The Nepalese Version of the Suśrutasaṃhitā, uttaratantra 1-30, based on the Nepalese MSS

Published in 2020 by The Suśruta Project (https://sushrutaproject.org) in The University of Alberta.

  • Siglum: NE
    Physical description
    Language/Script

    • NE

    [Uttaratantra 1-30]

    [Adhyāya 1 (draft based on MS K)]

    6.1.1athātaḥ aupadravikamadhyāyaṃ vyākhyāsyāmaḥ ||
    6.1.3saviśeṃ tu śatapūrvamadhyāyānāṃ tu kīrttite |
    vakṣye bahuvidhāṃ samyag uttare thānataḥ paraṃ |
    6.1.4idānīn tat pravakṣyāmi tantram uttarasaṃjñitaṃ |
    nikhilenopadṛṣyante yatra rogāḥ pṛthagvidhāḥ ||
    6.1.5śālākyaśāstrāvihitā videhādhiyakīrttitā |
    ye ca virastaraśo dṛṣṭāḥ kumārābādhahetavaḥ |
    6.1.6ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣiṇā |
    upasargādayo ro
    6.1.8rogasādhanahetavaḥ |
    asya tantrasya mahataḥ sāgarākāravarcasaḥ |
    6.1.9ādāv evottamāṃgasthāṃ rogā samabhidhāsyate |
    saṃkhyayā lakṣaṇaiś cāpi sādhyāsādhyakrameṇa ca |
    6.1.10vidyādyaṃgulabāhulyaṃ svāṃguṣṭhodaramāyataṃ |
    dvyaṅgulaṃ sarvataḥ sārdhaṃ bhiṣaṅ nayanabudbudaṃ |
    6.1.11vṛttaṃ gostanakākāraṃ sarvabhūtaguṇodbhavaṃ |
    valaṃ mṛdbhyognito raktaṃ vātātkṛṣṇaṃ sitaṃ jalāt |
    6.1.12ākāśādaśrumārgas tu jāyante netra budbude |
    dṛṣṭiś cātra yathā vakṣye tathā vidyādvicakṣaṇaḥ |
    6.1.13netrāyāmavibhāgas tu kṛṣṇammaṇḍalam ucyate |
    kṛṣṇāt saptamam icchanti dṛṣṭiṃ dṛṣṭivido janāḥ |
    6.1.14maṇḍalāni ca sandhīś ca paṭalāni ca locane |
    yathākramaṃ vijānīyāt pañcaṣaṭ ca ṣaḍ eva ca |
    6.1.15pakṣmavartmasitaśyāvadṛṣṭīnām maṇḍalāni tu |
    anupūrvantu catvāro madhyāduktā yathākramaṃ |
    6.1.16pakṣmavarmagataḥ sandhi vartmaśuklagatoparaḥ |
    śuklakṛṣṇagatastvanyaḥ kṛṣṇadṛṣṭigatastathā |
    tataḥ kanīnikagataḥ ṣaṣṭhaś cāpāṃgagaḥ smṛtaḥ |
    6.1.17dve vartmapaṭale vidyāccatvāryanyāni cākṣṇi tu |
    jāyate timiraṃ yeṣu vyādhiparamadāruṇaḥ |
    6.1.18tejo jalāśritaṃ bāhyaṃ teṣv anyapiśitāśritaṃ |
    medas tṛtīyam paṭalam āśritaṃ tv asthi cāparaṃ |
    6.1.19pañcamāśaṃ samandṛṣṭes teṣāṃ bāhulyam iṣyate |
    sirāṇāṃ kaṇḍarāṇāñ ca medasaḥ kṛṣṇakasya ca
    6.1.20guṇā kṛṣṇātparaṃ śleṣmā bandhanekṣṇoḥ sirāyutaḥ |
    sirānusāribhir doṣair viguṇairūrdhvamāśritaiḥ |
    6.1.21jāyante netrabhāgeṣu vyādhayaś cāstu dāruṇāḥ |
    tatrāvilaṃ sasaṃrambhamaśrukaṇḍūpadehavat |
    6.1.22gurūṣācoparāgādyair juṣṭañcāvyaktalakṣaṇaiḥ |
    saśūlaṃ vartmakośeṣu śukapūrṇṇābham eva ca |
    6.1.23vihanyamānaṃ rūpeṣu kriyāsvakṣi yathāparaṃ |
    dṛṣṭvaivamdhīmāñjānīyāddoṣaiṇādhiṣṭhitantu tat |
    6.1.24tatra saṃcayamāsādya vidadhyāttatra bheṣajaṃ |
    6.1.25saṃkṣepataḥ kriyāyogo nidānaparivarjanaṃ |
    vātādīnāṃ pratīkāraḥprokto vistarataḥ purā |
    6.1.26uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayācca |
    6.1.27svesadrajodhūmaniṣevaṇādvā chardobhighātādvamanātiyogāt |
    tathā dravānnātiniṣevaṇācca viṇmūtravātakramanigrahācca |
    prasaktasaṃrodanaśokakopācchirābhighātādatimadyayogāt |
    nāñca viparyayeṇa kleśābhighātādatimaithunācca |
    bāṣpagrahātsūkṣmanirīkṣaṇācca netre vikārāñjanayanti doṣāḥ |
    6.1.28taistribhirdaśadaśa ca kaphenāpyadhikāstrayaḥ |
    raktajā ṣoḍaśa jñeyāḥ sarvajāḥpañcaviṃśati |
    6.1.29bāhyau punardvau ca tathā rogāḥ ṣaṭsaptati smṛtāḥ |
    hatādhimantho nimiśo dṛṣṭirgambhīrikā ca yā |
    6.1.30yac ca vātāhataṃ vartma te na sidhyanti vātajāḥ |
    kācoruṇau mārutajo yāpyo bhavati jānatā |
    6.1.31śuṣkākṣipākābhiṣyando yaś ca mārutaparyayaḥ |
    adhimanthānyavātaś ca sādhyā mārutajeṣu te |
    hrasvajāḍyajalasrāvāvasādhyau pittasambhavau |
    6.1.32parimlāyī ca nīlī ca kāco yāpyaś ca tanmayaḥ |
    śuktisyandodhimanthaś ca tathāmlādhyuṣitañca yat |
    6.1.33dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca sidhyati |
    susrāvaḥ kaphaje sādhyo yāpyaḥ kācastu tanmayaḥ |
    6.1.34abhiṣyandodhivātaś ca balāsagrathitantathā ||
    dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaś ca yat |
    6.1.35krimigranthipariklinnaṃ vartmaśuklārmapiṣṭakaḥ |
    śleṣmopanāhāḥ sādhyāste kathitā śleṣmajeṣu tu |
    6.1.36raktasrāvojakājātaṃ śoṇitārśovraṇānvitaṃ |
    śukraṃ na sādhyaṃ kācantu yāpyaṃ kṛṣṇaś ca tanmayaḥ |
    6.1.37manthasyandau kliṣṭavartma harṣotpattau tathaiva ca |
    sirājātāñjanākhyā ca sirājālaś ca yatsmṛtaṃ |
    6.1.38parvvaṇy athāvraṇaṃ śukraṃ lohitārma tathārjunaḥ |
    ete sādhyā vikāreṣu raktajeṣu bhavanti hi ||
    6.1.39pūyāsrāvo nākulāndhyamakṣīpākātyayojalī |
    rogāasādhyāś catvāraḥ sarvajeṣu bhavanti hi |
    6.1.40yāpyā vartmāvabandhastu pakṣmakopaḥ bhaviplutaḥ |
    piṇḍākṣastu yo vyādhiḥ sirāsu piṭakā ca yā |
    prastāryarmādhīmāṃsārma snāyvarmotsaṅginī ca yā |
    6.1.41pūyālasaś cārbudaś ca śyāvakardamavartmanī |
    tathārśovartmaśuṣkārśaḥ śarkarāvartma eva ca |
    6.1.42aśophaśophai mahatau pākau bahalavartma ca |
    kumbhikinī vartmagatā bisavartma ca sidhyati |
    6.1.43sanimitto nimittaś ca dvāvasādhyau ca bāhyataḥ |
    rogāḥ ṣaṭsaptatistvete saṅgraheṇa prakīrttitāḥ |
    6.1.45bhūyas teṣāṃ pravakṣyāmi saṃkhyārūpacikitsitair iti || śālākṛ 1 ||

    [Adhyāya 2 (draft based on MS K)]

    6.2.1 athātaḥ sandhigatarogavijñānīyam vyākhyāsyāmaḥ ||
    6.2.3a navasandhyaśrayaś ca vartmajātāc eka viṃśati |
    6.2.4a śuklabhāgaidasekaś ca catvāraḥ kṛṣṇabhāgajāḥ |
    6.2.5a sarvāśrayāḥ sapudam adṛṣṭidvādaśaiva ttu |
    6.2.6a dvau tu sarvāśrayā vanyāvanimittanimittajau ||
    6.2.3 pūyālasaḥ soponāhaḥ srāvāḥ parvaṇikālajī |
    krimigranthiś ca vijñeyā rogāḥ sandhigatā nava ||
    6.2.4 pakvaḥ śophaḥ sandhijeyaḥ satodaḥ
    sravet pūyaṃ sa hi pūyālasākhyaḥ |
    granthir mahāndṛṣṭisandhāvapākaḥ
    kaṇḍusrāvonīrūjāḥ sopanāḥ |
    6.2.5gatvā sandhīnaśrumārgeṇa doṣāḥ
    śravantī vāsvāmimvikārāṃ kanīnāt |
    tadviśrāvaṃ netranāḍīti caike
    tasyāliṅgaṃ kīrtiyeṣye caturdhā ||
    6.2.6pākāt sandhau saṃśraved yam sa pūyaṃ
    pūyāśrāvaḥ savikāro matas tu |
    śvetaṃ skatraṃ picchilaṃ yaḥ śravet tu
    śleṣmāśrāvaḥ savikāraḥ pradiṣṭaḥ |
    6.2.7 raktāśrāvaḥ śoṇitajovikāraḥ
    śravadūṣṇa tat tu raktam prabhūtaṃ |
    hāridrābhaṃ pītam uṣṇaṃ jalam vā
    pittāśrāvaḥ saṃśravet sandhimadhyāt ||
    6.2.8 tāmrāṃ tanvīn dāhaśūlopapannāṃ
    brūyād vaidyaḥ piṭakāṃ parvaṇīkāṃ |
    jātā sandhau kṛṣṇaśuklelajī syāt
    tasminn eva prathitāḥ pūrvaliṅgaiḥ ||
    6.2.9krimigranthaivartmataḥ pakṣmataś ca
    kūryuḥ kaṇḍūṃ krimayaḥ sandhijātāḥ |
    nānārūpā vartmaśuklāntasandhau
    caranty antarnayanaṃ dūṣayaṃtya iti || 0 ||

    || śālākye dvitīyo 'dhyāyaḥ ||

    [Adhyāya 3 (draft based on MS K)]

    6.3.1 athāto vartmagatarogaviñjānīyam vyākhyāsyāmaḥ ||
    6.3.5 utsaṅnyotha kumbhīkā pothakyo vartmaśarkarāḥ |
    tathārśāvarmaśuṣkārśas tathaivāñjanāmikā |
    6.3.6 vahalaṃ vartmayac cāpi vyādhir vartmāvavandhakaḥ |
    kliṣṭakardamavartmākhyaḥ śyāvavartmas tathaiva ca |
    6.3.7 praklinnam apariklinna vartmavātaharañ ca yat | |
    arvūda nimiṣaṃ cāpi śoṇitārśaś ca yasmṛtāḥ ||
    6.3.8 lagaṇo visanāmā ca pakṣmakopas tathaiva ca |
    ekaviṃśatir ityete vikārā vartmasambhavāḥ |
    6.3.9 nāmabhis te samūddiṣṭāc sāṃjanaiḥ sampravacyate ||
    piḍakābhyantaramūkhī vāhyādhovarmasaṃśrayā |
    6.3.10 jñeyā sotsāṅginī nāma piḍākā kṛtiḥ |
    kumbhīkavījapratimā piḍakā yasya vartmani |
    6.3.11ādhmāyante bhidyamānāḥ kumbhīkinyas tu tāḥ smṛtāḥ ||
    srāviṇyaḥ kaṇḍūrā gurvyo raktasarṣapasammitāḥ || rujāvantyaś ca piḍakāḥ pothakya iti saṃjñitāḥ ||
    6.3.12piḍakā yā kharā sthūlāḥ śūkṣmābhirabhis amvṛtāḥ |
    vartmasthāśarkarānāma sarogāvartmadūṣaṇāḥ |
    6.3.13ervācūvījapratimāpiḍakā mṛduvedanāḥ | śukṣmākharāvartmasthāḥ arśāvartmastad ucyate |
    6.3.14dīrghāṇkuraḥ kharaḥs tathā dārūṇaisyaktarodbhavaḥ |
    vyādhireṣauti vikhyātaḥ śuṣkārśā nāśanāmataḥ ||
    6.3.15dāhatodavatī sravi piḍakāvartmasambhavāḥ |
    mṛdvī mandarūjā śukṣmā jñeyā sāñjananāmikā |
    6.3.16vartmopacīyate yasya piḍakābhiḥ samantataḥ |
    savarṇṇābhiḥ sthirābhiś ca vidyādvahalavartmavat ||
    6.3.17kaṇḍūrogālpatodena vartmāśophena yo naraḥ |
    nabhaḥ sañchādayed akṣi bhaved vandhaḥ sa vartmanāḥ ||
    6.3.18mṛdvalpavedanātāmraṃ yad varṇṇasamam eva ca |
    akasmāc ca bhaved raktaṃ kliṣṭavartmati tam viduḥ |
    6.3.19kliṣṭam punaḥ pittayutaṃ śoṇitaṃ vidahed yadā |
    tataḥ kliṣṭatvam āpannam ucyate vartmakardamam ||
    6.3.20vartmavadvāhyato taś ca śyāvaṃ śūnāñ ca jāyate |
    tadāhuḥ śyāvavarmeti vartmarogaviśoradāḥ ||
    6.3.21 arujam vāhyataḥ śūnaṃ vartmayasya naramye hi |
    praklinnavartmatam vidyāt klinnam aty arthamn tataḥ ||
    6.3.22yasya dhautāni dhautāni sandidyante punaḥ punaḥ |
    vartmānyaparipakvāni nidyapari kinnavartma tat |
    6.3.23vidagdhasandhir niśceṣṭaṃ vartma yasya nirmīlyate |
    etad vātahatan nāma jānīyād akṣicintakaḥ |
    6.3.24vartmāntarastham viṣamaṃ granthibhūtam avedanaṃ |
    tārvudam iti sarakṣam avilamvi ca ||
    6.3.25nimeṣiṇīḥ sirā vāyuḥ saṃviṣṭaḥ sandhisaṃśrayaḥ |
    cālayaty atha vartmāni nimeṣa iti tamviduḥ ||
    6.3.26 yaḥ śritau vartmavavetalo mṛduraṃkuraḥ |
    tad raktajaṃ śoṇitārśaḥ chinnaś cābhipravardhate |
    6.3.27apākaḥ kaṭhinaḥ sthūlogranthivartmānujorūjaḥ |
    lagaṇā savyā nilamveta |
    6.3.28 gastīropagataṃ yathā |
    visavartmatijātīyāt visapraprakhyodakaśravāṃ
    6.3.29 pracālitāni vātena pakṣmāś visaṃ ti hi |
    kṣi tti ca |
    6.3.30 asite sita mūlakātpataṃ n hy api | |
    pakṣmakopaḥ savijñeyāvyādhiḥ paramadāruṇa iti|| ❈ ||

    śālākye 3 ||

    [Adhyāya 4 (draft based on MS K)]

    From here to the end of 6.4 is the text of KL 699, awaiting critical editing
    6.4.1 athātaḥ śuklagatarogavijñānīyam vyākhyāsyāmaḥ ||
    6.4.3 prastāriśuklakṣatajādhimāṃsaḥ snāvarmasamñjñāḥ khalu pañcarogāḥ |
    syāc chuktikothārjunapiṣṭakākhyaḥ jālaṃ sirāṇāṃ piḍakāñ ca yāḥ syuḥ ||
    6.4.4 rogā balāsagrathitena sārdham ekādaśaite khalu śuklabhāge ||
    prastāri prathitam athārmaśuklabhāge vistīrṇan tanu rūdhiraprabhaṃ salīlaṃ |
    6.4.5 śuklākhyaṃ mṛdu kathayanti śuklabhāge sasvetaṃ samam abhivardhate cirāntet ||
    yan māṃsaṃ pracayam upaiti śuklabhāge padmābhaṃ tad uśanti lohitārma |
    6.4.6 vistīrṇṇaṃ mṛdu vahalaṃ yakṛtprakāśaṃ śyāvam pṛthu ca tathāpi māṃsakārma ||
    syā vā mas chiravahamāṃsavartmabhāge prastori prabhavati mārūtād viśuṣkaṃ |
    6.4.7 śyāvāḥ syuḥ piśitanibhāś ca bindavo ye śuklābhāḥ sitaniyatāḥ sa śuklisañjñaḥ ||
    eko yaḥ śaśarūdhiropamaś ca binduḥ śuklastho bhavati tam arjanam vadanti |
    6.4.8 utsannaḥ salilanibho tha piṣṭaśuklo bindur yaḥ sa bhavati piṣṭakaḥ suvṛttaḥ ||
    jālābhaḥ kaṭhinasiro mahāṃ saraktaḥ santānaḥ smṛta iha jālasaṃjñitas tu |
    6.4.9 śuklasthāḥ sitapiḍākāḥ śirāvṛtāyā yās tāṃ yādasiasamīpajāḥ sirājā ||
    kāśābho mṛdur athavāpi vinvakalyau vijñeyo nayanasite valāsakākhya iti || || sālākya thva

    [Adhyāya 5 (draft based on MS K)]

    6.5.1 athāto kṛṣṇagatarogaviñjānīyam vyāvyākhyāsyāmaḥ
    6.5.3 yat savraṇaṃ śuklamathāvraṇaṃañ ca pākāyayaś cāpyajā tathaiva |
    catvāra ete nayanāmayāsu kṛṣṇapradeśe niyatā bhavanti ||
    6.5.4nimagnarūpaṃ hi bhavet tu kṛṣṇe sūcyaiva vidhvaś ca vibhāti yadvai |
    srāvaṃ sravedūṣṇamatīva yatra tat savraṇaṃ śukram udāharanti ||
    6.5.8cd vaihāya sātraprabhaprakāśasalya vramāta śaṃśataṃtat
    6.5.6 vicchinnamadhyaṃm piśitāvṛtam vā calaṃ sirāsūkṣmam adṛṣṭikṛc ca |
    dvitvaggataṃ lohitasantataś ca cirotthitaś vāci vivarjanīta |
    6.5.7 uṣṇāśrupātaḥ piḍakā ca netre yasmin bhaven mudganibhaṃ ś ca śukram |
    svetaḥ samākrāmati sarvato hi doṣo hi yasyāsitamaṇḍalan tu |
    6.5.10 tam akṣipākāt ayam akṣipākaṃ sarvātmakaṃ varjayitavyam āhuḥ |
    ajāpūrīṣapratisorūjāvāṃ salohito lohitapicchilāsraḥ | vigṛhyaruṣṭaṃ pracayobhyupaiti tañ cājakājātam iti vyavasyet | 0 ||

    śālākye

    [Adhyāya 6 (draft based on MS K)]

    6.6.1 athātaḥ sarvvagatarogavijñānīyaṃ vyāvyākhyāsyāmaḥ ||
    6.6.3 syandās tu catvāra ihopadiṣṭā stāvanta eva prathitādhimanthāḥ |
    śophāmvitośophayutai ca pākāv ity evam etedaśa sampraṃdiṣṭāḥ |
    6.6.4 hatādhimanthonilaparyayaś ca śuṣkākṣipākonyata eva vātaḥ |
    dṛṣṭistathāmlādhyuṣitā sirāṇāṃ utpātaharṣāvapi sarvvabhāgau |
    6.6.5 prāyena sarva nayanāmayās tu bhavanty abhiṣyandanimittamūlāḥ |
    tasmād abhiṣyandamayomānam upakuryadām etāśu hitāya dhīmān ||
    6.6.6 nistodanastambhanaromaharṣa saṃharṣapārūṣyaśirobhighātāḥ |
    viśuṣkabhāvā śiśirāśrutā ca vātābhipanne nayane bhavanti ||
    6.6.7 dāhaprapākau śiśirābhinandau dhūmāyanam vāpyasamuchrayaś ca |
    uṣṇāśrutāpītakanetratā ca pittābhipanne nayane bhavanti ||
    6.6.9tāmrāśrutā lohitanetratā ca rājyaḥ samantād api lohitāś ca |
    pittasya liṅgāni ca kīrtitāni raktābhipanne nayane bhavanti ||
    6.6.8 uṣṇābhinandā gurūtākṣiśophāḥ | kaṇḍupadehāvati śītatā ca |
    śrāvāvaḥ piccila eva cāpi kaphābhipanne nayane bhavanti ||
    6.6.10 vṛddhair etairabhiṣyandair narāṇāmakriyavatāṃ |
    tāvantyastvadhirogāḥ syūrnayane tīvravedanāḥ ||
    6.6.11 utpāṭyate bhṛśaṃ ca kuryasya nirmarthyate tathā |
    śirasordhañ ca tam vidyādadhimanthaḥ svalakṣaṇaiḥ ||
    6.6.20 hanyādṛṣṭiśślaiṣmikaḥ saptarātrāt | tathraktajāḥ pañcarātrāt |
    ṣaḍrātrādvaāvātikā vai nihanyātmithyācārātpaittikaḥ sadya eva ||
    6.6.21ab kaṇḍūpadehāśruyutaḥ pakvodumvarasannibhaḥ |
    6.6.22cd saṃrambhī dadyate yas tu sokṣi pākaḥ saśophajaḥ ||
    6.6.23śophahīnāni liṅgāni netrapāke tvaśophaje |
    upekṣaṇadakṣi yadābhimantho vātātmakaḥ syandayati prasahyaḥ | rūjābhir ūgrābhir asādhya eṣa hatābhimanthaḥ kila nāma rogaḥ ||
    6.6.25 pakṣmadvayekṣibhruvamāśritas tu yadānilaḥ sañcarati praduṣṭaḥ
    paryāyateś cāpi rūjākaroti | taṃ paryayaṃ vātakṛtamvadanti ||
    6.6.26 kūnitaṃ dārūṇarukṣmavartma sandidyate cāviladarśanaṃ yat |
    sudārūṇaṃ yat pratibodhane ca śuṣkākṣipākopahaṃ tadakṣi ||
    6.6.27 yasyāvaṭūkarṇṇaśirohanūṣu manyāgato vāpy anilo 'nyatho vā |
    kuryād rujāṃ vai bhruvi locane vātamanyato tamudāharanti ||
    6.6.28 amlena bhuktena vidāvā pakvāyate sarvata eva netraṃ |
    śophānvitaṃ lohitakaṃ sadāhasentadamlādhyuṣitam vadanti ||
    6.6.29 avedanā vāpi savedanā vā yasyākṣirājyobhibhavanti tāmrāḥ |
    muhurvirajyanti ca tāḥ satādṛgvyādhiḥ śirotpāta iti pradiṣṭaḥ ||
    6.6.30 mohāt sirotpāta upekṣitas tu jāyeta rogas tu sirāpraharṣaḥ |
    tatrāśramacchaṃ sravati pragāḍhaṃ tathā na śakrotyabhivīkṣituṃ ceti || ||

    śālākye

    [Adhyāya 7 (draft based on MS K)]

    6.7.1 athāto dṛṣṭigatarogavijñānīyaṃ vyāvyāvyākhyāsyāmaḥ |
    6.7.3 masūradalamātran tu pañcabhūtaprasādajāṃ| |
    khadyotavisphuliṅgābhāsiddhāṃ tejobhir avyayaiḥ ||
    6.7.4 āvṛtāmpaṭalenokṣṇorvāhyena vivarākṛtiṃ | |
    śītasātmyāṃ nṛṇāṃ hanti māhurnayanacintakāḥ |
    6.7.5 rogāṃstadāśrayāṃ ghorāṃ ṣaṭ vā pracakṣate |
    paṭalānupraviṣṭasya timirasya ca lakṣaṇaṃ |
    6.7.6 sirābhir abhisamprāpya vigulaibhyantare bhṛśaṃ |
    prathame paṭale yasya rogādṛṣṭaṃ vyavasthitāḥ ||
    6.7.7 avyaktāni sa rūpāṇi kadācidatha paśyati ||
    dṛṣṭir bhṛśamvihvalati dvitīyaṃ paṭalaṃ gate ||
    6.7.8 makṣikāṃ maśakāṃś cāpi jālakāni ca paśyati |
    maśulāni patākāṃś ca marīcyaḥ kuṇḍalāni ca |
    6.7.9 paripākāṃś ca vividhāṃ varṣamabhrāstamānsi ca |
    dūrasthānyapi rūpāṇi manyate ca samīpataḥ |
    6.7.10 samīpasthāni dūre ca dṛṣṭerdarśanavibhramāt |
    yatnavānapi cātyarthaṃ sūcīpāśaṃ na paśyati |
    6.7.11 ūrdhvam paśyati nādhastāṃ tṛtīyam patalaṃ gate ||
    mahānapi ca rūpāṇi cchāditānīvacāmvaraiḥ |
    6.7.12 karṇanāsākṣi hīnāni vikṛtānīvapaśyati |
    yathādoṣañ ca rajyetardṛṣṭirdoṣe valīyasi |
    6.7.13 adhasthe ca samīpasthaṃ dūrasthañ coparisthitaḥ |
    pārśvasthe ca tathā doṣe pārśvasthāni ca paśyati |
    6.7.14 samantāt tu sthite doṣe saṃkulāni prapaśyati |
    dṛṣṭimadhyesthi te doṣe saha ñ ca paśyati |
    6.7.15ab dvidhāśrite dvidhā paśyed vahudhā cānavasthite |
    6.7.15.1 doṣe dṛṣṭāśrite tiyagekaṃ vai samyate dvidhā |
    6.7.15cd timirākhya sa vai doṣaś ca caturtha paṭalṃ gataṃḥ |
    6.7.16 ruṇaddhi sarvato dṛṣṭiliṅganāśamataḥ paraṃ |
    asminnapi na te na mobhūte nātirūḍhe mahāgada |
    6.7.17 candrādityau sanakṣatrāvantarikṣe ca vidyutaḥ |
    nirmalāni ca tejāṃsi bhrājiṣṇūni ca paśyati |
    6.7.18 sa eva liṃganāśas tu nīlikākācasaṃjñitaḥ |
    vātena cāpi rūpāṇi bhramantīvahi paśyati |
    6.7.19 āvilānyarūṇābhāni vyāviddhānīva pārśvataḥ ||
    pittenādityakhadyotaśakracāpatāśakra cāpataḍiḍguṇāṃ |
    6.7.20 nṛtyantaś caiva śikhinaḥ sarvaṃ kṛṣtaś ca paśyati |
    kaphenāñ bhojahārendraśaṃkhāmvumivatārakāḥ |
    6.7.21cd paśyanta iva rūpāṇi sigdhāni ca himāni ca |
    6.7.22cd paśyed raktāni raktena tamāṃsi vividhāni ca ||
    6.7.22ab sasitāny akṛṣṭāni pītāny api ca mānavaḥ |
    6.7.23cd sannipātena citrāṇi viplatānīva paśyati ||
    6.7.24 vahudhā vā dvidhā vāpi sarvāṇyeva samantataḥ |
    hīnādhikāṅgānyathavā jyotīṃṣyapi ca bhūyaśaḥ |
    6.7.25 pittaṃ kuryāt parimlāyi mūrcchitaṃ sūryatejasā |
    pitā diśastathānyo vā ravīniva ca paśyati |
    6.7.26 vikīryamāṇaṃ khadyotāṃ kṣāṃ teḥjāṃsi cottaraṃ |
    vakṣāmi ṣaḍvidhaṃ rāgairliṅganāśamataḥ paraṃ ||
    6.7.27 rāgorūṇe mārutajaḥ pradiṣṭāmlī ca nīlaś ca tathaiva pittāt |
    kaphāt sitaḥ śoṇitajaḥ saraktaḥ samasta doṣaprabhavas tu citraḥ |
    6.7.28 arūṇammaṇdalaṃ dṛṣṭāsthūlakācorūṇas tu saḥ |
    parimlāyini roge syāmlāyīpañcamaṇḍalaṃ |
    6.7.29 doṣakṣayāt svayaṃ tatra kadācin syāt tu darśanaṃ |
    arūṇaṃ maṇḍalaṃ vātāt cañcalam parūṣan tathā ||
    6.7.30 pittato maṇḍalaṃ nīlaṃ kāṃsyābhañ vā sapītakaṃ |
    śleṣmaṇā vahulaṃ snigdhāṃ śaṃkha kṣīrendupāṇḍuraṃ |
    6.7.31ab calaḥ padmapalāśasthaḥ śuklo vindur ivāmbhasaḥ |
    6.7.32 mṛdyamāne ca nayane ca nayane maṇḍalaṃ tadvisarpati |
    pravālapadmapatrābhaṃ maṇḍalaṃ śoṇitātmakaṃ |
    6.7.33 dṛṣṭirāgo bhavec citro liṃganāśe tridoṣaje |
    yathāsvaṃ doṣaliṃgāni sarveṣveva bhavanti hi ||
    6.7.34cd tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśī |
    6.7.35ab yo hrasvajātyo nakulāndhatā ca gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ |
    6.7.34ab ṣaḍliṅganāśo viṣame ca rogā dṛṣṭyāśrayāḥ ṣaḍeva caiva ||
    6.7.35cd pittena duṣṭena yutā tu dṛṣṭiḥ pītā bhavedyasya narasya kiñcit |
    6.7.36 pītāni rūpāṇi ca manyate yaḥ savai raraḥ pittavidagdhadṛṣṭiḥ ||
    prāpte tṛtīyaṃ paṭalan tu doṣe divā na paśyen niśi vekṣate saḥ ||
    6.7.37 tathā naraḥ śleṣmavidagdhadṛṣṭis tāny eva śuklāni hamanyate tu |
    6.7.38 triṣu sthito yaḥ paṭaleṣu doṣo naktāndhyam āpādayati prasahyaṃ |
    divā sa sūryānugṛhītadṛṣṭiḥ paśyet tu rūpāṇi kaphālpabhāvāt ||
    6.7.39śokajvarāyāsaśirobhitāpairabhyāhatā yasya narasya dṛṣṭiḥ ||
    dhūmārn sa vaipaśyati sarvvabhāvāṃstan dhūmadarśīti vadanti rogaṃ ||
    6.7.40 yo hrasvajātyo divaseṣu kṛcchrādhhrasvāṇi rūpāṇi ca tena paśyet |
    vidyotate yasya narasya dṛṣṭirdoṣābhipannā nakulasya yadvat |
    6.7.41 citrāṇi rūpāṇi divāsu paśyet sa vai vikāro nakulāndhyasaṃjñaḥ ||
    dṛṣṭirvirūpā śvasanopasṛṣṭā saṃkucyatebhyantarataś ca yāni |
    6.7.42 rujavagāḍhañ ca tam akṣirogaṃ gambhīriketi pravadanti tajjñāḥ ||
    vāhau punar vā vihayau pradiṣṭau nimittataś cāpy animittataś ca |
    6.7.43 nimittajās tatra manobhitāj jñeyas tv abhiṣyantanidarśanam saḥ || surarṣigandharvamahoragāṇāṃ sandarśanenāpi ca bhāskarasya ||
    6.7.44 hanyeta dṛṣṭirmanujasya yasya saliṅganāśastvanimittasaṃjñaḥ |
    tatrākṣi vispaṣṭaṃ mivābhi bhāti vaidūryavarṇā vimalā ca dṛṣṭiḥ ||
    6.7.46 ityete nayanagatā maye harogānirdiṣṭāḥ pṛthagiha ṣaṭ vā saptatiś ca |
    teṣāṃ ye pṛthagapṛthak va spaṣṭārthaśṛṇuta cikitsitaṃ yathāvad iti || ❈ ||

    śālākye ||

    [Adhyāya 8 (draft based on MS K)]

    6.8.1 athātaś cikitsāpravibhāgī vyākhyāsyāmaḥ |
    6.8.3 ṣaṭ saptatir yebhihitā vyādhayo nāmalakṣaṇaiḥ |
    teṣāñ cikirsitam idaṃ samāsādyās ataḥ śṛṇuḥ ||
    6.8.4 chedyās teṣu daśaikañ ca nava lekhyā bhavanti hi ||
    bhedyāḥ pañca tu rogām syur vyadhyāḥ pañcadaśaiva tu |
    6.8.5 dvādaśāśastrakṛtyāś ca yapyāḥ sapta bhavanti ca |
    rogā varjayitavyāḥ syur daśapañca ca jānatā| asādhau ca bhavetāṃ tu yāpyo vāgantu saṃjñitau ||
    6.8.6 arśānvitaṃ bhavati vartma tu yasya cārśaḥ | śuklan tathārvudamatho piḍakāḥ sirājāḥ |
    jālaṃ sirājam atha pañcavidhaṃ tathārma chedyā bhavanti saha parvaṇi kāmayena ||
    6.8.7 utsaṅginī vahalakardamavartmanī ca śyāvañ ca yac ca paṭhitaṃ tviha vaddhavartma |
    kliṣṭañ ca pothakiyutaṃ khalu yat tu vartma kumbhīkinī ca sahaśarkarayā ca lekhyāḥ ||
    6.8.8 śleṣmopanāhalagaṇau tu visañ ca nedyā granthiś ca yaḥ krimikṛto ñjananāmikā ca ||
    ādau sirā nigaditās tu prayoge pākau cayo nayanaḥ yavanonyataś ca ||
    6.8.9 pūyālasāni manthasaṃjñā syandāś ca yānty upaśamanti sirāvyadhaiste |
    śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakena|
    6.8.10 aklinnavartmahutabhugdhvajadarśiśukti praklinnavartmasu tathaiva valāsasaṃjñāḥ |
    āgantunāma ya ytena ca dūṣitāyāṃ dṛṣṭyāṃ na śastrapatanaṃ pravadanti vaidyāḥ ||
    6.8.11 sampśyataḥ ṣaḍ api bhitās tu kāvās te pakṣmakopasayitās tu bhaadanti yāpyāḥ ||
    catvāra eva pavanaprabhavās tv asādhyā dvau pittajau kaphanimittaja eka eva | catvāra eva rūdhiraprabhavos tridoṣās tāvanta eva suruṇau ca tathāparau dvāv iti ||

    śālākyasthāne || 0 ||

    [Adhyāya 9 (draft based on MS K)]

    6.9.1 athāto vātābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.9.3 purāṇaṃ sarppiṣāsnigdhau syandādhīmanthapīḍitau |
    svedayitvā yathānyāyaṃ sirāvyadham upācaret |
    6.9.4 sampādayed vastibhiś ca samyak snehaviracitau |
    tarpaṇaṃ puṭapākaiś ca dhūmair āścyotanais tathā |
    6.9.5 nasyaiḥ snehaparīṣekaiḥ śirovastibhir eva ca |
    vātaghnānūpajalajāṃ māṃsāmlaṃkvāthasevanaiḥ |
    6.9.6 catuḥ snehaiḥ sukhoṣṇaiś ca tat pītām varatāpanaiḥ |
    payobhir veśavāraiś ca pāyasaiḥ sālvaṇais tathā |
    6.9.7 bhiṣak saṃpādayed etām upanāheś ca pūjitaiḥ |
    grāmyānūpodakaiḥ snigdhaiḥ rasaiḥ phalarasāyutaiḥ |
    6.9.8 susaṃskṛtaiḥ payobhiś ca tayor rahāra iṣyate |
    bhuktopari piveyātāṃ ghṛtaṃ to ca pipāvanau |
    6.9.11cd eraṇḍapallave mūle tvaci vāthaṃ payaḥ śritaṃ |
    6.9.12 kaṇṭhakārāś ca mūlāsyāṃ sukhoṣṭaṃ sevanahitaṃ |
    sendhavodīcyamadhukapippalībhir ayo pi vā |
    6.9.13 hitamardhodakaṃ seke tathāścyotanam eva ca |
    hrīveracakraśāṅgaṣṭhodumvaratvakṣu sādhitaṃ |
    6.9.14 sāmbhasāpayasājena śūlāścyotanam uttamaṃ ||
    madhukaṃ rajanīpathyādevadārūś ca pīṣayet |
    6.9.15 ājenapayasā śreṣṭhamabhiṣyane tadañjanaṃ ||
    gairikaḥ saindhavaṃ kṛṣṇaṃ nagaraṃ ca yathottaraṃ |
    6.9.16 piṣṭaṃ dviraṃśatobhir vā kāñjanam iṣyate ||
    snehāñjanañ cātra hitaṃ vakṣyate tadyathāvidhiḥ |
    6.9.17 rogo yaś cānyatovāto yaś ca mārūtaparyayaḥ |
    anenaiva vidhānena bhiṣak tānyapi sādhayet ||
    6.9.18 pūrvabhaktahitaṃ sarpiḥ kṣīrañcātrātha bhojayet | vṛkṣādanyāṃ kapittheca pañcamūle mahatyapi|
    6.9.19 sakṣīrakarkaṭarase siddhañ cā pivet ghṛtaṃ |
    pānam vā hitam atrāhuḥ pakvāś cārtragalāgnikaiḥ |
    6.9.20 sakṣīraṃ meṣaśṛṃgāś ca sarpirvīratarepi ca |
    saindhavaṃ dārūśuṇṭhī ca mātuluṅgaraso ghṛtaṃ |
    6.9.21 stanyodakāvaṃ karttavyaṃ śuṣkapāke tadañjanaṃ |
    pūjitaṃ sarpiṣaś cātra pānamakṣṇoś ca tarpaṇaṃ |
    6.9.22 ghṛtena jīvanīyena nasyaṃ tailena cānunā |
    pariṣekohitaś cātra payaḥ śītaṃ sasaindhavaṃ |
    6.9.23 rajanādārūsiddham vā sendhavena sāmāyutaṃ |
    sarpiryutam stanya dhṛṣṭamañjane ca mahauṣadhaṃ |
    6.9.24 vasā vānūpajalajāḥ saindhavena samāyutāḥ |
    nāgaronmiśritāḥ kiñcic chuṣkapāke tadañjanaṃ |
    6.9.25 pavanaprabhavā rogā ye kecid dṛṣṭināśanāḥ |
    vījenānena matimān steṣu karmaprayojayet iti ||

    śālākye || || 0 ||

    [Adhyāya 10 (draft based on MS K)]

    6.10.1 athātaḥ pittābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ |
    6.10.3 pittasyānde paittike cādhimanthe sirāvyadhaḥ sraṃsanañ cādhyudāraṃ |
    akṣṇo sṛ puṭapākāñjanāni ca kramaḥ sarvaḥ pittavīsarpahā ca ||
    6.10.4ab gundraṃ śāliṃ śaivalaṃ darbhamikṣur nalaṃ lodhraṃ vetasam padmakañ ca |
    6.10.5ab drākṣākṣaudraṃ candanañ cotpalañ ca stiyāḥ stanyarasamikṣāḥ sitā ca |
    6.10.5 padmam patraṃ yaṣṭhi sākaṃ haridrāṃ tathānantā cāpi sambhṛtyasarpiḥ | siddhaṃ sekatarpaṇo cāñjane ca hitaṃ kṣīraṃ cā me te dhūmakai |
    6.10.6cd yojyo vargo vyasta eṣo dvidhā vā ca sacāpi nasyethāvat |
    kriyāḥ sarvāḥ pittaharām ca śastāḥ tryahādūrdhvaṃ kṣīrasarpiś ca nasyaṃ |
    6.10.7 pālāśaṃ syācchoṇitaṃ cāñjanārtham bhavetkāryaṃ śarkarā kṣaudrayuktaṃ |
    rasakriyāṃ śarkarākṣaudrayuktaṃ pālindyām vā madhuke cāpi kuryāt |
    6.10.8ab mustaṃ phenaḥ sāgaraṃ sotpalañ ca krimighnailādhātrivījād rasañ ca |
    6.10.9 kāryaṃ cūrṇāñjanārthaṃ raso vā stanyopeto dhātakīsyandanābhyāṃ |
    yoṣitstanya śātakumbhaṃ vighṛṣṭaṃ sitākṣaudre kiṃśukādvāpi puṣpāṃ |
    6.10.10 lodhraṃ drākṣāṃ śarkarāñcotpalañ striyāḥ stanye ṣaṣṭisākaṃ kṛtañ ca |
    piṣṭvā kṣīre varṇakasya tvacaṃ ca vaijalonmiśrañ candanodūmvarañ ca |
    6.10.12 kṣaumāvardham pathyamāścyotane vā | ghṛtabhṛṣṭaṃ yaṣṭisāhvaṃ salodhraṃ |
    toyonmiśraṃ kārśamarīdhātripathyāstathaivāḥ kaṭphalañ cāmvunaiva |
    6.10.13 eṣā kriyāmlākhyurṣitasaśuktau kāryā sarvāvyapavarjyaḥ sirāṇāṃ |
    6.10.14 sarpiḥ peyaṃ traiphalaṃ tailvakam vā peyaṃ vā kevalaṃ yat purāṇaṃ |
    doṣe kṛtes tu krikayāmadhastāc chītair dravyair añjanān yasya kuryāt |
    6.10.15 vaidūryam vā sphāṭikaṃ vidrumañ ca muktāṃ śaṃkhaṃ cāñjanaṃ cāñcanañ ca |
    sa candanaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyād añje naitad āśuḥ |
    6.10.16A ghṛtaṃ pived dhūmadarśīnaras tu vidhiṃ kuryāt pittaharañ ca sarvam iti ||
    6.10.17 aupadravaṃ sandhigataṃ vartmaśuklagataṃ tathā |
    kṛṣṇagataṃ sarvvagataṃ dṛṣṭirogamathāparaṃ ||
    6.10.18 cikitāpravibhāñ ca vātābhiṣyandapittakai |
    śālākyakāśirājena proktaṃ vai prathamodaśa ||

    śālākye || ❈ ||

    [Adhyāya 11 (draft based on MS K)]

    6.11.1 athātaḥ śleṣmābhiṣyandapratiṣedham vyākhyāsyāmaḥ |
    6.11.3 syandādhimanthaikaphajau jayet śiroṇām atha mokṣaṇena |
    svedāvapīḍāñjanasya dhūmaitathai tīkṣṇaiḥ kavaḍagrahaiś ca |
    6.11.4 uṣṇais tathāścyotanasamvidhānais tathaiva rukṣaiḥ puṭapākayogaiḥ |
    tryahāṃ tryahā ccāpy apatarpaṇānte tau prātar annaṃ hitam āpnuyātāṃ |
    6.11.5 phaṇijjhakosphutakapitthavilveṣa dhattūrapīlūsurasārkabhāgoḥ |
    svedam vidadhyād athavātralepaṃ varhiṣṭhaśuṇṭhīsuradārukuṣṭhaiḥ |
    6.11.6 sindhūprasutaṃ triphalāmadhukaprapauṇḍarīkāñjanatutthatāmraiḥ |
    6.11.7vartmyāñjane syur jalasamprapiṣṭhā pathyā haridrā maricāñ janair vā
    trīṇyupaṇāni triphalā haridrām viḍaṃgasārañ ca samāni ca syuḥ |
    6.11.8 varhiṣṭhakuṣṭhesuradārūṇaśaṃkhapāṭhānakhavyoṣamanaḥ śilā ca |
    mūrvvāś ca jāśyā mūkulāni cāpi piṣṭhvāmvunaitāni bhiṣagvidadhyāt |
    6.11.9 phalaṃ prakīryātvathavāpiśigrāḥ puṣpañca tulyaṃ vṛhadarśanasya |
    rasāñjanañ candanasaindhavañ ca manaḥśilāle laśunañ ca tulyaṃ |
    6.11.10 piṣṭhvātha varttī vidadhīta samyag na detu dhīmāṃ kaphajeñjanārthaṃ |
    roge valāsagrathitentujānḥ tu kuryād idaṃ syāt praviśāṣyadehaḥ |
    6.11.11ab nīlāṃ yavānājapayonnupītāṃ saṃśādhya saṃśoṣya tato nūdahya |
    6.11.12 takṣārakalyena ca bhasmadhīmāṃ pakvam vidadhyādathaveśūnāḍyāṃ |
    etadvalāsagrathiteñjanaṃ syāt kalpas tatthaivaiṣaphaliñjakeṣu |
    6.11.13 mahauṣadhaṃ māgadhikāś ca mukhyāṃ sasandhavaṃ yat maricañ ca śuṣkaṃ |
    tatmātuluṅgasya rasena piṣṭaṃ netrāñjanaṃ piṣṭakamāśu hanyāt |
    6.11.14 phaler vṛhatyā magadhodbhavānāṃ kalkaṃ niravāt vāt phalapākasīndhya
    śrotojayuktaṃ tata uddhṛtaṃ syāt tadvātra pathyaṃ vidhireṣa cāpi ||
    6.11.15 vārtākiśigrumṛgaja paṭolakirātatiktāmalakīphaleṣu ||
    kāsīsasāmudrarasāñjanāni jātyās tathā kṣārakam eva cāpi |
    6.11.16 paklinnavartmany upadiśyet etu yogāñjanaṃ tan madhunā vighṛṣṭaṃ |
    nādeyamagryalavalañ ca śuklaṃ nepālajātāñ ca samāsatas tu |
    6.11.17 samātuluṃgādrasa eṣayogaḥ kaṇḍun nihanyāt sakṛdañjanena ||
    saśṛṅgaveraṃ suradārū mukhyaṃ sindhuprasūtaṃ mukulañ ca jātyāḥ |
    6.11.18 surāsupiṣṭaṃ svidamañjanan tu kaṇḍvāñ ca śophe ca hitaṃ vadanti |
    syandādhimanthakramam ācarec ca sarveṣu caiteṣu sadā pramatta iti ||

    śālākye || 0 ||

    [Adhyāya 12 (draft based on MS K)]

    6.12.1 athāto raktābhiṣyandapratiṣeḍhaṃ vyākhyāsyāmaḥ ||
    6.12.3 manthasyandausirotpātaṃ sirāharṣañ ca raktajaṃ |
    ekenaiva vidhānena cikitsec caturo gadāṃ |
    6.12.4 vyādhyartāś caturopyatāṃ snigdhāṃ kombhena sarppiṣā |
    rasairūdārair athavā sirāmokṣeṇa yojayet |
    6.12.5 viriktānām pragāḍhañ ca sirānyeṣām viśodhayet |
    vairecanikasiddhena sitāyuktena sarpiṣā |
    6.12.6 tataḥ pradehām pariṣecanāni tasyāni dhūmāni yathā svam eva |
    āścyotanābhyañjana tarpaśāni svigdhāṃś ca kāryān puṭapākayogāṃ |
    6.12.8 rujāyāñ cāpyarbhṛśaṃ svedās tu mṛdavo hitāḥ |
    akṣṇor api samantāc ca pātanan tu jalaukasāṃ |
    6.12.9 ghṛtasya mahatī mātrā pītā cārti niyacchati |
    pitābhiṣyandaśamano gaṇam cāṣpyupayāditaḥ |
    6.12.10 kaserumadhukānāñ ca cūrṇamamvarasamvṛtaṃ |
    stanyamapsvāntarikṣāsu hitamāścyotanaṃ sadā |
    6.12.11 śrīparṇīpāṭalīdhātrī dhātakīvilvakārjunāt |
    puṣpāṇyatha vṛhatyau ca vimvīloṭāś ca tulyaśaḥ |
    6.12.12 mañjiṣṭhā cāpi madhunā piṣṭvā cakṣurasena vā |
    rudhirasyandaśāntyartham etad añjanam iṣyate |
    6.12.13 candanan tugaram patraṃ śilājatu sakuṅkumaṃ |
    rajastāmramayaṃ tutthaṃ nimvakāśī samañjanaṃ |
    6.12.14 trapu kāsaṃ malaś cāpi piṣṭvā puṣparasena tu |
    vidvudāyāṃ kṛtā vartyaḥ pūjitaś cāñjane tu tāḥ |
    6.12.15 sarpiḥ kṣaudraṃ cāñjanaṃ syāt sirotpātasya bheṣajaṃ |
    tadvat saindhavakāsīsaṃ stanyayuktaṃ tu pūjitaṃ ||
    6.12.16 madhunā śaṃkhanepālī tutthadārvyaḥ sasaindhavā |
    rasaḥ śirīṣa puṣpādvā surāmaricamākṣikaiḥ |
    6.12.17 yuktātha madhunā vāpi gairiko hitasañjanaṃ ||
    śirāharṣañjanaṃ kuryāt phāṇitaṃ madhusaindhavaṃ |
    6.12.18ab madhunā tārkṣyajaṃ śailam vā kāsīsam vā sasaindhavaṃ |
    6.12.18cd vetamāmlaṃ stanyayuktaṃ kāsīsam vā sasaindhavaṃ |
    6.12.19 paittikān tu vidhiṃ kuryād kṛtsnaṃ arjunaśāntaye ||
    sitekṣu madhukakṣedra dārvvīstanyaiḥ sasandhavaiḥ |
    6.12.20 sekāñjanañ cātra hitamamlairāścyotanais tathā |
    sitāmadhukakaṭvāṅgamastukṣaudrāmlasaindhavaiḥ |
    6.12.21 vījapūrakako lāmladābhimāmlaiś ca yuktitaḥ |
    ekaśo vā dviśo vāpi yojitam vā tribhis tribhiḥ |
    6.12.22 sphaṭikaṃ kuṃkumaṃ śaṃkhā madhukaṃ madhu cāpi hi |
    śaṃkhakṣaudrasitāyuktaḥ sāmudra phena eva ca |
    6.12.23 dvāvetau vihitau yogāvañjanārjunanāśanau ||
    saindhavakṣaudrakatakaṃ sakṣaudram vā rasāñjanaṃ |
    6.12.24 kāsīsam madhunā cāpi yojyamatrāñjane sadā |
    lohacūrṇṇāni sarvāṇi dhātavo lavaṇāni ca |
    6.12.25 ratnāni dantāḥ śṛṅgāṇi gaṇāś cāpy upapāditaḥ |
    kukkuṭāśukapālāni lasunaṃ kaṭuka trikaṃ |
    6.12.26 karañjavījamelā ca lekhanīyāñjanaṃ smṛtaṃ ||
    raktaprasādanavatā pūṭapāke na sādhitā |
    6.12.27 sampāditasya vidhnā kṛtsnena syandaghātinā |
    anenāpācarec cukramavraṇaṃ kuśalo bhiṣak |
    6.12.28 uttānam vā vagāḍham vā karṣayec cāpi savraṇaṃ |
    śirīṣavījamaricapippalīsaindhavair api |
    6.12.29ab śukrapragharṣaṇaṃ kārya madhunā saindhave na tu |
    6.12.30cd kuryād añjanayogā vā samyak ślokārdhikāvimau |
    6.12.31 śaṃkhakolāstikanaka drākṣāmadhukamākṣikaiḥ |
    sūrādantyārṇavamalaiḥ śirīṣakusumena ca |
    6.12.32 kṣārāñjanaṃ vā vitared valāsagrathitāpahaṃ |
    mudgām vā nistuṣāṃ piṣṭvā śaṃkhakṣaudrasitāyutāṃ |
    6.12.33 madhukasāraṃ madhunā yojayed cāñjane sadā |
    vibhītakāsthimajjā vā sakṣaudrā śukraśāntaye ||
    6.12.34ab śaṃkhāsynta madhudākṣā mayūtakatakāni vā |
    6.12.35 vaṃśajārūṣkarau tālaṃ nālikerañ ca tad dahet |
    kṣāravan śrāvayec cūrṇṇaṃ karabhātu bhāvayet |
    6.12.36ab vahuśoñjanayetatsyācchukravaivarṇṇanāśanaṃ |
    6.12.38 saśophaś cāpyaśophañ ca dvau pākau yau prakīrtitau |
    śārīrā hitās tatra vida sirām bhiṣak |
    6.12.39 sekāścyotananasyāni puṭapākāñś ca yojayet |
    sarvataś cāpyaśuddhasya kartavyam idamajanaṃ |
    6.12.40 tāmrapātrasthitam māṃsaṃ sarpiḥ saindhavasaṃyutaṃ |
    maireyam vā vidhātavyaṃdadhyuttarakam eva vā |
    6.12.41 ghṛtāṃ kāṃsamalopetāṃ stanyam vāpiṃ sasandhavaṃ |
    madhūkasāram madhunā tulyāṃśaṃ gairikena vā |
    6.12.42 sarpiḥ saindhavatāmrāṇi yoṣitstanyayutāni vā |
    dāḍimairāvatāśmantakolāmlamadhusaindhavaiḥ | rasakriyām vā vipacet samyak pākajighāṃsayā |
    6.12.43 māsasaindhavasaṃyuktaṃ sthitaṃ sarpiṣi nāgaraṃ ||
    āścyotanāñjane yojyāmavalākṣīrasaṃyutaṃ ||
    6.12.44 puṣpaṃ mālatyāḥ saindhavaṃ śṛṅgaveraṃ sāro vaiḍaṅgaḥḥ pippalītaṇḍūaś ca |
    etat piṣṭvāt kṣaudrayuktyāñjanārthaṃ samya yuktaṃ nirviśaṃkaḥ pradadyāt ||
    6.12.45 pūyālase śoṇitamokṣaṇaṃ eva vidhistathaivāpyupanāhanaś ca |
    kṛtsno vidhiścekṣaṇapākahantā yathābhidhānaṃ bhiṣajā prayojyāṃ |
    6.12.46 kāsīsasindhuprabhavājaneś ca hitaṃ bhaved añjanam eva cātra |
    kṣaudrāndvitair ebhir athaiva ca syādanyatra tāmrāyasacūrṇṇayuktaiḥ |
    6.12.47 snehādinā samyag upāsya doṣāṃ tṛptiṃ vidhinena yathāsvam eva |
    aklinnavartmānam upakrameta sekāñjanāścyotananasyadhūmaiḥ |
    6.12.48 mustāharidrāmadhukapriyaṃgu siddhārthalodhrositaśārivābhiḥ |
    kṣuṇṇābhir āścyotanam eva kāryam atrāñjanaṃ cāñjanamākṣika syāt ||
    6.12.49 patraṃ phalaṃ cāmalakasya pakvā kriyām vidadhyād athavāñjanārthaṃ |
    vaṃśasya cā mūlena sakriyāṃ tu vartīkṛtāṃ tāmrakapālapakvāṃ |
    6.12.50 rasakriyāṃ vā viphalāvipakvāṃ palāśapuṣpaiḥ karavīrajair vā |
    piṣṭvān ca jānāṃ payasāmalam vā kāṃsasya dagdhā saha tāntavena |
    6.12.51ab pratyañjanatatmaricairūpetaṃ cūrṇṇatāmrasya sahābhiyuñjyāt |
    6.12.52cd praklinnavartmāny areta eva yogāḥ prayojyāḥ prasamīkṣya doṣān iti || ||

    śālākye 2 || 0 ||

    [Adhyāya 13 (draft based on MS K)]

    6.13.1 athāto lekhyarogapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
    6.13.3 nava ye lekhyasādhyās tu sāmānyasteṣv asamvidhiḥ |
    snigdhavāntaviriktasya nivātātapasaṃsadi |
    6.13.4 āptair dṛḍhaṃ gṛhītasya veśmanyutānaśāyinaḥ | sukhodakaprataptena vāsasā susamāhitaḥ | svedayed vartmanirbhujya vāmāṅguṣṭhāṅgulisthitaṃ |
    6.13.5.1 vartvyāveś ca ta plotaṃ sasyas nnaṃ tato likhet |
    6.13.6cd śastreṇa patrair athavā tato rakte sthite punaḥ |
    6.13.7cd svedyasaindhavacūrṇṇena pratisāryasukhāmvunā |
    6.13.8ab prakṣālya siktaṃ haviṣā vraṇavatnsamupācaret |
    6.13.9ab vyāsatas te tad akhilaṃ vidhānaṃ lekhya vartmaṇi |
    6.13.10 nakhasnāyunibhaṃ vartma likhitaṃ samyag iṣyate |
    raktamakṣi srave skannaṃ timiraṃ vyādhyanirjayaḥ |
    6.13.11cd vartmañ ca guru śūnañ ca kaṇḍūharṣopadehavat |
    6.13.12cd durviriktaṃ vijānīyād atat sinnaṃ punar likhet |
    6.13.13 vyāvartatevartma yadā pakṣṃ cāpi vimuñcati |
    vaddhaśurūktava vaś caiva tadatisrāvitaṃ viduḥ |
    6.13.14 snehasvedādiriṣṭaṃ syāt kramastatrānilāpahaḥ |
    vartmāvavaddhakliṣṭaṃ ca vahalaṃ yac ca kīrtitaṃ |
    6.13.15 potthakīś cāpya vilikhet pracchayitvāgrataḥ śanaiḥ |
    samaṃ likheta manimāñśyāvakardamavartmanī |
    6.13.16 kubhīkinīṃśarkarāñ ca tathaivotsañginīma
    dhīmaṃ vikalpya śastreṇa nikhet paś cādatandritaḥ |
    6.13.17 bhaveyar vartmasu ca yāḥ piḍakāḥ kaṭhinā bhṛśaṃ |
    hrasvāstāmrāś ca tāḥ pakvā bhindyādbhitvā likhed api |
    6.13.18 taruṇyo vālpasaṃrambhāḥ piḍakā vāhyavartmajāḥ |
    viditvaitām praśamayet svedālepanaśodhanaiḥ |

    [Adhyāya 14 (draft based on MS K)]

    6.14.3. svedayitvā visagranthipakvaṃ tasya nirāśayaṃ |
    bhitvāc chidrāṇi śastreṇa saindhavenāvacūrṇayet |
    6.14.4ab kāsīsamārgadhīmuścīnepālyelāyutena tu |
    6.14.5 rocanakṣāratutthāni pippalyaḥ kṣaudram eva ca |
    pratisāraṇam ekaikaṃ bhinne lagaṇa iṣyate |
    6.14.6ab mahānty atha ca yuñjīta kṣārāgni vidhikovidaḥ |
    6.14.7cd rasāñjanamadhubhyān tu bhinnā cāñjanenāmikāṃ |
    6.14.8 pratisāyāñjane yuñjyān kriyāṃ lavaṇavarjitāṃ ||
    samyak svinne krimigranthau bhinne syāt pratisāraṇaṃ |
    6.14.9triphalātuthakāsīsa saindhavaiḥ sarasāñjanaiḥ |
    rasakriyāṃ krimigranthai bhinna syāt pratisāraṇaṃ
    bhittopanāhaṃ kaphajaṃ pippalīmadhusaindhavaiḥ |
    6.14.10 vilikhelmaṃḍalāgreṇa pracchayed vā samantataḥ |
    saṃsnehya patrabhaṅgaiś ca svedayitvā yathāvalaṃ |
    6.14.11 āpākā vidhinoktena pañcabhedyān upācaret |
    sarveṣv ateṣu vihitaṃ vidhānaṃ snehapūrvakam iti ||

    śālākye 3 || ❈ ||

    6.15.1athātaś chedyorogapratiṣedham vyā ||
    6.15.3snigdhaṃ bhuktavato hy annam upaviṣṭasya yatnataḥ |
    saṃroṣayet tu nayanaṃ bhiṣak cūrṇṇai tu lāvaṇaiḥ |
    6.15.4tataḥ saṃroṣitaṃ tūrṇṇaṃ susvinnaṃ parighaṭṭa |
    tatra cāpi valījātaṃ tatrāsya samāhitaḥ |
    6.15.5apāṅgaṃ prekṣamāṇasya lagayed vaḍiśaṃ bhiṣak |
    muccudāya matimām va ḍiśaṃ samyag utkṣiyet |
    6.15.6na cocthāpayet ākṣipraṃ kāryam atyāyanan tu tat |
    śastrāvādhabhayāc cāsya vartmanī grāhayed dṛḍhaṃ |
    6.15.7tataḥ praśithilībhūtaṃ tribhir eva vilamvitaṃ |
    ullikhamaṇḍalāgraṇatīkṣena pariśodhayet |
    6.15.8viviktaṃ sarvatas cāpi kṛṣṇāc chuklāc ca maṇḍalāt |
    kanīnikam upānīyac chindyānnātikanīnakaṃ |
    6.15.9caurbhāgasthite māṃse nākṣi vyāpadyaten yathā |
    kanīnikavavadhādasraṃndīdī cāpyupajāyate |
    6.15.10cdarma cej jālavac cāpi taddeṣyonmarjjalamvitaṃ
    6.15.11cchidyāc vakreṇaśastreṇa vartamuklāntamāśritaṃ |
    pratisāraṇam akṣṇais tu tataḥ kāryam anantaraṃ |
    6.15.12yāvatā tasya cūrṇṇena vyoṣasya lavaṇasya ca |
    svedayitvā tataś cāpi vandhīyān mat-māṃ bhiṣak |
    6.15.13doṣartuvalakālajñaḥ snehaṃ datvā yathāhitaṃ |
    vraṇavat samvidhānañ ca tasya kuryāt tataḥ paraṃ |
    6.15.14abtrahān muktvā ca saṃsvedya paścoc chodhanam ācaret |
    6.15.16cdlekhyāñjanaiś copahared armaśeṣaṃ bhaved yadi |
    6.15.17armañ cālpan dadhinibhaṃ nīlaṃ raktamathāpi vā |
    dhūmraṃ pratanūyac cācāpi śukravatsamupācaret |
    6.15.18carmābhaṃ vahalaṃ yas tu snāyumāṃsasamāvṛtaṃ |
    chedyam eva tadarmasyāt kṛṣṇamaṇḍalagañ ca yat |
    6.15.19viśuddhavarṇam akliṣṭaṃ kriyām vakṣigataklamaṃ |
    chinnermaṇi bhavet samyagyathāsvamanupadravaṃ ||
    6.15.20sirājālaṃ sirā yās tu kaṭhinām ca ca vuddhimān |
    ullikhet maṇḍalāgreṇa vaḍiśemavilamvitāṃ |
    6.15.21sirā supiḍakā jātāḥ yā na sidhyanti bheṣajaiḥ |
    plavavatmaṇḍalāgreṇa tāsāṃc chedanam iṣyate |
    6.15.22rāgayoś caitayoḥ kāryamarmokaṃ pratimāraṇaṃ |
    vidhiś cāpi yathādoṣaṃ lekhanadravyasamvṛtaḥ |
    6.15.23.1sirājālavadevātra tataḥ sarvāvidhir hitaḥ |
    6.15.23sandhau prasvedya śastreṇa pravaṇīkām vicakṣaṇaḥ |
    uttaretha tribhāge tu vaḍisenavilamviāṃ |
    6.15.24chidyāttāmavaśātraṃ syādarsrunāḍīn tatonyarthā |
    pratisāraṇamatrāpi kṣaudrasaindhavam iṣyate |
    6.15.25lekhanīyāni tīkṣṇāni vyādhiśeṣasya bheṣajaṃ ||
    saṃkhaṃ samudraphenañ ca maṇḍukañ ca samudrajaᳵ |
    6.15.26sphaṭīkaṃ kuruvindañ ca pravālāmsattu kāvṛtāḥ |
    vaidūryaṃ puṭākaṃ muktāmayas tāmrarajo pi ca |
    6.15.27samabhāgāni sampiṣya sā ca srotoñjanen tu |
    cūrṇāñjanakārayitvā bhājanameṣasṛṅgaje |
    6.15.28nivāsyobhayataḥ kālam athāñje satataṃ vudhaḥ |
    armāṇi piḍakāṃ hanyāt sirājālañ ca tena vai ||
    6.15.29arśastothā yac ca nāmnā śuṣkārśorvudam eva ca |
    antarvarmāsrayā yet tu vidhānan tasya vakṣyate |
    6.15.30vartmopascedya nirkudyokṣidya ca yatnataḥ |
    maṇḍalāgreṇa tīkṣṇeṇa mūlec chidyād bhiṣak varaiḥ
    6.15.31tataḥ pippalikāsisasaindhavaiḥ pratisārayet |
    sthite ca rudhire vartma dahet samyakalākayā |
    6.15.32kṣāreṇa vālikhec cāpi vyādhiśeṣam bhaved yādi |
    tīkṣṇair ubhayato bhāgais tato doṣam upakṣiyet |
    6.15.33yathādoṣañ ca virared abhiṣyandakriyāvidhiḥ |
    śastrakarmaṇyapagate māsañ ca syāt suyantritaḥ ||
    6.15.34śālākya | lādhū || ||

    [Adhyāya 16 (draft based on MS K)]

    6.16.1 athātaḥ pakṣmagatarogapratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.16.3 yāpyas tu yo vartmabhavo viḥ pakṣmaprakopobhihitaḥ purastāt |
    tatropadiṣtasya narasya carma vartmopariṣṭādanutiryageva |
    6.16.5 udbhṛtyaśastreṇa yavapramāṇam vālena sīvyedbhiṣagapramattaḥ |
    datvā tu sarpidhucāpiśeṣaṃ kuryāt kramaṃ yobhihito vraṇeṣu |
    6.16.4ab bhruvor adhastāt parimucya bhāgau pakṣmāśritaṃ caikamatas tu cchindyāt |
    6.16.6ab lalāṭadeśe ca nivadhya paṭṭāṃ prāksīvitan tatra parañ ca vandhet |
    6.16.6cd sthairyaṃ gate cāpyatha śastramārge vālām vimuñcet kuśalābhikṣya |
    6.16.7 evan na cecchāmyati tasya vartma nirbhujya doṣopacitāṃ valīntu |
    tatogninā vā pratisārayītakṣāraṇavātadvimīkṣyadhīraḥ |
    6.16.8 chittvā samaṃ cāpy upapakṣmamālāṃ samyag gṛhītvā vaḍiśais tribhis tu |
    pathyāphalena pratisārayīta ghṛṣṭena vā tauruvake na samyak |
    6.16.9 catvāra ete vidhiyo nihanti pakṣmoparodham pṛthag eva yuktāḥ |
    virecanāś cyotananasya dhūmalepāṃjanasneharasākriyāś ceti ||

    śālākye 3 || 0 ||

    [Adhyāya 17 (draft based on MS K)]

    6.17.1 athāto dṛṣṭigatarogapratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.17.3 trayaḥ sādhyās trayo 'sādhyāḥ ṣaṭ ca yāpyā bhavanti ha |
    rogā dṛṣṭigatā nṝṇāṃ teṣu sādhyās trayas traye ||
    tatraikasya pratīkāraḥ kīrtito dhūmadarśinaḥ |
    6.17.4 dṛṣṭyām pittavidagdhāyāṃ vidagdhāyāṃ kaphena ca |
    pittaśleṣmaharaṃ kuryād vidhiṃ śastrakṣatād vinā ||
    6.17.5 nasyasekāñjanālepapuṭapākaiḥ satarpaṇaiḥ |
    ādye tu traiphalaṃ peyaṃ sarpis traivṛtam uttare ||
    6.17.6 tailvakañ cobhayoḥ pathyaṃ kevalaṃ jīrṇam eva vā |
    gairikaḥ saindhavaḥ kṛṣṇā godantasya maṣī tathā ||
    6.17.7 gomāṃsaṃ maricaṃ bījaṃ śirīṣasya manaḥśilā |
    vṛntaṃ kapitthān madhunā svayaṃguptāphalāni vā ||
    6.17.8 ete 'ñjane tu catvāro yogāḥ syur ubhayor hitāḥ |
    kupyakāśokaśālāmrapriyaṅgunalinotpalaiḥ ||
    6.17.9 piṣṭair hareṇvāmalakapathyāpippalisaṃyutaiḥ |
    kārayed añjanaṃ vaidyaḥ sarpiḥkṣaudrasamāyutaṃ ||
    6.17.10 añjayed dvāv api bhiṣak pittasleṣmavibhāvitau |
    hareṇavo 'mrajambūbhyāṃ puṣpasvarasam eva ca ||
    6.17.11 ghṛtakṣaudravipakvan tu tat prayojyam athāñjanaṃ |
    nalinotpalakiñjalkagairikā gośakṛdrasaḥ ||
    6.17.12 guḍikāñjanam etad vā dinarātryandhayor hitam |
    rasāñjanaghṛtakṣaudratālīśaṃ svarṇagairikaiḥ ||
    6.17.13 gośakṛdrasasaṃyuktaṃ pittopahatadṛṣṭaye |
    śītasauvīrakam vāpi piṣṭvātha rasabhāvitaṃ ||
    6.17.14 kūrmapittena matimān bhāvayed rauhitena vā |
    cūrṇāñjanena tu sadā prayojyaḥ pittaśāntaye ||
    6.17.15 kārśmarī puṣpamadhukadārvīlodhrarasāñjanaiḥ |
    sakṣaudram añjanaṃ tadvā hitam atrāñjane sadā ||
    6.17.27 nadīja śaṅkha trikaṭūny athāñjanaṃ
    manaḥśilā dve rajane yakṛdrasaḥ |
    sacandaneyaṃ guḍikāthavāñjane
    praśasyate vai divaseṣv apaśyatāṃ ||
    6.17.16 srotojaṃ saindhavaṃ kṛṣṇāṃ hareṇuñ cāpi peṣayet |
    ajāmūtreṇa tā vartyaḥ kṣaṇadāndhāñjane hitāḥ ||
    6.17.17 kālānusārivāṃ kṛṣṇāṃ nāgaraṃ madhukan tathā |
    tālīśapatraṃ rajane saṅkhañ caiva yakṛdrasaḥ ||
    6.17.18 piṣṭvā vartyo 'thavā tatra chāyāśuṣkā rujāpahā |
    manaḥśilābhayāvyoṣaṃ tathā kālānusārivāṃ ||
    6.17.19 samudraphenaś ca hitā vartyaś chāgapayonvitāḥ |
    gomūtrapittamadirāyakṛddhātrīrasaiḥ pacet ||
    6.17.20 kṣaudrāñjanaṃ rase vānyadyakṛtas traiphalena vā |
    gomūtrājyārṇavamalaṃ pippalīkṣaudrakaṭphalaiḥ ||
    6.17.21 saindhavopahitaṃ yuñjyān nihitaṃ veṇugahvare |
    meṣād yakṛd ghṛtañ cājaṃ pippalīsaidhavaṃ madhu ||
    6.17.22 rasam āmalakānāñ ca pakvā samyaṅ nidhāpayet |
    kośake khādire tadvā hitaṃ kṣaudrāñjanaṃ bhavet ||
    6.17.23 māgadhyajāsthimajjailāyakṛdyuktā hareṇavaḥ ||
    yakṛdrasenāñjanam vā śleṣmopahatadṛṣṭaye ||
    6.17.24 paceta godhāyakṛd antrakalpitaṃ
    supūritaṃ māgadhikābhir agninā |
    niṣevitaṃ yad yakṛd añjanena vā
    nihanti naktāndhyam asaṃśayaṃ khalu ||
    6.17.26ab plīhā yakṛc cāpy upabhakṣayed ubhe
    prakalpya śūlye ghṛtatailasaṃyute |
    bhavanti yāpyāḥ khalu ye ṣaḍāmayā
    hared dhi tatra kṣatajaṃ sirāvyadhaiḥ ||
    6.17.28cd virecayec cāpi purāṇasarpiṣā
    virecanāṅgopahitena bhūtaye ||
    6.17.29 payovimiśraṃ pavanodbhave hitaṃ
    vadanti pañcāṅgulatailam eva tu |
    pibed ghṛtaṃ traiphalam eva śodhanaṃ
    viśeṣataḥ śoṇitapittarogayoḥ ||
    6.17.30 trivṛdvirekaḥ kaphaje praśasyate
    tridoṣaje tailasugandhi tatkṛtaṃ |
    purāṇasarpis timireṣu śasyate
    hitaṃ bhaved āyasabhājane sthitaṃ ||
    6.17.31 hitañ ca vidyāt triphalāghṛtaṃ sadā
    kṛtañ ca tan meṣaviṣāṇasañjñayā |
    lihet sapāṇaṃ triphalāṃ sucūrṇitāṃ
    ghṛtapragāḍhān timirāturo naraḥ ||
    6.17.32 kaphābhibhūtaḥ khalu tailasaṃyutāṃ
    madhupragāḍhām athavāpi yojayet |
    gavāṃ śakṛtkvāthavipakvam uttamaṃ
    hitan tu tailan timireṣu nasyataḥ ||
    6.17.33 ghṛtaṃ hitaṃ kevalam eva paittike
    tathā tu tailaṃ pavanāsṛgutthite |
    6.17.34 tathāśvagandhātibalābalāśritaṃ
    nasye tu vāte trivṛtaṃ prayojayet ||
    jalodbhavānūpajamāṃsa saṃskṛtād
    ghṛtam vidheyaṃ payaso yad utthitaṃ ||
    6.17.35 sasaindhava kravyabhugeṇamāṃsajo
    yutaḥ puṭākhyo madhunā ghṛtena ca |
    vasāśvagṛdhroragatāmracūḍajā
    madhūkayuktā ca hitā sadāñjane ||
    6.17.36 tathāñjanaṃ srotasijan niṣevitaṃ
    kramād rasakṣīraghṛteṣu yujyate |
    sthitaṃ daśāhatrayam etad añjanaṃ
    kṛṣṇoragāsye kuśasaṃpraveṣṭite ||
    6.17.37 samāgadhīkṣārakasaindhavānvitaṃ
    tad añjanaṃ syāt timire 'tha rāgiṇi |
    subhāvitañ cāpi payas tu yad bhavet
    sarpasya kṛṣṇasya mukhena bhūriṇā ||
    6.17.38 ghṛtaṃ hitan tatprabhavan tu paittike
    vadanti nasyaṃ madhurauṣadhaśritaṃ |
    hitaṃ ca tat tarpaṇam atra samyutaḥ
    puṭāhvayo jāṅgalamāṃsajaś ca yaḥ ||
    6.17.39 rasāñjanakṣaudrayutā manaḥśilā
    dravāñjanañ cātra madhūkasaṃyutam |
    samāñjanaṃ vā kanakākarodbhavaṃ
    supeṣitaṃ tuttham uśanti tadvidaḥ ||
    6.17.40 sameṣaśṛṅgāñjanabhāgasammitaḥ
    śaṅkho 'ñjanāt kācamalaṃ vyapohati |
    6.17.41 palāśarohītamadhūkajā rasāḥ
    prayojitā vā madirāgrapeṣitāḥ ||
    uśīralodhratriphalāpriyaṅgubhiḥ
    paceta nasyaṃ kapharogaśāntaye |
    6.17.42 viḍaṅgapāṭhākiṇihīṅgudītvacaḥ
    prayojayed dhūmam uśīram eva ca ||
    vanaspatikvāthavibhāvitaṃ ghṛtaṃ
    hitaṃ haridrānalade ca tarpaṇe |
    6.17.43 samāgadhāsaindhavamākṣikāḍhya vā
    sajāṅgalaḥ syāt puṭapākam eva ca ||
    manaḥśilātryūṣaṇaśaṅkhamākṣikaiḥ
    sasindhukāsīsarasāñjanaiḥ kriyā |
    6.17.44hitaṃ ca kāsīsarasāñjanāñjanaṃ
    vadanti pathyāguḍanāgarair yutaṃ ||
    yad añjanam vā bahuśo niṣevitaṃ
    samūtravarge triphalodake śritaṃ |
      • The unanimous Nepalese reading hite is hard to construe but may be original.
    6.17.45niśācarāsye praṇidhāya cāñjanaṃ
    nyased dvimāsaṃ salilotthite punaḥ ||
    madhūkaśigroḥ kusumaiḥ samāyutaṃ
    tad añjanaṃ sarvakṛte prayojayet |
    6.17.46 kriyās tu sarvās tv athavāpi raktaje
    hitaḥ kramo mlāyini vāpi pittahā |
    doṣānvitasyāpi mukhapralepanaṃ
    kuryāc ca sarveṣu vidhiṃ samīkṣya tu |
    kramo hitaḥ syandaharaḥ suyojitaḥ
    sarveṣv athaiteṣu yathāsvam eva ||
      • This hemistich appears to be partly omitted and partly rearranged in the vulgate.
      • The emendation of syandahitaḥ to syandaharaḥ is based on the vulgate reading. The Nepalese MSS may be exhibiting dittography.
    6.17.47 doṣocchraye naiva ca viplute gade
    dravyāṇi nasyādiṣu yojayed bhiṣak |
    punaś ca kalpe'ñjanavistaraḥ śubhaḥ
    pravakṣyate tac ca samīkṣya yojayet ||
    6.17.48 ghṛtam purāṇaṃ triphalāṃ śatāvarīn
    tathaiva mudgāmalakaṃ yavān api |
    niṣevamāṇasya hi yatnato bhayaṃ
    na vidyate vai timirāt sughorataḥ ||
    6.17.49 śatāvarīpāyasa eva kevalam
    tathā kṛto vāmalakeṣu pāyasaḥ |
    prabhūtasarpistriphalodakottaro
    yavaudano vā timiram vyapohati ||
    6.17.52 timire rāgiṇi sirā na vyadhyā syur vijānatā |
    yantreṇotpīḍito doṣas tathā hanty āśu darśanaṃ ||
    6.17.53 arāgaṃ timiraṃ sādhyam ādyaṃ paṭalam āśritaṃ |
    rāgi dvitīye kṛcchreṇa tṛtīye yāpyam ucyate ||
    6.17.55 ślaiṣmike liṅganāśe tu karma vakṣyāmi siddhaye |
    bhaved vṛddhendvātapatramuktāvartākṛtiḥ sitaḥ ||
    6.17.56 viṣamo vā tanur madhye rājimān vā bahuprabhaḥ |
    dṛṣṭistho lakṣyate doṣaḥ sarujo vā salohitaḥ ||
    6.17.57 snigdhasvinnasya tasyātha kāle nātyuṣṇaśītale |
    yantritasyopaviṣṭasya svān nāsāṃ paśyataḥ samaṃ ||
    6.17.58 matimāñ chuklabhāgau dvau kṛṣṇān muktvā hy apāṅgataḥ |
    nipīḍya nayane samyak chidre daivakṛte tataḥ ||
    6.17.59 śalākayā tāmramayyā lauhyā vā yavavakrayā |
    6.17.60 madhyapradeśinyaṅguṣṭhasthirahastagṛhītayā ||53||
    adakṣiṇaṃ dakṣiṇena hastenetaram anyathā |
    6.17.61 vāribindvāgamaḥ samyak chabdaś ca vyadhane bhavet ||54||
    saṃsicya viddhamātran tu yoṣitstanyena kovidaḥ |
    6.17.63 śalākāgreṇa tu tato nirlikhed dṛṣṭimaṇḍalaṃ ||55||
    abādhamānaḥ śanakair nāsām prati nudaṃs tataḥ |
    6.17.64a ucchiṅghanāc cāpahared dṛṣṭimaṇḍalagaṃ kaphaṃ ||56||
    6.17.62 styāne doṣe cale vāpi svedayed akṣi bāhyataḥ |
    samyak sūcīm avasthāpya bhaṅgair anilanāśanaiḥ ||57||
    6.17.65 evaṃ tv aśakye nirhantuṃ doṣe pratyāgate'pi vā |
    6.17.66a snehādyair upapannasya vidadhīta punar vyadhaṃ ||58||
    6.17.64b athābhramukte ca harir yathā dṛṣṭiḥ prakāśate |
      6.17.64b-app
      • athābhramukte is a conjecture by Andrey Klebanov based on the vulgate's reading of nirabhra iva.
    6.17.66b tato dṛṣṭeṣu rūpeṣu śalākām āharec chanaiḥ ||59||
    6.17.67 sarpiṣābhyajya nayane tataḥ paṭṭena veṣṭayet |
    tato gṛhe nirābādhe śayītottānam eva tu ||60||
    6.17.68 udgārakāsakṣayathuṣṭhīvanotkampanāni ca |
    tatkālan nācared ūrdhvaṃ yantraṇā snehapītavat ||61||
    6.17.69tryahāt tryahāc ca dhāveta kaṣāyair anilāpahaiḥ |
    vāyor bhayāt tryahād ūrdhvaṃ svedayed akṣi bāhyataḥ ||62||
    6.17.70 daśāham evaṃ saṃyamya hitaṃ dṛṣṭiprasādanaṃ |
    paścāt karma ca seveta laghvannañ caiva mātrayā ||63||
    6.17.72 pūryate śoṇitasyākṣi sirāmokṣād vilocane |
    6.17.82 śalākāt karkaśāc chūlaṃ kṛśād doṣapariplavaṃ ||64||
    vraṇaṃ viśālaṃ sthūlāgrān tīkṣṇaṃ hiṃsyād anekadhā |
    6.17.83jalāsrāvaṃ suviṣamāt kriyāsaṅgakarī sthirā ||65||
    karoti varjitāṃ doṣais tasmād ebhir hitāṃ bhavet |
    6.17.84aṣṭāṅgulāyatā madhye sūtreṇa pariveṣṭitā ||66||
    aṅguṣṭhaparvatulyā tu vaktrayor mukulākṛtiḥ |
    6.17.85 tārārī śātakumbhī ca śalākā syād akutsitā ||67||
    rāgaśophārbudaṃ coṣo budbudaṃ s`ūkarākṣitā |
    6.17.86 adhimanthādayaś cānye rogāḥ syur vyadhadoṣataḥ ||68||
    ahitācārato vāpi yathāsvaṃ tān upācaret |
    6.17.87 rujāsv akṣiṣu rāgeṣu bhūyo yogān nibodha me ||69||
    gairikaḥ śārivā dūrvā yavapiṣṭaṃ ghṛtan tathā |
    6.17.88 mukhālepaḥ prayojyo'yaṃ vedanārāgaśāntaye ||70||
    mṛdu bhṛṣṭais tilair vāpi siddhārthakasamāyutaiḥ |
    6.17.89mātuluṅgarasopetaḥ sadyaḥ śarmārthine hitaḥ ||71||
    payasyāśārivāpatramañjiṣṭhāmadhukair api |
    6.17.90 ajākṣīrārditair lepaḥ sukhoṣṇaḥ pathya ucyate ||72||
    dārupadmakaśuṇṭhībhir evam eva kṛto'thavā |
    6.17.91 drākṣāmadhukalodhrair vā syād evaṃ saidhavāyutaiḥ ||73||
    lodhrasaindhavamṛdvīkāmadhukair vāpy ajāpayaḥ |
    6.17.92 śritaṃ seke prayoktavyaṃ rujārāgavināśanaṃ ||74||
    madhukotpalakuṣṭhair vā drākṣālākṣāsitāyutaiḥ |
    6.17.93 śatāvarīpṛthakparṇīmustāmadhukapadmakaiḥ ||75||
    sasaindhavaiḥ śritaṃ cāpi sukhoṣṇam avacārayet |
    6.17.94 vātaghnasiddhe payasi siddhaṃ sarpiś caturguṇe ||76||
    kākolyādipratīvāpaṃ sarvakarmasu cādiśet ||
    6.17.95śāmyaty evaṃ na cec chūlaṃ snigdhasvinnasya mokṣayet ||77||
    tataḥ sirāṃ dahec cāpi matimān kīrttitaṃ yathā |
    6.17.96dṛṣṭer ataḥ prasādārtham añjane śṛṇu me śubhe ||78||
    meṣaśṛṅgyās tu puṣpāṇi śirīṣadhavayor api |
    6.17.97 jātyāś caiva hi tulyāni muktāvaiḍūryam eva ca ||79||
    ajākṣīreṇa sampiṣya tāmre saptāham āvapet |
    6.17.98 varttīs tās tu tataḥ kṛtvā yojayed añjane bhiṣak ||80||
    srotojaṃ vidrumaṃ phenaḥ sāgarasya manaḥśilā |
    6.17.99 maricāni ca tā vartīḥ kārayed vāpi pūrvavat |
    dṛṣṭeḥ sthairyārtham etās tu vidadhyād añjane hitāḥ ||81||
    6.17.100bhūyo vakṣyāmi mukhyāni vistareṇāñjanāni tu |
    kalpe nānāprakārāṇi tāny apīha prayojayet ||82|| iti ||

    [Adhyāya 18 (draft based on MS K)]

    6.18.1 athātaḥ kriyākalpaṃ vyākhyāsyāmaḥ ||
    6.18.3 sarvaśāstrārthatatvajñas tapodṛṣṭir udāradhīḥ |
    vaiśvāmitriṃ śaśāsātha śiṣyaṃ kāṣipatir muniḥ |
    6.18.4 tarpaṇam puṭapākaś ca sekā āścyotanāñjane |
    tatra tatropadiṣṭāni teṣāṃ vyāsaṃ nibodha me |
    6.18.5 saṃśuddhadehaśiraso jīrṇṇānnasyecchataḥ śubhaṃ |
    pūrvāhṇe cāparāhṇe vā kāryam akṣṇos tu tarpanaṃ |
    6.18.6 vātātaparajohīne veśmany uttānaśāyinaḥ |
    ādhārau māṣacūrṇṇena klinnena parimaṇḍalau |
    6.18.7 netrakośasya saṃveśya tv asambādhau dṛḍhau samau |
    pūrayed ghṛtamaṇḍasya niṣarṇṇasya sukhodake |
    6.18.8 āpakṣmāgrāntataḥ sthāpya pañca ṣaḍvākchatāni tu |
    svasthe kaphe ṣaṭ pitte ṣṭau daśa vāte tad uttamaṃ |
    6.18.9 rogasthānaviśeṣeṇa kecit kālaṃ pravakṣate |
    yathākramopadiṣṭeṣu trīṇy ekaṃ pañca sapta vā |
    6.18.10 daśādṛṣṭyām athāṣṭau vā vākchatāni viśāradāḥ |
    pūrṇṇe cāpāṃgataḥ snehaṃ saṃsrāvyākṣiviśodhayet |
    6.18.11 svinnena yavapiṣṭena snehavīryeritaṃ tataḥ |
    yathāsvaṃ dhūmapānena kapham asya viśodhayet |
    6.18.12 ekāhaṃ vā tryaham vāpi yathādoṣaṃ viśeṣataḥ |
    tarpaṇe tṛptiliṅgāni netrasyemāni lakṣayet |
    6.18.13 sukhasvapnāvabodhatvaṃ vaiśadyaṃ varṇṇapāṭavaṃ |
    nirvṛttir vyādhisaṃśāntiḥ kriyālāghavam eva ca |
    6.18.14 gurvāvilam atisnigdham aśrukaṇḍūpadehavat |
    jñeyan doṣasamutkliṣṭaṃ netram atyarthatarpitaṃ |
    6.18.15 rūkṣam āvilam asrāvam asahaṃ rūpadarśane |
    vyādhivṛddhiś ca tajñeyaṃ hīnatarpaṇam akṣitaḥ |
    6.18.16 dhūmanasyāñjanaiḥ sekair avapīḍaiś ca tañ jayet |
    6.18.17 tāmyate pariśuṣkaṃ yad rūkṣaṃ yac cāpi dāruṇaṃ |
    śīrṇṇapakṣmāvilaṃ jihmaṃ rogakliṣṭañ ca yad bhṛśaṃ |
    6.18.18 tad akṣi tarpaṇād eva rogair etair vimucyate |
    durdinātyuṣṇaśīteṣu cintāyāsaśrameṣu ca |
    6.18.19 aśāntopadrave cākṣitarpanaṃ nopadiśyate |
    puṭapākaś ca nasye ca pratiṣiddhās tu ye gadāḥ |
    6.18.20 tasmāt praśāntadoṣeṣu puṭapākakṣameṣu ca |
    6.18.21 puṭapākaḥ prayoktavyo netreṣu bhiṣajā bhavet |
    snehanolekhanaś cāpi tathā ropaṇa eva ca |
    6.18.22 trividhaḥ sahito rūkṣo snigdhaḥ snigdhe ca lekhanaḥ |
    dṛṣṭer balārtham itaraḥ pittāsṛgvraṇavātahā |
    6.18.23 snehamāṃsavasāmajjāmedaḥsvādvauṣadhīkṛtaḥ ||
    snehārthaḥ puṭapākaḥ syād dhāryo dve vākchate tu saḥ ||
    6.18.24 jāṃgalānāṃ yakṛtmānsai lekhanaiś cāpi sambhṛtaḥ
    6.18.25 lehano vākchataṃ tasya hitaṃ dhāraṇam iṣyate |
    6.18.26 stanyajāṅgalamadhvājyajīvanadravyavipācitaḥ |
    lekhanāt triguṇaṃ dhārya puṭapākas tu ropanaḥ |
    6.18.27 svedadhūmau ca vitared dvayor hitvā tu ropaṇaṃ |
    6.18.28 ekāhaṃ vā dvyaham vāpi tryaha vāpy avacāraṇaṃ |
    yantraṇā tu kriyākālā dviguṇaṃ kālam iṣyate |
    6.18.29 tejāṃsy anilam ākāśam ādarśam bhāsvarāṇi ca |
    na paśyet tarpitākṣaś ca puṭapākakṛto pi vā |
    6.18.30 mithyopacārād anayor yo doṣaḥ samudīryate |
    añjanāścyotanāsvedair yathāsvaṃ tam upācaret |
    6.18.33 atīsāreṣu vakṣyāmi puṭapākaprasādhanaṃ |
    6.18.34 vanaspatyuruvūkānāṃ pāṭalyāḥ kakubhasya vā |
    kāṣṭhaiḥ syur gomayair vāpi paktir veṣṭanakarmasu |
    6.18.35 kāśmarīkumudairaṇḍapadminīkadalacchadaiḥ |
    6.18.44 yathādoṣopayuktan tu nātiprabalam ojasā |
    rogam āścyotanaṃ hanti seko pi balavattaraṃ |
    6.18.45 tau tu tridhā prayuñjyeta rogeṣu puṭapākavat |
    lekhane sapta vāṣṭau vā bindavaḥ snaihike daśa |
    6.18.46 āścyotane prayoktavyā dvādaśaiva tu ropaṇe |
    sekasya kālo dviguṇaḥ puṭapākāt paro mataḥ |
    6.18.47 atha vā kāryanirvṛtter apayogo yathākramaṃ |
    pūrvāparāhṇamadhyāhnarujākāleṣu cobhayoḥ |
    6.18.48 yogāyogāṃ snehaseke tarpaṇoktām pravakṣyate |
    rogāṃ śirasi saṃbhūtāṃ hitvātiprabalāṃ guṇāṃ |
    6.18.49 karoti śiraso bastir ya ukto mūrdhni tailikāḥ |
    śuddhadehasyāparāhṇe yathāvyādhiśirasya tu |
    6.18.50 dṛḍhaṃ keśāntam āvadhya bastiṃ datvā vicakṣaṇaḥ |
    yathāvyādhiḥ śrita sneha pūrṇṇaṃ saṃ yasya dhārayet |
    6.18.51 tarpaṇoktaṃ daśaguṇaṃ yathādoṣaṃ vidhāṇavit |
    vyaktarūpeśu rogeṣu śuddhadehasya kevale |
    6.18.52 netra eva sthite doṣe prāptam añjanam ācaret |
    lekhanaṃ ropanam vāpi prasādanam athāpi vā |
    6.18.53 tatra pañca rasā varjyāḥ madhuraikavivarjitāṃ |
    pañcadhā lekhanaṃ yuñjyad yathādoṣam atandritaḥ |
    6.18.54 netravartmasirākośasrotaḥśṛṅgāṭakāśritaṃ |
    mukhanāsākṣibhir doṣam ojasā srāvayet tu taṃ |
    6.18.55 kaṣāyan tiktakaṃ vāpi sasnehaṃ ropaṇaṃ hitaṃ |
    tatsnehaśaityād varṇṇaṃ syād dṛṣṭeś ca balavardhanaṃ |
    6.18.56 madhuraṃ snehasampanam añjanan tu prasādanaṃ |
    dṛṣṭer doṣaprasādārthaṃ snehanārthaṃ tu yad dhitaṃ |
    6.18.57 yathādoṣaṃ prayojyāni tāni rogaviśāradaiḥ |
    pūrvāparāhṇakṣaṇadā vāñjane kāla iṣyate |
    6.18.58 tridhaivāñjanasaṃyogo guḍikārasacūrṇṇataḥ |
    yathāpūrvaṃ balaṃ teṣu śreṣṭham āhur manīṣiṇaḥ |
    6.18.59 hareṇumātrā varttiḥ syāl lekhanasya pramāṇataḥ |
    prasādanasya cārdha tu dviguṇā ropaṇasya tu |
    6.18.60 rasāñjanasya mātrā tu piṣṭvā varttimitā matā |
    dvis triś catuḥ śalākāś ca cūrṇṇasyāpy anupūrvaśaḥ |
    6.18.61 teṣān tulyaguṇāny eva vidadhyād bhājanān api |
    sauvarṇṇaṃ rajataṃ śārṅgaṃ vaiḍūryaṅ kāṃsam eva ca |
    6.18.62 āyasañ ca vidheyāni śalākāś ca yathākramāt |
    vaktrayor mukulākārā kalāyaparimaṇḍalā |
    6.18.63 aṣṭāṃgulā madhye kṛśā sukṛtā sādhunigrahā |
    audumbary aśmajā vāpi tārarītihitā bhavet |
    6.18.64 sukhāsīnasya nirbhujya netraṃ cātatapāṇinā |
    adakṣiṇaṃ dakṣiṇena kṣipet kānīnam añjanaṃ |
    6.18.65 apāṅgam vā yathādoṣam athavāpi gatāgatāṃ |
    vartmāvale pi vāsāṃ vāpy aṅgulyaiva prayojayet |
    6.18.66 antyāntyayor vārnāñjyād dhi bādhamāno kṣi vā bhiṣak |
    na cānirgatadoṣe kṣṇidhāvanaṃ saṃprayojayet |
    6.18.67 doṣapratinivṛttas tu hanyād dṛṣṭer balan tathā |
    6.18.68 adhāvanād bahis tiṣṭhaṃ bhūyaḥ sañjanayed bhayaṃ |
    śramodāvarttaruditamadyakrodhabhayajvaraiḥ |
    6.18.69 malavegavighātoṣṇaiś cārttānāṃ nāñjanaṃ hitaṃ |
    rāgopadehau timiraṃ śūlaṃ saṃrambham eva ca |
    6.18.70 nidrākṣaye kriyāśaktiṃ kāleṣv eṣu karoti tat |
    śirorugdhūpanaṃ tapte rāgādhīmanthasambhavaḥ ||
    6.18.71 saṃrambhaśūlaunasyānte pratiśyāyaṃ karoti ca |
    śirasnāte tiśīte ca ravāv anudite pi ca |
    6.18.72 doṣasthairyād apārtha syād doṣotkleśaṃ karoti vā |
    ajīrṇṇe py evam etat syāt srotomārganirodhanāt |
    6.18.73 doṣavegodaye dantaṃ kuryāt tāṃs tān upadravān |
    tasmāt pariharan doṣān añjanaṃ sādhu yojayet |
    6.18.74 vyāpadaś ca jayed etāḥ sekāś cyotanalekhanaiḥ |
    6.18.75 yathāsvan dhūmakavaḍair nasyaiś cyāpi samucchritāḥ |
    viṣadaṃ laghv anāsrāvi kriyāpaṭu sunirmalaṃ |
    6.18.76 praśāntadoṣan nayanaṃ viriktaṃ samyag ādiśet |
    jihmaṃ dāruṇadurvarṇaṃ srastarūkṣam atīva ca |
    6.18.77 netre virekātiyogotsyandane cātimātraśaḥ |
    tatra santarpaṇaṃ kāryaṃ vidhāṇaṃ vātanāśanaṃ |
    6.18.78 viriktaṃ hīnam akṣi syād udagrataradoṣavat |
    kaṇḍūpadehau paicchilyaṃ saṃrambhaś cārtim eva ca |
    dhūmanasyāñjanais tatra hitan doṣāvasecanaṃ |
    6.18.79 snehavarṇṇabalopetaṃ prasannan doṣavarjitaṃ |
    jñeyaṃ prasādanaṃ samyag upayukte kṣi nirvṛtaṃ |
    6.18.80 kiñcid dhīnavikāraḥ syāt tarpaṇād vikṛtād api |
    tatra doṣaharaṃ rūkṣaṃ vidhānaṃ śasyate mṛdu |
    6.18.81 sādhāraṇam api jñeyam evaṃ ropaṇalakṣaṇaṃ |
    6.18.82 snehanaṃ ropaṇaṃ vāpi hīnayoge tv apārthakaṃ |
    tasmān mātrāvidā kāryam añjanaṃ siddhim icchatā |
    dhūmaiḥ sanasyair atha vā jayec chleṣmāṇam īritaṃ |
    6.18.83 puṭapākakriyādyāsu kriyāsv eṣaiva kalpanā |
    sahasraśo pi kurvīta bījenānena pūjitaḥ ||
    añjanan nasyakavaladhūmapānam anukramāt |
    yuñjyād yathārtham etāni pṛthak pṛthag athāpi vā |
    6.18.84 dṛṣṭer balavivṛdhyarthaṃ pāpmarogakṣayāya ca |
    nṛpārhāṇy añjanāgrāṇi nibodhemānyataḥ paraṃ |
    6.18.85 bhāgān aṣṭāv añjana-sya nīlotpalasugandhinaḥ |
    tāmraṃ suvarṇṇañ ca bhaved rajatañ ca samāṃśataḥ |
    6.18.86 ekādaśaitān aṅgāṃs tu yojayet kuśalo bhiṣak |
    mūṣākṣiptan tu taddhāntam āvṛtaṃ jātavedasi |
    6.18.87 khadiraṃ syandanāṅgāraiḥ gośakṛdbhir athāpi vā |
    gavāṃ śakṛdrase mūtre ghṛte dadhny atha mākṣike
    6.18.88 tailam madyavasāmajjāsarvagandhodakeṣv api |
    drākṣāsitekṣutriphalāraseṣu suhimeṣu ca |
    6.18.89 sārivādikaṣāyeṣu utpalādau tathaiva ca |
    niṣecayet pṛthak vainaṃ dhāntaṃ dhāntaṃ punaḥ punaḥ |
    6.18.90 tato ntarikṣe saptāhaṃ plotābaddhaṃ sthitaṃ jale |
    viśoṣya cūrṇṇayen muktāṃ sphāṭikaṃ vidruman tathā |
    6.18.91 kālānuśārivāñ cāpi śucir āvāpya yogataḥ |
    etac cūrṇṇāñjanaṃ śreṣṭhaṃ nihitaṃ bhājane śubhe |
    6.18.92 vaiḍūryadantasphaṭikaśaṅkhaśailāyase nave |
    śātakombhe tha śārṅgo vā rājate vā susaṃvṛte |
    sahasrapākavat pūjyabhūmipāya prayojayet |
    6.18.93 tenāñjitākṣo nṛpatir bhavet sarvajanapriyaḥ |
    adhṛṣyaḥ sarvabhūtānāṃ dṛṣṭirogavivarjitaḥ |
    6.18.94 kuṣṭhaś candanamelā ca patraṃ madhukam añjanaṃ |
    meṣaśṛṃgyāś ca puṣpāṇi vakraṃ ratnāni sapta ca |
    6.18.95 utpalasya bṛhatyoś ca padmasyāpi ca kesaraṃ |
    nāgapuṣpam uśīrāṇi pippalyas tuttham eva ca |
    6.18.96 kukkuṭāṇḍakapālāni pathyān dārvīṃ sarocanaṃ |
    maricānyakṣamajjā ca tulyā caḥ gṛhagodhikā |
    6.18.97 kṛtvā sūkṣmaṃ tataś cūrṇṇaṃ nyased abhyarcya pūrvavat |
    etad bhadrodayaṃ nāma sadā vārhati bhūpatiḥ |
    6.18.98 vakrañ ca maricañ caiva māṃsī śaileyam eva ca |
    tulyāṃśāni samagrais taiḥ samā cātra manaḥśilā |
    6.18.99 patrasya bhāgāś catvāro dviguṇaṃ sarvato ñjanaṃ |
    tāvac ca yaṣṭīmadhukaṃ pūrvavat tv etad añjanaṃ ||
    6.18.100 manaḥśilā devakāṣṭhaṃ rajane triphaloṣaṇaṃ |
    drākṣāmadhukamañjiṣṭhāḥ saindhavelāḥ sagairikāḥ |
    6.18.101 lodhraṃ śāvarakaṃ cūrṇṇam āyasaṃ tāmrajan tathā |
    kālānuśārivāñ cāpi kukkuṭāṇḍadalāni ca |
    6.18.102 piṣṭvā cchāgena payasā guḍikāṅ kārayed bhiṣak |
    kaṇḍūtimiraśukrārmaraktarājyupaśāntaye |
    6.18.103 kāṃsāpamārjanamaṣī madhukaṃ saindhavan tathā |
    eraṇḍamūlañ ca samaṃ bṛhatyoś ca dviraṃśataḥ |
    6.18.104 ājena payasā piṣṭvā tāmrapātram pralepayet |
    saptakṛtvas tu tā varttyaḥ cchāyāśuṣkā rujāpahā |
    6.18.106 rasakriyāvidhānena yathoktavidhikovidaḥ |
    piṇḍāṃjanāni matimāṃ vidadhyāt tu yathāgadam iti ||

    || śālākye 17 || ❈ ||

    [Adhyāya 19 (draft based on MS K)]

    6.19.1 athāto nayanābhighātapratiṣedham adhyāyam vyākhyāsyāmaḥ ||
    6.19.3ab abhyāhate tu nayane bahudhā ṇarāṇāṃ
    saṃrambharāgatumulāsu rujāsu dhīmāṃ |
    6.19.3cd dṛṣṭiprasādajananais tam upakrameta
    nasyāsyalepapariṣevanatarpaṇādyaṃ ||
    6.19.4ab uktaṃ purā kṣatajapittajaśūlapathyaṃ
    dṛṣṭiprasādajananaṃ vidhim āśu kuryāt |
    6.19.4cd snigdhair himaiś ca madhuraiś ca tathā prayogaiḥ
    svedāgnidhūmabhayaśokarujābhitāpaiḥ |
    6.19.5ab abhyāhatām api tathā ca bhiṣak cikitse|d
    vaiśeṣikaś ca pariṣecanalepavasti |
    6.19.5cd mastiṣkam ūrdhapariṣecanatarpanādyaiḥ |
    6.19.8cd ṣaṭsaptatir nayanajā ya ime pradiṣṭāḥ |
    rogā bhavanty amahatām mahatāñ ca netre |
    6.19.9ab stanyapradoṣajanitaḥ kapharaktadoṣād |
    bālākṣivartmabhaya eva kukūṇako nyas
    6.19.9cd tenākṣikaṇḍūr atha mardati cākṣikūṭo |
    nāsālalāṭam api cātha śiśuḥ sa nityaṃ
    6.19.10ab sūryaprabhān na sahate muhur āśravec ca |
    tasyāhate rudhiram āśu vinirlikhed vā
    6.19.10cd kṣaudrāyutaiś ca kaṭakaiḥ pratisārayītaḥ |
    mātuḥ śiśor abhihatañ ca vidhim vidadhyāt |
    6.19.11 taṃ vāmayen madhukamākṣikasaṃyutaiś ca
    pītam payaḥ saha phalaiḥ kharamañjarotthaiḥ ||
    6.19.12ab syāt pippalīlavaṇamākṣikasaṃyutair vā
    toyair vameta madhumāgadhikāyutair vā |
    naivaṃ vamantam atha vāmayituṃ yateta |
    6.19.12cd datvā vacāmadanadugdhabhuji prayojya pūrvan
    tataḥ phalayutaṃ vamanaṃ vidhijñaiḥ |
    6.19.13ab jambvāmradhātrīvaruṇeṣu ca dhāvanārthaṃ
    kāryaṃ kaṣāyam atha sevanam eva cāpi |
    6.19.13cd āścyotane pi ca ghṛtaṃ hy amṛtaṃ vipakvam
    iṣṭaṃ tathāhur api vā triphalāvipakvaṃ |
    6.19.14ab nepāliśaṃkhamaricāni rasāñjanañ ca
    sindhuprasūtaguḍamākṣikasaṃyutāni |
    6.19.14cd syād añjanaṃ madhurasāmadhutāmrakair vā
    kṛṣṇāyasaṃ madhurase tv atha vāpi ghṛṣṭaṃ |
    6.19.15ab vyoṣam palāṇḍu madhukaṃ lavaṇottamañ ca
    lākṣāñ ca gairikayutāṃ guḍikāñjanam vā |
    6.19.15cd nimbacchadaṃ madhukadārvy atha tāmralodhram
    icchanti cātra bhiṣajo 'ñjanam aṃśatulyaṃ |
    6.19.16ab srotojaśaṃkhadadhisaindhavamardhapakṣam
    ābhāvitaṃ tu śiśuśukratadañjanan tu |
    6.19.16cd syande kaphād abhihitaṃ kramam ācarec ca
    bālasya yogakuśalaḥ kukuṇaṃ jighāṃsuḥ ||
    6.19.17ab samudram iva gambhīraṃ naiva śakyaṃ cikitsituṃ |
    6.19.17cd vaktun niravaśeṣeṇa ślokānāṃm ayutair api |
    6.19.18ab sahasrair api vā py uktam artham alpamatir naraḥ |
    6.19.18cd tarkagranthārtharahito naiva gṛhṇāty apaṇḍitaḥ |
    6.19.19ab yad idaṃ bahugūḍhārthaṃ cikitsābījam īritaṃ |
    6.19.19cd kuśalenābhipannan tad bahudhābhiprarohati |
    6.19.20ab tasmān matimatā nityaṃ nānāśāstrārthadarśinā |
    6.19.20cd sarvam ūhyam agūḍhārthaṃ śāstram āgamabuddhineti ||

    śālākye || 18 || ❈ ||

    [Adhyāya 20 (draft based on MS K)]

    6.20.1 athātaḥ karṇṇagatarogavijñānīyaṃ vyākhyāsyāmaḥ ||
    6.20.3 karṇṇaśūlaḥ praṇādaś ca bādhiryaṃ kṣveḍa eva ca |
    karṇṇāśrāvaḥ karṇṇakaṇḍū karṇṇavarcas tathaiva ca |
    6.20.4 krimikarṇṇaḥ pratīnāhe vidradhir vividhas tathā |
    karṇṇapākaḥ pūtikarṇṇas tathaivārśaś caturvidhaṃ |
    6.20.5 tathārbudaṃ saptavidhaṃ śophaś cāpi caturvidhaḥ |
    ete karṇṇagatā rogā viṃśad aṣṭau ca kīrttitāḥ |
    6.20.6 samīraṇaḥ srotagato nyathācaran samantataḥ śūlam atīva karṇṇayoḥ |
    karoti doṣaiś ca yathāsvam āvṛtaḥ sa karṇṇaśūlaḥ kathito durāsadaḥ |
    6.20.7 yadā ca tiṣṭhet tu vimārgam āgataḥ sametya nāḍīṃ sahaśabdavāhinīṃ |
    śṛṇoti śabdān vividhān tathā naraḥ praṇādam enaṃ kathayanti cāmayaṃ |
    6.20.8 sa eva śabdābhivahāḥ sirā yadā kaphānuyāto vyanusṛtya tiṣṭhati |
    tadā narasyāpratikārasevino bhaved dhi bādhiryam asaṃśayaṃ khaluḥ |
    6.20.9 śramāt klamād vāpi hi rūkṣabhojinaḥ samīraṇaḥ śabdapathe vyavasthitaḥ |
    viriktamūrdhasya narasya dāruṇaṃ karoti hi kṣvelam atīva karṇṇayoḥ |
    6.20.10 śirobhighātād athavā nimajjato jale prapākād athavāpi vidradheḥ |
    sraved dhi pūyaṃ khalu yatra karṇṇataḥ sa karṇṇasaṃsrāva iti prakīrttitaḥ
    6.20.11 kaphena kaṇḍūpacitena karṇṇayor bhṛśam bhavet srotasi kaṇḍusaṃjñitaḥ |
    viśeṣite śleṣmaṇi pittatejasā dhruvaṃ bhavet srotasi karṇṇagūthakaḥ |
    6.20.12 sa karṇṇagūtho dravatāṃ yadā gato vilāpito ghrāṇasukhaṃ prapadyate |
    tadā sa karṇṇapratināhasaṃjñito bhaved vikāraḥ śiraso nuvedakṛt |
    6.20.13 yadā tu mūrcchanty athavāpi jantavaḥ sṛjanty apatyāny athavāpi makṣikā |
    tadañjanatvāc chravaṇo nirudhyate bhiṣagbhir ādyaiḥ krimikarṇṇa ity atha |
    6.20.14 kṣatābhighātaprathitas tu vidradhi bhavet tathā doṣakṛto paraḥ punaḥ |
    saraktapītāruṇam asram āsravet pratodadhūmāyanadāhacoṣavān |
    6.20.15 bhavet prapākaḥ khalu pittakopato vikothavikledakaras tu karṇṇayoḥ |
    srotasthite śleṣmaṇi pittatejasā vilīyamāne bhṛśasaṃpratāpite |
    6.20.16 avedano vāpy athavā rujānvito ghaṇaṃ sravet pūtikapūtikarṇṇataḥ |
    pradiṣṭaliṅgāny arśāṃsi yatnatas tathaiva śophārbudaliṅgam īritam iti ||

    śālākye 19 || ❈ ||

    [Adhyāya 21 (draft based on MS K)]

    6.21.1 athātaḥ karṇagatarogapratiṣedhaṃ adhyāyaṃ vyākhyāsyāmaḥ ||
    6.21.4 karṇaśūle praṇāde ca bādhiryakṣveḍayor api |
    caturṇṇām api rogāṇāṃ sāmānyaṃ bheṣajam viduḥ |
    6.21.5 snigdhaṃ vātaharaiḥ svedair upasninnaṃ virecitaṃ |
    nāḍīsvedair upacaret piṇḍasvedais tathaiva ca |
    6.21.8 mīnakukkuṭalāvānām māṃsajaiḥ payasātha vā |
    6.21.9 aśvatthapatravallīm vā vidhāya bahuputrikāṃ |
    abhyajyāṅgārasaṃpūrṇṇaṃ vidadhyāc chravaṇe sukhaṃ |
    6.21.11 kṣaumaguggulvagarubhiḥ saghṛtair dhūpayīta ca |
    bhuktopari hitaṃ sarpir bastikarma ca pūjitaṃ |
    6.21.12 uṣṇam payonupānam vā trirātram pāyayed ghṛtaṃ |
    mūrdhabastiṣu nasye ca mastiṣke pariṣecane |
    6.21.13 śatapākaṃ balātailaṃ praśaṃsaṃti ca bhojane |
    kaṇṭhakārīmajākṣīre paktvā kṣīreṇa tena tu |
    6.21.14 vipacet kukkuṭavasāṃ karṇṇayos tatra pūraṇaṃ |
    taṇḍulīyakamūlāni phalamaṅkoṭhajaṃ tathā |
    6.21.15 ahiṃsāpecukāmūlāṃ saralan devadāru ca |
    laśunaṃ śṛṅgaverañ ca tathā vaṃśāvalekhanaṃ |
    6.21.16 kalkair eṣān tathaivāmblaiḥ pacet snehacaturguṇaṃ |
    vedanānigrahārthan taddhitaṃ syāt karṇṇapūraṇaṃ |
    6.21.17 laśunārdrakaśigrūṇāṃ muruṃgyā mūlakasya ca |
    kadalyāś ca rasaḥ śreṣṭhaḥ sukhoṣṇaḥ karṇṇapūraṇe |
    6.21.18 kṣaudrañ ca śṛṅgaverarañ ca saindhavaṃ tailam eva ca |
    kaṭuṣṇaḥ karṇṇayor deyam etad vā vedanāpahaṃ |
    6.21.19 vaṃśāvalekhasaṃyukteṃ mūtre vājāvike bhiṣak |
    sarppiḥ pacet tena karṇṇaṃ pūrayet karṇṇaśūlinaḥ |
    6.21.20 mahataḥ pañcamūlasya kāṇḍāny aṣṭāṅgulāni vā |
    kṣaumeṇāveṣṭya saṃsicya tailenādīpayet tataḥ |
    6.21.21 yat tailaṃ cyavate tebhyo dīptebhyo bhājanopari |
    etat tu dīpikātailaṃ sadyo gṛhṇāti vedanāṃ |
    6.21.22 kuryād evaṃ bhadrakāṣṭhe kuṣṭhe vāsaralepi vā |
    6.21.28 mūtreṣv ambleṣu vātaghne gaṇe ca kathite bhiṣak |
    pacec caturvidhaṃ snehaṃ pūraṇārthaṃ tu karṇṇayoḥ |
    6.21.29 ghṛtasnehakriyāś coktāḥ śūle syuḥ pittasaṃyute |
    6.21.35 sarṣapeṃgudajāḥ snehaḥ sakaphe pūraṇaṃ hitaṃ |
    gavāṃ mūtreṇa bilvāni piṣṭvā tailaṃ vipācayet |
    6.21.36 sakṣāraṃ tac ca vitared bādhirye karṇṇapūraṇaṃ |
    sitāmadhukanimbaiś ca siddham vāje payasy atha |
    6.21.37 uṣṇaṃ mathitvā niḥkvāthe belvaśītaṃ samuddhritaṃ |
    punaḥ paced daśakṣīraṃ datvā madhukacandane |
    6.21.38 bilvāmblagāḍhaṃ tat tailaṃ bādhirye karṇṇapūraṇaṃ |
    vakṣyate nyat_ pratiśyāye vidhiḥ so py atra pūjitaḥ |
    6.21.39 vātavyādhiṣu yaś cokto vistareṇa sukhāvahaḥ ||
    karṇṇāsrāve pūtikarṇṇe tathaiva krimikarṇṇake |
    6.21.40 samānaṃ karma kurvīta yogāṃ vaiśeṣikān api |
    śirovirecanaṃ caiva dhūpaṇaṃ pūraṇaṃ tathā |
    6.21.41 pramārjanan dhāvanañ ca vīkṣya vīkṣyāvacārayet |
    rājavṛkṣāditoyena surasādijaleṇa vā |
    6.21.42 karṇṇaprakṣālanaṃ kāryaṃ cūrṇṇair etairś ca pūrayet |
    cūrṇṇapañjcakaṣāyañ ca kapittharasam eva ca |
    6.21.43 karṇṇasrāve praśaṃsanti pūraṇaṃ madhunā saha |
    sarjatvakcūrṇṇasaṃyuktaṃḥ karppāsīphalajo rasaḥ |
    6.21.44 madhunā saṃśritaḥ sādhuḥ karṇṇāsrāve praśasyate |
    lākṣāsarjarasau vāpi cūrṇṇitau karṇṇapūraṇaṃ |
    6.21.45 saśaivalamahāvṛkṣajambvāmraprasavāyutaiḥ |
    kuliṃgakṣaudramāṇḍūkaiḥ siddhaṃ tailañ ca pūjitaṃ |
    6.21.46 tindukānyatabhayā lodhraṃ samaṅgāmalakaṃ tathā |
    pūraṇañ cātra pathyāṃ syāt kapittharasam eva ca |
    6.21.47 kapitthāmrarasañ cāpi madhūkasya dhavasya ca |
    pūraṇārthaṃ praśaṃsanti tailaṃ vārttivināśanaṃ |
    6.21.48 priyaṃgumadhukāmbaṣṭhādhātakyutpalaparṇṇinī |
    mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena ca |
    6.21.49 pacet tailan tadāsrāvam abhigṛhṇāti pūraṇāt |
    6.21.51 krimikarṇṇavidhānārthaṃ krimighnaṃ yojayed vidhiṃ |
    6.21.52 vārtākidhūmañ ca hitaḥ sarṣapasneha eva ca |
    pūraṇaṃ haritālena gavām mūtrayutena tu |
    6.21.53 dhūpanaṃ karṇṇadaurgandhye gugguluḥ śreṣṭha ucyate |
    prarcchadanaṃ dhūmapānaṃ kavaḍasya ca dhāraṇaṃ |
    6.21.54 karṇṇakṣveḍahitaṃ tailaṃ sārṣapam vāpi pūjitaṃ |
    vidradhau vāpi kurvīta vidradhyuktaṃ vidhiṃ bhiṣak |
    6.21.55 kledayitvā tu tailena svedena pravilāyya ca |
    viśodhayet karṇṇagūthaṃ bhiṣak samyak chalākayā |
    6.21.56 snehaḥ svedo tha vamanaṃ dhūmo mūrdhni virecanaṃ |
    vidhiś ca kaphahā sarvaṃ karṇṇakaṇḍūm apohati ||
    6.21.57 atha karṇṇapratīnāhe snehasvedau prayojayet |
    tato viriktaśirasaḥ kriyāṃ prāptāṃ samācaret |
    6.21.58 karṇṇapākasya bhaiṣajyaṃ kuryāt kṣatavisarpavat |
    karṇṇacchidre vattamānaṃ kiṭūkledakaphādikaṃ |
    6.21.59 śṛṅgeṇāpahared dvīpān athavāpi śalākayā |
    śeṣāṇān tu vikārāṇā prāk cikitsitam ītitaṃ ||

    śālākye || 20 ||

    6.21.60 kaphasyandaṃ raktasyandaṃ lekhyaṃ cchvedyaṃ ca pakṣmagaṃ |
    dṛṣṭikriyāvidhāṇañ ca netrāghatas tathaiva ca |
    karṇṇarogaṃ pratīkāraṃ proktaṃ vai dvitīyo daśa || ❈ || 0 ||

    [Adhyāya 22 (draft based on MS K)]

    6.22.1 athāto ghrāṇagatarogavijñānīyaṃ vyākhyāsyāmaḥ ||
    6.22.3 apīnasaḥ pūtināsaṃ nāsāpākas tathaiva ca |
    tathā śoṇitapittaṃ ca pūyaśoṇitam eva ca |
    6.22.4 kṣavathur bhraṃśathur dīptir nāsānāhaḥ parisravaḥ |
    bhavec choṣeṇa sahitā daśaikaś ceritā gadāḥ |
    6.22.5 catvāry arśāṃsi catvāraḥ śophāḥ saptārbudāni ca |
    pratiśyāyāś ca ye pañca vakṣyante sacikitsitāḥ |
    ekatriṃśat sahaitais tu nāsārogāḥ prakīrttitāḥ ||
    6.22.6 ānāhyate śuṣyati yasya nāsāḥ prakledam āyāty atha dhūmyate ca |
    na vetti yo gandharasāṃś ca jantur juṣṭaṃ vyavasyet tam apīnasena |
    6.22.7 tañ cānilaṃ śleṣmabhavaṃ vikāraṃ brūyāt pratiśyāyasamānaliṅgaṃ |
    doṣair vidagdhair galatālumūle saṃdūṣito yasya samīraṇas tu |
    6.22.8 nireti pūtir mukhanāsikābhyāṃ taṃ pūtināsaṃ pravadanti rogaṃ |
    ghrāṇāśritaṃ pittam arūṃṣi kuryād yasmin vipāke balavāṃś ca pākaḥ |
    6.22.9 tan nāsikāpāka iti vyavasyed vikledakothāv api yatra dṛṣṭauḥ |
    caturvidhaṃ dviprabhavaṃ dvimārgaṃ vakṣye punaś copari raktapittaṃ |
    6.22.10 doṣair vidagdhair atha vāpi jantor lalāṭadeśe bhihatasya tais taiḥ |
    nāsā sravet pūyam asṛgvimiśraṃ taṃ pūyaraktaṃ pravadanti rogaṃ |
    6.22.11 ghrāṇāśrito marmaṇi sampraduṣṭo yasyānilo nāsikayā nireti |
    6.22.12 kaphānuyāto bahuśo tiśabdas taṃ rogam āhuḥ kṣavathuṃ vidhijñaḥ |
    tīkṣṇopayogād atijighrato vā bhāvāt kaṭūn arkanirīkṣaṇād vā |
    6.22.13 sūtrādibhir vā taruṇāsthimarmaṇy udgharṣite nyat | kṣavathur nireti |
    prabhraśyate nastukayor hi yasya sāndro vidagdho lavaṇaḥ kaphas tu |
    6.22.14 prāk sañcito mūrdhani samprataptas taṃ bhraṃśathuṃ rogam udāharanti |
    ghrāṇaṃ bhṛśaṃ dāhi tu yasya jantvor vātaś ca dīpyann iva niścarec ca |
    6.22.15 nāsā pradīpte nayanasya cāpi vyādhiṃ tu dīptiṃ tam udāharanti |
    kaphāvṛto vāyur udārasaṃjño yadā svamārge viguṇas tu tiṣṭhet |
    6.22.16 nāsāṃ vṛṇoty āsyagataḥ sarogo nāsāpratīnāha iti pradiṣṭaḥ |
    ajasram acchaṃ salilaprakāśaṃ yasyāvivarṇṇaṃ śravatīha nāsā |
    6.22.17 rātrau viśeṣeṇa ca tat tu rogaṃ nāsāpratisrāva iti vyavasyet |
    ghrāṇāśrite srotasi mārutena gāḍhaṃ pradīpte pariśoṣite ca |
    6.22.18 kṛcchrāc chvased ūrdhvam adhaś ca jantur yasmiṃ sa nāsāpariśoṣa uktaḥ |
    dośaiḥ samastaiḥ pṛthag ekaśaś ca brūyād yathārśāṃsi tathaiva śophāṃ |
    6.22.19 svaśāstrasiddhāntam avekṣya cāpi sarvātmakaṃ saptavidhārbudaṃ syāt |
    rogapratiśyāya itīha yat tu taṃ vakṣyate pañcavidhaṃ purastāt |
    6.22.20 nāsāsrotogatā rogā ekatriṃśat prakīrttitāḥ |
    srotaḥpathe tu vipulaṃ śophava tv arbudaṃ hitaṃ |
    6.22.21 śophās tu śophavijñānā nāsāsrotovyavasthitā iti ||

    śālākye 21 || ❈ ||

    [Adhyāya 23 (draft based on MS K)]

    6.23.1 athāto ghrāṇagatapratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.23.3 apīnase pūtināse ca jantoḥ snehāsvedau ccharddanaṃ sraṃsanañ ca |
    hitaṃ bhavel laghu tīkṣṇañ ca bhaktam uṣṇan toyaṃ dhūmapānañ ca kāryaṃ ||
    6.23.4 kaliṃgakaṃ maricaṃ hiṃgu lākṣā śephālikā surasā kaṭphalañ ca |
    vacā kuṣṭhaṃ tikṣṇagandhā viḍaṃgahitaṃ nityaṃ cāvapīḍe kaṇā ca |
    6.23.5 ebhir dravyaiḥ sārṣapaṃ cāpi tailaṃ paced dhīmānn asya hetoḥ samūtraṃ |
    nāsāpāke pittaharaṃ vidhāṇaṃ kāryaṃ sarvam bāhyam abhyantarañ ca |
    6.23.6 hared raktaṃ kṣīravṛkṣatvacañ ca yojyāḥ seke saghṛtāś ca pradehāḥ |
    vakṣyāmy ūrdhvaṃ raktapittopaśāntiṃ nāḍīvatsyāt pūyaraktacikitsyaṃ |
    6.23.7 vānte samyak cāvapīḍāś ca yojyās tīkṣṇā dhūmāḥ sodhanaṃ cātra nasyaṃ |
    vairecanaṃ prathame nastatas tu nāḍyā cūrṇṇaṃ kṣavathau bhraṃśathau ca |
    6.23.8 kuryāt svedāñ chirasaś cānilaghnāṃ dadyā dhūmān anyad anyad dhitañ ca |
    dīpte roge paittikañ ca vidhiṃ kuryān madhuraṃ śītalañ ca |
    6.23.9 nāsānāhe snehapānaṃ pradhāṇaṃ snigdhāṃ dhūmāṃ mūrdhni bastiś ca nityaṃ |
    balātailaṃ sarvathā copayojyam vātavyādhāv uktam anyac ca ya syāt |
    6.23.10 nāsāsrāve ghrāṇataś cūrṇṇam uktan nāḍyā deyaṃ ye vapīḍāś ca pathyā |
    tīkṣṇān dhūmān devadārvyārdrakāṇāṃ māṃsañ cājaṃ hitamātrādiśanti |
    6.23.11 nāsāśoṣe kṣīrasarpiḥ pradhānaṃ siddhaṃ tailaṃ cānukalpena nasyaṃ |
    sarpiḥpānaṃ bhojanaṃ jāṅgalaiś ca snehe svedau snehikaś cātra dhūmaḥ |
    6.23.12 śeṣāṃ rogāṃ ghrāṇajāṃ sanniyacched yathā teṣāṃ kīrttitaṃ saṃvidhāṇam iti || ||

    śālākye 22 || 0 |

    [Corresponds to 6.51 in MS K]

    [Adhyāya 25 (draft based on MS K)]

    6.25.1 athātaḥ śirogatarogavijñānīyaṃ adhyāyaṃ vyākhyāsyāmaḥ ||
    6.25.3 śiro rujāni martyānām vātapittakaphaistribhiḥ |
    sannipātena raktena kṣayeṇa krimibhis tathā |
    6.25.4 sūryāvartāvebhedābhyāṃ śaṃkhakena tathaiva ca |
    daśaprakārāvasthāsya lakṣaṇaṃ sampravakṣyate |
    6.25.5 yasyānimittaṃ śiraso rujās tu bhavanti tīvrā nivitātimātraṃ |
    vandhopatāpaiś ca bhavedbhiśeṣaḥ śirobhighātaḥ sa samīraṇena |
    6.25.6 yasyoṣṇamaṅgāranibhaṃ yathaiva dahyec chiro dhūpyati mātraṃ |
    śītena rātrau ca bhavedviśeṣaḥ śirobhitāpaḥ sa tu pittakopāt |
    6.25.7 śiro bhavet yasya kaphopadigdhaṃ guru pratistavamatho himañ ca |
    śūnākṣikūṭāṃ vadanañ ca yasya śirābhighātaḥ sakaprakopāt |
    6.25.8 śirobhighāte tritayapravṛtta rvāṇi liṅgāni muhurbhavanti |
    raktātmakaṃ pittasamānaliṅgaṃ sparśāsahatvaṃ śiraso bhavec ca |
    6.25.9 asṛgvasāśleṣmasamīraṇānāṃ śirogatānāṃmihasaṃkṣayeṇa |
    kṣatapravṛttiḥ śirasobhitāpaḥ kaṣṭo bhaved ugrajātimātraṃ |
    6.25.10 saṃsvedanaś cchardanadhūmanasyai rasṛś ca vivṛddhime
    nistudyate yasya śirotimātraṃ sabhakṣamāṇaṃ sphuratīva cāpi |
    6.25.11 grāṇāc ca gacchet salilaṃ saraktaṃ śirobhighātaḥ krimibhiḥ sa ghoraḥ |
    sūryodaye yā mandam akṣibhruvaṃ vedanayātigāḍhaṃ |
    6.25.12 vivardhate cāṃśumatā sahaiva sūryāpavṛttau vinivartate ca |
    śītena śāntiṃ labhate kadācid uṣṇena jantuḥ sukham āpnuyād vā |
    6.25.13 āvartasaṃjñāḥ sa tu sūryapūrvā vyādhirsmṛtaḥ pittasamīraṇābhyāṃ |
    6.25.15cd yasyokta sārthāgaṃmatīva jantāḥ saṃbhedatodabhrumamohaśūlaiḥ |
    6.25.16 pakṣād daśāhād athavā kadācit tasyāvabhedaṃ tritayāhyavasyet |
    śaṃkhāśrito vāyur udīrṇṇavegaḥ kṛtānuyātraḥ kapharaktapittaiḥ |
    6.25.17 rujā sutīvrāṃ pratanātiśīrṣa viśeṣatañ cāpi hi saṃkhayās tu |
    sukaṣṭametaṃ khaluśaṃkhasaṃjñāṃ maharṣayo vedavidaḥ purāṇāḥ |
    6.25.18 vyādhiṃ vadanty udgatamṛtyukalpaṃ
    bhiṣak sahasrair api durnivāram iti ||

    śālākye || 3|| ❈ ||

    [Adhyāya 26 (draft based on MS K)]

    6.26.1 athātaḥ śirogatarogapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
    6.26.3 vātavyādhividhiṃ kuryātc chiroroge nilātmake |
    payonupānaṃ seveta ghṛtan tailam athāpi vā |
    6.26.4 mudgān māṣāṃ kulaṃtthāmś ca khādedvāniśi kevalāṃ |
    kaṭvāṣṇāṃ samasarpiṣkān uṣṇaṃ cānupivet payaḥ |
    6.26.5 pived vā payasā tailaṃ tatkālaś cāpi mānavaḥ |
    vātaghnasiddhaiḥ kṣīraiś ca sukhoṣṇairllepayec chiraḥ |
    6.26.6cd svinnair vā matsyāpiśitaiḥ kṛśarair vā sasaindhavaiḥ |
    6.26.7 candanotpalakuṣṭhair vā snigdhairmmārgadhivāyutaiḥ ||
    svinnasya nasya tailasyāt kulīrarasasādhitaṃ |
    6.26.8 varuṇādau gaṇekṣuṇṇe kṣīramevodakaṃ pacet |
    kṣīrāvasiṣṭan tacchītaṃmathitvāsāramudvaret |
    6.26.9tad vā madhurakaiḥ siddhaṃ nasyataḥ pūjitaṃ haviḥ |
    asmiṃ vipakvaṃ kṣīre ca peyaṃ sarpiḥ saśarkaraṃ |
    6.26.10 dhūmaṃ cāsya yathākālaṃ snehikaṃ yojayed bhiṣak |
    pānābhyañjananasyeṣu vastikarmaṇi secane |
    6.26.11 trivṛtaś cātra deyaṃ syād valātailam athāpi vā |
    bhojayec ca rasaiḥ snigdhaiḥ payobhir vā susaṃskṛtaiḥ |
    6.26.12 pittaraktasamutthānaṃ śirorogaṃ nivācayet |
    śiraḥ pralayaiḥ saghṛtaiḥ pariṣekaiś ca śītalaiḥ |
    6.26.13kṣīrekṣurasadhānyāmlamastukṣaudrasitāyutaiḥ |
    nalavaśjāmevāla candano śīrapadmakaiḥ
    6.26.14 śaṃkhagairikakalhāra mustāṃbhoruhasaṃyutaiḥ |
    śiraḥ pralepaiḥ saghṛtaiḥ sarvvair vā payasāyutaiḥ
    6.26.15 mukhālepaiś ca madhurairnasya karmmādibheṣajaṃ |
    āsthāpanairvirekaiś ca patthaiś ca snehavastibhiḥ |
    6.26.16 kṣīrasarpirhitannasyaṃ vasā vā jāṅgalāḥ śubhāḥ |
    utpalādivipakvena kṣīreṇāsthāpanaṃ tathā |
    6.26.17 bhojanaṃ jāṅgalarasaiḥ sarpiṣā cānuvāsanaṃ |
    madhuraṃ kṣīrasarpiś ca sakṣaudraṃ śarkarāyutaṃ |
    6.26.18 pittaraktasamuddiṣṭaṃ yaccānyad api tad vidhaṃ ||
    kaphotthitaṃ śirorogañjayet kaphavināśanaḥ ||
    6.26.19ab śirovirekair vamanais tīkṣṇair gaṇḍuṣadhāraṇaiḥ |
    6.26.20 madhukasāreṇā śiraḥ snigdhaṃ cāsya virecayet |
    iṅgudasya dhavatvagni meṣaśṛṅgasya vāyunaḥ |
    6.26.21 ebheneva kṛtāvarttidhūmapāne prayojayet |
    kaphaghnāṃ vamanāñjātra jighrac cūrṇṇañ ca kaṭphalaṃ |
    6.26.22 saralākāṣṭhaśārṅgaṣṭhādevakāṣṭhaiḥ sarohiṣaiḥ |
    kṣārapiṣṭaiḥ salavaṇaiḥ sukhoṣṇairllepayec chiraḥ |
    6.26.23 yavaṣaṣṭhikayoś cānnaṃ vyoṣakṣārasamāyutaṃ |
    paṭolanimvakaulatthīmātrāvad bhojayed rasaiḥ ||
    6.26.24 śirorogatridoṣotthe tridoṣaghno vidhirhitaḥ |
    sarpiḥ pānaviśeṣeṇa purāṇam vā diśanti hi ||
    6.26.25 kṣayaje kṣayamāsādhya kartavyo vṛṃhaṇo vidhiḥ |
    pāne nasye ca sarpiḥ syad vātaghnamadhuraiḥ śritaṃ |
    6.26.26 kṣayakāsāpahaṃ cātra sarpiḥ pathyatamaṃ sadā ||
    krimibhir bhakṣamānasya vakṣate śirasaḥ kriyā |
    6.26.27 śoṇitaṃ nasyato dadyāt tena mūrcchanti jantavaḥ |
    mattāḥ śoṇitagandhena samayānti tatastutaḥ |
    6.26.28 teṣāṃ nirharaṇāṃ kāryaṃ tataḥ śīrṣavirecanaiḥ |
    hrasvaśigrukavījaiś ca kāṃsanīlasamāyutaiḥ |
    6.26.29 kṛmighnairavapīḍaiś ca mūtrapiṣṭair upācaret |
    pūtimatsyakṛtāṃ dhūmāṃ krimighnāñś ca prayojayet |
    6.26.30 bhojanāni krimighnāni pānāni vividhāṇi ca ||
    sūryāvartevidhātavyaṃ nasyakarmādibheṣajaṃ |
    6.26.31cd tathā bhaved deha vyādhau prāptamanyac ca yad bhavet |
    6.26.32ab śirīṣamūlakaphalair avapīḍanayor hitaḥ ||
    6.26.33A avabhedahito vāsyādva cā pippalisaṃyutaṃ |
    6.26.35 śārivotpalakuṣṭhāni madhukaṃ cāmlapeṣitaṃ |
    sarpiḥ kṣaudrayuto lepo dvayor api sukhāvahaḥ |
    6.26.37cd āhāraś ca vidhātavyo vātapittapraṇāśanaḥ |
    6.26.38 madhuśīrdoṣasaṃyāva haviḥ pūraiś ca yaḥ kramaḥ ||
    kṣīrasarpiḥ praśaṃsanti nasyaḥ pānañ ca śaṃkhake |
    6.26.39 udakānāṃ rasaiḥ snigdhairāhāraś cātra śasyate |
    śatāvarīṃ kṛṣṇatilāṃ madhukaṃ utpalaṃ |
    6.26.40 dūrvāpunarnnavām vāpi lepaṃ sādhvavacārayet |
    mahāsugandham athavā pālindīñ cāmlapeṣitāṃ |
    6.26.41 śītāṃ śvā pi parīṣekāṃ pradehāṃś cātrāvatārayet |
    sūryāvartāpahaś cāsmin navapīḍaṃ prayojayet |
    6.26.42 kṣayakrimikṛtau hitvā śirorogeṣu vuddhimān |
    madhutailasamāyuktaiḥ śirāṃsyabhivirecayet |
    6.26.43 paścāt sarṣapatailena tato nasyaḥ praśasyate |
    na cecchāntim vrajanty evaṃ snigdhasvinnan tato bhiṣak |
    6.26.44 etānupakramet samyak śirāṇāṃ mṛdudāraṇaiḥ ||
    ṣaṭsaptatirnnetrarogāviṃśadaṣṭaurakarṇṇajāḥ |
    6.26.45 ekatriṃśad ghrāṇagatāḥ śirorgādaśaiva tu ||
    iti havistaraṇaḥ proktāḥ salakṣaṇā cikitsitāḥ |
    6.26.46 saṃhitāyāmabhihitāḥ pañcaṣaṣṭimukhāmayāḥ | etāvanto yathāsthūlam uttam āṅgagatā gadāḥ || asmiṃchāstras tu nipatitāḥ saṃkhyārūpacikitsitair iti ||

    śālākye || || ❈ ||

    [Adhyāya 27 (draft based on MS K)]

    6.27.1 athāto navagrahavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
    6.27.3 vālagrahānām vijñānaṃ sādhaṇāṃ cāpyanantaraṃ |
    utpattiṃ kāraṇāṃ caiva saśrutaikamanā śṛṇu |
    6.27.4 skandagrahas tu prathamaḥ skandāpasmāra eva ca |
    śakunī revatī caiva pūtanā cāndhapūtanā |
    6.27.5 pūtanā śītanāmā ca tathaiva mukhamaṇḍikā |
    navamo naigameṣaś ca yaḥ pitṛgrahasaṃjñinaḥ ||
    6.27.6 dhātrīmātroś caupacārāparadvāñchaucabhraṣṭaṃ maṅgalācārahīnāṃ |
    trastāṃ bhītāṃ Uptotritāñstarjitān vā pūjāhetorhisyurete kumārāṃ |
    6.27.7 aiśvaryasthāste na śakyam viśanto deaṃ draṣṭuṃ mānuṣair viśvarūpā |
    āptaṃ vākyaṃ samyagīkṣyābhidhāsye liṅgānyeṣāṃ yāni deheṣu tāni |
    6.27.8 stabdhākṣaḥ kṣatavasagandhikaḥ stanadviḍ vakrāsyo hatacaraṇekapatranetraḥ |
    udvignaḥ salulitacakṣuralparogī skandārtto bhavati ca gāḍhamuṣṭivardhā |
    6.27.9 niḥsaṃjña bhavati punarlabhet ca sañjñaṃ saṃrabdhaḥ karacaraṇaiś ca nṛtyatīva |
    viṇmūtrasṛjati vinadya jṛmbhamāṇaṃ phenāñś ca sṛjati ca tatsakhābhipannaḥ ||
    6.27.10 srastāṃgo bhayacakito vihaṃgagandhā sā srāvavraṇaparipīḍitaḥ samantāt |
    sphoṭaiś ca pracitatanuḥ sadāhapākair niḥsaṃjño bhavati śiśuḥ kṣataḥ śakunyā ||
    6.27.11 raktāsyo haritamalobhipāṇḍudehaḥ śyāvo vā jvaramukhapākavedanārttaḥ |
    mṛdrīte vyāthitatanuś ca karṇanāsāṃ revatyā bhṛśamatipīḍitaḥ kumāraḥ ||
    6.27.12 srastāṅgaḥ svapiti sukhaṃ dinarātrau vinnāṃ sṛjati ca kākatulyagandhiḥ |
    chardyārto hṛṣitatanūruhaḥ kumāras tṛṣṇālur bhavati ca pūtanāgṛhītaḥ ||
    6.27.13 yo dveṣṭi stanam atisārakāsahikkāc charddirvā jvarasahitābhir ardyamānaḥ |
    durvarṇāḥ satatam athāpi cāmlagandhītaṃ yād upahatamandhapūtanāyāḥ |
    6.27.14 ākrandatyati cakitas tu vepamānaḥ saṃlīnaḥ svapiti ca yasya cāntra kūjāḥ |
    srastāṅgo bhuśamatisāryate yaḥ syāttaṃ kuryād bhiṣagathaśītapūtanārtaḥ |
    6.27.15 mlānāṅgaḥ surucirapāṇipādavakro vahvāśī kaluṣasirāvṛtodaro yaḥ |
    saṃsṛṣṭaḥ śiśurathavakrumaṇḍikāyāḥ sodvego bhavati ca vastumūtragandhaḥ ||
    6.27.16 yaḥ phenām vamati vināmyate ca madhye sodvego vihasati cordhvamīkṣamānaḥ |
    jvaryec ca pratatamatho vasāśragandhī sajñeyo bhavati hi naigameṣadaṣṭaḥ ||
    6.27.17 dhātrīstanadvidviṣṭava āviṣṭo muhyate muhuḥ |
    taṃ vālaṃ na cirādvanti grahaḥ sampūrṇalakṣaṇaṃ ||
    6.27.18 viparītamataḥ sādhyaṃ cikitsedacirārditaṃ |
    gṛhaṃ purāṇahaviṣābhyajya vālaṃ śucau śuciḥ |
    6.27.19 sarṣapā prakiret tatra tailadīpañ ca kārayet |
    sadā sannihitañ cātra juhuyāddhvyavāhanaṃ |
    6.27.20 sarvaranauṣadhīn vījāgandhapuṣpair alaṅkṛtāṃ |
    agnaye kṛttikābhyaś ca svāhā svāheti saṃtataṃ |
    6.27.21 namas skandāya devāya grahādhipataye namaḥ | śirasā tv ābhivande haṃ pratigṛṇhīṣva me valiṃ | nīrujānirvvikāraś ca śiśurvāś ca jayatām iti ||

    kumāre || 1 || 0 ||

    [Adhyāya 28 (draft based on MS K)]

    6.28.1 athātaḥ skandagrahapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
    6.28.3 skandagrahopasṛṣṭānāṃ kumārāṇām praśasyate |
    vātaghnadrumapatrāṇāṃ ḥ kvāthaḥ pariṣecane |
    6.28.4 teṣāṃ mūleṣu siddhañ ca tailamabhyañjane hitaṃ |
    aśvagandhasurāmustākotaryām api ceṣyate |
    6.28.5 siddhaṃ sarppiś ca sakṣīraṃ pānamasyopakalpayet |
    devadāruṇi rāsnā ca madhureṣv adrijeṣu ca |
    6.28.6 sarṣapā sarpanirmokaṃ vacāṃ kākādanī ghṛtaṃ |
    uṣṭrājāvigavām vāpi romāṇyuddhūpanaṃ bhavet |
    6.28.7 somavallīmindravallīṃ śamīvilvāc ca vandakaṃ |
    mṛgādanyāś ca mūlāni grathikānyapi dhārayet |
    6.28.8 raktāni mālyāni tathā patākaṃ raktāṃś ca gandhāṃ vividhāṃś ca bhakṣyāṃ |
    ghaṇṭā ca devāya valinnivedya sakukkuṭāḥ skandahate hitāya |
    6.28.9 snānas trirātran niśi catvare ca kuryāt paraṃśāliyavair nivedya |
    gāyatri pūtānibhir ayobhir agnim prajvālayed āhrtibhiś ca dhīmān |
    6.28.10 rakṣām anupravakṣāmi vālānām pāpanāśanī |
    ahanyahani karttavyā yā bhiṣag niratandritaiḥ |
    6.28.11 tapasān tejasāñ caiva vapuṣāṃ yaśasān tathā |
    nidhānaṃ yovyayo devaḥ sa te skandaḥ prasīdatu |
    6.28.12 grahasenāpatirdevo devasenāpatirvibhuḥ |
    devasenāripuharaḥ pātu tvāṃ bhagavāṃ guhaḥ |
    6.28.13 devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ |
    gaṅgomākṛttikānāñ ca sa te śarma prayacchatu |
    6.28.14 raktamālyām varadharo raktacandanabhūṣitaḥ |
    raktadivyavapuḥ śrīmāṃ pātutvāṃ krauñcasūdana iti ||

    kumāre || 2 || 0 ||

    [Adhyāya 29 (draft based on MS K)]

    6.29.1 athātaḥ skandopasmārapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ ||
    6.29.3 vilvaṃ śirīṣaṃ golomī surasādirgaṇaś ca yaḥ |
    pariṣeke prayoktavyaḥ skandāpasmāraśāntaye |
    6.29.4 vastumūtravipakvam tu tailam abhyañjane hitaṃ |
    kṣīravṛkṣakaṣāye ca kākolyādau gaṇe tathā |
    6.29.5ab vipaktavyaṃ ghṛtañ cāpi pāṇīyam payasā saha |
    6.29.6 gṛdhrolūkapurīṣāṇi keśāhaste nakhaṃ ghṛtaṃ |
    vṛṣabhasya ca romāṇi yojyāny uddhūpane pi ca |
    6.29.7 anantāṃ kukkuṭīṃ vimvīṃ markaṭīñ cāpi dhārayet |
    pakvāpakvāni māṃsāni prasannā rudhiraṃ payaḥ |
    6.29.8 bhūtodano nivedyaś ca skandāpasmāraṇo vato |
    catuṣpathe ca kartavyāḥ snānam asya yatātmanā
    6.29.9 skandāpasmārasaṃjño yaḥ skandasya dayitaḥ sakhā |
    viśākhasaṃjñaḥ saśiṣāḥ śivos tu vitānena iti ||

    kumāre || 3 || 0 ||

    [Adhyāya 30 (draft based on MS K)]

    6.30.1 athātaḥ śakunīpratiṣedhaṃ vyākhyāsyāmaḥ ||
    6.30.3 śakuny ābhiparītasya kāryaṃ vaidhyena dhīmatā |
    vetasāmrakapitthānāṃ niḥkvāthaḥ pariṣecane |
    6.30.4ab kaṣāyamadhurais tailaiḥ kāryañjābhyañjanaṃ śiśāḥ |
    6.30.5cd vraṇeṣūktāni cūrpathyāni vidhadhīta ca |
    6.30.6ab skandagrahadhūpanāni pathyānīha bhavanti ca |
    6.30.9ab skandāpasmāraṇamanaṃ ghṛtañ cāpīha pūjitaṃ |
    6.30.7cd tilataṇḍulakaṃ malyāṃ haritālam manaḥśīlā |
    6.30.8 valireṣakarañjais tu nivedyo niyatātmanā |
    niḥkuṭo ca prayoktavyam snānam asya yathāvidhiṃ ||
    6.30.10 antarikṣacarā devī sarvālaṅkārabhūṣitā |
    ayomukhī tīkṣṇamukhī devatā te prasīdatu |
    6.30.11durdarśanā mahākāyā piṅgākṣī bhairavasvanā |
    laṃbodarīśaṅkukarṇī śakunī te prasīdatām iti ||

    kumāra || 3 || ❈ ||