ) ekonatriṃśo 'dhyāyaḥ ||29 ||

triṃśattamo 'dhyāyaḥ |

ut.30.1 athātaḥ śakunīpratīṣedhaṃ vyākhyāsyāmaḥ ||
ut.30.2 yathovāca bhagavān dhanvantariḥ ||
ut.30.3 śakunyabhiparītasya kāryo vaidyena jānatā |
vetasāmrakapitthānāṃ niṣkvāthaḥ pariṣecane ||
ut.30.4 kaṣāyamadhurais tailaṃ kāryamabhyañjane śiśoḥ |
madhukośīrahrīberasārivotpalapadmakaiḥ ||
ut.30.5 rodhrapriyaṅgumañjiṣṭhāgairikaiḥ pradihec chiśum |
vraṇeṣūktāni cūrṇāni pathyāni vividhāni ca ||
ut.30.6 skandagrahe dhūpanāni tānīhāpi prayojayet |
śatāvarīmṛgair vārunāgadantīnidigdhikāḥ ||
ut.30.7 lakṣmaṇāṃ sahadevāṃ ca bṛhatīṃ cāpi dhārayet |
tilataṇḍulakaṃ mālyaṃ haritālaṃ manaḥśilā ||
ut.30.8 balirepa karañjeṣu nivedyo niyatātmanā |
niṣkuṭe ca prayoktavyaṃ snānamasya yathāvidhi ||
ut.30.9 skandāpasmāraśamanaṃ ghṛtaṃ cāpīha pūjitam |
kuryāc ca vividhāṃ pūjāṃ śakunyāḥ kusumaiḥ śubhaiḥ ||
ut.30.10 antarīkṣacarā devī sarvālaṅkārabhūṣitā |
ayomukhī tīkṣṇatuṇḍā śakunī te prasīdatu ||
ut.30.11 durdarśanā mahākāyā piṅgākṣī bhairavasvarā |
lambodarī śaṅkukarṇī śakunī te prasīdatu ||

iti suśrutasaṃhitāyām uttaratantrāntargate kumāratantre śakunīpratiṣedho nāma (caturtho 'dhyāyaḥ, āditaḥ) triṃśo 'dhyāyaḥ || 30 ||