MSS Kathmandu KL 699: Uttaratantra

Published in by in .

  • [collection]
  • https://www.klib.gov.np/
  • Kaiser Library
  • Kathmandu, [region], Nepal
  • Known as: 699, [NCC identifier] (NCC).
  • Siglum: K

Vulgate ch. 42 = Nepalese MS 39.

More ▾
Title Suśrutasaṃhitā
Commentary [title of commentary]
Author Suśruta
Physical description
Language/Script [Sanskrit in Nepalese script.]
  • śa and sa not distinguished.
  • ba and va not distinguished.
Format pothi
Material palm-leaf
History
Date of production M Saṃvat 301 (878 CE).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • K
athātaḥ aupadravikamadhyāyaṃ vyākhyāsyāmaḥ ||
saviśeṃ tu śatapūrvacm adhyāyānāṃ tu kīrttite |
vakṣye bahuvidhāṃ samyag uttare thānataḥ paraṃ |
idānīn tat pravakṣyāmi tantram uttarasaṃjñitaṃ |
nikhilenopadṛṣyante yatra rogāḥ pṛthacgvidhāḥ ||
śālākyaśāstrāvihitā videhādhiyakīrttitā |
ye ca virastaraśo dṛṣṭāḥ kumārābādhachetavaḥ |
ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣiṇā |
upasargādayo roL
rogasādhanahetavaḥ |
asya tantrasya mahataḥ sāgarākāravarcasaḥ |
ādāv evottacmāṃgasthāṃ rogā samabhidhāsyate |
saṃkhyayā lakṣaṇaiś cāpi sādhyāsādhyakrameṇa ca |
vidyādyaṃgulabāhulyaṃ svāṃguṣṭhodaramācyataṃ |
dvyaṅgulaṃ sarvataḥ sārdhaṃ bhiṣaṅ nayanabudbudaṃ |
vṛttaṃ gostanakākāraṃ sarvabhūtaguṇodbhavaṃ |
valaṃ mṛdbhyognito raktaṃ vātātkṛṣṇaṃ sitaṃ jalāt |
ākāśādaśrumācrgas tu jāyante netra budbude |
dṛṣṭiś cātra yathā vakṣye tathā vidyādvicakṣaṇaḥ |
netrāyāmavibhāgas tu kṛṣṇammaṇḍalam ucyacte |
kṛṣṇāt saptamam icchanti dṛṣṭiṃ dṛṣṭivido janāḥ |
maṇḍalāni ca sandhīś ca paṭalāni ca locane |
yathākramaṃ vijānīyāt pañcaṣaṭ ca ṣaḍ eva ca |
pakṣmavartmasitacśyāvadṛṣṭīnām maṇḍalāni tu |
anupūrvantu catvāro madhyāduktā yathākramaṃ |
pakṣmavarmagataḥ sandhi vartmaśuklagactoparaḥ |
śuklakṛṣṇagatastvanyaḥ kṛṣṇadṛṣṭigatastathā |
tataḥ kanīnikagataḥ ṣaṣṭhaś cāpāṃgagaḥ smṛtaḥ |
dve vartmapaṭale vidyāccatvāryanyāni cākṣṇi tu |
jāyacte timiraṃ yeṣu vyādhiparamadāruṇaḥ |
tejo jalāśritaṃ bāhyaṃ teṣv anyapiśitāśritaṃ |
medas tṛtīyam paṭalam ācśritaṃ tv asthi cāparaṃ |
pañcamāśaṃ samandṛṣṭes teṣāṃ bāhulyam iṣyate |
sirāṇāṃ kaṇḍarāṇāñ ca medasaḥ kṛṣṇakasya ca
guṇā kṛṣṇātparaṃ śleṣmā bandhanekṣṇoḥ sirācyutaḥ |
sirānusāribhir doṣair viguṇairūrdhvamāśritaiḥ |
jāyante netrabhāgeṣu vyādhayaś cāstu dāruṇāḥ |
tatrācvilaṃ sasaṃrambhamaśrukaṇḍūpadehavat |
gurūṣācoparāgādyair juṣṭañcāvyaktalakṣaṇaiḥ |
saśūlaṃ vartmakośeṣu śukapūrṇṇābham eva ca |
vihanyamānaṃ rūpeṣuc kriyāsvakṣi yathāparaṃ |
dṛṣṭvaivamdhīmāñjānīyāddoṣaiṇādhiṣṭhitantu tat |
tatra saṃcayamāsādya vidadhyāttatrac bheṣajaṃ |
saṃkṣepataḥ kriyāyogo nidānaparivarjanaṃ |
vātādīnāṃ pratīkāraḥLprokto vistarataḥ purā |
uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyacyācca |
svesadrajodhūmaniṣevaṇādvā chardobhighātādvamanātiyogāt |
tathā dravānnātiniṣevaṇācca viṇmūtravātakramacnigrahāc ca |
prasaktasaṃrodanaśokakopāc chirābhighātād atimadyayogāt |
nāñca viparyayeṇa kleśābhighātād atimaithunāc ca |
bāṣpagrahātsūkṣmanirīkṣaṇāccca netre vikārāñ janayanti doṣāḥ |
tais tribhir daśadaśa ca kaphenāpy adhikās trayaḥ |
raktajā ṣoḍaśa jñeyāḥ sarvajāḥ cpañcaviṃśati |
bāhyau punar dvau ca tathā rogāḥ ṣaṭsaptati smṛtāḥ |
hatādhimantho nimiśo dṛṣṭir gambhīrikā ca yā |
yac ca vātāhataṃ vartma te na sidhyanti vātajāḥ |
ccoruṇau mārutajo yāpyo bhavati jānatā |
śuṣkākṣipākābhiṣyando yaś ca mārutaparyayaḥ |
adhimanthāny avāctaś ca sādhyā mārutajeṣu te |
hrasvajāḍyajalasrāvāv asādhyau pittasambhavau |
parimlāyī ca nīlī ca kāco yāpyaś ca tanmayaḥ |
śuktisyandodhimanthaś ca tathāmlādhyucṣitañ ca yat |
dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca sidhyati |
susrāvaḥ kaphaje sādhyo yāpyaḥ kācas tu tanmayaḥ |c
abhiṣyandodhivātaś ca balāsagrathitan tathā ||
dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaś ca yat |
krimigranthipariklinnaṃ vartmaśuklārmapiṣṭakaḥ |
śleṣmopanāchāḥ sādhyās te kathitā śleṣmajeṣu tu |
raktasrāvojakājātaṃ śoṇitārśovraṇānvitaṃ |
śukraṃ na sādhyaṃ kācantu yācpyaṃ kṛṣṇaś ca tanmayaḥ |
manthasyandau kliṣṭavartma harṣotpattau tathaiva ca |
sirājātāñjanākhyā ca sirājālaś ca yatsmṛtaṃ |
parvvaṇy athāvraṇaṃ śukraṃ lohitārma tathārjucnaḥ |
ete sādhyā vikāreṣu raktajeṣu bhavanti hi ||
pūyāsrāvo nākulāndhyamakṣīpākātyayojalī |
rogācasādhyāś catvāraḥ sarvajeṣu bhavanti hi |
yāpyā vartmāvabandhastu pakṣmakopaḥ bhaviplutaḥ |
piṇḍākṣastu yo vyādhiḥ sirāsu piṭakā ca yā |
prastāryarmācdhīmāṃsārma snāyvarmotsaṅginī ca yā |
pūyālasaś cārbudaś ca śyāvakardamavartmanī |
tathārśovartmaśuṣkārśaḥc śarkarāvartma eva ca |
aśophaśophai mahatau pākau bahalavartma ca |
kumbhikinīL vartmagatā bisavartma ca sidhyati |
sanimitto nimittaś ca dvāvasādhyau ca bāhyataḥ |c
rogāḥ ṣaṭsaptatistvete saṅgraheṇa prakīrttitāḥ |
bhūyasteṣāṃ pravakṣyāmi saṃkhyārūpacikitsitairiti || śālāckṛ 1 ||
(From folio 158v_ IMG_ 0026.JPG : 1)
athātaḥ sandhigatarogavijñānīyam vyā vyākhyāsyāmaḥ ||
navasandhyaśrajaś ca vartmajātāc ekaviṃśati |
śuklabhāgaidasekaś ca catvāraḥ kṛṣṇabhāgajāḥ |
sarvāśrayāḥ sapucdama dṛṣṭidvādaśaivat tu |
dvau tu sarvāśrayā vanyāvanimittanimittajau ||
pūyālasaḥ soponāhaḥ srāvāḥ parvacṇikālajī |
krimigranthiś ca vijñeyā rogāḥ sandhigatā nava ||
pakvaḥ śophaḥ sa ndhijeyaḥ satodaḥ sravet pūyaṃ sa hi pūyālasākhyaḥ |
granthir mahāndṛṣṭisandhāvacpākaḥ kaṇḍusrāvonīrūjāḥ sopanāḥ |
gatvā sandhīnaśrumārgeṇa doṣāḥ śravantī vāsvāmimvikārāṃ kanīnāt |
ctadviśrāvaṃ netranāḍīticaike tasyāliṅgaṃ kīrti yeṣye caturdhā ||
pākāt sandhau saṃśravedyam sa pūyaṃ pūyāśrāvaḥ savikāro matas tu |
śvetaṃ skatraṃ picchilaṃ yaḥ śravect tu śleṣmāśrāvaḥ savikāraḥ pradiṣṭaḥ |
raktāśrāvaḥ śoṇitajovikāraḥ śravadūṣṇa tat tu raktam prabhūtaṃ |
chāridrābhaṃ pītam uṣṇaṃ jalam vā pittāśrāvaḥ saṃśravet sandhimadhyāt ||
tāmrāṃ tanvīn dāhaśūlopapannāṃ vrūyād vaiḍyaḥ piṭakāṃ parvaṇīkāṃ |
jātā sandhau kṛṣṇaśukleclajī syāt tasminn eva prathitāḥ pūrvaliṃgaiḥ ||
krimigranthaivartmataḥ pakṣmataś ca kūryuḥ kaṇḍūṃ krimayaḥ sandhijāctāḥ |
nānārūpā vartmaśuklāntasandhau caranty antarnayanaṃ dūṣayaṃtya iti || 0 ||

|| śālākye 2 ||

(From folio 158v_ IMG_ 0026.JPG : 1)
athāto vartmagatarogaviñjānīyam vyā vyākhyāsyāmaḥ ||
utsaṅnyotha kucmbhīkā pothakyo vartmaśarkarāḥ |
tathārśāvarmaśuṣkārśas tathaivāñjanāmikā |
vahalaṃ vartmayac cāpi vyādhir vartmācvavandhakaḥ |
kliṣṭakardamavartmākhyaḥ śyāvavartmas tathaiva ca |
praklinnam apariklinna vartmavātaharañ ca yat | |
arvūda nimiṣaṃ cāpi śoṇitārśaś ca yasmṛtāḥ ||
clagaṇo visanāmā ca pakṣmakopas tathaiva ca |
ekaviṃśatir ityete vikārā vartmasambhavāḥ |
nāmabhis te samūddiṣṭācc sāṃjanaiḥ sampravacyate ||
piḍakābhyantaramūkhī vāhyādhovarmasaṃśrayā |
jñeyā L sotsāṅginī nāma piḍākā kṛtiḥ |
kumbhīkavījapratimā piḍakā yasya c vartmani |
ādhmāyante bhidyamānāḥ kumbhīkinyas tu tāḥ smṛtāḥ ||
srāviṇyaḥ kaṇḍūrā gurvyo raktasarṣapasammitāḥ || crujāvantyaś ca piḍakāḥ pothakya iti saṃjñitāḥ ||
piḍakā yā kharā sthūlāḥ śūkṣmābhirabhis amvṛtāḥ |
vartmasthāśarkarānāma sarogāvartmadūṣaṇāḥ |
ervācūvījapractimāpiḍakā mṛduvedanāḥ | śukṣmākharāvartmasthāḥ arśāvartmastad ucyate |
dīrghāṇkuraḥ kharaḥs tathā dārūṇaisyacktarodbhavaḥ |
vyādhireṣauti vikhyātaḥ śuṣkārśā nāśanāmataḥ ||
dāhatodavatī sravi piḍakāvartmasambhavāḥ |
mṛdvī mandarūjā śukṣmā jñeyā sāñjananāmikā |
vartmocpacīyate yasya piḍakābhiḥ samantataḥ |
savarṇṇābhiḥ sthirābhiś ca vidyādvahalavartmavat ||
kaṇḍūrogālpatodecna vartmāśophena yo naraḥ |
nabhaḥ sañchādayed akṣi bhaved vandhaḥ sa vartmanāḥ ||
mṛdvalpavedanātāmraṃ yad varṇṇasamam eva ca |
akasmāc ca bhaved raktaṃ kliṣṭavartmati tam viduḥ |
kliṣṭamc punaḥ pittayutaṃ śoṇitaṃ vidahed yadā |
tataḥ kliṣṭatvam āpannam ucyate vartmakardamam ||
vartmavadvāhyato taś ca śyāvaṃ śūcnāñ ca jāyate |
tadāhuḥ śyāvavarmeti vartmarogaviśoradāḥ ||
arujam vāhyataḥ śūnaṃ vartmayasya naramye hi |
praklinnavartmatam vidyāt klinnam aty arthamn tataḥ ||
yasya dhauctāni dhautāni sandidyante punaḥ punaḥ |
vartmānyaparipakvāni nidyapari kinnavartma tat |
vidagdhasandhir niśceṣṭaṃ vartma cyasya nirmīlyate |
etad vātahatan nāma jānīyād akṣicintakaḥ |
vartmāntarastham viṣamaṃ granthibhūtam avedanaṃ |
tārvudam iti sarakṣam avilamvi ca ||
nimeṣiṇīḥ c sirā vāyuḥ saṃviṣṭaḥ sandhisaṃśrayaḥ |
cālayaty atha vartmāni nimeṣa iti tamviduḥ ||
yaḥ śritau vartmavavetaloc mṛduraṃkuraḥ |
tad raktajaṃ śoṇitārśaḥ chinnaś cābhipravardhate |
apākaḥ kaṭhinaḥ sthūlogranthivartmānujorūjaḥ |
lagaṇā savyā nilamveta |
gacstīropagataṃ yathā |
visavartmatijātīyāt visapraprakhyodakaśravāṃ
pracālitāni vātena packṣmāś visaṃ ti hi |
kṣi tti ca |
asite sita Lmūlakātpataṃ n hy api | |
pakṣmakopaḥ savijñeyāvyādhiḥ paramadāruṇa iti|| ❈ ||

c śālākye 3 ||

(From folio 159vIMG_0027.JPG)
athātaḥ śuklagatarogavijñānīyaṃ vyā vyākhyāsyāmaḥ || ||
prastāriśuklakṣatajādhimāṃsaḥ snāvārmasañjñāḥ khalu pañcarogāḥ
syāc chuktikothārjanapiṣṭakākhyaḥ jālaṃ sirāṇāṃ piḍakāñ ca yāḥ syuḥ ||
rogā valāsagrathitena sārdham ekodaśaite khalu śuklabhāge ||
prastāri prathitam athārmaśuklabhāge vistcīrṇan tanu rūdhiraprabhaṃ salīlaṃ |
śuklākhyaṃ mṛdu kathayanti śuklabhāge sasvetaṃ samam abhivardhate cirāntet ||
ya māṃsaṃ pracayacm upaiti śuklabhāge | padmābhaṃ tad uśanti lohitārma |
vistīrṇṇaṃ mṛdu vahalaṃ yakṛtprakāśaṃ śyāvam pṛthu ca tathāpi māṃsakārma ||
syā vā maschiravahamāṃsavartmabhāge prastoric prabhavati mārūtād viśuṣkaṃ |
śyāvāḥ syuḥ piśitanibhāś ca vindavo ye śuklābhāḥ sitaniyatāḥ sa śuklisañjñaḥ ||
ecko yaḥ śaśarūdhiropamaś ca vinduḥ śuklastho bhavati tam arjanam vadanti |
utsannaḥ salilanibho tha piṣṭaśuklo vindur yaḥ | sa bhavati piṣṭakaḥ suvṛttaḥ ||
jālābhaḥ kaṭhinacsiro mahāṃ saraktaḥ santānaḥ smṛta iha jālasaṃjñitas tu |
śuklasthāḥ sitapiḍākāḥ śirāvṛtāyā yās tāṃ yādacsiasamīpajāḥ sirājā ||
kāśābho mṛdur athavāpi vinvakalyau vijñeyo nayanasite valāsakākhya iti || || sālākya thva
(From folio 159vIMG_0027.JPG : 5)
athāto kṛṣṇagatarogacviñjānīyam vyāvyākhyāsyāmaḥ
yat savraṇaṃ śuklamathāvraṇaṃañ ca pākāyayaś cāpyajā tathaiva |
catvāra ete nayanāmayāsu kṛṣṇapradeśe c niyatā bhavanti ||
nimagnarūpaṃ hi bhavet tu kṛṣṇe sūcyaiva vidhvaś ca vibhāti yadvai |
srāvaṃ sravedūṣṇamatīva yatra tat savraṇaṃ śukram udāharanti ||
vaihāya sātraprabhaprakāśacsalya vramāta śaṃśataṃtat
vicchinnamadhyaṃm piśitāvṛtam vā calaṃ sirāsūkṣmam adṛṣṭikṛc ca |
dvitvaggataṃ lohitasantataś ca c cirotthitaś vāci vivarjanīta |
uṣṇāśrupātaḥ piḍakā ca netre yasmin bhaven mudganibhaṃ ś ca śukram |
svetaḥ samākrāmati sarvato hi doṣo hi yasyāsitamaṇḍalan tu |
tam akṣipākāt ayam akṣipākaṃ sarvātmakaṃ varjayitavyam āhuḥ |
ajāpūrīṣapratisorūjāvāṃ salohito lohitapiccchilāsraḥ | vigṛhyaruṣṭaṃ pracayobhyupaiti tañ cājakājātam iti vyavasyet | 0 ||

L śālākye

(From folio 160r IMG_0028.JPG : 1)
athātaḥ sarvvagatarogavijñānīyaṃ vyāvyākhyāsyāmaḥ ||
syandās tu catvāra ihopacdiṣṭā stāvanta eva prathitādhimanthāḥ |
śophāmvitośophayutai ca pākāv ity evam etedaśa sampraṃdiṣṭāḥ |
hatādhimanthonilacparyayaś ca śuṣkākṣipākonyata eva vātaḥ |
dṛṣṭistathāmlādhyuṣitā sirāṇāṃ utpātaharṣāvapi sarvvabhāgau |
prāyena sarva nayacnāmayās tu bhavanty abhiṣyandanimittamūlāḥ |
tasmād abhiṣyandamayomānam upakuryadām etāśu hitāya dhīmān ||
nistodacnastambhanaromaharṣa saṃharṣapārūṣyaśirobhighātāḥ |
viśuṣkabhāvā śiśirāśrutā ca vātābhipanne nayane bhavanti ||
dāhaprapākau śiśirābhinandau dhūmāyanam vāpyasacmuchrayaś ca |
uṣṇāśrutāpītakanetratā ca pittābhipanne nayane bhavanti ||
tāmrāśrutā lohitanetratā ca rājyaḥ samantācd api lohitāś ca |
pittasya liṅgāni ca kīrtitāni raktābhipanne nayane bhavanti ||
uṣṇābhinandā gurūtākṣiśophāḥ | kaṇḍupadehāvati śītatā ca |
śrāvāvaḥ piccila c eva cāpi kaphābhipanne nayane bhavanti ||
vṛddhair etairabhiṣyandair narāṇāmakriyavatāṃ |
tāvantyastvadhirogāḥ syūrnayane tīcvravedanāḥ ||
utpāṭyate bhṛśaṃ ca kuryasya nirmarthyate tathā |
śirasordhañ ca tam vidyādadhimanthaḥ svalakṣaṇaiḥ ||
hanyādṛṣṭiśślaiṣmikaḥ saptarātrāt | tathraktajāḥ pañcacrātrāt |
ṣaḍrātrādvaāvātikā vai nihanyātmithyācārātpaittikaḥ sadya eva ||
kaṇḍūpadehāśruyutaḥ pakvodumvarasacnnibhaḥ |
saṃrambhī dadyate yas tu sokṣi pākaḥ saśophajaḥ ||
śophahīnāni liṅgāni netrapāke tvaśophaje |
upekṣaṇadakṣi yadābhimantho vātātmakaḥ syandayati prasachyaḥ | rūjābhir ūgrābhir asādhya eṣa hatābhimanthaḥ kila nāma rogaḥ ||
pakṣmadvayekṣibhruvamāśritas tu yadānilaḥ c sañcarati praduṣṭaḥ
paryāyateś cāpi rūjākaroti | taṃ paryayaṃ vātakṛtamvadanti ||
kūnitaṃ dārūṇarukṣmavartma sandidyate cāviladarśanaṃ yat |
sudārūṇaṃ yat prativocdhane ca śuṣkākṣipākopahaṃ tadakṣi ||
yasyāvaṭūkarṇṇaśirohanūṣu manyāgato vāpyanilonyatho vā |
kucryād rujāṃ vai bhruvi locane vātamanyato tamudāharanti ||
amlena bhuktena vidāLvā pakvāyate sarvata eva netraṃ |
śophānvitaṃ lohitakaṃ sadāhasentadamlādhyuṣitam vacdanti ||
avedanā vāpi savedanā vā yasyākṣirājyobhibhavanti tāmrāḥ |
muhurvirajyanti ca tāḥ satādṛgvyādhiḥ śirotpāta c iti pradiṣṭaḥ ||
mohāt sirotpāta upekṣitas tu jāyeta rogas tu sirāpra |
tatrāśramacchaṃ sravati pragāḍhaṃ tathā na śakrotyabhivīkṣituṃ ceti || 0 ||

śālākye

(From folio 160v IMG_0029.JPG : 2)
athāto dṛṣṭigatarogavijñānīyaṃ vyāvyāvyākhyāsyāmaḥ |
masūradalamātran tu pañcabhūtaprasādajāṃ| |
khadyotavisphuliṅgābhāsiddhācṃ tejobhir avyayaiḥ ||
āvṛtāmpaṭalenokṣṇorvāhyena vivarākṛtiṃ | |
śītasātmyāṃ nṛṇāṃ hanti māhurnayanacintakāḥ |
rogāṃstadāśrayāṃ ghorāṃ ṣaṭ vā pracakṣate |
paṭalācnupraviṣṭasya timirasya ca lakṣaṇaṃ |
sirābhir abhisamprāpya vigulaibhyantare bhṛśaṃ |
prathame paṭale yasya rogādṛcṣṭaṃ vyavasthitāḥ ||
avyaktāni sa rūpāṇi kadācidatha paśyati ||
dṛṣṭir bhṛśamvihvalati dvitīyaṃ paṭalaṃ gate ||
makṣikāṃ maśakāṃś cāpi jālakāni ca paśyati |
maśulāni pactākāṃś ca marīcyaḥ kuṇḍalāni ca |
paripākāṃś ca vividhāṃ varṣamabhrāstamānsi ca |
dūrasthānyapi rūpāṇi manyate ca samīcpataḥ |
samīpasthāni dūre ca dṛṣṭerdarśanavibhramāt |
yatnavānapi cātyarthaṃ sūcīpāśaṃ na paśyati |
ūrdhvam paśyati nādhastāṃ tṛtīyam patalaṃ gate ||
mahānapi ca rūpāṇi cchācditānīvacāmvaraiḥ |
karṇanāsākṣi hīnāni vikṛtānīvapaśyati |
yathādoṣañ ca rajyetardṛṣṭirdoṣe valīyasi |
acdhasthe ca samīpasthaṃ dūrasthañ coparisthitaḥ |
pārśvasthe ca tathā doṣe pārśvasthāni ca paśyati |
samantāt tu sthite doṣe saṃkulāni prapaśyati |
dṛṣṭimadhyesthi te doṣe saha ñ ca pacśyati |
dvidhāśrite dvidhā paśyed vahudhā cānavasthite |
doṣe dṛṣṭāśrite tiyagekaṃ vai samyate dvidhā |
timirākhya sa c vai doṣaś ca caturtha paṭalṃ gataṃḥ |
ruṇaddhi sarvato dṛṣṭiliṅganāśamataḥ paraṃ |
asminnapi na te na mobhūte nātirūḍhe mahāgada |
candrādityau sanakṣatrāvantarikṣe ca vidyutaḥ |
cnirmalāni ca tejāṃsi bhrājiṣṇūni ca paśyati |
sa eva liṃganāśas tu nīlikākācasaṃjñitaḥ |
vātena cāpi rūpāṇi bhracmantīvahi paśyati |
āvilānyaLrūṇābhāni vyāviddhānīva pārśvataḥ ||
pittenādityakhadyotaśakracāpatāśakra cāpataḍiḍguṇāṃ |
cnṛtyantaś caiva śikhinaḥ sarvaṃ kṛṣtaś ca paśyati |
kaphenāñ bhojahārendraśaṃkhāmvumivatārakāḥ |
paśyanta iva rūpāṇi csigdhāni ca himāni ca |
paśyed raktāni raktena tamāṃsi vividhāni ca ||
sasitāny akṛṣṭāni pītāny api ca mānavaḥ |
sannipātena citrāṇi viplatānīva paśyati ||
cvahudhā vā dvidhā vāpi sarvāṇyeva samantataḥ |
hīnādhikāṅgānyathavā jyotīṃṣyapi ca bhūyaśaḥ |
pittaṃ kuryāt parimlāyi cmūrcchitaṃ sūryatejasā |
pitā diśastathānyo vā ravīniva ca paśyati |
vikīryamāṇaṃ khadyotāṃ kṣāṃ teḥjāṃsi cottaraṃ |
vakṣāmi ṣaḍvidhaṃ rāgairliṅganāśamataḥ paraṃ ||
cgorūṇe mārutajaḥ pradiṣṭāmlī ca nīlaś ca tathaiva pittāt |
kaphāt sitaḥ śoṇitajaḥ saraktaḥ samasta doṣacprabhavas tu citraḥ |
arūṇammaṇdalaṃ dṛṣṭāsthūlakācorūṇas tu saḥ |
parimlāyini roge syāmlāyīpañcamaṇḍalaṃ |
doṣakṣayāt svayaṃ tatra kadācin syāt tu darśanaṃ |
acrūṇaṃ maṇḍalaṃ vātāt cañcalam parūṣan tathā ||
pittato maṇḍalaṃ nīlaṃ kāṃsyābhañ vā sapītakaṃ |
śleṣmaṇā vahulaṃ snigdhāṃ śaṃkhac kṣīrendupāṇḍuraṃ |
calaḥ padmapalāśasthaḥ śuklo vindur ivāmbhasaḥ |
mṛdyamāne ca nayane ca nayane maṇḍalaṃ tadvisarpati |
pravālapadmapatrābhaṃ maṇḍalaṃ śoṇitātmakaṃ |
c dṛṣṭirāgo bhavec citro liṃganāśe tridoṣaje |
yathāsvaṃ doṣaliṃgāni sarveṣveva bhavanti hi ||
tathā naraḥ pittavidagdhadṛcṣṭiḥ kaphena cānyastvatha dhūmadarśī |
yo hrasvajātyo nakulāndhatā ca gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ |
ṣaḍliṅganāśo viṣame ca rogā dṛṣṭyāśrayāḥ ṣaḍeva caiva ||
pittena c duṣṭena yutā tu dṛṣṭiḥ pītā bhavedyasya narasya kiñcit |
pītāni rūpāṇi ca manyate yaḥ savai raraḥ pittavidagdhadṛcṣṭiḥ ||
prāpte tṛtīyaṃ paṭalan tu doṣe divā na paśyen niśi vekṣate saḥ ||
tathā naraḥ śleLṣmavidagdhadṛṣṭis tāny eva śuklāni hamanyate tu |
triṣu sthito yaḥ paṭaleṣu doṣo naktāndhyacm āpādayati prasahyaṃ |
divā sa sūryānugṛhītadṛṣṭiḥ paśyet tu rūpāṇi kaphālpabhāvāt ||
śokajvarāyāsaśirobhitāpaicrabhyāhatā yasya narasya dṛṣṭiḥ ||
dhūmārn sa vaipaśyati sarvvabhāvāṃstan dhūmadarśīti vadanti rogaṃ ||
yo hrasvajātyo divaseṣu kṛcchrādhhrasvāṇi rūpāṇi ca tena paśyet |
vidyotate yasya nacrasya dṛṣṭirdoṣābhipannā nakulasya yadvat |
citrāṇi rūpāṇi divāsu paśyet sa vai vikāro nakulāndhyasaṃjñaḥ ||
dṛṣṭicrvirūpā śvasanopasṛṣṭā saṃkucyatebhyantarataś ca yāni |
rujavagāḍhañ ca tam akṣirogaṃ gambhīriketi pravadanti tajjñāḥ ||
vāhau punar vā vihayau pradiṣṭau nimittataś cāpy animittatacś ca |
nimittajās tatra manobhitāj jñeyas tv abhiṣyantanidarśanam saḥ || surarṣigandharvamahoragāṇāṃ sandarśanenāpi ca bhācskarasya ||
hanyeta dṛṣṭirmanujasya yasya saliṅganāśastvanimittasaṃjñaḥ |
tatrākṣi vispaṣṭaṃ mivābhi bhāti vaidūryavarṇā vimalā ca dṛṣṭiḥ ||
ityete nayanagatā maye harogānicrdiṣṭāḥ pṛthagiha ṣaṭ vā saptatiś ca |
teṣāṃ ye pṛthagapṛthak va spaṣṭārthaśṛṇuta cikitsitaṃ yathāvad iti || ❈ ||

cśālākye ||

(From folio 161v IMG_0034.JPG : 4)
athātaś cikitsāpravibhāgī vyā vyākhyāsyāmaḥ |
ṣaṭ saptatir yebhihitā vyādhayo nāmalakṣaṇaiḥ |
teṣāñ cikirsitam idaṃ samāsādyās ataḥ śṛṇuḥ ||
chedyās teṣu daśaickañ ca nava lekhyā bhavanti hi ||
bhedyāḥ pañca tu rogām syur vyadhyāḥ pañcadaśaiva tu |
c dvādaśāśastrakṛtyāś ca yapyāḥ sacpta bhavanti ca |
rogā varjayitavyāḥ syur daśapañca ca jānatā| asādhau ca bhavetāṃ tu yāpyo vāgantu saṃjñitau ||
arśānvitaṃ bhavati vartma tu yasya cārśaḥ | śuklan tathārvucdamatho piḍakāḥ sirājāḥ |
jālaṃ sirājam atha pañcavidhaṃ tathārma chedyā bhavanti saha parvaṇi kāmayena ||
utsaṅgicnī vahalakardamavartmanī ca śyāvañ ca yac ca paṭhitaṃ tviha vaddhavartma |
kliṣṭañ ca pothakiyutaṃ khaLlu yat tu vartma kumbhīkinī ca sahaśarkarayā ca lekhyāḥ ||
śleṣmopanāhalagaṇau tu visañ ca necdyā granthiś ca yaḥ krimikṛto ñjananāmikā ca ||
ādau sirā nigaditās tu prayoge pākau cayo nayanaḥ yacvanonyataś ca ||
pūyālasāni manthasaṃjñā syandāś ca yānty upaśamanti sirāvyadhaiste |
śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapicṣṭakena|
aklinnavartmahutabhugdhvajadarśiśukti praklinnavartmasu tathaiva valāsasaṃjñāḥ |
āgantunāma ya ytena ca dūcṣitāyāṃ dṛṣṭyāṃ na śastrapatanaṃ pravadanti vaidyāḥ ||
sampśyataḥ ṣaḍ api bhitās tu kāvās te pakṣmakopasayitās tu bhaadanti yāpyāḥ ||
catvāra eva pavanaprabhavās tv acsādhyā dvau pittajau kaphanimittaja eka eva | catvāra eva rūdhiraprabhavos tridoṣās tāvanta eva suruṇau ca tathāpacrau dvāv iti ||

śālākyasthāne || 0 ||

(From folio 162r IMG_0034.JPG : 3)
athāto vātābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ ||
purāṇaṃ sarppiṣāsnigdhau syandādhīmanthapīḍitau |
svedayitvā yathānyāyaṃ sirāvyacdham upācaret |
sampādayed vastibhiś ca samyak snehaviracitau |
tarpaṇaṃ puṭapākaiś ca dhūmair āścyotanais tathā |
cnasyaiḥ snehaparīṣekaiḥ śirovastibhir eva ca |
vātaghnānūpajalajāṃ māṃsāmlaṃkvāthasevanaiḥ |
catuḥ snehaiḥ sukhoṣṇaiś ca tat pītām varatāpanaiḥ |
payobhir veśacvāraiś ca pāyasaiḥ sālvaṇais tathā |
bhiṣak saṃpādayed etām upanāheś ca pūjitaiḥ |
grāmyānūpodakaiḥ snigdhaiḥ racsaiḥ phalarasāyutaiḥ |
susaṃskṛtaiḥ payobhiś ca tayor rahāra iṣyate |
bhuktopari piveyātāṃ ghṛtaṃ to ca pipāvanau |
eraṇḍapallave mūle tvaci vāthaṃ payaḥ śritaṃ |
ckaṇṭhakārāś ca mūlāsyāṃ sukhoṣṭaṃ sevanahitaṃ |
sendhavodīcyamadhukapippalībhir ayo pi vā |
hitamardhodakaṃ secke tathāścyotanam eva ca |
hrīveracakraśāṅgaṣṭhodumvaratvakṣu sādhitaṃ |
sāmbhasāpayasājena śūlāścyotanam uttamaṃ ||
madhukaṃ rajanīpathyādevadārūś ca pīṣayet |
ājecnapayasā śreṣṭhamabhiṣyane tadañjanaṃ ||
gairikaḥ saindhavaṃ kṛṣṇaṃ nagaraṃ ca yathottaraṃ |
piṣṭaṃ dviraṃśatobhir vā cñjanam iṣyate ||
snehāñjanañ cātra hitaṃ vakṣyate tadyathāvidhiḥ |
rogo yaś cānyatoLvāto yaś ca mārūtaparyayaḥ |
anenaiva vidhānena bhiṣak tānyapi sādhayet ||
pūrvabhacktahitaṃ sarpiḥ kṣīrañcātrātha bhojayet | c vṛkṣādanyāṃ kapittheca pañcamūle mahatyapi|
sakṣīrakarkaṭarase siddhañ cā pivet ghṛctaṃ |
pānam vā hitam atrāhuḥ pakvāś cārtragalāgnikaiḥ |
sakṣīraṃ meṣaśṛṃgāś ca sarpirvīratarepi ca |
saindhavaṃ dārūśuṇṭhī ca mātuluṅgaraso ghṛtaṃ |
stanyodakāvaṃ karttavyaṃ śuṣkapāke tadañjanaṃ |
cpūjitaṃ sarpiṣaś cātra pānamakṣṇoś ca tarpaṇaṃ |
ghṛtena jīvanīyena nasyaṃ tailena cānunā |
pariṣekohitaś cātra payaḥ śītaṃ sacsaindhavaṃ |
rajanādārūsiddham vā sendhavena sāmāyutaṃ |
sarpiryutam stanya dhṛṣṭamañjane ca mahauṣadhaṃ |
vasā vānūpajalajāḥ saindhavena samāyutāḥ |
nāgaronmiśritāḥ kiñcic chuṣkapācke tadañjanaṃ |
pavanaprabhavā rogā ye kecid dṛṣṭināśanāḥ |
vījenānena matimān steṣu karmaprayojayet iti ||

śāclākye || || 0 ||

(From folio 162v IMG_0035.JPG: 3)
athātaḥ pittābhiṣyandapratiṣedhaṃ vyā vyākhyāsyāmaḥ |
pittasyānde paittike cādhimanthe sirāvyadhaḥ sraṃsanañ cādhyudāraṃ |
akṣṇo sṛ puṭapākāñjanāni ca kramaḥc sarvaḥ pittavīsarpahā ca ||
gundraṃ śāliṃ śaivalaṃ darbhamikṣur nalaṃ lodhraṃ vetasam padmakañ ca |
drākṣākṣaudraṃ candanañ cotpalañ ca stiyāḥ c stanyarasamikṣāḥ sitā ca |
padmam patraṃ yaṣṭhi sākaṃ haridrāṃ tathānantā cāpi sambhṛtyasarpiḥ | siddhaṃ sekatarpaṇo cāñjane ca hitaṃ kṣīraṃ cā me te dhūmakai |
yojyo vargo vyasta ecṣo dvidhā vā ca sacāpi nasyethāvat |
kriyāḥ sarvāḥ pittaharām ca śastāḥ tryahādūrdhvaṃ kṣīrasarpiś ca nasyaṃ |
pālācśaṃ syācchoṇitaṃ cāñjanārtham bhavetkāryaṃ śarkarā kṣaudrayuktaṃ |
rasakriyāṃ śarkarākṣaudrayuktaṃ pālindyām vā madhuke cāpi kuryāt |
mustaṃ phenaḥ sāgaraṃ sotpalañ ca krimighnaiclādhātrivījād rasañ ca |
kāryaṃ cūrṇāñjanārthaṃ raso vā stanyopeto dhātakīsyandanābhyāṃ |
yoṣitstanya śātakumbhaṃ vighṛcṣṭaṃ sitākṣaudre kiṃśukādvāpi puṣpāṃ |
lodhraṃ drākṣāṃ śarkarāñcotpalañ striyāḥ stanye ṣaṣṭisākaṃ kṛtañ ca |
piṣṭvā kṣīre varṇakasya tvacaṃ ca vaijalonmiśrañ candanodūmvarañ ca |
kṣaumācvardham pathyamāścyotane vā | ghṛtabhṛṣṭaṃ yaṣṭisāhvaṃ salodhraṃ |
toyonmiśraṃ kārśamarīdhātripathyāstathaivāḥ kaṭphalañ cācmvunaiva |
eṣā kriyāmlākhyurṣitasaśuktau kāryā L sarvāvyapavarjyaḥ sirāṇāṃ |
sarpiḥ peyaṃ traiphalaṃ tailvakam vā peyaṃ vā kevalaṃ yat purāṇaṃ |
docṣe kṛtes tu krikayāmadhastāc chītair dravyair añjanān yasya kuryāt |
vaidūryam vā sphāṭikaṃ vidrumañ ca muktāṃ śaṃkhaṃ cāñjanaṃ cāñcanañ ca |
csa candanaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyād añje naitad āśuḥ |
ghṛtaṃ pived dhūmadarśīnaras tu vidhiṃ kuryāt pittaharañ ca sarvam iti ||
aupadravaṃ sandhigataṃ vartmaśuklagataṃ tathā |
kṛcṣṇagataṃ sarvvagataṃ dṛṣṭirogamathāparaṃ ||
cikitāpravibhāñ ca vātābhiṣyandapittakai |
śālākyakāśirājena proktaṃ vai prathacmodaśa ||

śālākye || ❈ ||

(From folio 163r IMG_0035.JPG: 2)
athātaḥ śleṣmābhiṣyandapratiṣedham vyā vyākhyāsyāmaḥ |
syandādhimanthaikaphajau jayet śiroṇām atha mokṣaṇena |
svedāvapīḍāñjanasya dhūcmaitathai tīkṣṇaiḥ kavaḍagrahaiś ca |
uṣṇais tathāścyotanasamvidhānais tathaiva rukṣaiḥ puṭapākayogaiḥ | tryahāṃ tryahā ccāpy acpatarpaṇānte tau prātar annaṃ hitam āpnuyātāṃ |
phaṇijjhakosphutakapitthavilveṣa dhattūrapīlūsurasārkabhāgoḥ |
svedam vidadhyād athavātralepaṃ varhiṣṭhaśuṇṭhīsuradārukuṣṭhaiḥ |
sicndhūprasutaṃ triphalāmadhukaprapauṇḍarīkāñjanatutthatāmraiḥ |
vartmyāñjane syur jalasamprapiṣṭhā pathyā haridrā maricāñ janaicr vā
trīṇyupaṇāni triphalā haridrām viḍaṃgasārañ ca samāni ca syuḥ |
varhiṣṭhakuṣṭhesuradārūṇaśaṃkhapāṭhānakhavyoṣamanaḥ śilā ca |
mūrvvāś ca jāśyā mūkulāni cāpi piṣṭhvāmvunaictāni bhiṣagvidadhyāt |
phalaṃ prakīryātvathavāpiśigrāḥ puṣpañca tulyaṃ vṛhadarśanasya |
rasāñjanañ candanasaindhavañ ca macnaḥśilāle laśunañ ca tulyaṃ |
piṣṭhvātha varttī vidadhīta samyag na detu dhīmāṃ kaphajeñjanārthaṃ |
roge valāsagrathitentujānḥ tu kuryād idaṃ syāt praviśāṣyadehaḥ |
nīlāṃ yavācnājapayonnupītāṃ saṃśādhya saṃśoṣya tato nūdahya |
takṣārakalyena ca bhasmadhīmāṃ pakvam vidadhyādathaveśūnāḍyāṃ |
etadvaclāsagrathiteñjanaṃ syāt kalpas tatthaivaiṣaphaliñjakeṣu |
mahauṣadhaṃ māgadhikāś ca mukhyāṃ sasandhavaṃ yat maricañ ca śuṣkaṃ |
tatmātuluṅgasya rasena piṣṭaṃ netrāñjanaṃ piṣṭakacmāśu hanyāt |
phaler vṛhatyā magadhodbhavānāṃ kalkaṃ niravāt vāt phalapākasīndhya
śrotojayuktaṃ tata uddhṛtaṃ syāt tadvātra c pathyaṃ vidhireṣa cāpi ||
vārtākiśigrumṛgaja paṭolakirātatiktāmalakīphaleṣu ||
Lkāsīsasāmudrarasāñjanāni jātyās tathā kṣārakam eva cāpi |
paklinnavartmany upadiśyect etu yogāñjanaṃ tan madhunā vighṛṣṭaṃ |
nādeyamagryalavalañ ca śuklaṃ nepālajātāñ ca samāsatas tu |
samātuluṃgādrasa eṣayocgaḥ kaṇḍun nihanyāt sakṛdañjanena ||
saśṛṅgaveraṃ suradārū mukhyaṃ sindhuprasūtaṃ mukulañ ca jātyāḥ |
surāsupiṣṭaṃ svidamañjanan tu kaṇḍvāñ ca śophe ca hitaṃ vadanti |
syandādhimanthakramam ācarecc ca sarveṣu caiteṣu sadā pramatta iti ||

śālākye lṛ || 0 ||

(From folio 163v IMG_0036.JPG: 2)
athāto raktābhiṣyandapratiṣeḍhaṃ vyā vyākhyāsyāmaḥ ||
manthasyandausirotpāctaṃ sirāharṣañ ca raktajaṃ |
ekenaiva vidhānena cikitsec caturo gadāṃ |
vyādhyartāś caturopyatāṃ snigdhāṃ kombhena sarppiṣā |
rasairūdārair athavā sirāmokṣeṇa yojayet |
viriktānācm pragāḍhañ ca sirānyeṣām viśodhayet |
vairecanikasiddhena sitāyuktena sarpiṣā |
tataḥ pradehām pariṣecanāni tasyācni dhūmāni yathā svam eva |
āścyotanābhyañjana tarpaśāni svigdhāṃś ca kāryān puṭapākayogāṃ |
rujāyāñ cāpyarbhṛśaṃ svedās tu mṛdavo hitāḥ |
akṣṇor api samantāc ca pātanan tu jalauckasāṃ |
ghṛtasya mahatī mātrā pītā cārti niyacchati |
pitābhiṣyandaśamano gaṇam cāṣpyupayāditaḥ |
kaserumadhukācnāñ ca cūrṇamamvarasamvṛtaṃ |
stanyamapsvāntarikṣāsu hitamāścyotanaṃ sadā |
śrīparṇīpāṭalīdhātrī dhātakīvilvakārjunāt |
puṣpāṇyatha vṛhatyau ca vimvīloṭāś ca tulyaśaḥ |
macñjiṣṭhā cāpi madhunā piṣṭvā cakṣurasena vā |
rudhirasyandaśāntyarthametadañjanam iṣyate |
candanan tugarampatraṃ śilājatu c sakuṅkumaṃ |
rajastāmramayaṃ tutthaṃ nimvakāśī samañjanaṃ |
trapu kāsaṃ malaś cāpi piṣṭvā puṣparasena tu |
vidvudāyāṃ kṛtā vartyaḥ pūjitaś cāñjane tu tāḥ |
sarpiḥ kṣaudraṃ c cāñjanaṃ syāt sirotpātasya bheṣajaṃ |
tadvat saindhavakāsīsaṃ stanyayuktaṃ tu pūjitaṃ ||
madhunā śaṃkhanepālī tutthadārvyaḥ sasaindhacvā |
rasaḥ śirīṣa puṣpādvā surāmaricamākṣikaiḥ |
yuktātha madhunā vāpi gairiko hitasañjanaṃ ||
śirāharṣañjanaṃ kuryāt phāṇitaṃ madhusaindhavaṃ |
madhunā tārkṣyajaṃ śailam vā kācsīsam vā sasaindhavaṃ |
vetamāmlaṃ stanyayuktaṃ kāsīsam vā sasaindhavaṃ |
paittikān tu vidhiṃ kuryād kṛtsnaṃ arjunaśāntaye ||
siteckṣu madhukakṣedra dārvvīstanyaiḥ sasandhavaiḥ |
sekāñjanañ cātra hitamamlairāścyotanais tathā |
siLtāmadhukakaṭvāṅgamastukṣaudrāmlasaindhavaiḥ |
vījapūrakako lāmladābhimāmlaiś ca yuktitaḥ |
cekaśo vā dviśo vāpi yojitam vā tribhis tribhiḥ |
sphaṭikaṃ kuṃkumaṃ śaṃkhā madhukaṃ madhu cāpi hi |
śaṃkhakṣaudrasitāyuktaḥ sāmucdra phena eva ca |
dvāvetau vihitau yogāvañjanārjunanāśanau ||
saindhavakṣaudrakatakaṃ sakṣaudram vā rasāñjanaṃ |
kāsīsam madhunā cāpi yojyamatrāñjane sadā |
lohacūrṇṇāni c sarvāṇi dhātavo lavaṇāni ca |
ratnāni dantāḥ śṛṅgāṇi gaṇāś cāpy upapāditaḥ |
kukkuṭāśukapālāni lasunaṃ kaṭukac trikaṃ |
karañjavījamelā ca lekhanīyāñjanaṃ smṛtaṃ ||
raktaprasādanavatā pūṭapākenadhitā |
sampāditasya vidhnā kṛtsnena syandaghātinā |
anenāpācarec cukramavraṇaṃ c kuśalo bhiṣak |
uttānam vā vagāḍham vā karṣayec cāpi savraṇaṃ |
śirīṣavījamaricapippalīsaindhavair api |
śukrapraghacrṣaṇaṃ kārya madhunā saindhave na tu |
kuryād añjanayogā vā samyak ślokārdhikāvimau |
śaṃkhakolāstikanaka drākṣāmadhukamākṣikaiḥ |
sūrādantyārṇavamalaiḥ śirīṣakucsumena ca |
kṣārāñjanaṃ vā vitared valāsagrathitāpahaṃ |
mudgām vā nistuṣāṃ piṣṭvā śaṃkhakṣaudrasitāyutāṃ |
madhukasācraṃ madhunā yojayed cāñjane sadā |
vibhītakāsthimajjā vā sakṣaudrā śukraśāntaye ||
śaṃkhāsynta madhudākṣā mayūtakatakāni vā |
vaṃśajārūṣkarau tālaṃ nālikerañ ca ta d dahet |
ckṣāravan śrāvayec cūrṇṇaṃ karabhātu bhāvayet |
vahuśoñjanayetatsyācchukravaivarṇṇanāśanaṃ |
saśophaś cāpyaśophañ ca dvau c pākau yau prakīrtitau |
śārīrā hitās tatra vida sirām bhiṣak |
sekāścyotananasyāni puṭapākāñś ca yojayet |
sarvataś cāpyaśuddhasya kartavyam idamacjanaṃ |
tāmrapātrasthitam māṃsaṃ sarpiḥ saindhavasaṃyutaṃ |
maireyam vā vidhātavyaṃdadhyuttarakam eva vā |
ghṛtāṃ kāṃsamalopectāṃ stanyam vāpiṃ sasandhavaṃ |
madhūkasāram madhunā tulyāṃśaṃ gairikena vā |
sarpiḥ saindhavatāmrāṇi yoṣitstanyayutāni vā |
dāḍimairāvatāśmantakolāmlamadhucsaindhavaiḥ | rasakriyām vā vipacet samyak pākajighāṃsayā |
māsasaindhavasaṃyuktaṃ sthitaṃ sarpiṣi nāgaraṃ ||
Lāścyotanāñjane yojyāmavalākṣīrasaṃyutaṃ ||
puṣpaṃ mālatyāḥ saicndhavaṃ śṛṅgaveraṃ sāro vaiḍaṅgaḥḥ pippalītaṇḍūaś ca |
etat piṣṭvāt kṣaudrayuktyāñjanārthaṃ samya yuktaṃ nirviśaṃkaḥ pradadyāt ||
cpūyālase śoṇitamokṣaṇaṃ eva vidhistathaivāpyupanāhanaś ca |
kṛtsno vidhiścekṣaṇapākahantā yathābhidhānaṃ bhiṣajā prayojyāṃ |
kāsīsasindhuprabhavājaneś ca hitaṃ bhaved añjanam eva cātra |
ckṣaudrāndvitair ebhir athaiva ca syādanyatra tāmrāyasacūrṇṇayuktaiḥ |
snehādinā samyag upāsya doṣāṃ tṛptiṃ vidhinena yathāsvam eva |
caklinnavartmānam upakrameta sekāñjanāścyotananasyadhūmaiḥ |
mustāharidrāmadhukapriyaṃgu siddhārthalodhrositaśārivābhiḥ |
kṣuṇṇābhir āścyotanam eva kāryam atrāñjanaṃ cāñjanamākṣikac syāt ||
patraṃ phalaṃ cāmalakasya pakvā kriyām vidadhyād athavāñjanārthaṃ |
vaṃśasya cā mūlena sakriyāṃ tu vartīkṛtāṃ tāmrakapālapackvāṃ |
rasakriyāṃ vā viphalāvipakvāṃ palāśapuṣpaiḥ karavīrajair vā |
piṣṭvān ca jānāṃ payasāmalam vā kāṃsasya dagdhā saha tāntavena |
pratyañjanatatmaricairūpetaṃ cūrṇṇatāmrasya sachābhiyuñjyāt |
praklinnavartmāny areta eva yogāḥ prayojyāḥ prasamīkṣya doṣān iti || ||

śālākye 2 || 0 ||

(From folio 164v IMG_0030.JPG: 4)
athāto lekhyarogapratiṣedham adhyāyaṃ vyā vyākhyāsyāmaḥ ||
nava ye lekhyasādhyās tu sāmānyasteṣv asamvidhiḥ |
snigdhavāntaviriktasya nivātātapasaṃsadi |
āptair dṛḍhaṃ gṛhītasya veśmanyutānacśāyinaḥ | sukhodakaprataptena vāsasā susamāhitaḥ | svedayed vartmanirbhujya vāmāṅguṣṭhāṅgulisthitaṃ |
vartvyāveś c ca ta plotaṃ sasyas nnaṃ tato likhet |
śastreṇa patrair athavā tato rakte sthite punaḥ |
svedyasaindhavacūrṇṇena pratisāryasukhāmvunā |
prakṣālya siktaṃ haviṣā vraṇavatnsamupācaret |
cvyāsatas te tad akhilaṃ vidhānaṃ lekhya vartmaṇi |
nakhasnāyunibhaṃ vartma likhitaṃ samyag iṣyate |
raktamakṣi srave skannaṃ timiraṃ c vyādhyanirjayaḥ |
vartmañ ca guru śūnañ ca kaṇḍūharṣopadehavat |
durviriktaṃ vijānīyād atat sinnaṃ punar likhet |
vyāvartatevartma yadā pakṣṃ cāpi vimuñcati |
vaddhaśurūktavac vaś caiva tadatisrāvitaṃ viduḥ |
snehasvedādiriṣṭaṃ syāt kramastatrānilāpahaḥ |
vartmāvavaddhakliṣṭaṃ ca vahalaṃ yac ca kīrtitaṃ |
c potthakīś cāpya vilikhet L pracchayitvāgrataḥ śanaiḥ |
samaṃ likheta manimāñśyāvakardamavartmanī |
kubhīkinīṃśarkarāñ ca c tathaivotsañginīma
dhīmaṃ vikalpya śastreṇa nikhet paś cādatandritaḥ |
bhaveyar vartmasu ca yāḥ piḍakāḥ kaṭhinā bhṛśaṃ |
chrasvāstāmrāś ca tāḥ pakvā bhindyādbhitvā likhed api |
taruṇyo vālpasaṃrambhāḥ piḍakā vāhyavartmajāḥ |
viditvaitām praśamayet svedālepanaśodhanaiḥ |
svedayitvā visagranthipakvaṃ tasya nicrāśayaṃ |
bhitvāc chidrāṇi śastreṇa saindhavenāvacūrṇayet |
kāsīsamārgadhīmuścīnepālyelāyutena tu |
rocanakṣācratutthāni pippalyaḥ kṣaudram eva ca |
pratisāraṇam ekaikaṃ bhinne lagaṇa iṣyate |
mahānty atha ca yuñjīta kṣārāgni vidhikovidaḥ |
rasāñjanamadhubhyān tu bhinnā cāñjanenāmickāṃ |
pratisāyāñjane yuñjyān kriyāṃ lavaṇavarjitāṃ ||
samyak svinne krimigranthau bhinne syāt pratisāraṇaṃ |
triphalātuthakācsīsa saindhavaiḥ sarasāñjanaiḥ |
rasakriyāṃ krimigranthai bhinna syāt pratisāraṇaṃ
bhittopanāhaṃ kaphajaṃ pippalīmadhusaindhavaiḥ |
vilikhelmaṃḍalāgreṇa pracchayed vā samantataḥ |
saṃsnehya patrabhaṅgaiś ca svedayitvā yathāvalaṃ |
āpāc vidhinoktena pañcabhedyān upācaret |
sarveṣv ateṣu vihitaṃ vidhānaṃ snehapūrvakam iti ||

śālākye 3 || ❈ ||

(From folio 165rIMG_0030.JPG)
athātaś chedyorogapratiṣedham vyā ||
snigdhaṃ bhuktavato hy annam upaviṣṭasya yatnataḥ |
saṃroṣayet tu nayanaṃ bhiṣak cūrṇṇaitu lāvaṇaiḥ |
tataḥ saṃroṣitaṃ tūrṇṇaṃ susvinnaṃ parighaṭṭa |
ctatra cāpi valījātaṃ tatrāsya samāhitaḥ |
apāṅgaṃ prekṣamāṇasya lagayed vaḍiśaṃ bhiṣak |
muccudāya matimām va cḍiśaṃ samyag utkṣiyet |
na cocthāpayet ākṣipraṃ kāryam atyāyanan tu tat |
śastrāvādhabhayāc cāsya vartmanī grāhayed dṛḍhaṃ |
tataḥ praśithilībhūtaṃ tribhir eva vilamvitaṃ |
ullikhamacṇḍalāgraṇa tīkṣena pariśodhayet |
viviktaṃ sarvatas cāpi kṛṣṇāc chuklāc ca maṇḍalāt |
kanīnikam upānīyac chindyānnātickanīnakaṃ |
caurbhāgasthite māṃse nākṣi vyāpadyaten yathā |
kanīnikavavadhādasraṃndīdī cāpyupajāyate |
arma cej jālavac cāpi taddeṣyonmarjjalamvitaṃ
cchidyāc vakreṇaśastreṇa vacrtamuklāntamāśritaṃ |
pratisāraṇam akṣṇais tu tataḥ kāryam anantaraṃ |
yāvatā tasya cūrṇṇena vyoṣasya lavaṇasya ca |
csvedayitvā tataś cāpi vandhīyān mat-māṃ bhiṣak |
doṣartuvalakālajñaḥ snehaṃ datvā yaLthāhitaṃ |
vraṇavat samvidhānañ ca tasya kuryāt tataḥ paraṃ |
trahān muktvā ca saṃsvedya paścoc chodhacnam ācaret |
lekhyāñjanaiś copahared armaśeṣaṃ bhaved yadi |
armañ cālpan dadhinibhaṃ nīlaṃ raktamathāpi vā |
dhūmraṃ pratanūyac cāccāpi śukravatsamupācaret |
carmābhaṃ vahalaṃ yas tu snāyumāṃsasamāvṛtaṃ |
chedyam eva tadarmasyāt kṛṣṇamaṇḍalagañ ca yat |
viśuddhavarṇam akliṣṭaṃ kriyām vakṣigataklamaṃ |
chinnermaṇi bhavet samyacgyathāsvamanupadravaṃ ||
sirājālaṃ sirā yās tu kaṭhinām ca ca vuddhimān |
ullikhet maṇḍalāgreṇa vaḍiśemavilamvitāṃ |
csirā supiḍakā jātāḥ yā na sidhyanti bheṣajaiḥ |
plavavatmaṇḍalāgreṇa tāsāṃc chedanam iṣyate |
rāgayoś caitayoḥ kāryamarmokaṃ pratimāraṇaṃ |
vidhiś cāpi yathādoṣaṃ lekhanadravyacsamvṛtaḥ |
sirājālavadevātra tataḥ sarvāvidhir hitaḥ |
sandhau prasvedya śastreṇa pravaṇīkām vicakṣaṇaḥ |
uttaretha tribhācge tu vaḍisenavilamviāṃ |
chidyāttāmavaśātraṃ syādarsrunāḍīn tatonyarthā |
pratisāraṇamatrāpi kṣaudrasaindhavam iṣyate |
lekhanīyāni tīkṣṇāni vyādhiśeṣasya bheṣajaṃ ||
saṃkhaṃ csamudraphenañ ca maṇḍukañ ca samudrajaᳵ |
sphaṭīkaṃ kuruvindañ ca pravālāmsattu kāvṛtāḥ |
vaidūryaṃ puṭākaṃ muktāmayas tāmracrajo pi ca |
samabhāgāni sampiṣya sā ca srotoñjanen tu |
cūrṇāñjanarayitvā bhājanameṣasṛṅgaje |
nivāsyobhayataḥ kālam athāñje satataṃ vudhaḥ |
armāṇi piḍakāṃ c hanyāt sirājālañ ca tena vai ||
arśastothā yac ca nāmnā śuṣkārśorvudam eva ca |
antarvarsrayā yet tu vidhānan tasya vakṣyate |
cvartmopascedya nirkudyokṣidya ca yatnataḥ |
maṇḍalāgreṇa tīkṣṇeṇa mūlec chidyād bhiṣak varaiḥ
tataḥ pippalikāsisasaindhavaiḥ pratisārayet |
sthite ca rudhire vartmadahet samyackalākayā |
kṣāreṇa vālikhec cāpi vyādhiśeṣam bhaved yādi |
tīkṣṇair ubhayato bhāgais tato doṣam upakṣiyet |
yathācdoṣañ ca virared abhiṣyandakriyāvidhiḥ |
śastrakarmaṇyapagate māsañ ca syāt suyantritaḥ ||
śālākya | lādhū || ||
(From folio 165vIMG_0031.JPG: 7)
athātaḥ pakṣmagatarogapratiṣedhaṃ vyā vyākhyāsyāmaḥ ||
yāpyas tu c yo vartmabhavo viḥ pakṣmaprakopobhihitaḥ purastāt |
tatropadiṣtasya narasya carma vartmopariṣṭādanutiryacgeva |
udbhṛtyaśastreṇa yavapramāṇam vālena sīvyedbhiṣagapramattaḥ |
datvā tu sarpiLdhucāpiśeṣaṃ kuryāt kramaṃ yobhihito vraṇeṣu |
bhruvor adhastāt parimucya bhāgau pakṣmāśritaṃ caikacmatas tu cchindyāt |
lalāṭadeśe ca nivadhya paṭṭāṃ prāksīvitan tatra parañ ca vandhet |
sthairyaṃ gate cāpyatha śastramārge vālām vimuñcet kucśalābhikṣya |
evan na cecchāmyati tasya vartma nirbhujya doṣopacitāṃ valīntu |
tatogninā vā pratisārayītakṣāraṇavātadvimīkṣyadhīraḥ |
chittvā samaṃ cāpy upapakṣmamālāṃ samyag gṛhītvā vaḍicśais tribhis tu |
pathyāphalena pratisārayīta ghṛṣṭena vā tauruvake na samyak |
catvāra ete vidhiyo nihanti pakṣmoparodham pṛcthag eva yuktāḥ |
virecanāś cyotananasya dhūmalepāṃjanasneharasākriyāś ceti ||

śālākye 3 || 0 ||

L (From folio 166r)
athāto dṛṣṭigatarogapratiṣedhaṃ vyā |
trayaḥ sādhyās trayo sādhyāḥc ṣaṭ ca yāpyā bhavanti ha |
rogadṛṣṭigatā nṝṇāṃ teṣu sādhyās trayas traye |
tatraikasya pratīkāraḥ kīrtito dhūmadarśinaḥ |
dṛṣṭyāc pittavidagdhāyāṃ vidagdhāyāṃ kaphena ca |
pittaśleṣmaharaṃ kuryād vidhiṃ śastrakṣatād vinā |
nasyasekāñjanālepapuṭapākaiḥ satarpaṇaiḥ ||
ādye tu traiphalaṃ peyaṃ sarpis traivṛtam uttacre |
tailvakañ cobhayoḥ pathyaṃ kevalaṃ jīrṇṇam eva vā
gairikaḥ saindhavaḥ kṛṣṇā godantasya masīn tathā ||
gomāṃsaṃ maricaṃ vīcjaṃ sirīṣasya manaḥśilāḥ |
vṛntaṃ kapitthāt madhunā svayaṃguptāphalāni vā |
ete ñjane tu catvāro yogā syur ubhayor hitāḥ |
kupyakāśokaśālāmrapriyaṅgunalinotpalaiḥ |c
piṣṭair hareṇvāmalakapathyāpippalisaṃyutaiḥ |
kārayed añjanaṃ vaidyaḥ sarpiḥkṣaudrasamāyutaṃ ||
añjayed vāv apic bhiṣak pittasmeṣmavibhāvitau |
hareṇavo mrajambūbhyāṃ puṣpasvarasam eva ca |
ghṛtakṣaudravipakvan tu tat prayojyam athāñjanaṃ |
nalinotpalakiñjalkagairikā gosakṛdrasaḥ |c
guḍikāñjanam etad vā dinarātryandhayor hitaṃ |
rasāñjanaghṛtakṣaudratālīsaṃ svarṇṇagairikaiḥ ||
gośakṛdrasasaṃyuktaṃ pittopahatadṛṣṭaye |
sītasauvīrakam vāpi piṣṭvātha rasabhāvitaṃ ||
kūrmmapittena matimāṃL bhāvayed rauhitena vā |
cūrṇāñjanena tu sadā prayojyaḥ pittaśāntaye ||
kārsmarī puṣpacmadhukadārvīlodhrarasāñjanaiḥ |
sakṣaudram añjana taṃdvā hitam atrāñjane sadā ||
nadīja sāṃkha trikaṭūn tathāñjanaṃ manaḥśilā dve racjane cayadrasaḥ |
sacandaneyaṃ guḍikāthavāñjane prasasyate vai divaseṣv apasyatāṃ ||
srotojaṃ saindhavaṃ kṛṣṇāṃ hareṇuñ cāpi peṣayet |
ajāmūtreṇa tā vartyaḥ kṣaṇadāndhāñjane hitā ||c
kālānusārivāṃ kṛṣṇāṃ nāgaraṃ madhukan tathā |
tālīsapatraṃ rajane saṃkhañ caiva yakṛdrase ||
piṣṭvā vartyo thavā tatra chāyāsucṣkā rujāpahā |
manaḥśilābhayāvyoṣaṃ tathā kālānuśārivāṃ ||
samudraphenas ca hitā vartyas chāgapayonvitāḥ |
gomūtrapittamadirāyakṛddhātrīrasaiḥ pacet ||
kṣaudrāñjanaṃ rasec vānyadyakṛtas traiphalena vā |
gomūtrājyārṇavamalaṃ pippalīkṣaudrakaṭphalaiḥ ||
saindhavopahitaṃ yuñjyān nihitaṃ veṇugahvare |
mecṣād yakṛd ghṛtañ cājaṃ pippalīsaidhavaṃ madhuḥ ||
rasam āmalakānāñ ca pakvā samyaṅ nidhāpayet |
kosake khādire yadvā hitaṃ kṣaudrāñjanaṃ bhavet ||
māgadhyajāsthimajjailāyakṛdyuktā hacreṇavaḥ ||
yakṛdrasenāñjanam vā śleṣmopahatadṛṣṭaye ||
paceta godhāyakṛd antrakalpitaṃ supūritaṃ māgadhikābhir agninā |c
niṣevitaṃ yad yakṛd aṃjanena vā nihanti naktāndhyam asaṃsayaṃ khalu ||
plīhā yakṛc cāpy uvabhakṣayed ve prakalpya śūlyaṅ ghṛtatailasaṃyute |
bhavanti yāpyāḥ khalu ye ṣaḍāmayāc hared dhi tatra kṣatajaṃ sirāvyadhaiḥ ||
virecayec cāpi purāṇasarpiṣā virecanāṅgopahitena bhūtaye ||
payovimicsraṃ pavanodbhave hitaṃ vadanti pañcāṅgulatailam eva tu |
pibed ghṛtaṃ traiphalam eva sodhanaṃ viseṣataḥ soṇitapittarogayoḥ ||
trivṛdvirekaḥ kaphaje prasasyate tridoṣacje tailasugandhi yatkṛtaṃ |
purāṇasarpir timireṣu sasyate hitaṃ bhaved āyasabhājane sthitaṃ ||
hitañ ca vidyāt triphalācghṛtaṃ sadā kṛtañ ca tan meṣaviṣāṇasañjñayā |
lihet sapāṇaṃ triphalāṃ sucūrṇitāṃ ghṛtapragāḍhān timirāturo naraḥ ||
kaphābhibhūtaḥ khalu tailasaṃyutāṃ madhupragāḍhām athavāpi yojayet |
gavāṃ śakṛtkvāthavipakvam uttamaṃ hitan tu tailan timireṣu nasyataḥ ||
ghṛtaṃ hitaṃ kevalam evac paittikeL tathā tu tailaṃ pavanāsṛgutthite |
tathāsvagandhātivalāvalāśritaṃ nasye tu vāte trivṛtaṃ prayocjayet ||
jalodbha...ūpajamāṃsa saṃskṛtāṃ ghṛtam vidheyaṃ payaso yad utthitaṃ ||
sasaindhava kravyabhujenamāsajā
yutaḥ puṭcākhyo madhunā ghṛtena ca |
vasāsvagṛdhroragatāmracūḍajā
madhūkayuktā ca hitā sadāñjane ||
tathāñjanaṃ srotasijan niṣevitaṃ
kramād rasakṣīraghṛteṣu yujyate |
sthitaṃ daśāhatrayacm etad añjanaṃ
kṛṣṇoragāsye kuśasaṃpraveṣṭite ||
samāgadhīkṣārakasaindhavānvitaṃ
tadāñjanaṃ syāt timire tha rāgiṇi |
subhācvitañ cāpi payas tu yad bhavet
sarpasya kṛṣṇasya mukhena bhūriṇā ||
ghṛtaṃ hitan tatprabhavan tu paittike
vadanti nasyaṃ madhurauṣadhaṃ sritaṃ |
hitaṃ ca tat tarpaṇam atra samyutaḥ
puṭāhvayo jāṅgalacmāṃsajaś ca yaḥ ||
rasāñjanakṣaudrayutā manaḥśilā dravāñjanañ cātra madhūkasaṃyutam |
samāñjanaṃ vā kanakākarodbhavaṃ supecsitaṃ tuttham usanti tadvidaḥ ||
sameṣasṛṅgāñjanabhāgasammitaḥ saṅkho ñjanāt kācamalaṃ vyapohati ||
palāsarohītamadhūkajā rasāḥ prayojitā vā madigrapesimā |
usīraclodhratriphalāpriyaṅgubhiḥ paceta nasyaṃ kapharogaśāntaye ||
viḍaṅgapāṭhākiṇihīṅgudītvacaḥ prayojayed dhūmam uśīracm eva ca |
vanaspatikvāthavibhāvitaṃ ghṛtaṃ hitaṃ haridrānalade ca tarpaṇe ||
samāgadhāsaindhavamākṣikāḍhya vā
sajāṅgala syāt puṭapākam eva ca |
manaḥśilātryūṣaṇaśaṅkhamākṣickaiḥ
sasindhukāsīsarasāñjanaiḥ kriyā ||
hite ca kāsīsarasāñjanāñjanaṃ vadanti pathyāguḍanāgarair yutaṃ |
yacd añjanam vā vahuśo niṣevitaṃ samūtravarge triphalodake sritaṃ ||
nisācarāsye praṇidhāya cāñjanaṃ nyased vimāsaṃ salilotthite punaḥ |
madhūkasigroḥ kusumaiḥ samāyutaṃc tad añjanaṃ sarvakṛte prayojayet
kriyās tu sarvās tv athavāpi raktaje hita kramo mlāyini vāpi pittahā |
doṣānvitacsyāpi mukhapralepanaṃ kuryāc ca sarveṣu vidhiṃ samīkṣya tu ||
kramo hitaḥ syandahitaḥ suyojitaḥ sarvveṣv athaiteṣu yathāsvam eva ||
doṣocchraye naiva ca viplute gade dravyāṇi nasyādiṣu yojayed bhiṣak |
punaś ca kalpe ñjanavistaraḥ śubhaḥ pracvakṣyate tac ca samīkṣya yojayet ||
ghṛtam purāṇaṃ triphalāṃ satāvarīn tathaiva mudgāmalakaṃ yavān api |
niṣevamāṇasyac hi yatnato bhayaṃ na vidyate vai timirātsu ghorataḥ ||
satāvarīpāyasa eva kevalam tathā kṛtoL vāmalakeṣu pāyasaḥ |
prabhūtasarpistriphalodakottaro yavaudano vā timiram vyapohati ||c
timire rāgiṇi sirā na vyadhyā syur vijānatā |
yantreṇotpīḍito doṣas tathā hanty āsu darsanaṃ ||
arāgaṃ timiraṃ sādhyam ādyaṃ paṭāclam āsritaṃ |
rāgi dvitīye kṛcchreṇa tṛtīye yāpyam ucyate ||
ślaiṣmike liṅganāse tu karma vakṣyāmi siddhaye |
bhaved vṛddhendvātapatramuktāvarttākṛtiḥ sitaḥ
viṣamo vā tanur macdhye rājimān vā vahupradaḥ |
dṛṣṭistho lakṣyate doṣaḥ sarujo vā salohitaḥ ||
snigdhasvinnasya tasyātha kāle nātyuṣṇaśītale |
yacntritasyopaviṣṭasya svān nāsāṃ paśyataḥ samaṃ ||
matimāñ chuklabhāgau dvau kṛṣṇān muktvā hy apāṅgataḥ |
nipīḍya nayane samyak chidre daivakṛte tataḥ ||
śalākayā tāmramayyā lauhyā vā yavavatkrayā |c
madhyapradeśinyaṅguṣṭhasthirahastagṛhītayā |
adakṣiṇaṃ dakṣiṇena hastenetaram anyathā ||
vārivindvāgamaḥ samyak chabdas ca vyacdhane bhavet |
saṃsicya viddhamātran tu yoṣitstanyena kovidaḥ ||
śalākāgreṇa tu tato nirlikhed dṛṣṭimaṇḍalaṃ |
abādhamānaḥ sanakair nāsām prati nudaṃs tataḥ
ucchiṅghanāc cāpachared dṛṣṭimaṇḍalagaṃ kaphaṃ |
styāne doṣe cale cāpi svedayed akṣi vāhyataḥ ||
samyak sūcīm avasthāpya bhaṅgair anilanāśanaiḥ ||c
evaṃ tv asakye nirhantuṃ doṣe pratyāgate pi vā |
snehādyair upapannasya vidadhīta punar vyadhaṃ ||
athāgramukte ca hari yadā dṛṣṭiḥ prakāsate |
tato dṛṣṭeṣu rūpeṣu salākām āharec chacnaiḥ ||
sarpiṣābhyajya nayane tataḥ paṭṭena veṣṭayet |
tato gṛhe nirābādhe sayītottānam eva tu ||
udgārakāsakṣacyathuṣṭhīvanotkampanāni ca |
tatkālan nācared ūrdhvaṃ yantraṇa snehapītavat ||
tryahāt tryahāc ca dhāveta kaṣāyair anilāpahaiḥ |
vāyor bhayāt tryahād ūrdhvaṃ svedayed akṣi vāhyataḥ ||
dacśāham evaṃ saṃyamya hitaṃ dṛṣṭiprasādanaṃ |
paścāt karma ca seveta laghvannañ caiva mātrayā ||
pūryate śoṇitasyākṣi sirāmockṣād virocane |
śalākāt karkaśāc chūlaṃ kṛśād doṣapariplavaṃ ||
vraṇaṃ viśālaṃ sthūlāgrān tīkṣṇaṃ hiṃsyād anekadhā ||
jalāsrāvaṃ suviṣamāt kriyāsaṅgakarī sthirā |
karoti varjictāṃ doṣais tasmād ebhir hitā bhavet ||
aṣṭāṅgulāyatā madhye sūtreṇa pariveṣṭitāḥ |
aṅguṣṭhaparvatulyā tu vaktrayor mukulāckṛtiḥ ||
tārārī sātakumbhī ca śalākā syād akutsitā |
rāgaśophārvudaṃ coṣo budbudaṃ sūkarāLkṣitā ||
adhimanthādayaś cānye rogā syur vyadhadoṣataḥ |
ahitācārato vāpi yathāsvaṃ tān upācaret ||
rujāsv akṣi tu rāgeṣu bhūyo yogāṃ nibodhac me |
gairikaḥ śārivā dūrvvā yavapiṣṭaṃ ghṛtan tathā ||
mukhālepaḥ prayojyo yaṃ vedanārāgaśāntaye |
mṛdubhṛṣṭais tilair vāpi siddhārthakasamāyuctaiḥ ||
mātuluṅgarasopetaḥ sadyaḥ śarmārthine hitaḥ ||
payasyāsārivāpatramañjiṣṭhāmadhukair api ||
ajākṣīrāddhictair lepiḥ sukhoṣṇaḥ pathya ucyate |
dārupadmakasuṇṭhībhir evam eva kṛto thavā ||
drākṣāmadhukalodhrair vā syād evaṃ saindhavāyutaiḥ |
lodhraṃ saindhavamṛdvīkāmadhukair vāpy ajāpayaḥ ||
sritaṃ seke prayoktavyaṃ rujārāgavināsanaṃ |
madhukotpalakuṣṭhair vā drākṣālākṣāsitāyutaiḥ |
satāvarīpṛthakparṇṇīmucstāmadhukapadmakaiḥ |
sasaindhavaiḥ sritaṃ cāpi sukhoṣṇam avacārayet ||
vātaghnasiddhe payasi siddhaṃ sarpiś caturguṇeḥ |
kākolyādipratīvāpaṃ sarvakarmasu cādiśet ||
cmyaty evaṃ na cec chūlaṃ snigdhasvinnasya mokṣayet |
tataḥ sirāṃ dahec cāpi matimāṃ kīrttitaṃ yathā ||
dṛṣṭeḥ prasāde janec śṛṇu me śubhe |
meṣaśṛṅgyās tu puṣpāṇi śirīṣadhavayor api
jātyās caiva hi tulyāṇi muktā vaiḍūryam eva ca |
ajākṣīreṇa sampiṣya tāmre saptāham āvapet ||
varttīs tās tu tataḥ kṛtvā yojacyed añjane bhiṣak |
srotojaṃ vidrumaṃ phenaḥ sāgarasya manaḥśilā ||
maricāni ca tā vartīḥ kārayed vāpi pūrvavat |
dṛṣṭaiḥ sthairyārtham etās tu vidadhyād añjane hitāḥ ||
bhūyo vakṣyāmi mukhyāni vistareṇāñjanāni tu |
kalpe nānāprakārāṇi tāny apīha prayojayet || d iti || sālākye || 10 6 ||
(From folio 168r6)
athātaḥ kriyākalpaṃ vyāvyākhyāsyāmaḥ ||
sarvaśāstrārthatatvajñas tapodṛṣṭir udāradhīḥ |
vaiśvāmitriṃ śaśāsātha śiṣyaṃ kācṣipatir muniḥ |
tarpaṇam puṭapākaś ca sekā āścyotanāñjane |
tatra tatropadiṣṭāni teLṣāṃ vyāsa nibodha me |
saṃśuddhadehaśiraso jīrṇṇānnasyecchataḥ śubhaṃ |
pūrvāhṇe cāparāhṇe vā ckāryam akṣṇos tu tarpanaṃ |
vātātaparajohīne veśmany uttānaśāyinaḥ |
ādhārau māṣacūrṇṇena klinnena parimaṇḍalau |
netrakocśasya saṃveśya tv asambādhau dṛḍhau samau |
pūrayed ghṛtamaṇḍasya niṣarṇṇasya sukhodake |
āpakṣmāgrāntataḥ sthāpya pañca ṣaḍvākchatāni tu |
svasthe kaphe ṣa pitte ṣṭau daśa vāte taduttamaṃ |
crogasthānaviśeṣeṇa kecit kālaṃ pravakṣate |
yathākramopadiṣṭeṣu trīṇy ekaṃ pañca sapta vā |
daśādṛṣṭyām athāṣṭau vā vākchactāni viśāradāḥ |
pūrṇṇe cāpāṃgataḥ snehaṃ saṃsrāvyākṣiviśodhayet |
svinnena yavapiṣṭena snehavīryeritaṃ tataḥ |
yathāsvaṃ dhūmapānena kapham asya viśodhayet |
ekāhaṃ vā ctryaham vāpi yathādoṣaṃ viśeṣataḥ |
tarpaṇe tṛptiliṅgāni netrasyemāni lakṣayet |
sukhasvapnāvabodhatvaṃ vaiśadyaṃ varṇṇacpāṭavaṃ |
nirvṛttir vyādhisaṃśāntiḥ kriyālāghavam eva ca |
gurvāvilam atisnigdham aśrukaṇḍūpadehavat |
jñeyan doṣasamutkliṣṭaṃ netram atyarthatarpitaṃ |
rūkṣam āvilam asrācvam asahaṃ rūpadarśane |
vyādhivṛddhiś ca tajñeyaṃ hīnatarpaṇam akṣitaḥ |
dhūmanasyāñjanaiḥ sekair avapīḍaiś ca tañ jayet |
ctāmyate pariśuṣkaṃ yad rūkṣaṃ yac cāpi dāruṇaṃ |
śīrṇṇapakṣmāvilaṃ jihmaṃ rogakliṣṭañ ca yad bhṛśaṃ |
tad akṣi tarpaṇād eva rogair etair vimucyate |
durdinātyuṣṇaśīteṣu cintāyāsaśrameṣu cca |
aśāntopadrave cākṣitarpanaṃ nopadiśyate |
puṭapākaś ca nasye ca pratiṣiddhās tu ye gadāḥ |
tasmāt praśāntadocṣeṣu puṭapākakṣameṣu ca |
puṭapāka prayoktavyo netreṣu bhiṣajā bhavet |
snehanolekhanaś cāpi tathā ropaṇa eva ca |
trividhaḥ sahicto rūkṣo snigdhaḥ snigdhe ca lekhanaḥ |
dṛṣṭer balārtham itaraḥ pittāsṛgvraṇavātahā |
snehamāṃsavasāmajjāmedaḥsvācdvauṣadhīkṛtaḥ ||
Lsnehārthaḥ puṭapākaḥ syād dhāryo dve vākchate tu saḥ ||
jāṃgalānāṃ yakṛtmānsai lekhanaiś cāpi csambhṛtaḥ
lehano vākchataṃ tasya hitaṃ dhāraṇam iṣyate |
stanyajāṅgalamadhvājyajīvanadravyavipācitaḥ |
lekhanāt triguṇaṃ dhārya puṭacpākas tu ropanaḥ |
svedadhūmau ca vitared dvayor hitvā tu ropaṇaṃ |
ekāhaṃ vā dvyaham vāpi tryaha vāpy avacāraṇaṃ |
yantraṇā tu kriyākālā dviguṇaṃ kālam iṣyate |
tejāṃsy anilam āckāśam ādarśam bhāsvarāṇi ca |
na paśyet tarpitākṣaś ca puṭapākakṛto pi vā |
mithyopacārād anayor yo doṣaḥ samudīryacte |
añjanāścyotanāsvedair yathāsvaṃ tam upācaret |
atīsāreṣu vakṣyāmi puṭapākaprasādhanaṃ |
vanaspatyuruvūkānāṃ pāṭalyāḥ kakubhasya vā |
kāṣṭhai syur gomayair vāpi cpaktir veṣṭanakarmasu |
kāśmarīkumudairaṇḍapadminīkadalacchadaiḥ |
yathādoṣopayuktan tu nātiprabalam ojasā |
rogam āścyotanaṃ hanti seko pi balavattaraṃ |
tau tu tridhā prayuñjyeta rogeṣu puṭapākavat |
lekhane sapta vāṣṭau vā bindavaḥ snaihike daśa |
āścyotane prayoktavyā dvādaśaiva tu rocpaṇe |
sekasya kālo dviguṇaḥ puṭapākāt paro mataḥ |
atha vā kāryanirvṛtter apayogo yathākramaṃ |
pūrvāparāhṇacmadhyāhnarujākāleṣu cobhayoḥ |
yogāyogāṃ snehaseke tarpaṇoktām pravakṣyate |
rogāṃ śirasi saṃbhūtāṃ hitvātiprabalāṃ guṇāṃ |
karoti śiraso bastir ya ukto mūrdhni tailikāḥ |
cśuddhadehasyāparāhṇe yathāvyādhiśirasya tu |
dṛḍhaṃ keśāntam āvadhya bastiṃ datvā vicakṣaṇaḥ |
yathāvyādhiḥ śrita sneha cpūrṇṇaṃ sa yasya dhārayet |
tarpaṇoktaṃ daśaguṇaṃ yathādoṣaṃ vidhāṇavit |
vyaktarūpeśu rogeṣu śuddhadehasya kevale |
netra eva sthite doṣe prāptam añjanam ācaret |
lekhanaṃ cropanam vāpi prasādanam athāpi vā |
tatra pañca rasā varjyāḥ madhuraikavivarjitāṃ |
pañcadhā lekhanaṃ yuñjyad yathādoṣacm atandritaḥ |
netravartmasirākośasrotaḥśṛṅgāṭakāśritaṃ |
mukhanāsākṣibhir doṣam ojasā srāvayet tu taṃ |
kaṣāyan tiktakaṃ vāpi sasnehaṃ ropaṇaṃ hitaṃ |
tatsnehaśaityād vacrṇṇaṃ syād dṛṣṭeś ca balavardhanaṃ |
madhuraṃ snehasampanam añjanan tu prasādanaṃ |
dṛṣṭer doṣaprasādārthaṃ snehanārthaṃ tu yad dhitaṃ |
yathādoṣaṃ prayojyāni tāni rogaviśāradaiḥ |
pūrvāparāhṇakṣaṇadā vāñjane Lkāla iṣyate |
tridhaivāñjanasaṃyogo guḍikārasacūrṇṇataḥ |
yathāpūrvaṃ balaṃ teṣu śrecṣṭham āhur manīṣiṇi aḥ |
hareṇumātrā varttiḥ syāl lekhanasya pramāṇataḥ |
prasādanasya cārdha tu dviguṇā ropaṇasya tu |
crasāñjanasya mātrā tu piṣṭvā varttimitā matā |
dvis triś catuḥ śalākāś ca cūrṇṇasyāpy anupūrvaśaḥ |
teṣān tulyaguṇāny eva vidadhyād bhājanān api |
sauvacrṇṇaṃ rajataṃ śārṅgaṃ vaiḍūryaṅ kāṃsam eva ca |
āyasañ ca vidheyāni śalākāś ca yathākramāt |
vaktrayor mukulākārā kalāyacparimaṇḍalā |
aṣṭāṃgulā madhye kṛśā sukṛtā sādhunigrahā |
audumbary aśmajā vāpi tārarītihitā bhavet |
sukhāsīnasya nirbhujya netraṃ cātatapāṇinā |
adakṣiṇaṃ dakṣiṇecna kṣipet kānīnam añjanaṃ |
apāṅgam vā yathādoṣam athavāpi gatāgatāṃ |
vartmāvale pi vāsāṃ vāpy aṅgulyaiva prayojayet |
cantyāntyayor vārnāñjyād dhi bādhamāno kṣi vā bhiṣak |
na cānirgatadoṣe kṣṇidhāvanaṃ saṃprayojayet |
doṣapratinivṛttas tu hanyād dṛṣṭer balan tathā |
adhāvanād bahis tiṣṭhaṃ bhūyaḥ csañjanayed bhayaṃ |
śramodāvarttaruditamadyakrodhabhayajvaraiḥ |
malavegavighātoṣṇaiś cārttānāṃ nāñjanaṃ hitaṃ |
rāgocpadehau timiraṃ śūlaṃ saṃrambham eva ca |
nidrākṣaye kriyāśaktiṃ kāleṣv eṣu karoti tat |
śirorugdhūpanaṃ tapte rāgādhīmanthasambhavaḥ ||
saṃrambhaśūlaunasyānte pratiśyāyaṃ karocti ca |
śirasnāte tiśīte ca ravāv anudite pi ca |
doṣasthairyād apārtha syād doṣotkleśaṃ karoti vā |
ajīrṇṇe py evam ectat syāt srotomārganirodhanāt |
doṣavegodaye dantaṃ kuryāt tāṃs tān upadravān |
tasmāt pariharan doṣān añjanaṃ sādhu yojayet |
vyāpadaś ca jayed etāḥ sekāś cyotanaleckhanaiḥ |
yathāsvan dhūmakavaḍair nasyaiś cyāpi samucchritāḥ |
viṣadaṃ laghv anāsrāvi kriyāpaṭu sunirmalaṃ |
praśāntadoṣan nacyanaṃ viriktaṃ samyag ādiśet |
jihmaṃ dāruṇadurvarṇaṃ srastarūkṣam atīva ca |
netre virekātiyogotsyandane cātimātraśaḥ |
tatra santarpaṇaṃ kāryaṃ vidhāṇaṃ vātanāśanaṃ |
cviriktaṃ hīnam akṣi syād udagrataradoṣavat |
kaṇḍūpadehau paicchilyaṃ saṃrambhaś cārtim eva ca |
dhūmanasyāñjanais tatra hitan doṣācvasecanaṃ |
snehavarṇṇabalopetaṃ prasannan doṣavarjitaṃ |
jñeyaṃ prasādanaṃ samyag upaLyukte kṣi nirvṛtaṃ |
kiñcid dhīnavikāraḥ syāt tarpaṇād vikṛtād api |
tatra doṣaāharaṃ rūkṣaṃ cvidhānaṃ śasyate mṛdu |
sādhāraṇam api jñeyam evaṃ ropaṇalakṣaṇaṃ |
snehanaṃ ropaṇaṃ vāpi hīnayoge tv apārthakaṃ |
tasmācn mātrāvidā kāryam añjanaṃ siddhim icchatā |
dhūmaiḥ sanasyair atha vā jayec chleṣmāṇam īrita |
puṭapākakriyādyāsu kriyāsv eṣaiva kalpanā |
sahasraśo pi kurvīta bījenānena pūjictaḥ ||
añjanan nasyakavaladhūmapānam anukramāt |
yuñjyād yathārtham etāni pṛthak pṛthag athāpi vā |
dṛṣṭer balavivṛdhyarthaṃ pācpmarogakṣayāya ca |
nṛpārhāṇy añjanāgrāṇi nibodhemānyataḥ paraṃ |
bhāgān aṣṭāv añjana-sya nīlotpalasugandhinaḥ |
tāmraṃ suvarṇṇañ ca bhaved rajatañ ca samāṃśataḥ |
ekādaśaitān acṅgāṃs tu yojayet kuśalo bhiṣak |
mūṣo ākṣiptan tu taddhāntam āvṛtaṃ jātavedasi |
khadiraṃ syandanāṅgāraiḥ gośakṛdbhir athāpi cvā |
gavāṃ śakṛdrase mūtre ghṛte dadhny atha mākṣike
tailam madyavasāmajjāsarvagandhodakeṣv api |
drākṣāsitekṣutriphalāraseṣu suhimeṣu ca |
sārivādikaṣāyeṣu utpalādau tathaiva ca |
cniṣecayet pṛthak vainaṃ dhāntaṃ dhāntaṃ punaḥ punaḥ |
tato ntarikṣe saptāhaṃ plotābaddhaṃ sthitaṃ jale |
viśoṣya cūrṇṇayen muktāṃ csphāṭikaṃ vidruman tathā |
kālānuśārivāñ cāpi śucir āvāpya yogataḥ |
etac cūrṇṇāñjanaṃ śreṣṭhaṃ nihitaṃ bhājane śubhe |
vaiḍūryadantasphaṭikaśaṅkhaśailāyase nave |
śātakombhe tha śācrṅgo vā rājate vā susaṃvṛte |
sahasrapākavat pūjyabhūmipāya prayojayet |
tenāñjitākṣo nṛpatir bhavet sarvajanacpriyaḥ |
adhṛṣyaḥ sarvabhūtānāṃ dṛṣṭirogavivarjitaḥ |
kuṣṭhaś candanamelā ca patraṃ madhukam añjanaṃ |
meṣaśṛṃgyāś ca puṣpāṇi vakraṃ ratnāni sapta ca |
utpalasya bṛhatyocś ca padmasyāpi ca kesaraṃ |
nāgapuṣpam uśīrāṇi pippalyas tuttham eva ca |
kukkuṭāṇḍakapālāni pathyān dārvīṃ saroccanaṃ |
maricānyakṣamajjā ca tulyā caḥ gṛhagodhikā |
kṛtvā sūkṣmaṃ tataś cūrṇṇaṃ nyased abhyarcya pūrvavat |
etad bhadrodayaṃ nāma sadā vārhati bhūpatiḥ |
vakrañ ca maricañ caiva māṃsī śailecyam eva ca |
tulyāṃśāni samagrais taiḥ samā cātra manaḥśilā |
patrasya bhāgāś catvāro dviguṇaṃ sarvato ñjanaṃ |
tāvac ca yaṣṭīmadhukaṃ pūrvavat tv etad añjanaṃ ||
manaḥśilā devakāṣṭhaṃ rajane triphaloṣaṇaṃ |
drākṣāmaLdhukamañjiṣṭhāḥ saindhavelāḥ sagairikāḥ |
lodhraṃ śāvarakaṃ cūrṇṇam āyasaṃ tāmrajan tathā |
clānuśārivāñ cāpi kukkuṭāṇḍadalāni ca |
piṣṭvā cchāgena payasā guḍikāṅ kārayed bhiṣak |
kaṇḍūtimiraśukrārmaraktarājyupacśāntaye |
kāṃsāpamārjanamaṣī madhukaṃ saindhavan tathā |
eraṇḍamūlañ ca samaṃ bṛhatyoś ca dviraṃśataḥ |
ājena payasā piṣṭvā tāmrapātram pralepayet |
saptakṛtvas tu tā varttyaḥ cchāyāśuṣkā crujāpahā |
rasakriyāvidhānena yathoktavidhikovidaḥ |
piṇḍāṃjanāni matimāṃ vidadhyāt tu yathāgadam iti ||

|| śālākye 17 || ❈ ||

(From folio 170v2)
(From folio 170v2)
athāto nayanābhighātapratiṣedham adhyāyam vyāvyākhyāsyāmaḥ ||
abhyāhate tu nayane bahudhā ṇarāṇāṃ saṃrambharāgatumulāsu rujāsu dhīmāṃ |
dṛṣṭiprasādajananais tam upakrameta nasyāsyalepaparicṣevanatarpaṇādyaṃ ||
uktaṃ purā kṣatajapittajaśūlapathyaṃ dṛṣṭiprasādajananaṃ vidhim āśu kuryāt |
snigdhair himaiś ca madhuraicś ca tathā prayogaiḥ svedāgnidhūmabhayaśokarujābhitāpaiḥ |
abhyāhatām api tathā ca bhiṣak cikitse|d vaiśeṣikaś ca pariṣecanalepavasti |
mastiṣkam ūrdhapariṣecanatarpanādyaiḥ |
cṣaṭsaptatir nayanajā ya ime pradiṣṭāḥ | rogā bhavanty amahatām mahatāñ ca netre |
stanyapradoṣajanitaḥ kapharaktadoṣād | cbālākṣivartmabhaya eva kukūṇako nyas
tenākṣikaṇḍūr atha mardati cākṣikūṭo | nāsālalāṭam api cātha śiśuḥ sa nityaṃ
sūryaprabhān na sahate muhur āśravec ca | tasyāhate rudhiram ācśu vinirlikhed vā
kṣaudrāyutaiś ca kaṭakaiḥ pratisārayītaḥ | mātuḥ śiśor abhihatañ ca vidhim vidadhyāt |
taṃ vāmayen madhuckamākṣikasaṃyutaiś ca pītam payaḥ saha phalaiḥ kharamañjarotthaiḥ ||
syāt pippalīlavaṇamākṣikasaṃyutair vā toyair vameta madhumāgadhikāyutair vā | naivaṃ vamantam atha vāmayituṃ yacteta |
datvā vacāmadanadugdhabhuji prayojya pūrvan tataḥ phalayutaṃ vamanaṃ vidhijñaiḥ |
jambvāmradhātrīvaruṇeṣu ca dhāvanārthaṃ kācryaṃ kaṣāyam atha sevanam eva cāpi |
āścyotane pi ca ghṛtaṃ hy amṛtaṃ vipakvam iṣṭaṃ tathāhur api vā triphalāvipakvaṃ |
nepāliśaṃkhamaricāni rasāñjanañ ca sindhuprasūtaguḍamākṣickasaṃyutāni |
syād añjanaṃ madhurasāmadhutāmrakair vā kṛṣṇāyasaṃ madhurase tv atha vāpi ghṛṣṭaṃ |
vyoṣam palāṇḍu madhukaṃ lavacṇottamañ ca lākṣāñ ca gairikayutāṃ guḍikāñjanam vā |
nimbacchadaṃ madhukadārvy atha tāmralodhraLm icchanti cātra bhiṣajo ñjanam aṅśatulyaṃ |
srotojaśaṃkhadadhisaindhavamardhapakṣam ābhāvitaṃ tu śicśuśukratadañjanan tu |
syande kaphād abhihitaṃ kramam ācarec ca bālasya yogakuśalaḥ kukuṇaṃ jighāṃsuḥ ||
samudram iva gambhīraṃ naicva śakyaṃ cikitsituṃ |
vaktun niravaśeṣeṇa ślokānāṃm ayutair api |
sahasrair api vā py uktam artham alpamatir naraḥ |
tarkagranthārtharahito naiva gṛhṇāty apaṇḍitaḥ |
yad idaṃ bahugūḍhārthaṃ cickitsābījam īritaṃ |
kuśalenābhipannan tad bahudhābhiprarohati |
tasmān matimatā nityaṃ nānāśāstrārthadarśinā |
sarvam ūchyam agūḍhārthaṃ śāstram āgamabuddhineti ||

śālākye || 18 || ❈ ||

(From folio 171r2)
(From folio 171r2)
athātaḥ karṇṇagatarogavijñānīyaṃ vyāvyākhyāsyāmaḥ ||
karṇṇaśūlaḥ praṇādaś ca bādhiryaṃ kṣveḍa eva ca |
karṇṇāśrāvaḥ kacrṇṇakaṇḍū karṇṇavarcas tathaiva ca |
krimikarṇṇaḥ pratīnāhe vidradhir vividhas tathā |
karṇṇapākaḥ pūtikarṇṇas tathaivārśaś catucrvidhaṃ |
tathārbudaṃ saptavidhaṃ śophaś cāpi caturvidhaḥ |
ete karṇṇagatā rogā viṃśad aṣṭau ca kīrttitāḥ |
samīraṇaḥ srotagato nyathācaran samantataḥ śūlam atīva karṇṇayoḥ |
karoti cdoṣaiś ca yathāsvam āvṛtaḥ sa karṇṇaśūlaḥ kathito durāsadaḥ |
yadā ca tiṣṭhet tu vimārgam āgataḥ sametya nāḍīṃ sahaśabdavāhicnīṃ |
śṛṇoti śabdān vividhān tathā naraḥ praṇādam enaṃ kathayanti cāmayaṃ |
sa eva śabdābhivahāḥ sirā yadā kaphānuyāto vyanusṛtya tiṣṭhati |
tadā narasyāpratikārasevino bhacved dhi bādhiryam asaṃśayaṃ khaluḥ |
śramāt klamād vāpi hi rūkṣabhojinaḥ samīraṇaḥ śabdapathe vyavasthitaḥ |
viriktamūrdhasya narasya cdāruṇaṃ karoti hi kṣvelam atīva karṇṇayoḥ |
śirobhighātād athavā nimajjato jale prapākād athavāpi vidradheḥ |
sraved dhi pūyaṃ khalu yatra karṇṇataḥ sa karṇṇasaṃsrāva iti prakīrttitaḥ
kaphecna kaṇḍūpacitena karṇṇayor bhṛśam bhavet srotasi kaṇḍusaṃjñitaḥ |
viśeṣite śleṣmaṇi pittatejasā dhruvaṃ bhavet srotasi karṇṇagūthackaḥ |
sa karṇṇagūtho dravatāṃ yadā gato vilāpito ghrāṇasukhaṃ prapadyate |
tadā sa karṇṇapratināhasaṃjñito bhaved vikāraḥ śiraso nuvedakṛt |
yadā tu mūrcchanty athavāpi jantavaḥ sṛjanty acpatyāny athavāpi makṣikā |
tadañjanatvāc chravaṇo nirudhyate bhiṣagbhir ādyaiḥ krimikarṇṇa ity atha |
kṣatābhighātaprathitas tu cvidradhi bhavet tathā doṣakṛto paraḥ punaḥ |
saraktapītāruṇam asram āsravet pratodadhūmāyanadāLhacoṣavān |
bhavet prapākaḥ khalu pittakopato vikothavikledakaras tu karṇṇayoḥ |
srotasthite cśleṣmaṇi pittatejasā vilīyamāne bhṛśasaṃpratāpite |
avedano vāpy athavā rujānvito ghaṇaṃ sravet pūtikapūtikarṇṇataḥ |
pradicṣṭaliṅgāny arśāṃsi yatnatas tathaiva śophārbudaliṅgam īritam iti ||

śālākye 19 || ❈ ||

(From folio 171v1)
(From folio 171v2a)
athātaḥ karṇagatarogapratiṣedhaṃ adhyāyaṃ vyāvyākhyāsyāmaḥ ||
karṇaśūle praṇāde ca bādhiryakṣveḍayor api |
caturṇṇācm api rogāṇāṃ sāmānyaṃ bheṣajam viduḥ |
snigdhaṃ vātaharaiḥ svedair upasninnaṃ virecitaṃ |
nāḍīsvedair upacaret piṇḍasvedais tathaiva ca |
cnakukkuṭalāvānām māṃsajaiḥ payasātha vā |
aśvatthapatravallīm vā vidhāya bahuputrikāṃ |
abhyajyāṅgārasaṃpūrṇṇaṃ vidadhyāc chravaṇe sukhaṃ |
kṣaumaguggulvagarubhiḥ saghṛtair dhūpayīta ca |
bhuktopacri hitaṃ sarpir bastikarma ca pūjitaṃ |
uṣṇam payonupānam vā trirātram pāyayed ghṛtaṃ |
mūrdhabastiṣu nasye ca mastiṣke pariṣecane |
śatacpākaṃ balātailaṃ praśaṃsaṃti ca bhojane |
kaṇṭhakārīmajākṣīre paktvā kṣīreṇa tena tu |
vipacet kukkuṭavasāṃ karṇṇayos tatra pūraṇaṃ |
taṇḍulīyakamūlāni phalamaṅkoṭhajaṃ tathā |
ahiṃsāpeccukāmūlāṃ saralan devadāru ca |
laśunaṃ śṛṅgaverañ ca tathā vaṃśāvalekhanaṃ |
kalkair eṣān tathaivāmblaiḥ pacet snehacaturguṇaṃ |
vedanācnigrahārthan taddhitaṃ syāt karṇṇapūraṇaṃ |
laśunārdrakaśigrūṇāṃ muruṃgyā mūlakasya ca |
kadalyāś ca crasaḥ śreṣṭhaḥ sukhoṣṇaḥ karṇṇapūraṇe |
kṣaudrañ ca śṛṅgaverarañ ca saindhavaṃ tailam eva ca |
kaṭucṣṇaḥ karṇṇayor deyam etad vā vedanāpahaṃ |
vaṃśāvalekhasaṃyukteṃ mūtre vājāvike bhiṣak |
sarppiḥ pacet tena karṇṇaṃ pūrayet karṇṇaśūclinaḥ |
mahataḥ pañcamūlasya kāṇḍāny aṣṭāṅgulāni vā |
kṣaumeṇāveṣṭya saṃsicya tailenādīpayet tataḥ |
yat tailaṃ cyavate tebhyo dīptebhyo bhājanopari |
etat tu dīpikātailaṃ sadyo cgṛhṇāti vedanāṃ |
kuryād evaṃ bhadrakāṣṭhe kuṣṭhe vāsaralepi vā |
mūtreṣv ambleṣu vātaghne gaṇe ca kathite bhiṣak |
pacec caturvicdhaṃ snehaṃ pūraṇārthaṃ tu karṇṇayoḥ |
ghṛtasnehakriyāś coktāḥ śūle syuḥ pittasaṃyute |
sarṣapeṃgudajāḥ snehaḥ sakaphe pūraṇaṃ hitaṃ |
gavāṃ mūtreṇa bilvāni piṣṭvā tailaṃ vipācacyet |
sakṣāraṃ tac ca vitared bādhirye karṇṇapūraṇaṃ |
sitāmadhukanimbaiś ca siddham vāje payasy atha |
uṣṇaṃ mathitvā niḥkvāthe cbelvaśītaṃ samuddhritaṃ |
punaḥ paced daśakṣīraṃ datvā madhukacandane |
bilvāmblagāḍhaṃ tat tailaṃ bādhirye L karṇṇapūraṇaṃ |
vakṣyate nyat_ pratiśyāye vidhiḥ so py atra pūjitaḥ |
vātavyādhiṣu yaś cokto vicstareṇa sukhāvahaḥ ||
karṇṇāsrāve pūtikarṇṇe tathaiva krimikarṇṇake |
samānaṃ karma kurvīta yogāṃ vaiśeṣikān api |
śirovirecanaṃ caiva dhūcpaṇaṃ pūraṇaṃ tathā |
pramārjanan dhāvanañ ca vīkṣya vīkṣyāvacārayet |
rājavṛkṣāditoyena surasādijaleṇa vā |
karṇṇaprakṣālanaṃ kāryaṃ cūrṇṇair etairś ca pūrayet |
cūrṇṇapañjcakaṣāyañ ca kapitthacrasam eva ca |
karṇṇasrāve praśaṃsanti pūraṇaṃ madhunā saha |
sarjatvakcūrṇṇasaṃyuktaṃḥ karppāsīphalajo rasaḥ |
madhunā saṃśritaḥ sādhuḥ ckarṇṇāsrāve praśasyate |
lākṣāsarjarasau vāpi cūrṇṇitau karṇṇapūraṇaṃ |
saśaivalamahāvṛkṣajambvāmraprasavāyutaiḥ |
kuliṃgakṣaudramāṇḍūkaiḥ siddhaṃ tailañ ca pūjitaṃ |
tindukānyatabhayā locdhraṃ samaṅgāmalakaṃ tathā |
pūraṇañ cātra pathyāṃ syāt kapittharasam eva ca |
kapitthāmrarasañ cāpi madhūkasya dhavasya ca |
pūraṇārthaṃ pracśaṃsanti tailaṃ vārttivināśanaṃ |
priyaṃgumadhukāmbaṣṭhādhātakyutpalaparṇṇinī |
mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena ca |
pacet tailan tadāsrāvam abhigṛhṇāti pūraṇāt |
krimikarṇṇavidhācnārthaṃ krimighnaṃ yojayed vidhiṃ |
vārtākidhūmañ ca hitaḥ sarṣapasneha eva ca |
pūraṇaṃ haritālena gavām mūtrayutena tu |
dhūpanaṃ kacrṇṇadaurgandhye gugguluḥ śreṣṭha ucyate |
prarcchadanaṃ dhūmapānaṃ kavaḍasya ca dhāraṇaṃ |
karṇṇakṣveḍahitaṃ tailaṃ sārṣapam vāpi pūjita |
vidradhau vāpi kurvīta vidradhyuktaṃ vidhiṃ bhiṣak |
kledayitvā tu ctailena svedena pravilāyya ca |
viśodhayet karṇṇagūthaṃ bhiṣak samyak chalākayā |
snehaḥ svedo tha vamanaṃ dhūmo mūrdhni virecanaṃ |
vicdhiś ca kaphahā sarvaṃ karṇṇakaṇḍūm apohati ||
atha karṇṇapratīnāhe snehasvedau prayojayet |
tato viriktaśirasaḥ kriyāṃ prāptāṃ samācaret |
karṇṇapākasya bhaiṣajyaṃ kuryāt kṣatavisarpacvat |
karṇṇacchidre vattamānaṃ kiṭūkledakaphādikaṃ |
śṛṅgeṇāpahared dvīpān athavāpi śalākayā |
śeṣāṇān tu vikārāṇā prāck cikitsitam ītitaṃ ||

śālākye || 20 ||

(From folio 172r6c)
kaphasyandaṃ raktasyandaṃ lekhyaṃ cchvedyaṃ ca pakṣmagaṃ |
dṛṣṭikriyāvidhāṇañ ca netrāghatas tacthaiva ca |
karṇṇarogaṃ pratīkāraṃ proktaṃ vai dvitīyo daśa || ❈ || 0 ||
(From folio 172r7c)
(From folio 172v1a)
Lathāto ghrāṇagatarogavijñānīyaṃ vyāvyākhyāsyāmaḥ ||
apīnasaḥ pūtināsaṃ nāsāpākas tathaiva ca |
tathā śocṇitapitta ca pūyaśoṇitam eva ca |
kṣavathur bhraṃśathur dīptir nāsāhaḥ parisravaḥ |
bhavec choṣeṇa sahitā daśaikaś ceritā gadāḥ |
catvāry acrśāṃsi catvāraḥ śophāḥ saptārbudāni ca |
pratiśyāyāś ca ye pañca vakṣyante sacikitsitāḥ |
ekatriṃśat sahaitais tu nāsārogāḥ prakīrttitāḥ ||
ānāhyate śuṣyati yasya nāsā cprakledam āyāty atha dhūmyate ca |
na vetti yo gandharasāṃś ca jantur juṣṭaṃ vyavasyet tam apīnasena |
tañ cānilaṃ śleṣmabhavaṃ vikāraṃ brūyāt pratiśyācyasamāni aliṅgaṃ |
doṣair vidagdhair galatālumūle saṃdūṣito yasya samīraṇas tu |
nireti pūtir mukhanāsikābhyāṃ taṃ pūtināsaṃ pravadanti rogaṃ |
ghrāṇāśritaṃ pittam arūṃṣi kuryād yasmin vipāke balavāṃcś ca pākaḥ |
tan nāsikāpāka iti vyavasyed vikledakothāv atha vāpi yatra v api yatra dṛṣṭauḥ |
caturvidhaṃ dviprabhavaṃ dvimārgaṃ vakṣye punaś copari raktapittaṃ |
docṣair vidagdhair atha vāpi jantor lalāṭadeśe bhihatasya tais tāaiḥ |
nāsā sravet pūyam asṛgvimiśraṃ taṃ pūyaraktaṃ pravadanti rogaṃ |
ghrāṇāśrito marmaṇi sampraduṣṭo yasyānilo nāsikayā nireti |
kaphānuyācto bahuśo tiśabdas taṃ rogam āhuḥ kṣavathuṃ vidhijñaḥ |
tīkṣṇopayogād atijighrato vā bhāvāt kaṭūn arkanirīkṣaṇād vā |
sūtrādibhir vā tarucṇāsthimarmaṇy udgharṣite nyat | kṣavathur nireti |
prabhraśyate nastukayor hi yasya sāndro vidagdho lavaṇaḥ kaphas tu |
prāk sañcito mūrdhani samprataptas taṃ bhraṃśathuṃ rogam udāharanti |
ghrāṇaṃ bhṛśaṃ dāhi ctu yasya jantvor vātaś ca dīpyann iva niścarec ca |
nāsā pradīpte nayanasya cāpi vyādhiṃ tu dīptiṃ tam udāharanti |
kaphāvṛto vāyur udāracsaṃjño yadā svamārge viguṇas tu tiṣṭhet |
nāsāṃ vṛṇoty āsyagataḥ sarogo nāsāpratīnāha iti pradiṣṭaḥ |
ajasram acchaṃ salilaprakāśaṃ yasyāvivarṇṇaṃ śravatīha nāsā |
rātrau viśeṣecṇa ca tat tu rogaṃ nāsāpratisrāva iti vyavasyet |
ghrāṇāśrite srotasi mārutena gāḍhaṃ pradīpte pariśoṣite ca |
kṛcchrāc chvased ūrdhvacm adhaś ca jantur yasmiṃ sa nāsāpariśoṣa uktaḥ |
dośaiḥ samastaiḥ pṛthag ekaśaś ca brūyād yathārśāṃLsi tathaiva śophāṃ |
svaśāstrasiddhāntam avekṣya cāpi sarvātmakaṃ saptavidhārbudaṃ syāt |
rogapratiśyācya itīha yat tu taṃ vakṣyate pañcavidhaṃ purastāt |
nāsāsrotogatā rogā ekatriṃśat prakīrttitāḥ |
srotaḥpathe tu vipulaṃ śophava tv acrbudaṃ hitaṃ |
śophās tu śophavijñānā nāsāsrotovyavasthitā iti ||

śālākye 21 || ❈ ||

(From folio 173r1c)
(From folio 173r2a)
athāto ghrāṇagatapratiṣedhaṃ vyāvyākhyāsyāmaḥ ||
apīnase pūtināse ca jantoḥ snehāsvedau ccharddanaṃ sraṃsacnañ ca |
hitaṃ bhavel laghu tīkṣṇañ ca bhaktam uṣṇā an toyaṃ dhūmapānañ ca kāryaṃ ||
kaliṃgakaṃ maricaṃ hiṃgu lākṣā śephālikā surasā kaṭphalañ ca |
cvacā kuṣṭhaṃ tikṣṇagandhā viḍaṃgahitaṃ nityaṃ cāvapīḍe kaṇā ca |
ebhir dravyaiḥ sārṣapaṃ cāpi tailaṃ paced dhīmānn asya hetoḥ samūtraṃ |
nāsāpāke pittaharaṃ vidhāṇaṃ kāryaṃ sarvam bāhyam abhyantarañ ca |
chared raktaṃ kṣīravṛkṣatvacañ ca yojyāḥ seke saghṛtāś ca pradehāḥ |
vakṣyāmy ūrdhvaṃ raktapittopaśāntiṃ nāḍīvatsyāt pūyaraktacikitsyaṃ |
cvānte samyak cāvapīḍāś ca yojyās tīkṣṇā dhūmāḥ sodhanaṃ cātra nasyaṃ |
vairecanaṃ prathame nastatas tu nāḍyā cūrṇṇaṃ kṣavathau bhraṃśathau ca |
kuryāt svedāñ chirasaś cānilaghnāṃ dadyā dhūmān anyad anyad dhitañ ca |
cdīpte roge paittikañ ca vidhiṃ kuryān madhuraṃ śītalañ ca |
nāsānāhe snehapānaṃ pradhāṇaṃ snigdhāṃ dhūmāṃ mūrdhni bastiś ca nityaṃ |
baclātailaṃ sarvathā copayojyam vātavyādhāv uktam anyac ca ya syāt |
nāsāsrāve ghrāṇataś cūrṇṇam uktan nāḍyā deyaṃ ye vapīḍāś ca pathyā |
tīkṣṇān dhūmān devadārvyārdrakāṇāṃ māṃsañ cājaṃ hitamātrādiśacnti |
nāsāśoṣe kṣīrasarpiḥ pradhānaṃ siddhaṃ tailaṃ cānukalpena nasyaṃ |
sarpiḥpānaṃ bhojanaṃ jāṅgalaiś ca snehe svedau snehikaś cāctra dhūmaḥ |
śeṣāṃ rogāṃ ghrāṇajāṃ sanniyacched yathā teṣāṃ kīrttitaṃ saṃvidhāṇam iti || ||

śālākye 22 || 0 |

(From folio 173r5c)

[Corresponds to 6.51 in MS K]

(From folio 173rIMG_0042.JPG: 6)
athātaḥ śirogatarogavijñānīyaṃ adhyāyaṃ vyā vyākhyāsyāmaḥ ||
śiro rujāni martyānām vātapittakaphaistricbhiḥ |
sannipātena raktena kṣayeṇa krimibhis tathā |
sūryāvartāvebhedābhyāṃ śaṃkhakena tathaiva ca |
daśaprakārāvasthāsya lakṣaṇaṃ c sampravakṣyate |
yasyānimittaṃ śiraso rujās tu bhavanti tīvrā nivitātimātraṃ |
vandhopatāpaiś ca bhavedbhiśeṣaḥ śirobhighātaḥ sa samīraṇena |
yasyoṣṇamaṅgāranibhaṃ yathaiva dahyecc chiro dhūpyati mātraṃ |
śītena rātrau ca bhavedviśeṣaḥ śirobhitāpaḥ sa tu pittakopāt |
śiro bhavet yasya kaphopacdigdhaṃ guru pratistavamatho himañ ca |
śūnākṣikūṭāṃ vadanañ ca yasya śirābhighātaḥ sakaLprakopāt |
śirobhighāte tritayapravṛtta rvāṇi liṅgāni muhurbhavanti |
raktātmakaṃ pittasamācnaliṅgaṃ sparśāsahatvaṃ śiraso bhavec ca |
asṛgvasāśleṣmasamīraṇānāṃ śirogatānāṃmihasaṃkṣayeṇa |
kṣatapravṛttiḥ śirasobhictāpaḥ kaṣṭo bhaved ugrajātimātraṃ |
saṃsvedanaś cchardanadhūmanasyai rasṛś ca vivṛddhime
nistudyate yasya śirotimātraṃ sabhakṣamāṇaṃ sphuratīva cāpi |
grāṇāc ca gacchet salilaṃ saraktaṃ c śirobhighātaḥ krimibhiḥ sa ghoraḥ |
sūryodaye yā mandam akṣibhruvaṃ vedanayātigāḍhaṃ |
vivardhate cāṃśumatā sahaiva sūryāpacvṛttau vinivartate ca |
śītena śāntiṃ labhate kadācid uṣṇena jantuḥ sukham āpnuyād vā |
āvartasaṃjñāḥ sa tu sūryapūrvā vyādhirsmṛtaḥ pittasamīraṇābhyāṃ |
yasyokta sārthāgaṃmatīva jantāḥ c saṃbhedatodabhrumamohaśūlaiḥ |
pakṣād daśāhād athavā kadācit tasyāvabhedaṃ tritayāhyavasyet |
śaṃkhāśrito vāyur udīrṇṇavegaḥ kṛtācnuyātraḥ kapharaktapittaiḥ |
rujā sutīvrāṃ pratanātiśīrṣa viśeṣatañ cāpi hi saṃkhayās tu |
sukaṣṭametaṃ khaluśaṃkhasaṃjñāṃ maharṣayo vedavidaḥ purāṇāḥ |
vyādhiṃ vadanty udgatamṛtyukalpaṃ
bhicṣak sahasrair api durnivāram iti ||

śālākye || 3|| ❈ ||

(From folio 173vIMG_0044.JPG: 4)
athātaḥ śirogatarogapratiṣedham adhyāyaṃ vyā vyākhyāsyāmaḥ ||
vātavyādhividhiṃ kucryātc chiroroge nilātmake |
payonupānaṃ seveta ghṛtan tailam athāpi vā |
mudgān māṣāṃ kulaṃtthāmś ca khādedvāniśi kevalāṃ |
kaṭvāṣṇāṃ samasarpiṣkān uṣṇaṃ cānupivet payaḥ |
pived vā payasā tailaṃ tatkālacś cāpi mānavaḥ |
vātaghnasiddhaiḥ kṣīraiś ca sukhoṣṇairllepayec chiraḥ |
svinnair vā matsyāpiśitaiḥ kṛśarair vā sasaindhavaiḥ |
candanotpalakucṣṭhair vā snigdhairmmārgadhivāyutaiḥ ||
svinnasya nasya tailasyāt kulīrarasasādhitaṃ |
varuṇādau gaṇekṣuṇṇe kṣīramevodakaṃ pacet |
kṣīrāvasiṣṭan tacchītaṃmathitvāsāramudvaret |
tad vā madhurakaiḥ siddhaṃ nasyactaḥ pūjitaṃ haviḥ |
asmiṃ vipakvaṃ kṣīre ca peyaṃ sarpiḥ saśarkaraṃ |
dhūmaṃ cāsya yathākālaṃ snehikaṃ yojayed bhiṣak |
pānābhyañjanacnasyeṣu vastikarmaṇi secane |
trivṛtaś cātra deyaṃ syād valātailam athāpi vā |
bhojayec ca rasaiḥ snigdhaiḥ payobhir vā susaṃskṛtaiḥ |
pittaraktasamutthānaṃ śirorogaṃ nivācayet |
śiraḥ pralayaiḥ saghṛctaiḥ pariṣekaiś ca śītalaiḥ |
kṣīrekṣurasadhānyāmlamastukṣaudrasitāyutaiḥ |
nalavaśjāmevāla candano śīrapadmakaiḥ
śaṃkhagairickakalhāra mustāṃbhoruhasaṃyutaiḥ |
śiraḥ pralepaiḥ saghṛtaiḥ sarvvair vā payasāyutaiḥ
mukhālepaiś ca L madhurairnasya karmmādibheṣajaṃ |
āsthāpanairvirekaiś ca patthaiś ca snehavastibhiḥ |
kṣīrasarpirhitannasyaṃ vacsā vā jāṅgalāḥ śubhāḥ |
utpalādivipakvena kṣīreṇāsthāpanaṃ tathā |
bhojanaṃ jāṅgalarasaiḥ sarpiṣā cānuvāsanaṃ |
madhuraṃ kṣīrasarpiś ca sackṣaudraṃ śarkarāyutaṃ |
pittaraktasamuddiṣṭaṃ yaccānyad api tad vidhaṃ ||
kaphotthitaṃ śirorogañjayet kaphavināśanaḥ ||
śirovirekair vamanais tīkṣṇair gaṇḍuṣadhāraṇaiḥ |
madhukasāreṇā śiraḥ snigdhaṃ cāsya virecayet |
iṅgudacsya dhavatvagni meṣaśṛṅgasya vāyunaḥ |
ebheneva kṛtāvarttidhūmapāne prayojayet |
kaphaghnāṃ vamanāñjātra jighrac cūrṇṇañ ca kaṭphalaṃ |
saralākācṣṭhaśārṅgaṣṭhādevakāṣṭhaiḥ sarohiṣaiḥ |
kṣārapiṣṭaiḥ salavaṇaiḥ sukhoṣṇairllepayec chiraḥ |
yavaṣaṣṭhikayoś cānnaṃ vyoṣakṣārasamāyutaṃ |
paṭolanimvakaulatthīmātrāvad bhojayed rasaiḥ ||
śirorogatricdoṣotthe tridoṣaghno vidhirhitaḥ |
sarpiḥ pānaviśeṣeṇa purāṇam vā diśanti hi ||
kṣayaje kṣayamāsādhya kartavyo vṛṃhaṇo vidhiḥ |
cne nasye ca sarpiḥ syad vātaghnamadhuraiḥ śritaṃ |
kṣayakāsāpahaṃ cātra sarpiḥ pathyatamaṃ sadā ||
krimibhir bhakṣamānasya vakṣate śirasaḥ kriyā |
śoṇitaṃ nasyato dadyāt tena mūrcchanti jantavaḥ |
mattāḥ śoṇictagandhena samayānti tatastutaḥ |
teṣāṃ nirharaṇāṃ kāryaṃ tataḥ śīrṣavirecanaiḥ |
hrasvaśigrukavījaiś ca kāṃsanīlasamāyutaiḥ |
kṛmighnairavapīcḍaiś ca mūtrapiṣṭair upācaret |
pūtimatsyakṛtāṃ dhūmāṃ krimighnāñś ca prayojayet |
bhojanāni krimighnāni pānāni vividhāṇi ca ||
sūryāvartevidhātavyaṃ nasyakarmādibheṣajaṃ |
tathā bhaved deha vyādhau prāptacmanyac ca yad bhavet |
śirīṣamūlakaphalair avapīḍanayor hitaḥ ||
avabhedahito vāsyādva cā pippalisaṃyutaṃ |
śārivotpalakuṣṭhāni cmadhukaṃ cāmlapeṣitaṃ |
sarpiḥ kṣaudrayuto lepo dvayor api sukhāvahaḥ |
āhāraś ca vidhātavyo vātapittapraṇāśanaḥ |
madhuśīrdoṣasaṃyāva haviḥ pūraiś ca yaḥ kramaḥ ||
kṣīrasarpiḥ praśaṃsanti nasyaḥ c pānañ ca śaṃkhake |
udakānāṃ rasaiḥ snigdhairāhāraś cātra śasyate |
śatāvarīṃ kṛṣṇatilāṃ madhukaṃ utpalaṃ |
dūrvāpunarnnavām vāpi lepaṃ scādhvavacārayet |
mahāsugandham athavā pālindīñ cāmlapeṣitāṃ |
śītāṃ śvā pi parīṣekāṃ pradehāṃś cātrāvatārayet |
sūryāvartāpahaś cāsmin navapīḍaṃ prayojayet |
kṣayakrimikṛtau hitvā śirocrogeṣu vuddhimān |
madhutailasamāyuktaiḥ śirāṃsyabhivirecayet |
paścāt sarṣapatailena tato nasyaḥ praśasyate |
na cecchāntim vrajanty evaṃ snicgdhasvinnan tato bhiṣak |
etānupakramet samyak śirāṇāṃ mṛdudāraṇaiḥ ||
ṣaṭsaptatirnnetrarogāviṃśadaṣṭauLrakarṇṇajāḥ |
ekatriṃśad ghrāṇagatāḥ śirorgādaśaiva tu ||
iti havistaraṇaḥ proktāḥ salakṣaṇā cikitsitāḥ c|
saṃhitāyāmabhihitāḥ pañcaṣaṣṭimukhāmayāḥ | etāvanto yathāsthūlam uttam āṅgagatā gadāḥ || asmiṃchāstras tu nipatitāḥ saṃkhyārūpacickitsitair iti ||

śālākye || || ❈ ||

(From folio 174vIMG_0045.JPG: 2)
athāto navagrahavijñānīyam adhyāyaṃ vyā vyākhyāsyāmaḥ ||
vālagrahānām vijñānaṃ sādhaṇāṃ cāpyanantaraṃ |
utpattiṃ kāraṇāṃ caiva saśrutaikamanā śṛṇu |
cskandagrahas tu prathamaḥ skandāpasmāra eva ca |
śakunī revatī caiva pūtanā cāndhapūtanā |
pūtanā śītanāmā ca tathaiva mukhamaṇḍikā |
navamo naigameṣaś ca yaḥ pitṛgrahasaṃjñinaḥ ||
dhātrīmātroś caupacārāparacdvāñchaucabhraṣṭaṃ maṅgalācārahīnāṃ |
trastāṃ bhītāṃ Uptotritāñstarjitān vā pūjāhetorhisyurete kumārāṃ |
aiśvaryasthāste na śakyam viśanto deaṃ c draṣṭuṃ mānuṣair viśvarūpā |
āptaṃ vākyaṃ samyagīkṣyābhidhāsye liṅgānyeṣāṃ yāni deheṣu tāni |
stabdhākṣaḥ kṣatavasagandhikaḥ stanadviḍ vakrāsyo hatacaraṇekapatranetraḥ |
udvignaḥ salulitacakṣuralparogī skacndārtto bhavati ca gāḍhamuṣṭivardhā |
niḥsaṃjña bhavati punarlabhet ca sañjñaṃ saṃrabdhaḥ karacaraṇaiś ca nṛtyatīva |
viṇmūtrasṛjati vinadya jṛmbhacmāṇaṃ phenāñś ca sṛjati ca tatsakhābhipannaḥ ||
srastāṃgo bhayacakito vihaṃgagandhā sā srāvavraṇaparipīḍitaḥ samantāt |
sphoṭaiś ca pracitatanuḥ sadāhapākair niḥsaṃjño bhavati śiśuḥ kṣataḥ śakunyā ||
c raktāsyo haritamalobhipāṇḍudehaḥ śyāvo vā jvaramukhapākavedanārttaḥ |
mṛdrīte vyāthitatanuś ca karṇanāsāṃ revatyā bhṛśamatipīḍitaḥ kucmāraḥ ||
srastāṅgaḥ svapiti sukhaṃ di na rātrau vinnāṃ sṛjati ca kākatulyagandhiḥ |
chardyārto hṛṣitatanūruhaḥ kumāras tṛṣṇālur bhavati ca pūtanāgṛhītaḥ ||
yo dveṣṭi stanam atisārakāsahikkāc charddirvā c jvarasahitābhir ardyamānaḥ |
durvarṇāḥ satatam athāpi cāmlagandhītaṃ yād upahatamandhapūtanāyāḥ |
ākrandatyati cakitas tu vepamānaḥ saṃlīcnaḥ svapiti ca yasya cāntra kūjāḥ |
srastāṅgo bhuśamatisāryate yaḥ syāttaṃ kuryād bhiṣagathaśītapūtanārtaḥ |
mlānāṅgaḥ surucirapāṇipādavakro vahvāśī kaluṣasirāvṛtodaro yaḥ |
saṃsṛṣṭaḥ śiśurathavakrumaṇḍikāyāḥ sodvego bhavati ca vastumūctragandhaḥ ||
yaḥ phenām vamati vināmyate ca madhye sodvego vihasati cordhvamīkṣamānaḥ |
jvaryec ca pratatamatho L vasāśragandhī sajñeyo bhavati hi naigameṣadaṣṭaḥ ||
dhātrīstanadvidviṣṭava āviṣṭo muhyate muhuḥ |
taṃ vālaṃ c na cirādvanti grahaḥ sampūrṇalakṣaṇaṃ ||
viparītamataḥ sādhyaṃ cikitsedacirārditaṃ |
gṛhaṃ purāṇahaviṣābhyajya vālaṃ śucau śuciḥ |
sarṣapā prackiret tatra tailadīpañ ca kārayet |
sadā sannihitañ cātra juhuyāddhvyavāhanaṃ |
sarvaranauṣadhīn vījāgandhapuṣpair alaṅkṛtāṃ |
agnaye kṛttikābhyaś ca svāhā svāheti saṃtataṃ |
namas skandāya devāya grahādhipatacye namaḥ | śirasā tv ābhivande haṃ pratigṛṇhīṣva me valiṃ | nīrujānirvvikāraś ca śiśurvāś ca jayatām iti ||

kumāre || 1 || 0 ||

(From folio 175rIMG_0051.JPG: 2)
athātaḥ c skandagrahapratiṣedham adhyāyaṃ vyā vyākhyāsyāmaḥ ||
skandagrahopasṛṣṭānāṃ kumārāṇām praśasyate |
vātaghnadrumapatrāṇāṃ kvāthaḥ pariṣecane |
teṣāṃ mūleṣu siddhañ ca tailamabhyañjane hitaṃ |
aśvagandhasurāmustākotaryācm api ceṣyate |
siddhaṃ sarppiś ca sakṣīraṃ pānamasyopakalpayet |
devadāruṇi rāsnā ca madhureṣv adrijeṣu ca |
sarṣapā sarpanirmokaṃ vacāṃ kākācdanī ghṛtaṃ |
uṣṭrājāvigavām vāpi romāṇyuddhūpanaṃ bhavet |
somavallīmindravallīṃ śamīvilvāc ca vandakaṃ |
mṛgādanyāś ca mūlāni grathikānyapi dhārayet |
raktāni mālyāni tathā patākaṃ raktāṃś ca gandhāṃ vividhāṃcś ca bhakṣyāṃ |
ghaṇṭā ca devāya valinnivedya sakukkuṭāḥ skandahate hitāya |
snānas trirātran niśi catvare ca kuryāt paraṃśāliyavair nivedya |
gāyactri pūtānibhir ayobhir agnim prajvālayed āhrtibhiś ca dhīmān |
rakṣām anupravakṣāmi vālānām pāpanāśanī |
cahanyahani karttavyā yā bhiṣag niratandritaiḥ |
tapasān tejasāñ caiva vapuṣāṃ yaśasān tathā |
nicdhānaṃ yovyayo devaḥ sa te skandaḥ prasīdatu |
grahasenāpatirdevo devasenāpatirvibhuḥ |
devasenāripuharaḥ pātu tvāṃ bhagavāṃ guhaḥ |
c devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ |
gaṅgomākṛttikānāñ ca sa te śarma prayacchatu |
raktamālyām varadharo raktacandanabhūṣitaḥ |
raktadivyavapuḥ śrīmāṃ pātutvāṃ krauñcasūdana iti ||

kucmāre || 2 || 0 ||

(From folio 175rIMG_0051.JPG: 6)
athātaḥ skandopasmārapratiṣedham adhyāyaṃ vyā vyākhyāsyāmaḥ ||
vilvaṃ śirīṣaṃ golomī surasādirgaṇaś ca yaḥ |
pariṣeke prayoktacvyaḥ skandāpasmāraśāntaye |
vastumūtravipakvam tu tailam abhyañjane hitaṃ |
kṣīravṛkṣakaṣāye ca kākolyādau gaṇe tathā |
vipaktavyaṃ ghṛtañ cāpi pāṇīyam payasā saha |
gṛdhrolūkapurīṣāṇi keśāchaste nakhaṃ ghṛtaṃ |
vṛṣabhasya ca romāṇi yojyāny uddhūpane pi ca |
anantāṃ kukkuṭīṃ vimvīṃ markaṭīñ cāpi dhārayet |
pakvāpakvāni māṃcsāni prasannā rudhiraṃ payaḥ |
bhūtodano nivedyaś ca skandāpasmāraṇo vato |
catuṣpathe ca kartavyāḥ L snānam asya yatātmanā
skandāpasmārasaṃjño yaḥ skandasya dayitaḥ sakhā |
viśākhasaṃjñaḥ saśiṣāḥ śicvos tu vitānena iti ||

kumāre || 3 || 0 ||

(From folio 175vIMG_0052.JPG: 1)
athātaḥ śakunīpratiṣedhaṃ vyā vyākhyāsyāmaḥ ||
śakuny ābhiparītasya kāryaṃ vaidhyena dhīmatā |
vetasāmrakacpitthānāṃ niḥkvāthaḥ pariṣecane |
kaṣāyamadhurais tailaiḥ kāryañjābhyañjanaṃ śiśāḥ |
vraṇeṣūktāni cūrpathyāni vidhadhīta ca |
skandagrahadhūpanāni pathyānīha bhavanti ca |
skandāpasmāraṇamanaṃ ghṛtañ cāpīha pūcjitaṃ |
tilataṇḍulakaṃ malyāṃ haritālam manaḥśīlā |
valireṣakarañjais tu nivedyo niyatātmanā |
niḥkuṭo ca prayoktavyam snānam asya yathāvidhiṃ ||
cantarikṣacarā devī sarvālaṅkārabhūṣitā |
ayomukhī tīkṣṇamukhī devatā te prasīdatu |
durdarśanā mahākāyā piṅgākṣī bhairavasvanā |
laṃvodarīśaṅkukarṇī śakunī te prasīdatām iti ||

kumāra || 3 ||c ❈ ||