Suśrutapāthaśuddhi of Candraṭa: Uttaratantra

Published in by in .

  • British Library
  • London, United Kingdom
  • Known as: IOLR Taylor 1842 (Eggeling 2646).
  • Siglum: L

[description of manuscript]

More ▾
Title Suśrutapāṭhaśuddhi
Commentary [title of commentary]
Author Suśruta
Physical description
Language/Script [Sanskrit in Devanagari script.]
  • Devanagari
Format folia
Material paper
History
Date of production
Place of origin unknown
Provenance [record of ownership]
Acquisition [how it was acquired]

  • L

Transcription of MS London BL IOLR Taylor 1842 (Eggeling 2646), supporting the Suśrutapāṭhaśuddhi of Candraṭa

Adhyāya 6.1

(From folio IOL San 2646 (Eggling).jpg_158_1r : 1)
SPS on 6.1.1a om namaḥ dhanvantaraye ||
SPS on 6.1.1 athāta aupadravikam adhyāyaṃ vyākhyāsyāmaḥ || ||
SPS on 6.1.2
SPS on 6.1.3 viṃśe 'dhyāyaśate ca yad uktam asakṛn mayā ||
vakṣyāmi bahudhā samyak uttaresminnibodhatat || 1 ||
SPS on 6.1.4 idānīṃ tat prava-kṣyāmi tantram uttamaṃ||ram uttamaṃ ||
nikhilenopadiśyente yatra rogāḥ prathagvidhāḥ || 2 ||
SPS on 6.1.5 śālākyaśāstrābhihitā videhādhipakīrttitāḥ ||
ye ca vistaraśo dṛṣṭāḥ kumārāḥ bādhahetavaḥ || 3 ||

saṃbandhasugranthakāreṇa upari nibaddhaḥ || bhidhānaṃ cakṣuṣaḥ prādhānyād uktaṃ ca || cakṣuḥ pradhānaṃ sarveṣām indriṇāṃ vidurbudhāḥ || ghananīhāramuktānāṃ jyotiṣām iva bhāskaraḥ || cakṣurhīnaś ca puruṣaḥ sarvakriyāsvasamarthaḥ || || 1||2|| 3||

SPS on 6.1.6 ṣaṭsu kāyacikitsāsu yathoktāḥ paramarṣibhiḥ ||
upasargrādayo rogā ye cāpy āgantavaḥ smṛtāḥ || 4 || ||

agniveśabheḍajātūkaparāsarahāritakṣārapāṇi || bhūtanimittā unmādāda-yaḥ vātyanimittatvāt || jvarādayaḥ || 4 ||

L
SPS on 6.1.7 triṣaṣṭī rasasaṃsargrāḥ svasyavṛttaṃ tathaiva ca ||
yuktārthā yuktayaś caiva doṣabhedās tathaiva ca || 5 ||

yuktārtha - prāmāṇopapannāḥ || yuktayaḥ - tantrayuktayaḥ || 5||

videhādhipatiḥ śrīmān janako nāma viśrutaḥ ||

āraṃbhayajñapraṇavaḥ somavad brāhmaṇairvṛtaḥ || 6 ||

tasya yajñapravṛttasya kupito bhagavān raviḥ ||

dṛṣṭiṃ praṇāśhayāmāsa sonutepe mahttapaḥ || 7 || yajñapraṇavaḥ - āraṃbhayajñānāṃ praṇavaḥ ||6|| 7||

dīptāṃśustapasā tena toṣitaḥ pradahaunavaṃ ||

cakṣuś caitat prasannātmā sarvabhūtānukaṃpayā || 8 || kaṃpayā - kṛpayā ||8|| 9|| 10||

SPS on 6.1.8 yathoktā vividhā-ś cārthā rogāḥ sādhanahetavaḥ ||
mahatas tasya tantrasya durgādhasyāṃbudher iva || 9 ||
SPS on 6.1.9 ādāv evottamāṃgasthān rogān abhidadhāmy ahaṃ ||
saṃkhyayā lakṣaṇaiś cāpi sādhyāsādhyakrameṇa ca || 10 ||
SPS on 6.1.10 viṃ-dyād aṃgulavistāramā... guṣṭodarāyataṃ ||
dvyangulaṃ sarvataḥ sārdhaṃ bhiṣak nayanamanḍalaṃ || 11 ||

dvyamgulaṃ - dviruktepi na doṣaḥ || 11 || L

SPS on 6.1.11 suvṛtaṃ gostanākāraṃ sarvabhūtaguṇodbhavaṃ ||
palaṃ bhuvo 'gnito raktaṃ vātāt kṛṣṇaṃ sitaṃ jalāt || 12 ||
SPS on 6.1.12 ākāśādaśrumārgrāś ca jāyante netrabudbude ||
dṛṣṭiṃ cātra yathā vakṣye tathā vidyād viśāradaḥ || 13 ||
SPS on 6.1.13 netrāyāmatribhāge stu kṛṣṇamaṇḍalam ucyate ||
kṛṣṇāt saptāṃśam icchanti dṛṣṭiṃ dṛṣṭiviśāradāḥ || || 14 ||
SPS on 6.1.14 maṇḍalāni ca sandhīṃś ca paṭalāni ca locane ||
yathākramaṃ vijānīyāt pañca ṣaḍ ca ṣaḍeva ca || 15

sarvabhūta - sarvabhūtāny eva guṇāḥ || tebhya udbhavo 'syeti || palaṃ - māṃsaṃ || 12||13|| 14|| 15|| ||

SPS on 6.1.15 pakṣmavartmaśvetakṛṣṇadṛṣṭīnāṃ maṇḍalāni tu ||
anupūrvaṃ tu te madhyāś catvāronte yathottaraṃ || 16 ||
SPS on 6.1.16 pakṣmavartmagataḥ sandhirvartmaśuklagato 'paraḥ ||
śuklakṛṣṇagatastvanyaḥ kṛṣṇadṛṣṭigato 'paraḥ || 17 ||
tataḥ kanīnakagataḥ ṣaṣṭhe pingagataḥ smṛtaḥ ||

vartmādayo dṛṣṭyaṃtā yathāpūrvaṃ catvāro madhyāḥ | kṛṣṇādayaḥ || pakṣmāntā yathottarṃ catvāroṃ 'tāḥ || 16 || 17 ||

kanīnakagataḥ - nāsā samī vyavassthitaḥ || 18 ||

SPS on 6.1.17 dve vartmapaṭale viṃdyāc catvāryanyāni cā|kṣaṇi || 18 || L
jāyate timiraṃ yeṣu vyādhiḥ paramadāruṇaḥ ||
SPS on 6.1.18" met="hyper metrical tejojalāsritaṃ bāhyaṃ teṣv anyat piśisitāśritaṃ || 19 ||
medastṛtīyaṃ ca palamāśritaṃ tvasthi cāparaṃ ||

anyat - dvitīyaṃ || 19 ||

aparaṃ - caturthaṃ

SPS on 6.1.19 paṃcamāṃśasamaṃ dṛṣṭesteṣāṃ bāhulyamiṣyate || 20 ||
śirāṇāṃ kaṇḍaṇāṃ ca medasaḥ kālakasya ca ||

samaṃ - masuradalamātrāvasthinnāvādṛṣṭeḥ paṃca sabhāgatulayaṃ || teṣāṃ - paṭalānāṃ || bāhulyaṃ - jāḍyaṃ || 20 ||

SPS on 6.1.20 guṇāt kālāt paraḥ śleṣmā bandhane 'kṣṇoḥ śirāyutaḥ || 21
śirānusāribhir doṣair visaguṇair ūrdhvamāgataiḥ ||

guṇāt - dṛṣṭisparśāt || kālāt - kālakāt || paraḥ - utkṛṣṭaḥ || 21 ||

śirānusāribhir - atha saṃprāptim āha || vikṛtiṃ prāptaiḥ || 22 ||

SPS on 6.1.21 jāyante netrabhāgeṣu rogāḥ paramadāruṇāḥ || 22 ||
tatrāvilaṃ sasaṃraṃbhamastu kaṇḍūpadehavat ||

netrabhāge - netrāvayaveṣu || 22 ||

tatrāvilaṃ - pūrvarūpam āha || sasaṃraṃbhaṃ - īṣac chophānvitaṃ ||

ādyair - ādiśabdo gurvādibhiḥ pratyekaṃ saṃbadhyate | evaṃ vātādilṃgāni vaktāni || 23 ||

SPS on 6.1.22 gurūṣātodarāgādyairjuṣṭaṃ cāvyaktalakṣaṇaiḥ || 23 || L
saśūlaṃ vartmakośeṣu śūkapūrṇāṃbham eva ca ||
SPS on 6.1.23 prahanyamānaṃ rūpeṇa kriyāsvakṣi yathā purā || 24 ||
dṛṣṭvaiva dhīmān budhyeta doṣeṇādhiṣṭitaṃ tu tat ||

kriyāsu - unmeṣanimeṣalakṣaṇāsu || yathā purā - yathāpūrvaṃ || 24 ||

SPS on 6.1.24 tatra saṃbhavamāsādya yathādoṣaṃ bhiṣakjitam || 25 ||
vida-dhyānnetra rogāṇāṃ balavantaḥ syuranyathā ||

doṣeṇa adhiṣṭitaṃ - rogeṇa adhiṣṭitaṃ || bhiṣakjitaṃ - bhiṣak karmmaṇiśreṣṭhaṃ || 25 ||

SPS on 6.1.24a vidāhya sātmyātividdhaśitakṣārāmlatīkṣṇoṣṇagurudravānnaiḥ ||
SPS on 6.1.24b arvāk śirotyuchritaśāyinaś ca jvaropatāpādṛtuparyayāc ca || 26 ||

arvāk - kaṃdhāsīsai | || 26 || 27 || 28 || rāmakṛṣṇa ||

SPS on 6.1.26 uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayāc ca ||
prasaktasaṃrodanaśokakopakleśābhighātādatimaithunādvā || 27 ||
SPS on 6.1.27 suktāranālāmlakulatthamāṣaniṣevaṇādvegavinigrahāc ca ||
śvedād rajo dhūmaniṣevaṇāc ca chardervidhātādvamanātiyogāt || 28 ||L
evaṃ hyaciṃtā pratikāriṇo'nnavidāgham apyuddhamato narasya || bāṣpagrahāt śūkṣmyanirīkṣaṇāc ca netre vikārān janayanti doṣāḥ || 29 ||

hyaciṃtā - iyaṃ pūrvoktā aciṃtā || bāṣpa - nayanajalagrahāt || 29 ||

SPS on 6.1.25 saṃkṣepataḥ kriyāyogaṃ nidānaparivarjitaṃ ||
vātādīnāṃ pratīghātaḥ prokto vistarataḥ punaḥ || 30 ||

kriyāyogaṃ - tatra saṃbhavamāsādya ityādinā || parivarjitaṃ - parikīrtitaṃ iti pāṭhaḥ || punaḥ - mayā || 30 || 31 || 32 ||

SPS on 6.1.28 vātāddaśa tathā pittāt kaphāc caiva trayodaśa ||
rakṣktāt ṣoḍaśa vijñeyāḥ sarvajāḥ paṃcaviṃśatiḥ || 31 ||
SPS on 6.1.29 tathā bāhyau punardvau ca rogāḥ ṣaḍsaptatiḥ smṛtāḥ ||
hatā-dhimaṃtho nimiṣo dṛṣṭirgāmbhīrikā ca yā || 32 ||
SPS on 6.1.30 yac ca vātāhataṃ vartma na te sidhyanti vātajāḥ ||
yopyo tha tanmayaḥ kācaḥ sādhyāḥ syuḥ sānyamārutāḥ || 33 ||

tanmayaḥ - vātanimittaḥ || sānyamārutāḥ - anytovātaḥ || 33 ||

SPS on 6.1.31 śuṣkākṣipākādvīmanthasyandamārutaparyayāḥ ||
asādhyo hrasvajātyo yaḥ pītāśrāvaś ca paittikaḥ || 34 ||
SPS on 6.1.32 yāpyo vyādhi parimlāyī yaś ca koco tha tanmayaḥ ||
abhiṣyaṃdo 'dhimaṃtho 'mladhyuṣitaṃ śuktikā ca yā || 35 ||

asādhyo - atha pittajān āha || 34 || 35 ||

L
SPS on 6.1.33 dṛṣṭiḥ pittavide... ca dhūmadarśī ca sidhyati |
asādhyaḥ kaphajaḥ srāvo yāpyaḥ kācaś ca tanmayaḥ || 36 ||
SPS on 6.1.34 abhiṣyando dhimanthaś ca balāsagrathitaṃ ca yat ||
dṛṣṭi śleṣmavidagdhā ca paithakyo lagaṇaś ca yaḥ || 37 ||
SPS on 6.1.35 kṛmigraṃthipariklinnaṃ vatmaśuktārmapiṣṭakaḥ ||
śleṣmopanāhaḥ sādhyas tu kathitāḥ śleṣmajeṣu tu || 38 ||
SPS on 6.1.36 raktasrāvo jakājātaṃ śroṇitārśovraṇānvitaṃ ||
śukraṃ na sādhyaṃ kācaś ca yāpyaḥsta... prakīrttitaḥ || 39 ||

asādhyaḥ - atha śleṣmajānāha || 36 || 37 || 38 || 39 ||

SPS on 6.1.37 manthasyandau klinnavartma harṣotpātau tathaiva ca ||
sirājāvaṃjanākhyā ca- sirājālaṃ ca yat smṛtam || 40 ||
SPS on 6.1.38 parvaṇyathāvraṇaṃ śukraṃ śoṇitārmorjunaś ca yaḥ ||
ete sādhyā vikāreṣu raktajeṣu bhavanti hi || 41 ||

harṣo śiroharṣaḥ || utpātaḥ - śirotpātaḥ || 40 || 41 || 42 ||

SPS on 6.1.39 pūyāśrāvo nākulāndhyamakṣipākātyayo lajī ||
a-sādhyāḥ sarvajā yāpyaḥ kāca kopaś ca yakṣmaṇaḥ || 42 ||
L
SPS on 6.1.40 vartmāvabandho yo vyādhiḥ śirāsu piḍikāś ca yāḥ ||
prastāryamadhimāṃsārya snāryarmotsaṃginī ca yā || 43
SPS on 6.1.41 pūyālasaś cārbudaṃ ca śyāvakarddamavartmanī ||
tathārśovartma śuṣkārśaḥ śarkarāvartma yac ca vai || 44 ||
SPS on 6.1.42 sa-śophaś cāpy aśophaś ca ...ko bahulavartma ca ||
alkinnavartma kuṃbhīkā biśavartma ca sidhyati || 45
SPS on 6.1.43 sanimitto 'nimittaś ca dvāv asādhyau tu bāhyajau ||
ṣaṭsaptati vikārāṇām eṣā saṃgrahakīrttitāḥ || 46 ||
SPS on 6.1.45ef bhūya etān pravakṣyāmi saṃkhyārūpacikitsitaiḥ ||
SPS on 6.1.44 nava sandhyāśrayās teṣu vartmajās tv ekaviṃśati || 47 ||
śuklabhāge daśaikaś ca catvāraḥ kṛṣṇabhāgajāḥ ||
SPS on 6.1.45 sarvāśrayāḥ saptadaśa dṛṣṭijā dvādaśaiva tu || 48 ||
bāhyajau dvau samākhyātau rogau paramadāruṇau ||

ity uttare prathamo 'dhyāyaḥ ||

Adhyāya 6.2

(From folio IOL San 2646 (Eggling).jpg_161_4v : 8)
SPS on 6.2.1 athātaḥ sandhirogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ || ||
SPS on 6.2.3SPS on 6.2.3 pūyālasaś copanāhaḥ śrāvāḥ pavaṇikālajī ||
kṛmigranthiś ca vijñeyā rogāḥ sandhigatā nava || 1 ||
L
SPS on 6.2.4" met="hyper metrical pakvaḥ śophaḥ sandhijaḥ saṃśravedyaḥ sāndraṃ pūyaṃ pūti pūlāsaḥ saḥ ||
granthirnālpo dṛṣṭisaṃbādhapākaḥ kaṃḍūprāyo nīrujastūpanāhaḥ || 2 ||

sandhijaḥ - kanīkasandhijo nāsandhau || pūti - du...|| dṛdhisandhau || 2||

SPS on 6.2.5 gatvā sandhīnaśrumārgreṇa doṣāḥ kuryuḥ srāvāns tvak parītān kanīnān ||
taṃ vai srāvāṃ netranāḍīm athaike tasyā lingaṃ kīrttiayiṣye caturdhā ||
SPS on 6.2.6 pākaḥ sandhau saṃśravedyas tu pūyaṃ pūyāśrāvo naikarūpaḥ pradiṣṭaḥ ||
śvetaṃ sāndraṃ pichalaṃ yaḥ sravec ca śleṣmāsrāvo nīrujaḥ saṃpradiṣṭaḥ || 4 ||
SPS on 6.2.7" met="hyper metrical raktāvaḥ śoṇitotthaḥ saraktaḥ kṛṣṇaṃ nālpaṃ saṃsraven nātisāndraṃ ||
pītābhāsaṃ nīlamuṣṇaṃ jalābhaṃ pittāsrāvaḥ saṃśravet sandhimadhyāt || 5 ||

aśrumārgeṇa - nayanajalamārgreṇa || 3 || 4 || 5 ||

SPS on 6.2.8 tāṃmrā tanvī dāhaśūlopapannā raktājñeyā parvaṇī vṛttaśophā ||
tā sandhau kṛṣṇaśukle lajī syāt tasminn evaṃ khyāpitā pūrvalingaiḥ6 ||
SPS on 6.2.9a syāt kānīno yaś ca vāpāngasandhā pūṣākanḍūpakṣmatodārttiyuktaḥ ||
SPS on 6.2.9b granthis tīvrāśukṣmajantūpasṛṣṭāpūyāśrāvītaṃ kṛmigranthim āhu || 7 ||

tasmin - kṛṣṇaśuklasandhau || pūrvalingaiḥ - kśudraroganidānoktaiḥ || 6 || 7 ||

L

|| ity uttare dvitīyo 'dhyāyaḥ || 2|| || ity uttare dvitīyo 'dhyāyaḥ ||

(From folio IOL San 2646 (Eggling).jpg_162_5v : 1)

athāto vartmaroga || || athāoto vartmarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ || ||
pṛthakdoṣāḥ samastā vā yadā vartmadhyapāśrayāḥ ||
sirā dyāpyāvatiṣṭhante vartmasandhikamūrchitāḥ || 1 ||
vivadhya māṃsaṃ ca raktaṃ ca tadā vartmavyapāśrayāt ||
vikārān janayanty āśu gadatas tān nibodhameta || 2
utsangiṇyatha kumbhīkā pothakyo vartmaśarkarāḥ |
tathārśovartma śuṣkārśaḥ tathaivānjananāmikā || 3 ||
bahalaṃ vartma yaccāpi vyādhivartmāvabandhakaḥ ||
kliṣṭaṃ kardamavartmākhyau śyāvavartma tathaiva ca || 4 ||
praklinnamapariklinnaṃ vartma vātaharaṃ ca yat ||
arbudaṃ nimiṣaś cāpi śoṇitārśaś ca yat smṛtam || 5 ||
lavaṇo biśanāmā ca pakṣmakopas tathaiva ca ||
ekaviṃśatir ity ete vikārā vartmasaṃśrayāḥ || 6 ||

gadataḥ - kathayataḥ2|| 3|| 4|| 5|| 6||

bāhyā - helaṭopacuṃ || 7 ||

matas te samuddiṣṭā lakṣaṇaistān pracakṣmahe ||
piḍikābhyantaramukhī bāhyādho vartma saṃśrayā || 7 ||
L
vijñeyātsanginī nāma tadrupapiḍikācitā ||
kuṃbhīkabījapratimāḥ piḍikā yasya vartmanoḥ || 8 ||
ādhmāyante ca vijñeyā bhinnā yāḥ kuṃbhīkapiḍikās tu tāḥ ||
kanḍūsrāvānvitā gurvyo raktasarṣapasannibhā || 9 ||
piḍikās tu rujovatyaḥ pothekya iti saṃjñitāḥ ||

vartmanoḥ - ubhayoḥ adha upari ca || 8 || 9 ||

piḍikābhiḥ suśūkṣmābhi ghṛnābhir abhisaṃvṛtāḥ || 10 ||
piḍikā yā kharā sthulā sā jñeyā vartmaśarkarā ||

pothekya - pothibharīya iti loke || 10 ||

parvārubījasaṃsthānāḥ piḍikā mandavedanāḥ || 11 ||
sūkṣmāḥ kharāś ca vartmasthāstadārśāvartma kīrttyate ||

parvāru - grīṣmakarkaṭī || 11 ||

dīrghānkuraḥ khara sta|dhbo dāruṇo vartmasaṃbhavāḥ || 12 ||

vartmasthā - antarbāhye || 12 ||

mṛdvī mandarurujā śūkṣmā jñeyā sānjananāmikā ||

sānjana - ānjaṇī || 14 ||

vartmopacīyate yasya piḍikābhiḥ samantataḥ || 14
savarṇābhiḥ samābhiś ca vidyāvidyādbahalavartma tat ||
kanḍūmatālpatoyedena vartmaśophena yo naraḥ || 15
vyādhir eṣa samākhyātaḥ śuṣkārśa iti saṃjnitaḥ ||

śuṣkārśaḥ - cāndha hīlaḥ || 13 ||

dāhatodavatī tāmrā piḍikā vartmasaṃbhavā || 13 ||

savarṇābhiḥ - samānavartmābhiḥ || 15 ||

L
na samaṃ chādayed akṣi bhavedbandhaḥ sa vartmanaḥ ||
mṛdvalpavedanaṃ tāṃraṃ yadvartma samam eva ca || 16 ||
akasmāc ca sraved aśru kliṣṭaṃ vartma tad ādiśet ||

|| 16 ||

kliṣṭaṃ punaḥ pittayutaṃ vidahec choṇitaṃ yadā || 17 ||
tadā kṛṣṇatvam āpannam ucyate vartmakardamaṃ ||
yad vartma bāhyato 'ntaś ca śyāvaṃ śūnaṃ savedanaṃ || 18 ||
sakanḍūṣāparikledi śyāvavartmeti tan mataṃ ||
sarujaṃ bāhyataḥ śūnamantaḥ klinnaṃ śravaty ati || 19 ||
kanḍūnis todabhūyiṣṭaṃ klinnavartma tad ucyate ||
yasya dhautāni dhautāni saṃbadhyante punaḥ punaḥ || 20 ||
vartmānyaparipakvāni apariklinnavartma tat ||
vimuktasandhi niś ceṣṭaṃ vartma yasya ni mīlyate || 21 ||
etadvāta vidyāt sarujaṃ yadi vārujaṃ ||
vartmāntarasthaṃ viṣamaṃ granthibhūtamavedanaṃ || 22 ||
vijñeyamarbudaṃ puṃsāṃ saraktamavilambitaṃ ||

kliṣṭaṃ - tad eva kliṣṭavartma yadā pittayutaṃ sat śoṇitaṃ vidahet || 17 || 18 || 19 || 20 || 21 || 22 || 23 || ||

nimeṣiṇīḥ śirā vāyuḥ praviṣṭo vartmasaṃśrayāḥ || 23 ||L
cālatyati vartmā nimeṣaḥ sa gado mataḥ ||
chinnāḥ chinā vivardhante vartmasthā mṛdavo 'kurāḥ || 24 ||
hakaṇḍūrujopetāste rśaḥ śoṇitasaṃbhavāḥ ||
apākaḥ kaṭhinaḥ sthūlo granthivartmabhavo rujaḥ || 25 ||
sakaṇḍūḥ picchilaḥ kolapramāṇo lagaṇas tu saḥ ||
śūnaṃ yadvartma bahubhiḥ sūkṣmai chinnaidraiḥ samanvitaṃ || 26 ||
biśamantarjala iva biśavartmeti tanmataṃ ||
doṣāḥ pakṣmāśayagatāstīkṣṇāgrāṇi kharāṇi ca || 27 ||
nivatmarttayanti pakṣmāṇi tairghṛṣṭaṃ cākṣi śrūyate ||

|| 24 || 25 || 26 || 27 ||

nirvarttayanti - niḥpādayanti || 28 ||

utpāṭitaiḥ punaḥ śāntiṃ pakṣmabhiś copajāyate || 28 ||
vātātapānaladveṣṭi pakṣmakopaḥ sa ucyate ||

pakṣmakopaḥ - paḍavālā || 29 ||

vartmapakṣmāśayagataṃ pittaṃ romāṇi śātayet || 29 ||
kanḍūṃ dāhaṃ ca kurute pakṣmaśātaṃ tam ādiśet ||

ity uttare tṛtīyo 'dhyāyaḥ ||3 ||

ity uttare tṛtīyo 'dhyāyaḥ || 3 ||

(From folio IOL San 2646 (Eggling).jpg_164_7r : 8)
athātaḥ śuklagatarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
śrīrāmacandrāya namaḥ ||
L
prastāriśuklakṣatajādhimāṃsasnāyvarmasaṃjñāḥ khalu pancarogā |
syuḥ śuktikā cārjunapiṣṭakau ca- jālaṃ śirāṇāṃ piḍikāś ca yāḥ syuḥ ||
rogā balāsagrathitena sārdham ekādaśākṣṇaḥ khalu śuklabhāge || 1 ||
prastāri prathitam ihārma śuklabhāge vistīrṇaṃ tanu rudhiraprabhaṃ sanīlaṃ ||

prastāri - armaśabdaḥ prastāryādibhiḥ pratyekaṃ saṃbadhyate || yāḥ - śirāpiḍikāḥ || 1 ||

śuklākhyaṃ mṛdu kathayanti śuklabhāge saśvetaṃ samam abhi vardhate cireṇa || 2 ||
yan māṃsaṃ pracayam upaiti śuklabhāge padmābhaṃ tad upadiśanti lohītārma ||
vistīrṇaṃ mṛdu bahalaṃ yakṛtprakāśaṃ śyāvaṃ vā tad adhikamāṃsajārma vindyāt || 3 ||
śukle yat pisitam upaiti vṛddhim etat sādyarmety abhipaṭhitaṃ khara prapānḍu ||
śyāvā syuḥ piśitanibhāś ca bindavo ye śuktir vā bhavati sa śuktikāvikāraḥ ||4 ||
eko yaḥ śaśarudhiraprabhas tu binduḥ śuklastho bhavati tam arjunaṃ vadanti ||

prathitaṃ - vikhyātaṃ || iha - śālākyatantre || sanīlaṃ - vikalpena || 2 || 3 || 4 ||

piṣṭaśuklo - śālipiśṭadhavalaḥ || 5 ||

utsannaḥ salilanibho 'tha piṣṭaśuklo bindur yo bhavati sa piṣṭakaḥ suvṛttaḥ || 5 ||L
jālābhaḥ kaṭhinaśiro mahān saraktaḥ santānaḥ smṛta iha jālasaṃjñitas tu ||
suklasthāḥ sitapiḍikāḥ śirāvṛtā yāḥ nā vindyād asitasapīpajāḥ śirājāḥ || 6 ||
santāno bhavati śirāvṛttaḥ site yo bindur vā sa tu nirujo balāsakākhyaḥ ||

asitasamīpajāḥ - kṛṣṇasamīpatāḥ || 6 || ity uttare caturtho 'dhyāyaḥ || ||

ity uttare caturtho 'dhyāyaḥ ||4 ||

(From folio IOL San 2646 (Eggling).jpg_165_8r : 3)

athātaḥ kṛṣṇagatarogavijñānīyam adhyāyaṃ vyākhyāmaḥ || ||

athaathāto kṛṣṇagatarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||

yat savṛṇaṃ śukram athāvraṇaṃ ca pākātyayaś cāpy ajakā tathaiva ||
catvāri ete 'bhihitā vikārāḥ kṛṣṇāśrayāḥ saṃgrahataḥ purastāt || 1 ||

saṃgrahataḥ - saṃkṣepataḥ || 1 ||

nimagnarūpaṃ hi bhavec ca- kṛṣṇe śūcy eva viddhaṃ tu vibhāti yad vai ||
srāvaṃ sraved uṣṇam atīva yac ca tat savraṇaṃ śukram udāharanti || 2 ||

śucy eva - śucyākṛtachidraṃ || 2 || 3 ||

dṛṣṭeḥ samīpe na bhavet tu yac ca na cāvagāḍhaṃ na ca saṃśraveddhi ||
avedanāman na ca yugmaśukraṃ tat siddhim āpnoti kadācid eva || 3 ||
gaṃbhīrajātaṃ bahalaṃ ca śukraṃ cirotthitaṃ cāpi vadanti kṛcchra ||

calaṃ - ḍalaḍalāyati || 4 ||

vicchinnamadhyaṃ piśitāmṛtāṃ vā calaṃ sirāśukram adṛṣṭikṛc ca || 4 || L
dvitvaggataṃ lohitam antataś ca cirotthitaṃ cāpi vivarjanīyaṃ ||
uṣṇāsrupātaḥ piḍikā ca pītāyasmin bhaven mudganibhaṃ ca śukraṃ || 5 ||
tad apy asādhyaṃ pravadanti kecid anyac ca tittiripakṣatulyaṃ ||

dvitvaggataṃ - dvitīyapaṭalāśritaṃ || antataś ca - prānte || 5 ||

śophāsrapākārttiyutaṃ netre sakledarogaṃ ca bhaved viśukraṃ || 6 ||

viśukraṃ - tad apy asādhyaṃ || 6 ||

sitaṃ yadā bhāty asitapradeśe syandātmakaṃ nātirugasrayuktaṃ ||

syandātma - abhiṣyandotthaṃ ||

vihāyasīvābhrada.......kāri tad avraṇaṃ sādhyatamaṃ vadanti || 7 ||

vihāya - ākāśa iva || 7 ||

saṃcchādyate śvetanibhena sarvaṃ doṣeṇa yasyāsitamaṇḍalaṃ tu ||

samutthitaṃ - abhiṣyandotthaṃ || || 8 ||

tam akṣipākātyayam akṣikopasamutthitaṃ tīvrarujaṃ vadanti || 8 ||
ajāpurīṣapratimo rujāvān salohito lohitapicchalāśruḥ ||
vidārya kṛṣṇaṃ pracayo bhyupaiti tac cājakājātam iti vyavasyet || 9 ||

pracayaḥ - samuchrāyaṃ prāpnoti || 9 ||

ity uttare pancamo 'dhyāyaḥ ||5 ||

ity uttare pancamo 'dhyāyaḥ || ||

(From folio IOL San 2646 (Eggling).jpg_166_9r : 1)
athātaḥ sarvarogagatavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ || ||

athaathātaḥ sarvarogagatavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ || 1 ||

syaṃdāś ca catvāra ihopadiṣṭās tāvaṃta eveha tathādhimaṃthā ||
śophānvito śophayutaś ca pākāv inyity evam ete daśa saṃpradiṣṭāḥ || 1 ||
hatādhimaṃtho nilaparyayaś ca śuṣkākṣipāko 'nya=ta eva vātaḥ ||
dṛṣṭis tathāmlādhyuṣitā śirāṇām utpātaharṣāv api sa=rvabhāgāḥ || 2 ||

anyato dhātaḥ || sarvagatāḥ || 2|| 3 ||

prāyeṇa sarve nayanāmayās tu bhavanty abhisyaṃdanimittamūlā ||
tasmād abhisyaṃdam udīryamāṇam upācared āśu hitāya dhīmān || 3 ||
nistodana staṃbhanaromaharṣapāruṣyasaṃkocaśirobhitā=pāḥ ||
śuṣkā=lpadūṣī śiśirāśrutā ca vātābhipanne nayane bhavaṃti || 4 ||
dāhaprapākau śiśirābhinaṃdo dhūmāyanaṃ bāṣpasamusthitthiś ca ||
uṣṇāśrutā pītakanetra-tā ca pittābhipanne nayane| bhavaṃti || 5 ||

sisakaḥ || śuṣkadūṣīsūkupīhu || 4 || 5 ||

uṣṇābhinaṃdo gurutākṣiśophaḥ kaṃḍūpadehau sita=tiśi...
śrāvo muhuḥ picchila eva cāpi kaphābhipanne nayane bhavaṃti || 6 ||

śvetatā || 6 ||

L
tāmrāstatā lohitanetratā ca rājyaḥ samaṃtād atilohitāś ca ||
pittasya liṃgāni ca yāni tāni --rantābhipanne nayane bhavaṃti || 7 ||
vṛddhair etair abhisyaṃdair narāṇām akriyāvatāṃ ||
tāvaṃtas tv adhimaṃthā syur nayane tīvravedanāḥ || 8 ||
utpāṭyata ivātyarthaṃ mathyate raṇivac ca yat ||
saṃharṣatodanirbheda...māṃsasaṃradhbamāvilaṃ || 9 ||
kuṃcanāsphoṭanādhmānavepathuvyadhanairyutaṃ ||
śiraso rdvaṃ ca yena syād adhimaṃthaḥ sa mārutāt || 10 ||

|| 7 || 8 || 9 || 10 ||

raktarājicitaṃ śrāvi vahninevā ca daāhyate ||
yakṛtpiṃḍopamaṃ dāhi kṣā=reṇāktam iva kṣataṃ || 11 ||

kṣate kṣārāvasecana iva vedanā || 11 || 12 ||

prapakvocchū...vartmāṃtaṃ saśvetaṃdaṃ pītadarśanaṃ ||
mūrcchāśirodāhayutaṃ pittenākṣyadhimaṃthitaṃ || 1312 ||
śophavannātisaṃradhbaṃ || srāvakaṃḍūsamanvitaṃ ||
śaityagauravapaicchilyadūṣikā=gharṣaṇānvitaṃ || 143 ||

pīhāgharṣaṇaṃ ||13 || śrī rāmacandrāya namaḥ

rūpaṃ paśyati duḥkhena pāṃśupūrṇam ivāvilaṃ || - L
nāsādhmānaśiroduḥkhaṃ yutaṃ śleṣmādhimaṃthitaṃ || 14 ||
baṃdhujīvapratīkāśaṃ tāmyati sparśanākṣamaṃ ||
raktāsrāvaṃ saniḥstodaṃ paśyaty agninibhā diśaḥ || 15 ||

|| 14 || 15 ||

rakta=magnāriṣṭakavat kṛṣṇabhāgaś ca lakṣyate ||
ya=d dīptaṃ raktaparyaṃtaṃ tad raktenādhimaṃthitaṃ || 16 ||

raktamadhye magnaḥ ariṣṭka iva || jvalad iva || 16 ||

hanyādṛṣṭiṃ sapta...rātrāt kaphottho 'dhīmaṃtho 'sṛksaṃbhavaḥ paṃcarātrāt ||
ṣaḍrātrādvau mārutottho dhimaṃthe mithyā=cārāt paittikaḥ sadya eva || 17 ||

mithyācārāt sarvatra saṃbadhyet || 17 || 18 || 19 || 20 ||

udīrṇavedanaṃ netraṃ rāgaśophasamanvitaṃ ||
gharṣanistodaśūlāśruyuktas tad rktavad viduḥ || 18 ||
maṃdavedanatā kaṃḍūsaṃ raṃbhāśrupraśāṃtatā ||
prasannavartmatā cākṣṇoḥ saṃpakvaṃ dośam ādiśet || 19 ||
kaṃḍūpadehāśruyutaḥ pakvoduṃbarasannibhaḥ ||
saṃraṃbhī dahyate yaś ca netrapākaḥ saśophajaḥ || 20 ||
śopha=hīnāni liṃgāni netrepāke tv aśophaje ||

śophavarjitāni ||

aṃtaḥśirāṇāṃ śva=sananaḥ sthito dṛṣṭiṃ pratikṣipan || 21 ||

vāyuḥ || 21 ||

L
hatādhimaṃthaṃ janayet tam asādhyaṃ vidur budhāḥ ||
pakṣmākṣikūṭabhruvam āśritas tu yad ānilaḥ saṃcara-ti praduṣṭaḥ ||
paryāya=śaś cāpi rujaḥ karoti ||
taṃ vātaparyāyam udāharanti || 22 ||
yat= kūṇitaṃ dāruṇam akṣivartma vilokyte cāviladarśanaṃ tu ||
sudāru=ṇaṃ yat pratibodhane ca śuṣkākṣipākābhihataṃ tadakṣi || 23 ||
yasyāva=ṭūkarṇīśirohanustho manyāgato vāpy anilo 'nya=to vā |
kuryād rujo ti bhruvi locane ca | tam anya=to vātam udāharanti || 24 ||
amlena bhuktena vidāhinā vā saṃchādyate sarvata eva netraṃ ||
śāphānvitaṃ lohitakaṃ sadā haraṃtim etādṛg aṃmlādhyuṣitaṃ vadaṃti || 25 ||
avedanā vāpi savedanā vā yasyākṣirājyo hi bhavaṃti tīvrāḥ ||
muhur virajyanti ca tā samaṃtād vyādhiḥ śirotpāta iti pradiṣṭaḥ || 26 ||
L
mohāc chirotpāta upekṣitas tu jāyeta rogas tu śirāpraharṣaḥ |
tāmlāsrasacchaṃ śravati pragāḍhaṃ tathā na śaknoty abhivīkṣituṃ tu || 27 ||

21 || ityuity uttare ṣaṣṭo 'dhyāyaḥ || ||

ity uttare ṣaṣṭo 'dhyāyaḥ ||6 ||

(From folio IOL San 2646 (Eggling).jpg_168_11r : 2)
athāto dṛṣṭigatarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ || ||

athaathāto dṛṣṭigatarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ || ||

masūradalamātrāṃ tu paṃcabhūtaprasādajāṃ ||
khadyotavisphuliṃgābhāmiddhāṃ teājobhir avya=yaiḥ ||1||

akṣayaiḥ ||1||

āvṛtāṃ paṭa=lenākṣṇorbāhyaṃ na vivarākṛtiṃ ||
śītasātmyān nṛṇāṃ dṛṣṭimāhurnayanaciṃtakā ||2||
rogāṃstadāśra|yān ghorān ṣaḍ ca ṣaṣṭu pracakṣmahe ||
paṭalāni praviṣṭasya timirasya ca lakṣaṇam ||3||

tejojalāśritena ||2||3||

śirābhir abhisaṃprāpya viguṇo 'bhyaṃ=tare bhṛśaṃ ||
prathame paṭale do=ṣo yasya dṛ=ṣṭyāṃ vyavasthitaḥ ||4||

kālakāśritena āghe paṭale || duśṭaḥ ||timirākhyo doṣaḥ ||4||

avyaktāni su rūpāṇi sarvāṇyeva prapaśyati ||
dṛṣṭirbhṛśaṃ vihva=late dvitīyaṃ paṭalaṃ gate ||5||

atha dvitīya paṭalagatasya lakṣaṇamāha ||5||

L
makṣikā maśakān keśān jālakāni ca paśyati ||
maṃḍalāni patākāś ca marīcīn kuṇṭalāni ca ||6||

||6||

paripla=vāṃś ca vividhān varṣamabhraṃ tamāṃsi ca ||
durasthāny api rūpāṇi manyate sa samīpataḥ ||7||

caṃcalapradeśān ||7||

samīpasthāni dūre ca dṛ=ṣṭergocaravibhramān ||
yatnavānyapi vātyarthaṃ śūcīpāśaṃ na paśyati ||8||

dṛṣṭiviṣayaḥ ||8||

ū=rdhvaṃ paśyati nādhastāttṛtīyaṃ paṭaleaṃ gate ||
mahāṃty api ca rūpāṇi cchāditāniīva vāsasā ||9||
karṇanāsākṣiyuktāni yuktāni viparītāni vekṣyate ||
yathādoṣaṃ ca rajyeta dṛṣṭirdoṣe baliyasi ||10||

atha tṛ|tīyapaṭalagatasya lakṣaṇamāha ||9||10||11||12||13||

adhaḥsthate samīpasthaṃ dūrasthaṃ coparisthite ||
pārśvasthite tathā doṣe pārśvasthāni na paśyati ||11||
dṛṣṭimadhyagate doṣe sa ekaṃ manyate dvidhā ||
dvidhāsthite tridhā paśyed bahudhā cānavasthite ||12||
timirākhyaḥ sa vai doṣaḥś caturthaṃ paṭalaṃ gataḥ ||
ruṇaddhi sarvato dṛṣṭiṃ liṃganāśaḥ sa ucyate ||13|| L
tasminnapi cirodbhūte cātiruḍhe mahāgade ||
caṃdrādityau sanakṣatrāvaṃtarīkṣe ca vaidyutaḥ ||14||-
nirmalāni ca tejāṃsi bhrājiṣṇūni ca paśyati ||

||14||

sa eṣa liṃga=nāśastu nīlikākācasaṃjñitaḥ ||15
tatra vā=tena rūpāṇi bhramaṃtīva ca paśyati ||

iṃdriyaśaktināśaḥ||15||

ā=vilānyaruṇābhāni vyā=viddhāni ca mānavaḥ ||16
pittenādityakhadyotaśakracāpataḍidgaṇān ||
śikhibarhivicitrāṇi nīlakṛṣṇāni cekṣyate ||17||

idānīṃ paṭaprāptsya sāmanyaliṃgamabhidhāya vātāde lakṣaṇamāha || asphuṭāni || vyākulāni ||16||17||

gaura=cāmaragaurāṇi śvetābhrapratimāni ca ||

śvetacāmaraḥ ||18||19||20||

kaphena pa|śyed rupāṇi snigdhāni ca si-tāni ca ||18||
paśyed aśūkṣmyāṇy atyarthaṃ vyabhre caivābhrasaṃplavaṃ ||
salilaplāvitānīva parijāḍyāni mānavaḥ ||19||
tathā raktena raktāni tamāṃsi vividhāni ca ||
haritaśyāvakṛṣṇāni dhūmadhūmrāṇi cekṣate ||20||
L
||sannipātena citrāṇi viplutāni ca paśyati ||
bahudhāpi dvidhā vāpi sarvāṇyeva samaṃtataḥ ||21||
hīnādhikāṃgānyathavā jyotīṃṣy api ca mānavaḥ ||
pittaṃ kuryāt parimlāyi mūrcchitaṃ raktatejasā ||22||
pītā diśastathodyaṃtamādityaṃ naiva paśyati ||
vikīryamāṇān khadyotair vṛkṣān tejobhir eva ca ||23
vakṣyāmi ṣaḍvidhaṃ rogair liṃganāśam ataḥ paraṃ ||
rāgo ruṇo mārutajaḥ pradiṣṭaḥ pittāt parimlāyyathavāpi nīlaḥ ||
kaphāt sitaḥ śoṇitajotha raktaḥ samastadoṣāc ca vicitravarṇaḥ ||24||

||21||22||23||24||

aruṇaṃ maṇḍalaṃ dṛṣṭyo sthūlakācāruṇaprabhaṃ ||
parimlāyini rogaḥ syān mlāyinī=laṃ ca maṃḍalaṃ ||25||
doṣakṣayāt kadācit syāt svayaṃ tatra ca darśanaṃ ||
āvilaṃ maṇḍalaṃ vātāc caṃcalaṃ paruṣaṃ tathā || 26||

pītanīlaṃ kalesari ||25||26||27

pittāto maṃḍalaṃ nīlaṃ kāṃcyābhaṃ pītam eva ca ||
śleṣmaṇā bahalaṃ stīlesnigdhaṃ śaṃkhaṃ kuṃdeṃ=dupāṃḍuraṃ ||27

mucukuṃda||27||28||

calapadmapalāśasthaḥ śuklo bindur ivāṃbhasaḥ ||
saṃkucaty ātape ty arthaṃ chāyāyāṃ vistaraty api || 28
L
madyamāne ca nayane maṃḍalaṃ tad visarppati ||
pravālapadmapatrābhaṃ maṃḍalaṃ śoṇitātmakaṃ ||29||

29||

dṛṣṭirāgo bhavec citro liṃganāśe tridoṣaje ||
yathāsvaṃ doṣa=liṃgāni sarveṣv eva bhavaṃ hi ||30||

todādīni ||30||

tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyas tv atha dhūmadarśī ||
yo hrasva=jātyo nakulāṃdhatā ca gaṃbhīrasaṃjñā ca tathaiva dṛṣṭiḥ ||31

pittaje liṃganāśe yo hrasvajātyo nāma vikāro bhavati | tena vikāreṇa ||31||32||33||

ṣaṭ liṃganāśā ṣaḍime ca rogā dṛṣṭyāśrayāḥ ṣad ca ṣaḍ eva ca ... ||
pittena duṣṭena gatena vṛdhiṃ pītā bhaved yasya narasya dṛṣṭiḥ ||32||
pītāni rūpāṇi ca manyate yaḥ sa mānavaḥ pittavidagdhadṛṣṭiḥ ||
prāpte tṛtīyaṃ paṭalaṃpa tu doṣe divā na paśyen niśi vīkṣyate ca ||33||
ra... sa= śītānugrahītadṛṣṭi pittālpabhāvādapi tāni paśyet ||
naras tathā śleṣmavidagdhadṛṣṭistānyeva śuklāni hi manyate tu ||34||
triṣu sthitolpaḥ paṭaleṣu doṣo naktāṃdhyamāpādayati prasahya ||
divā sa sūryānugṛhītacakṣurīkṣeta rūpāṇi kaphālpabhāvāt ||35||

|| saḥ puruṣaḥ ||34||35||

L
śophajvarāyāsaśirobhitāpairabhyāhatā yasya narasya dṛṣṭiḥ ||
sadhūmakān paśyati sarvabhāvāṃstaṃ- dhūmadarśīti vadaṃti rogaṃ ||36

||36||

yo hrasva=jātyo divaseṣu kṛcchrāt hra...svāni rūpāṇi ca tena paśyet||
rātrau sa= śītānuigṛhītadṛṣṭiḥ pittālpabhāvādapi tāni paśyet ||37||

pittaje liṃganāśe yo hrasvajātyo nāma vikāro bhavati tena vikāreṇa || puruṣaḥ ||37||

vidyotate yasya nararasya dṛṣṭirdoṣābhipannā nakulasya yadvat ||
citrā=ṇi rūpāṇi divā= sa paśyet sa vai vikāro nakulāṃdhasaṃjñaḥ ||38||
dṛṣṭirvirūpā śvasa=nopasṛṣṭā saṃkucyate 'bhyaṃtarataḥ prayāti ||

nānā rūpāṇi || rātrau napaśyete ||38|| vātodbhūte liṃganāśe vātopasṛṣṭāḥ ||39||

rujāvagāḍhā ca tamakṣarogaṃ gaṃbhīraketi pravadaṃti tajjñāḥ ||39||
=hyau punarvāviha saṃpradiṣṭau nimittataś cāpy animittataś ca ||
nimittatas tastra manobhitāpānjñeyastvabhisyaṃdanida=rśanaiś ca ||40
surarṣigaṃdharvamahorugāṇāṃ saṃdarśanenā-pi ca bhāskarāṇāṃ ||

āgaṃtukau ||40|| rūpaiḥ ||41||

hanyeta dṛṣṭirmanu'jasya yasya sa liṃganāśastvanimittasaṃjñaḥ 41 L
tatrā=kṣi vispaṣṭamivātibhāti|| vaiḍūryavarṇā vimalā ca dṛṣṭi ||
vidīryate śīryate hīyate vā nṛṇāmabhīghātahatā tu dṛṣṭiḥ ||42||

animittasaṃjñe liṃganāśe ||42||

ityete nayanagatā mayā vikārāḥ saṃkhyātāḥ pṛthagiha ṣaṭ sa saptatiś ca ||
teṣāṃ te= pṛthagiha vistareṇa sarvaṃ vakṣyante haṃ tadanu cikitsitaṃ yathāvat ||43||

te tava ||43||

ityuttare saptamo 'dhyāyaḥ ||7||

ityuity uttare saptamo 'dhyāyaḥ || ||

(From folio IOL San 2646 (Eggling).jpg_171_13r : 4)

athātaś cikitsāpravibhāgavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
ṣaṭsaptatirye 'bhihitā vyādhayo nāmalakṣaṇaiḥ ||
cikitsitamidaṃ teṣāṃ samāsādyāsataḥ śṛṇuḥ ||
cchedyāsteṣu daśaika nava lekhyāḥ prakīrttitāḥ ||1||
bhedyāḥ paṃca vikārāḥ syurvyadhyāḥ paṃcadaśaiva tu ||
dvādaśāśastrakṛtyās tu yāpyāḥ sapta bhavaṃti hi ||2||
rogā varjayitavyā syurdaśa paṃca ca jānatā ||
asādhyau vā bhavetāṃ tu yāpyau vāgaṃtu=saṃjñikau ||3||

atha||1||2||3||

||animittataḥ | animittataḥ ||3||

L
arśo 'nvitaṃ bhavati vartma tu yattathārśaḥ śuṣkaṃ tathārbudamatho piḍikāḥ sarājyaḥ ||
jālaṃ śirājam api paṃcavidhaṃ tathārma cchedyā bhavaṃti saha parvaṇikāmayena ||4||
utsaṃginī bahulakardamavartmanī ca śyāvaṃ ca yac ca paṭhitaṃ tvi baddhavartma ||
kliṣṭaṃ ca pothakiyutaṃ khalu vartma yac ca || kubhīnikī ca saha śarkarayā ca lekhyāḥ 5

||4||5||

śleṣmopanāhalagaṇau ca biṣaṃ ca bhedyā granthiś ca yaḥ kṛmikṛto 'ṃjananāmikā ca ||
ādau śirā nigaditās tu ya=yoḥ prayoge pā=kau ca yau nayanayoḥ pavano nya=tas tu- ||6||
pūyālasānilaviparyayamaṃdasaṃjñāḥ syaṃdās tu yāṃtyapaśamaṃ hi śirāvyadhena ||
śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākṣiśukranicayārjunapiṣṭaekeṣu ||7||

śirāharṣaśirotpātayoḥ || saśophapākaḥ aśophapākaḥ || anyatovātaḥ ||6||7||

aklinnavartmahutabhukdhva=jadarśaśuktipraklinnavartmasu tathaiva balāsasaṃjñe ||
āgaṃtunāmayayuge=na ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ pravadaṃti tajjñāḥ ||8||

dhūmadarśī || nimittataḥ amininimittataḥ || 8

L
saṃpaśya=taḥ ṣaḍapi ye bhihitāsu kācāste pakṣmyakopasahitās tu bhavaṃti yāpyāḥ ||
catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja eka eva ||9||
aṣṭārdhakā rudhirajāś ca gadāstridoṣāstāvaṃta eva gaditāvapi bāhyajau dvau ||

doṣalākācā ||9||

ity uttare aṣṭamo 'dhyāyaḥ ||8||

iti ity uttare aṣṭamo 'dhyāyaḥ ||8|| ||

(From folio IOL San 2646 (Eggling).jpg_172_15r : 3)
athāto vātābhiṣyaṃdapratiṣe=dhaṃ vyākhyāsyāmaḥ ||

atha pratiṣedhaṃ cikitisitaṃ ||

purā=ṇasarpiṣā snigdhau syaṃdābhisyaṃdpīḍitau |
śvedayitvā yathānyāyaṃ śirāmokṣeṇa jojayet ||1||

varṣoṣitasarpiṣāṃ pānasnigdhau ||1||

saṃpādapādayed ba=stibhiś ca samya=k sne=havirecitau ||
tarpaṇaiḥ puṭapākaiś ca dhūmairāś cotanais tathā ||2||

nirūhyanuvāsanaiḥ || kṛtasaṃsarjacakramauḥ ||tlvakādibhisnehaviracanaiḥḥ ||2||

nasyaisnehavirekaiś ca śirobastibhir eva ca ||
=taghnānūpajalajamāṃsāmlakvāthasecanaiḥ ||3||

bhadradārvādi ||3||

L
snehaiś catu=rbhir ruṣṇaiś ca tatpī=tāṃbaradhāraṇaiḥ ||
payobhir vesavāraiś ca śālvalaiḥ pāyasais tathāḥ ||4||

sarppistailavasāmajjabhiḥ || tair bhāvitānāṃ vastrāṇāṃ dhāraṇaiḥ ||4||

bhiṣak saṃpādayed etāvupanāhaiś ca pūjitaiḥ ||
grā=myānūpodakaraiḥ snigdhaiḥ phala=rasānvitaiḥ ||5||

athāhāram āha || dāḍimāmalakaprabhṛtibhiḥ 5||

susaṃskṛ=taiḥ pa=yobhiś ca tayor āhāra iṣyate ||
tathā copari bhaktasya sarpiḥpānaṃ praśasyate ||6||

vastratuḥ snehapītaṃ vastraṃ ...kṣṇārupari doṣāpe...yādhāraṇīyaṃ || payobhir iti bahurvacanaṃ bhūyobhūyaḥ prā paṇārthaṃ ||6||

triphalākvāthasaṃsiddhaṃ kevalaṃ jī=rṇam eva vā ||
siddhaṃ vāta=haraiḥ kṣīraṃ prathame=na gaṇena vā ||7||

kālāṃtareṇāpi saṃskārāpattiḥ || bhadradārvādibhiḥ || vidārigaṃdhādyena ||7 ||

snehāstailādvinā siddhā vātaghnais tarppaṇe hitāḥ ||
sne=hikaḥ puṭapākaś ca dhūmo nasyaṃ ca tadvidhaṃ ||8|| || || ||

kriyākalpoktaḥ || snaiaihikaṃ ||8|| ||rāmacaṃdrāya namaḥ || ||

L
nasyādiṣu sthirākṣīrama=dhuraiḥ kṣīramiṣyate ||
e=raṇḍapallave mūle tvaci vājaṃ payaḥ sṛtaṃ || 9||

kākolyādibhiḥ || idānīmāṃtaraṃ kramamabhidhāya bāhyamāha ||9||

kaṃṭakāryāś ca mūleṣu sukhoṣṇaṃ secane hitaṃ ||
saiṃdhavo=dīcyayaṣṭyāhvapippalībhiḥ sṛtaṃ payaḥ ||10||

bālakṃ ||10||

hitamardvodakaṃ seke tathāś cotanam eva ca ||
hrīberavakra=maṃjiṣṭoduṃbarutvakṣu sādhitaṃ ||11||
sāmbhaś chāgaṃ payo vāpi śūlāś cotanam uttamaṃ ||
mudhukaṃ rajanīṃ pathyāṃ devadāru ca peṣayet ||12||
ājena payasā śreṣṭamabhiṣyande tad aṃjanaṃ ||
gairikaṃ saiṃdhavaṃ kṛṣṇāṃ nāgaraṃ ca yathottaraṃ ||13||
dviguṇaṃ piṣṭam adbhis tu guṭikāṃjanam iṣyate ||-
snehāṃjanaṃ hitaṃ cātra vakṣyate tad yathāvidhi ||14||

tagara ||11||12||13||14||-

rogo yaś cānyato vāto yaś ca mārutaparyayaḥ ||
anenaiva vidhānena bhiṣak tāvapi sādhayet ||15||
pūrvabhaktaṃ hitaṃ sarpiḥ kṣīraṃ vāpy atha bhojane ||
vṛkṣād anyāṃ kapitthe ca paṃcamūle mahaty api ||16||

||15||16|| rāmakṛṣṇa || ||

L
sakṣīraṃ ka=rkaṭarase siddhaṃ cātra ghṛtaṃ pibet |
siddhaṃ ca hitamatrāhuḥ pattūrārttagalāgni=kaiḥ ||167 ||

kuracīrase || javāni ||17||

sakṣīraṃ māṣa=śṛṃgyāṃ vā sarpivītaratarepi vā ||
saidhavaṃ dāru śuṃṭhī ca mātuluṃgaraso ghṛtaṃ ||18||

kākaḍāsīṃga ||18||

stanyo=dakābhyāṃ karttavyaṃ śuṣkapāke tad aṃjanaṃ ||
pūjitaṃ sarppiṣaś cātra pānamakṣṇoś ca tarpaṇaṃ ||19||
ghṛtena jīvanīyena nasyaṃ tailena cāṇunā ||
pariṣeke hitaṃ cātra payaḥ śītaṃ sasaiṃdhavaṃ ||20||

strīṇāṃ ||19||20||

rajanīdārusi=ddhaṃ vā saiṃdhavena samāyutaṃ |
sarppiryutaṃ stanyaghṛṣṭam aṃja=naṃ vā mahauṣadhaṃ ||21
vasā vānūpajalajāḥ saiṃdhavena samāyutāḥ ||
nāgaronmiśritāḥ kiṃcit śuṣkapāke tad aṃjanaṃ ||22||

payaḥ || aṃjanaṃ kāryaṃ ||21||22||

raktābhisyaṃde 'ṃjane ca vakṣyate tac ca yojayet ||
pavanaprabhavā rogā ye= kecid dṛṣṭināśanāḥ ||
bījenānena medhāvī teṣu karmma prayojayet ||23||

timirādayaḥ ||23||

ity uttare navamo 'dhyāyaḥ ||9||

ity uttare navamo 'dhyāyaḥ ||9|| ||

(From folio IOL San 2646 (Eggling).jpg_174_17r : 1)

athātaḥ pittābhiṣyaṃdapratiṣedhaṃ vyākhyāsyāmaḥ ||

athaathātaḥ pittābhiṣyaṃdapratiṣedhaṃ vyākhyāsyāmaḥ ||

pittasyaṃde paittike cādhimaṃthe raktāśrāvaṃ śraṃsa=naṃ cāpi kāryaṃ ||
akṣṇoḥ sekālepanasyāṃjanāni paitte ca syādyadvisarppe= vidhānaṃ ||1||

virecanaṃ || uśiralāmajjakacaṃ dattānītyādikaṃ ||1||

guṃ-drāṃ śāliṃ śaivalaṃ śailabhe=daṃ dārvīmelāmutpalaṃ rodhramabhraṃ ||
padmātpatraṃ śarkarāṃ darbhamikṣu nālaṃ rodhraṃ vetasaṃ padmakaṃ ca ||2

pāṣāṇabhedaṃ ||2||

drākṣā kṣaudraṃ caṃdanaṃ yaṣṭikāhvaṃ yoṣitkṣīraṃ dhātrya=naṃte ca piṣṭvā ||
sarppisiddhaṃ nā=vane tarpaṇe ca siddhaṃ kṣīraṃ śastrameteṣu vājaṃ ||3||

utpalasāri vā ||3|| nasye ||3||

yojyo vargro vyasta eṣo nyathā= vā samyagnasyo= 'ṣṭārddhasaṃkhye pi nityaṃ ||
śastāśeṣā pittahaṃtrī kriyā ca ṣaḍrātrā=rdvātkṣīrasa=rppiś ca nasyaṃ ||4||

aṣṭārdha saṃkhye śirovirekāvapīḍapratimarśanasyādibhedena catuḥsaṃkhye | api śabdaḥ saṃbhāvanāyāṃ |samasto vā anyathā ity arthaḥ || trirātrād ūrdhvaṃ || guṃdrādibhiḥ saṃskṛtāt kṣīrāt utthitaṃ sarppiḥ ||4|| ||rāma||

L
=lāśaṃ syāc choṇitaṃ cāṃjanārthe śa...lla=kyā vā śarkarākṣaudrayuktaṃ ||

kiṃśukarajaṃ || śallakṣīraṃ vā 'ṃjanārthaṃ ||5||

tadvat phenastoyadheḥ pauṃḍarīkaṃ dhātrībījāny utpalaṃ śarkarā ca ||5||
rasakriyāṃ vā śarkarākṣaudrayuktāṃ pāliṃ=dyāṃ vā mādhuke cāpi kuryāt ||
mustāṃ phenaṃ sāgarasyotpalaṃ ca || jaṃtu=ghnailādhātrībījādrasaś ca ||6||
tālī-sailāgairikośīraśaṃ...khair evaṃ yuṃjyād aṃjanaṃ stanyapiāṣṭaiḥ ||

pūrṇāṃjanamāhatṛvṛ... || kvāthe || viḍaṃgaḥ ||6||

cūrṇaṃ kuryād aṃjanārthe rasao vā stae-nyopetao dhātakīsyaṃda=nābhyāṃ ||7||
yoṣitstanye śāta=kumbhe vighṛṣṭaṃ kṣaudropetaṃ kaiśukaṃ vāpi puṣpaṃ ||

ti....... ||7||

rodhraṃ drākṣāṃ śarkarāṃ votpalaṃ ca nāryāḥ kṣīraṃ yaṣṭisā=hvāṃ vacāṃ ca ||8||
piṣṭvā kṣīre va=rṇakasya tvaga=smiṃs toyonmiśre caṃdanoduṃbare ca ||

suvarṇakhallī || jeṭīṭhīmadhu ||8

sauvarṇapātre || abhisyaṃde ||9|| rāmakṛṣṇa

kāryaḥ phenaḥ sāgarasyāṃjanārthe nārīstanye mākṣīke vāpi ghṛṣṭaḥ ||9|| L
yo=ṣitstanye sthāpitaṃ yaṣṭikāhvaṃ rodhraṃ drākṣāṃ śarkarām utpalaṃ ca || ...

āścotanadvayam āha || kṣaumā anadvam eva ||9||

kṣaumābaddhaṃ pathyamāś cotane vā sarppirbhṛṣṭaṃ yaṣṭikāhvaṃ saro=dhram ||...
toyonmiśrāḥ kāśmarīdhātripathyās tadvaccā=huḥ kaṭphalaṃ cāṃbunaiva || 10
eṣo mlāsthe 'nukra=maś cātha śuktau kāryaḥ sarvaḥ syācchirāmokṣyavarjyaḥ ||10

āścotanaṃ || saṃdanādhimaṃthaharaḥ ||10||

sarppi=ḥ peyaṃ traiphalaṃ tailvakaṃ vā peyaṃ vā syāt kevalaṃ yat purāṇam ||11
do=ṣe 'dhaḥ syāstāc chuktikāyām apā=ste- śītairdravyair aṃjanaṃ kāryamā...śu 11

viśeṣam āha || śuktikāyāṃ viśeṣamāha || virekena niraste ||11||

vaiḍū=ryaṃ syāt sphāṭikaṃ vai drumaṃ ca mauktā śāṃkhaṃ rājataṃ śātakuṃbhaṃ ||12
cūrṇaṃ śūkṣmaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyād aṃjanaṃ caitad āśu || 12
yuṃjyāt sarpirdhūmadarśī naras tu śeṣaṃ kuryād raktapaittaṃ vidhānaṃ ||13||
yac caivānyat pittahṛt tac ca sarvaṃ yad vīsarpi paittike tad vidhānaṃ ||13

ścotojamuktāvaiḍūryādīni ||12||13||

ity uttare daśamo 'dhyāyaḥ ||10 ||

(From folio IOL San 2646 (Eggling).jpg_175_18v : 1)

athātaḥ śleṣmābhiṣyaṃdapratiṣedhaṃ vyākhyāsyāmaḥ ||
syaṃdādhimaṃthau kaphajau pravṛddhau jayec chirāṇāmatha mokṣaṇena ||
śvedāvapīḍāṃjanadhūmasekapralepayogaiḥ kavalagrahaiś ca ||1||

||1||

rūkṣais tathāś cotanasaṃvidhānais tathaiva nasyaiḥ puṭapākayogaiḥ ||
trya=hāt tryahāc cāpy apatarppaṇāṃte prātastayo=stiktaghṛtaṃ praśastaṃ ||2||

ekāṃtareṇa || ṣyaṃdādhimaṃthayoḥ ||2||

tad annapānaṃ ca samācared vi ya chleṣmaṇo naiva karoti vṛddhiṃ ||
kuṭaṃna=ṭāsphotaphaṇijjabilvapa=ttūrapīlvarkakapitthabhaṃ=gaiḥ ||3||

...garaḥ ||sitavirekaḥ || pallavaiḥ ||

śvedaṃ vidadhyād athavānulepaṃ ba=rhiṣṭasuṃṭhīsurakāṣṭakuṣṭhaiḥ ||
siṃdhūtthahiṃgutriphalāmadhūkaprapauṃḍarīkāṃjanatutthāgraiḥ ||4

...lakaṃ || ślokārddhavyavachinnāvarttārāh ||4||

L
piṣṭairjalenāṃjanavarttayaḥ syuḥ pathyāharidrāmadhukāṃjanair vā ||
trīṇyūṣaṇāni triphalā haridrā viḍaṃgasāraś ca samāni ca syuḥ || 5

||5||

barhiṣṭakuṣṭāmarakāṣṭaśaṃkhapāṭhānakhavyoṣamanaḥśilāś ca ||
piṣṭāṃbunā vā kusumāni jātīkaraṃjaśo=bhāṃjanajāni yuṃjyāt ||6||

rktasi rasa ||6||

phalaṃ pra=kīryāstvathavāpi śigroḥ puṣpaṃ ca tulyaṃ bṛhatīdvayasya ||
rasāṃjanaṃ saiṃdhavacaṃdanaṃ ca manaḥśilāle lasunaṃ ca tulyaṃ ||7||

cirabilvaḥ ||7||

pi-ṣṭvāṃjanārthe kaphajeṣu dhīmān varttiṃ vidadhyānnayanāmayeṣu ||
roge balāsagrathiteṃ 'janaṃ ca karttavyametat suviśu=ddhakāye ||8||

śirāvydhavirekaśirovirekaiḥ suviśuddhakāye ||8||

nīlā=n yavānā yyapa=yo nupītān śilā=kinaḥ śuṣkatanū vidahya ||
tathārjakāsphotakapitthabilvanirguṃḍījātīkusumāni caiva ||9||

haritān yavān||tripaṃcāhaṃ ||9|| rāma ||

L
tatkṣā=rayatsaiṃdhavavyoṣatutthaṃ pa=kvaṃ vidadhyādatha veṇunājyāṃ ||
etadbalāsagrathite ṃjanaṃ syādeṣo nukalpas tu phaṇijja=kādau 10 ||
mahauṣadhaṃ māgadhikāṃ ca mukhyāṃ sasaiṃdhavaṃ yanmaricaṃ ca śuklaṃ ||
tanmātuluṃgasvarasena miśraṃ netrāṃjanaṃ piṣṭakamāśu hanyāt ||11||

...ḍhakaṃ dvi droṇenāṃ ...pacet kṣāravat ba...ḥ pariśṛtaṃ || prativāpaṃ dārvīlepaṃ || ...digaṇamadhye ...jjakā aṃtagataḥ ||10||11

phale bṛhatyā magadhodbhavānā mādhāya kalkaṃ phalapākakā=le ||
śro=tojayuktaṃ tata uddhṛtaṃ tu tadvat tu pa=thyaṃ vidhir eṣa cāpi ||12

bṛhtyāḥ phalasya pākakāle bījānyupddhṛtya pippalīkalkena pūrayet śrotoja yuktaṃ śuṣkāvacchāyāṃ taduddhṛtya tamaṃjane prayojyaṃ ||| pūrvavat pi2ṣṭake hitaṃ |||| sauvī1rāṃjanaṃ |||| ||12||

vārttāka-sphigviṃdrasa=rāpi...lakirātatiktāmalakīphaleṣu ||
kāsīsasāmudrarasāṃjanāni jātyās tathā kṣā=rakam eva cāpi ||13||

iṃdravāruṇi || jātīkalikā ||13||

rāmacaṃdrāya namaḥ ||

L
praklinnavartmanyupadiśyate tu yogāṃjanaṃ tanmadhunāvaghṛṣṭaṃ ||
=deyamagryaṃ maricaṃ= ca śu=klaṃ nepālajā=tā ca samapramāṇā ||14||
samātuluṃgadrava eṣa yogaḥ kaṃḍūṃ nihanyāt sakṛdaṃjanena ||
saśṛṃgaveraṃ suradāru mustaṃ siṃdhuprasutaṃ makulāni jātyāḥ ||15||

||sauvīrāṃjanaṃ nā deyaṃ || śobhājanabījaṃ || raktaśigruḥ || manaḥśilā ||14||15||16||

sarāprapiṣṭaṃ tv idam aṃjanaṃ hi kaṃḍvāṃ ca śophe ca hitaṃ vadaṃti ||
syaṃdādhimaṃthakramam ācarec ca sarveṣu caiteṣu sadāpraśastaḥ ||16||

ity uttare ekādaśo 'dhyāyaḥ ||11 ||

itiitiity uttare ekādaśo 'dhyāyaḥ ||11 || ||

(From folio IOL San 2646 (Eggling).jpg_177_20r : 5)

athāto raktābhiṣyaṃdapratiṣedhaṃ vyākhyāsyāmaḥ ||

athaathaathāto raktābhiṣyaṃdapratiṣedhaṃ vyākhyāsyāmaḥ || ||1||

maṃthaṃ syaṃdaṃ śirotpātaṃ śirāharṣaṃ ca raktajaṃ ||
ekenaiva vidhānena cikitsec caturo gadān ||1||
L
vyādhyā=rttāṃś caturo pyetān snigdhānkauṃ=tena sarpiṣā ||
rasai=r udārair athavā śiromokṣeṇa yojayet ||2

|| prāk kepāś cotanādiśamanaṃ pravṛddhānāṃ snehaśirāvyadhādi ata ārttagrahaṇaṃ kṛtaṃ || koṣṇena | pāṭḥāṃtaraṃ || māṃsarasaiḥ ||2||

viriktānāṃ pra=kāmaṃ ca śi=rāṃsy eṣāṃ virecayet ||
vaireca=nikasiddhena sitāyuktena sarpiṣā ||3|| majñā= vā tena dvipakvena medasā tasyacchṛtena vā ||

pragāḍhaṃ || pratirogāpekṣayā bahuvacanaṃ || pittaraktaprasādanāni vairecanadravyāṇi taiḥ siddhena sarpiṣā ||3||

tataḥ pradehāḥ pariṣecanāni nasyāni dhūmāś ca yathā=svam eva ||
āś cotanābhyaṃjanatarppaṇāni snigdhāś ca kāryāḥ puṭapākayogāḥ ||4||

majjā || doṣānatikrameṇa ||4||

nīlo=tpalo-śīrakaṭaṃ=kaṭerīkālīyayaṣṭīmadhumustarodhraiḥ ||
sapadmakairdhūtaghṛta=pradigdhairakṣṇoḥ pradeyaṃ paritaḥ pra kuryāt ||5||
rujāyāṃ vāpy atibhṛśaṃ śvedāś ca mudavo hitāḥ ||
akṣṇoḥ samaṃtataḥ kāryaṃ pātanaṃ ca jalaukasāṃ ||6||

athapradehamāha || dāruharidrā || miśraiḥ ||5||6||

L
ghṛtasya mahatīṃ mātrāṃ pītā cārttiṃ niyacchati ||
pittābhis yaṃ daśamanaṃ vidhiṃ cāpy upayojayet ||7||

||7||

kaserumadhukābhyāṃ vā cūrṇam aṃbarasaṃbhṛ=taṃ ||
nyastamasptāṃtarikṣāṃ=su hitamāś cotanaṃ bhavet ||8||
ṭalārjunaśrīparṇīdhātakīdhātribilvataḥ ||
puṣpāṇy atha bṛhatyoś ca biṃbīlodhrāc ca tulyaśaḥ ||9||
maṃjiṣṭāṃ cāpi madhunā piṣṭām īkṣurasena vā ||
raktābhis yaṃdaśāṃtartham etad aṃjanam iṣyate ||10||
caṃdanaṃ kumudaṃ patraṃ śilājatuṃ sakuṃkumaṃ ||
ayastāmrarasaṃ tutthaṃ niṃbaniryāsam aṃjanaṃ ||11||

vastradhṛutaṃ || tāsām apām abhāve guṇavad bhūmipatitā upādesyā ||8||9||10||11||

trapukāṃsyamalaṃ cāpi piṣṭvā puṣpa=rasena tu ||
vaṃjlā yāḥ kṛtā varttyaḥ pūjitāś cāṃjane sadā ||12||

madhunā ||12||

syādaṃjanaṃ ghṛ=taṃ kṣaudraṃ śirotpātasya bheṣajaṃ ||
tadvatsaiṃdhavakāsīsaṃ stanyaghṛṣṭaṃ ca pūjitaṃ ||13||

caturṇāṃ rogāṇāṃ sāmānyaṃ cikitsitamabhidhāya vai|śeṣikaṃ śirotpātādīnāṃ cikitsitamāha ||13||

L
madhunā śaṃkhanepā=lītutthadārvyaḥ sasaiṃdhavāḥ ||
rasaḥ śirīṣapuṣpād vā surāmaricamākṣikaiḥ ||14||
yuktaṃ ca madhunā vāpi gairikaṃ hitamaṃjanaṃ ||
śirāharṣe ṃjanaṃ kuryāt phāṇitaṃ madhusaṃyutaṃ ||15||

|| manaḥśilā ||14||15||

madhunā tārkṣyajaṃ cāpi kāsīsaṃ ca sasaiṃdhavaṃ ||
vetrā=mlas tasya saṃyuktaṃ phāṇitaṃ tu sasaiṃdhavaṃ ||16|||

amlavetasa ||16||

pai=ttaṃ vidhimaśeṣeṇa kuryād arjunaśāṃtaye ||
ikṣukṣaudrasitāstanyadārvīmadhukasaidhavaiḥ ||17||

pittābhisayṃdoktaṃ ||17||

sekāṃjanaṃ cātra hitam amlair āśotanaṃ tathā ||
sitāmadhukaka=ṭvaṃgamas tu kṣaudrāmlasaiṃdhavaiḥ ||18||
bījapūrakakolāmladāḍimāmlaiś ca yuktitaḥ ||
ekaśo vā dviśo vāpi yojitaṃ vā tribhis tribhiḥ ||19||
sphaṭikaṃ vidrumaṃ śaṃkho madhukaṃ madhu caiva hi ||
śaṃkhakṣaudrāsitāyuktaḥ sāmudraḥ phena eva vā ||20||

aralu ||18||19||20||

dvāvi-mau vihitau yogāvaṃjane 'rjunanāśanau ||
saiṃdhavakṣaudrakatakāḥ sakṣaudraṃ vā rasāṃjanaṃ ||21||

ślokārdhavihitau ||21||

L
kāsīsaṃ madhunā vāpi yojyamatrāṃjane sadā ||
lohacūrṇāni sarvāṇi dhā=tavo lavaṇāni ca ||22||
ratnāni daṃtāḥ śṛṃrvāṇi gaṇaś cāpy avasādanaḥ ||
kukuṭāṃḍakapālāni lasunaṃ kaṭukatrayaṃ ||23||

haritālādi ||22||23||

karaṃjabījamelāś ca mekhyāṃjanam iti smṛtaṃ ||
pu=ṭapākā=vasānena raktaviśrāvaṇādinā24 ||

śukragatasya cikitsitamāhapuṭaka | pāko 'vasāne yasya ||24||

saṃpāditasya vidhinā kṛtsnena syaṃdaghātinā ||
anenāpaharec chukramavraṇaṃ ku=śalo bhiṣak ||25||

bāhyāvasthāvaśenopakramituṃ jānāti sakuśalaḥ || 25||

uttā=namavagā=ḍhaṃ vā karkaśaṃ vāpi savraṇaṃ ||
śirīṣabījamaricapippalīsaiṃdhavaiḥ api ||26||
śukrasya gharṣaṇaṃ kāryamathavā saiṃdhavena tu ||
kuryāt tāmrarajaḥśaṃkhaśilāmaricasaiṃdhavaiḥ 27

atha savraṇacikitsitamāha | uttānaṃ ekapaṭalāśritaṃ || dvipaṭlā-śritaṃ ||26||27|| rāmakṛṣṇa ||

L
aṃtyādviguṇitairebhir aṃjanaṃ śukranāśanaṃ ||
kuryād aṃjanayogau vā samyak ślokādvikāvimau ||28||

28||

śaṃkhako=lāsthikatakadrāksāmadhukamākṣikaiḥ ||
kṣaudradaṃtā=rṇavamalaśirīṣakusumair api ||29||
kṣārāṃjanaṃ vā vitaredbalāsagrathitāpahaṃ ||
mudgān vā nistuṣān bhraṣṭān śaṃkhakṣaudrasitāyutān ||30||

badaramajjā || godaṃtā ||29||30||

madhuka=sāraṃ madhunā yojayeccāṃjane sadā= ||
bibhītakāsthimajjā vā sakṣaudra śukranāśanaḥ ||31||

muhūsāraṃ || dvitīyo yogaḥ ||31||

śaṃkhaśma=tamadhudrākṣāmadhukaṃ kanakaṃ tathā ||
dvitvagga=te saśūle vā- vātaghnaṃ tarpaṇaṃ hitaṃ ||32||

āsuṃ draṭha|| tvak śabdo 'tra paṭale varttate tena paṭala dvitīye paṭale iti ||32||

vaṃśa=saruṣkarau tāla nāḍikeraṃ ca dāpayet ||
viśrāvya ksāravaccurṇaṃ bhā=vayetkarabhā=sthijaṃ ||33||
bahuśo 'ṃjanametatsyācchukravaivarṇyanāśanaṃ ||
ajakāṃ pārśvato vidhvā śucyā visrāvya codakaṃ ||34||

vaṃśakarīrā || sapta vārān bhāvayet || uṣṭrāsthijaṃ ||33||34||

L
vrarṇaṃ gomāṃsacūrṇena pūrayet sarpiṣā saha ||
bahuśo 'valikhec cāsya vartmanyapagataṃ bhiṣak= ||35||

||niminādyuktaṃ|

saśophaś cāpy aśophaś ca yau pākau dvau prakīrttitau ||
snehaśvedopapannasya tatra vidhvā śi=rāṃ bhiṣak ||36 ||

apāṃgyoḥ sānunāsikyo lalātaśaṃkhasaṃdhijāḥ || snigdhasvinnasyatāḥ sarvāḥ śirāvyadhyet tu de-dehināṃ ||36||

sekāś cotananasyāni puṭapākāṃś ca kārayet ||
sarvataś cāpi śuddha=sya karttavyam idam aṃjanaṃ ||37||

aṃjanaṃ kāryaṃ kaphasyaṃdādanyatra ||37||

=mrapātrasthitaṃ māsaṃ sarpiḥ saiṃdhavasaṃyutaṃ ||
maireyaṃ vāni dhāyaivaṃ dadhyuttarakam eva vā ||38||
ghṛtaṃ kāṃsyamalopetaṃ stanyaṃ vāpi sasaiṃdhavaṃ ||
madhukasāraṃ madhunā tulyāṃśaṃ gairikeṇa vā ||39||

athāṃjanāni upadiśaṃti ||38||39||

rāmacaṃdra ||

sarpiḥsaiṃdhavatāmrāṇi yoṣitstanyayutāni vā ||
dāḍimārevatāśmaṃtakolāmlamadhu saiṃdhavaiḥ L
rasakriyāṃ cā vitaretsamyakpākajighāṃsayā ||
māsaṃ saiṃdhavasaṃyuktaṃ sthitaṃ sarppiṣi nāgaraṃ ||40
āś cotanāṃjane yojyamabalākṣīrasaṃyutaṃ ||
jātyāḥ puṣpaṃ saiṃdhavaṃ śṛṃgaveraṃ kṛṣṇā=bījaṃ kīṭaśa=troś ca sāraṃ ||
etat piṣṭvā netrapāke 'ṃjanārthaṃ kṣaudropetaṃ nirviśeṃṣekaiḥ prayojyaṃ ||41||

|| pippalī | viḍaṃgataṃdulaṃ ||41||

pūyālase śoṇi=tamokṣa eva hitaṃ tathaivāpyapanā=hanaṃ ca ||
kṛtsno vidhiś cekṣaṇapākaghātī yathāvidhānaṃ bhiṣajā prayojyaḥ ||42||

punaḥ śoṇitamokṣagrahaṇaṃ atra pradhānopakramatvāt || doṣapratyanīkaṃ kalkaṃdatvā ||42||

kāsīsasiṃdhu=prabhavārdrakaistu hitaṃ bhaved aṃjanam eva cā=tra ||
kṣaudrānvitair ebhir athopayuṃjyād anyat tu tāmrāyasacūrṇayuktaiḥ ||43||
snehādinā samyag apāsya doṣāstṛptiṃ vihāyaiva yathāsvam enaṃ ||
praklinnavartmānam upakrameta sekāṃjanāś cotanadhūmanasyaiḥ ||44||

lavaṇaṃ || atra pūyālase ||43||44||

L
mustāharidrāmadhukapriyaṃgusiddhārtharodhrotpalasārivābhiḥ ||
kṣuṇṇāṣṇābhir āś rotanam eva- kāryamatrāṃjanaṃ cāṃjanamā=kṣikaṃ syāt ||45||

sauvīrāṃjanaṃ ||45||

patraṃ phalaṃ cāmalakasya paktvā kri=yāṃ vidadhyādathavāṃjanārthe ||
vaṃśasya vā mūlarasakriyāṃ tu varttīkṛtāṃ tāṃmra=kapālapakvāṃ ||46 ||

rasakriyāṃ || tāmrapātre ||46||

rasakriyāṃ vā triphalāvipakvāṃ palāśapuṣpaiḥ || khara=maṃjarair vā ||
piṣṭvā chagalyāḥ payasā ma=laṃ vā sakāṃsya dadhgvā saha tāṃtavena ||47||
pratyaṃjanaṃ tan maricair upetaṃ cūrṇena tāmrasya sahopayojyam ||
samudraphenaṃ lavaṇottamaṃ vā śaṃkho tha mudgā maricaṃ ca śuklaṃ ||48||
cūrṇāṃjanaṃ vrājāḍyam athāpi kaṃḍuṃ praklinnavartmāny upahaṃti sarvaṃ ||
praklinnavartmany api caita eva yogāḥ prayojyāś ca samīkṣya doṣān ||
sakajjalaṃ tāṃmraghaṭe ca ghṛṣṭaṃ sarpiryutaṃ tuthakam aṃjanaṃ ca ||49||

apāmārgraḥ || āmalakaṃḥ ||47||48||49||

ity uttare dvādaśo dhyāyaḥ ||12 ||

itiitiity uttare dvādaśo dhyāyaḥ ||12 || ||

(From folio IOL San 2646 (Eggling).jpg_181_24v : 1)

athāto lekhyapratiṣedhaṃ vyākhyāsyāmaḥ ||
nava ye 'bhihitā lekhyā sāmānyastesv ayaṃ vidhiḥ ||1||
snigdhavāṃtaviriktasya nivātātapasadmani ||1||
āptair dṛḍhaṃ gṛhītasya veśmany uttānaśāyinaṃ ||
sukhodakaprataptena vāsasā susamāhitaḥ ||2||
śvedayed vartma nirbha=jya vāmāṃguṣṭāṃgulisthitaṃ ||

||1||2||

plotāṃtarikṣaṃ taṃ naiva calati śraṃsatena vā ||3||

unnāmya unnataṃ kṛtvā ||3||

tataḥ pramṛjya plotena vartma śastrapadāṃtikaṃ ||
likhec= chastreṇa patrair vā tato rakte sthite punaḥ ||4||

prasthitaṃ |śephālīkādīnāṃ ||4||

śvinnaṃ ma=nohvākāsīsavyoṣāṃjanasaiṃdhavaiḥ ||
śla-kṣṇapiṣṭaiḥ samākṣīkaiḥ prati=sāryoṣṇavāriṇā ||5||

manaḥśilā || avaghṛyya ||5||

prakṣālya sarpiṣā siktaṃ vraṇa=vat samupācaret ||
śvedāvapīprabhṛtīṃs tryahād ūrdhvaṃ prayojayet ||6||
vyāsataste samuddiṣṭaṃ vidhānaṃ lekhyakarmma-ṇi ||
asṛgāśrāvarahitaṃ kaṃḍuśophavivarjitaṃ ||7||

baṃdhanādibhiḥ ||6||7||

L
samaṃ nakhanibhaṃ vartma likhitaṃ samyag iṣyate ||
raktam akṣi śravet skvannaṃ kṣatāc chastrakṛtāt dhruvaṃ || ||8||

||8||

rāgaśophapariśrāva timira vyādhyanirjayaḥ= |
vartma śyāvaṃ guru stadhvaṃ kaṃḍuharṣopadehavat ||9||
netrapākam udīrṇaṃ vā kurvītāpratikāriṇaḥ ||
etad durlikhitaṃ jñeyaṃ snehayitvā punar likhet ||10||
vyāvarttate vartma yadā pakṣma vāpi vimuṃcati ||
sraṃ siruk śrāvabhūyiṣṭaṃ tadatiśrāvitaṃ vidu ||11
snehaśvedādiriṣṭaḥ syāt kramas tatrānilāpahaḥ ||
vartmāvabaṃdhaṃ kliṣṭaṃ ca bahalaṃ yat prakīrttitaṃ ||12||
pothakīś cāpy avalikhet prasthayitvāgrataḥ śanaiḥ ||
samaṃ likhet tu medhāvī śyāvakarddamavartmaniī || 13 ||
kuṃbhīkinīṃ śarkarāṃ ca tathaivotsaṃginīm api ||
kalpayitvā tu śastreṇa likhet paścād ataṃdritaḥ ḥ||14||
bhaveyu vartmasu ca yāḥ piḍikāḥ kaṭhinā bhṛśaṃ ||
hṛsvās tāṃmrāś ca sā pakvāḥ bhiṃdyād bhinnā likhed api ||15||

bhavati || 9||10||11||12||13||14||15||

taruṇā vālpa=saṃraṃbhāḥ piḍīkā bāhyavartmajāḥ ||
viditvaitāḥ praśamayec chedālepanaśodhanaiḥ ||16||

alpaśophāḥ ||16||

ity uttare trayodaśo 'dhyāyaḥ ||13 ||

itiitiity uttare adhyāyaḥ 13 ||

(From folio IOL San 2646 (Eggling).jpg_182_25v : 1)

athāto bhedyarogapratiṣedhaṃ vyākhyāsyāmaḥ ||

atāto bhedyarogaathāto bhedyarogapratiṣedhaṃ vyākhyāsyāmaḥ

śvedayitvā biśagraṃthiṃ chidrāṇyasya nirāśrayaṃ ||
pakvaṃ bhittvā tu śastreṇa siṃdhavenāvacū=rṇayet ||1||

pratisārayet ||1||

māgadhīpuṣpakāsīsanepā=lyelāyutena ca ||
tataḥ kṣaudraghṛtaṃ dattvā samya=g baṃdhamathācaret ||2||

manaḥśilā || samyak grahaṇāt baṃdhasyāpi śitithilatākhyāyitā ||2||

rocanākṣāratutthāni pippalyaḥ kṣaudram eva ca ||
pratisā=raṇamekaikaṃ bhinne lavaṇa iṣyate ||3||
yuṃjyāda śamyati sati kṣārāgnī vidhikovidaḥ ||
śvinnāṃ bhitvā viniḥpīḍya bhiṣagaṃjananāmikāṃ ||4||
śilailānatasiṃdhūtthaiḥ sakṣaudraiḥ pratisāraṇaṃ ||
rasāmjanamadhubhyāṃ vā bhinnāṃ vā śastrakarmavit ||5||

gharṣaṇaṃ ||4||5||

pratisāryāṃja=nair yuṃjyā duṣṇair dīpanaśikhodbhavaiḥ ||
samyakśvinne kṛmigraṃthau bhinne syāt pratisā=raṇaṃ ||6||

kajjalaiḥ || aṃjananāmikoktaṃ || 6||

bhagavate vāsudevāya namaḥ ||

L
triphalāmūtrakāsīsasaiṃdhavais tu rasakriyāṃ ||
bhinvo=panāhaṃ saṃśvedya pippalīmadhusaiṃdhavaiḥ ||7||
lekhayen maṃḍalāgreṇa samaṃtāt pracchayed api ||
saṃsnehya patrabhaṃgaiś ca śvedayitvā yathāsukhaṃ ||8||

saṃśvedya bhitvā maṃḍalāgreṇa lekhayet pracchyec ca pippalīmadhusaiṃdhavaiḥ pratisārayet ||7||8||

āpākād vidhinoktena paṃcabhedyānupācaret ||
sarveṣveteṣu vihitaṃ vidhānaṃ sneha=pūrvakaṃ ||
saṃyak ca prayato bhūtvā kurvīta vraṇaropaṇaṃ ||9||

snehapūrvovidhir yasya ||9||

ity uttare caturdaśo 'dhyāyaḥ ||14 ||

itiitiity uttare caturdaśo 'dhyāyaḥ ||14 ||

(From folio IOL San 2646 (Eggling).jpg_183_26r : 4)

athātaḥ chedyarogapratiṣedhaṃ vyākhyāsyāmaḥ ||

atha athaathātaḥ chedyarogapratiṣedhaṃ vyākhyāsyāmaḥ ||

snigdhaṃ bhuktavato hy annam upaviṣṭasya yatna=taḥ ||
saṃroṣayet tu nayanaṃ bhiṣak cūrṇais tu lāvaṇaiḥ ||1||
tatauḥ saṃroṣitaṃ turṇaṃ suśvinnaṃ parighaṭṭitaṃ ||
arma yatra valījātaṃ tatraital lagayed bhiṣak ||2||

yathā nātipīḍā bhavati ||1||2||

apāṃgaṃ prekṣyamāṇasya biḍaśena samāhitaḥ ||
mu=cuṃṭyāgṛhya medhāvī śucyā sūtreṇa vā punaḥ ||3||

mucuṃṭṭī śūkṣmadaṃtarju.......cakabhūṣaṇāni gaṃbhīra... māṃsāṃtāś carmaṇaḥ śoṣī...sya ca ||3||

rāma ||

L
na cotthāpayitā kṣipraṃ kāryama hy unnataṃ tu tat ||
śastrābādhabhayāc cāsya vartmanī grāhayed dṛḍhaṃ ||4||

||4||

tataḥ praśi=thilībhūtaṃ tribhir eva vilaṃbitaṃ ||
ullikhyamaṃḍalāgreṇa tīkṣṇena pariśodhayet ||5||

muktasaṃśleṣaṃ ||5||

vimuktaṃ sarvataś cāpi kṛṣṇāc chuklāc ca maṃḍālāt ||
nītvā kanīnako=pāṃtaṃ chiṃdyān nātikanīnakaṃ ||6||
caturbhāgasthite māṃse nākṣivyāpattim arhati ||
kanīnakavadhādaśru nāḍī vāpy upajāyate ||7||
hīnacchedāt punar vṛddhiṃ śīgram evādhigacchati ||
armma cej jālavad vāpi tad eṣyonmārjya laṃbitaṃ ||8||

nāsāsamīpastho 'kṣasaṃdhiḥ ||6||7||8||

chiṃdyād vakreṇa śastreṇa vartmaśuklāṃ tam āśritaṃ ||
pratisāraṇam akṣṇoḥ stu tataḥ kāryam a=naṃtaraṃ ||9||

anaṃtaroktaṃ ||9||

yāvanā=lasya cūrṇena trikaṭor lavaṇasya ca ||
śvedayitvā tataḥ paścād badhnīyāt kuśalo bhiṣak ||10||

yavakṣārasya ||10||

doṣa=rttubalakālajñaḥ snehaṃ dattvā yathāhitaṃ ||
vraṇavat saṃvidhānaṃ tu tasya kuryād ataḥ paraṃ ||11||

chedanavedanopaśamārtham uttarakālavidhim āha || 11||

L
tryahān muktā karaśvedaṃ dattvā śodhanam ācaret ||
karaṃjabījāmalakamadhukaiḥ sādhitaṃ payaḥ ||12||

||12||

hitamāś cotanaṃ śūle dvira=hnaḥ kṣaudrasaṃyutaṃ ||
madhukotpalakiṃjalkadurvākalkaiś ca mūrdhani ||13||

sāyaṃ prātaḥ ||

pralepaḥ saghṛta kṣaudra kṣīrapiṣṭaḥ praśasyate ||
le=khyāṃjanair apaharetd armaśeṣo bhaved yadi ||14

sāvaśeṣasya amapaṭalāpanayām āha || śukrādiṣu nirddiṣṭaiḥ ||14||

arma cālpaṃ dadhinibhaṃ nīlaṃ raktam athāpi vā ||
dhūsaraṃ tanu yac cāpi śu=kravat tad upācaret ||15||

lekhyāmjanādibhiḥ ||15||

carmābhaṃ bahulaṃ yattu snāyumāṃsaśirāvṛtaṃ ||
cchedyam eva tad armma syāt kṛṣṇa=maṃḍalagaṃ ca yat ||16||

dṛṣṭimārgrāvaraṇakāri ||16||

viśuddhavavarṇam akli=ṣṭaṃ kriyā=sv akṣi gataklamaṃ ||
chinne 'rmaṇi bhavet samyag yathā=svam anupadravaṃ ||17||

nirdoṣaṃ || unmeṣādiṣu || yathāpūrvaṃ ||17||

śrīrāmacaṃdrāya namaḥ ||

L
śirājāle śirā yāś ca kaṭhināstāś ca buddhimān ||
u=llikhen maṃḍalāgreṇa biḍiśenāva=laṃbitāḥ || 18
śirāsu piḍikā jātā yā na sidhyaṃti bheṣajaiḥ ||
armmavan maṃḍalāgreṇa tāsāṃ chedyadanam iṣyate ||19

urddhaṃ chiṃdyāt || apakṛṣya ||18||19||

rogayoś caitayoḥ kāryam armoktaṃ prati=sāraṇaṃ ||
vidhi=ś cāpi yathādoṣaṃ lekhanadravyasaṃbhṛtaḥ ||20

armavat snigdhaśvinnādiko vidhikāryaḥ || yavanālādikaṃ ||20||

saṃdhau saṃśvedya= śastreṇa parvaṇīkāṃ vicakṣaṇaḥ ||
utta=re ca tribhāge ca biḍiśena vi=laṃbitāṃ ||21||
chiṃdyāt tatto rdvam agre syād aśrunāḍī hy ato 'nyathā ||
pratisāraṇam atrāpi saidhavakṣaudram iṣyate ||22||
lekhanīyāni cūrṇāni vyādhiśeṣasya bheṣajaṃ ||
śaṃkhaṃ samudraphenaṃ ca maṃḍūkīṃ ca samudrajāṃ ||23||

śvedayitvā || ūrdhabhāge || apakṛṣya ||21||22||23||

sphaṭikaṃ kuruviṃdaṃ ca pravālāśmanakau tathā ||
vaiḍūryo palakaṃ mu=stā=mayas tāṃmrarajāṃsi ca ||24

muktā iti pāṭhaḥ ||24||

L
samabhāgāni saṃpīṣya sārdhaṃ śrotāṃjaṃnena tu ||
cūrṇāṃjanaṃ kārayitvā bhājane meṣaśṛṃgaje ||25||
saṃsthāpyobhayataḥ kālam aṃjayet satataṃ budhaḥ ||
armāṇi piḍikāṃ hanyāt chirājālāni tena vai ||26||

||25||26||

a=rśas tathā yac ca nāmnā śuṣkārśo rbudam eva ca ||
abhyaṃtaraṃ vartmamayā vidhānaṃ teṣu vakṣyate ||27||

athārśovartmādīnāṃ pratīkāramāha ||27||

vartmopaśvedya ni=rbhujya śucyotkṣi=pya prayatnataḥ ||
maṃḍalāgreṇa tīkṣṇena mūle chiṃdyād bhiṣagvaraḥ ||28||
tataḥ saiṃidhavakāsīsakṛṣṇābhiḥ pratisārayet ||
sthite ca rudhire vartma dahet samyak śilākayā ||29||

uttānaṃ kṛtvā || bidiśena ||28||29||

kṣāre=ṇāvalikhec cāpi vyādhiśeṣo bhaved yadi ||
tīkṣṇair ubhayato bhāgais tato doṣam apakṣipet ||30||
yathādoṣam ca vitared abhiṣyaṃdakriyāvidhi ||
māsaṃ suyaṃtrito rogī syādaṃte śastrakarmmaṇaḥ ||31||

yavakṣāreña ||30||31||

ity uttare paṃcadaśo 'dhyāyaḥ ||15||

(From folio IOL San 2646 (Eggling).jpg_185_28v : 1)

athātaḥ pakṣmagatarogapratiṣedhaṃ vyākhyāsyāmaḥ ||

athātaathātaathātaḥ pakṣmagatarogapratiṣedhaṃ vyākhyāsyāmaḥ ||

yāpyas tu yo vartmabhavo vikāraḥ pa-kṣmaprakopo bhihitaḥ purastāt ||
tatropaviṣṭasya narasya vartmacarmopariṣṭād anutiryag eva ||1||

||1||

bhruvor adhastāt parimucya bhāgau pakṣmāśrutaṃ caikam ato vakṛṃtet ||
kanīnikāpāṃgasa=maṃ samaṃtād yavākṛtiṃ snigdhatanor narasya ||2||

madhye ||2||

utkṛtya śastreṇa yavapramāṇaṃ bālena sīvyedbhiṣagapra=mattaḥ ||
dattvā tu sarppimadhucāvaśeṣaṃ kuryād vidhiṃ yo bhihito vra=ṇena ||3||

yathā vrtmatruṭanaṃ bhavati || sadyo vraṇe || 3||

lalāṭadeśe ca nibadhyapaṭṭaṃ prāk sūtram a=trāpy a=paraṃ ca badhvā ||
sthairyaṃ ga=te cāpy atha śastramārgre bā=lān vimuṃcet kuśalo 'bhivīkṣya ||4||
evaṃ na cec chāmyati tasya vartma nirbhujya doṣopahatāṃ valiṃ tu ||
tato gninā vā pratisārayet tat kṣāreṇa vā samyag avekṣya dhīraḥ ||5||

paṭṭe ||bālaṃ || prāpte || bālān karttayitvā||4||5||

rāmacaṃdrāya namaḥ ||

L
chittvā sa=maṃ cāpy upapakṣma=mālāṃ samyak grahītvā biḍiśaistribhis tu ||
pathyāphalena pratisārayet tu piṣṭena vā tauvara=kenaṇa samyak ||6||
catvāra ete vidhayo vihaṃtuṃ pakṣmopadharo pṛthageva śastāḥ ||
virecanāś cotana eva nasyadhūmalepāṃjanasneharasakriyāś ca ||7||

|| eka kālaṃ || paḍvālā || timirī āphalaṃ ||6||7||

ity uttareity uttare ṣoḍaśo 'dhyāyaḥ

ity uttare ṣoḍaśo 'dhyāyaḥ ||16 ||

(From folio IOL San 2646 (Eggling).jpg_186_29r : 4)

athāto dṛṣṭigatarogapratiṣedhaṃ vyākhyāsyāmaḥ ||

athātoathātodṛṣṭigatarogapratiṣedhaṃ vyākhyāsyāmaḥ ||

trayaḥ sādhyās trayo 'sādhyā yāpyā ṣaṭ ca bhavaṃti hi ||
rogādṛṣṭigatā nṝṇāṃ teṣu sādhyās trays tu ye ||1||
tatraikasya pratīkāraḥ kīrttito dhūmadarśinaḥ ||
dṛṣṭau pittavidagdhāyāṃ vidagdhāyāṃ kaphena ca ||2||
pittaśleṣmāharaṃ kuryāt dvidhiṃ śastrakṣatād ṛte ||

||1||2||3||

nasyasekāṃjanālepapuṭapākaiḥ satarpaṇaiḥ ||3|| L
ā=dye tu traipha=laṃ deyaṃ sarpis traivṛ=tam utta=re ||
tailva=kaṃ cobhayoḥ peyaṃ kevalaṃ jīrṇam eva vā= ||4||

pittavidagadhadṛṣṭau ||triphalā saṃskṛtaṃ traiphalaṃ | athavā vaidehoktaṃ | traiphalāyā rasaprasthaṃ prasthaṃ bhṛṃgarasayetyādikaṃ traiphalaṃ || trivṛtayā saṃskṛtaṃ traivṛtaṃ | napunarapatāvakoktaṃ | tasyā yogitvāt || śleṣmavidagadhadṛṣṭau || paṭṭīkā rodhreṇa saṃskṛtaṃ tailvakaṃ || vā śabdena snehapānavamanādikaṃ śodhanaṃ kathitaṃ ||4||

tato 'ṃjanāni kurvīta ato vakṣyāmi yāni tu ||
gairikaṃ saiṃdhavaṃ kṛṣṇāṃ go=dasyata maṣīṃ tathā ||5||
gomāṃsaṃ maricaṃ bījaṃ śirīṣasya manaḥśilāṃ ||
vṛtaṃ kapitthān madhunā svayaṃguptāphalāni ca ||6||
catvāra ete yogāḥ syur ubhayor aṃjane hitāḥ ||
kuśakāśokaśālāmrapriyaṃgunalinotpalaiḥ ||7||

harī āla ||5||6||7||

puṣphair hareṇukṛ-ṣṇāhvāpathyāmalakasaṃyutaiḥ ||
sarpirmadhuryutaiś cūrṇair veṇu=nāḍyām avasthitaiḥ ||8||
aṃjaye dvāv api bhiṣak pittaśleṣmavibhāvitau ||
āṃmrajaṃbubha vaiḥ puṣpais tadrasena hareṇukāṃ ||9||

prabhāvadguṇāṃtarotpattiḥ ||8||9||

L
piṣṭvā kṣaudrājyasaṃyuktāṃ prayojyam athavāṃjanaṃ ||
nalinotpalakiṃjalkagairikaiḥ saya=kṛdrasaiḥ ||10||

goyakṛto rasena ||10||

guṭikāṃjanam etad vā dinarātryaṃdhayor hitaṃ ||
rasāṃjanara=sakṣaudratālīsasvarṇagairikaṃ ||11||

bolu ||11||

gośakṛdrasasaṃyuktaṃ pittopahatadṛṣṭaye ||
sīta= sau=vīrakaṃ vāpi piṣṭvātha ra=sabhāvitaṃ ||12||
kūrmapittena matimā dbhāvayed rohitena vā ||
cūrṇāṃjanam idaṃ yuktaṃ prayojyaṃ pittaśāṃtaye ||13||

śrotāṃjanaṃ || kṛṣṇasauvīrāṃjanaṃ || goyakṛudrasabhāvitaṃ || 12||13||

kāśmarīmadhukaṃdārvīrodhramastūrasāṃjanaiḥ ||
sakṣaudram aṃjanaṃ tadvad dhitam atrā=maye sadā ||14||

pittavidagdhāyām eva dṛṣṭau ||14||

śrotojaṃ saiṃdhavaṃ kṛ-ṣṇāṃ reṇukāṃ cāpi peṣayet ||
ajāmūtreṇa tā varttyaḥ kṣaṇa=dāṃdhyāṃjane hitā ||15||

kaphavidagdhāyām eva ||15||

kālānusārīvāṃ kṛṣṇāṃ nāgaraṃ madhukaṃ tathā ||
tālīsapatraṃ kṣaṇa=de gāṃge=yaṃ ca yakṛdrasaiḥ ||16||

haridre dve ||motha ||16||

L
kṛtās tā varttayaḥ piṣṭāḥ chāyāśuṣkāḥ sukhāvahāḥ ||
manaḥśilābhayāvyoṣabalākālānusārivā ||17||
saphe=nā varttayaḥ piṣṭāḥ chāgakṣīrasamanvitāḥ |
gomūtrapittamadirāyakṛdvātrīrase pacet ||18||

kaphavidagdhāyāṃ hitāḥ ||18||

kṣudrāṃjanaṃ rasenā=nyadyakṛtastraiphale pi vā ||
gomūtrādyārṇavamalapippalīkṣaudrakaṭphalaiḥ ||19||
saiṃdhavopahitaṃ yujyān nihitaṃ veṇugahvare ||
medo yakṛt ghṛtaṃ cājaṃ pippalyaḥ saiṃdhavaṃ madhu ||20 ||

kṣudrāṃjanaṃ nāsa ||19||20||

rasam āmalakaṃ cāpi pakvaṃ samyag nidhāpayet ||
ko=śe khadiranirmāṇe tadva=t kṣu=drāṃja=naṃ hitaṃ ||21

kūṃpalī || śleṣmavidagdhāyāṃ dṛṣṭau || kśaudrāṃjanaṃ saṃjñārasakriyā || yakṛdrasena guṭikāraktacaṃdanenayuktā ||21||

hareṇumagadhājāsthimajjailāyakṛdanvitaṃ ||
ya=kṛdrasenāṃjanaṃ vā śleṣmopahatadṛṣṭaye ||22||
vipācya godhāyakṛd ardhapāṭitaṃ
supūritaṃ māgadhikābhir agninā ||
niṣevitaṃ tad yakṛd aṃjanena vā
nihaṃti naktāṃdhyam asaṃśayaṃ khalu ||23||

ekākinā ||22||23||

L
ta=thā yakṛcchāgabhavaṃ hutāśane
vipācya samyagmadhuanāsamanvitam ||
prayojitaṃ pūrvavadāśvasaṃśayaṃ
jayet kṣa=pāṃdhyaṃ sakṛdaṃjanānnṛṇāṃ ||24||

godhāyakṛdvat ||kaphapittavidagdhaṃjanaṃ || ekavarāṃjanāt || 24 ||

plīhā yakṛc cāpy upabhākṣite py ubhe
prakṛkalpya śūle ghṛtatailasaṃyute ||
te= sārṣapasnehasamāyute 'janena=
ktāṃdhyam āśveva hataḥ prayojite ||25||

godhāchāgabhave || te ubhe || kaphapittavidagdhaprabha....... ||25||

na=dīja siṃdhu= trikaṭūny athāṃja=naṃ
manaḥśilā dve ca niśe yakṛ=drase ||
sacaṃdanai yaṃ guṭikāthavāṃjanaṃ
praśasyate vai divaseṣv apaśyataḥ ||26||

śvetaṃ sayvīraṃjanaṃ || saiṃdhavaṃ || kṛṣṇasauvīrāṃjanaṃ || yakdrasena guṭikāracaṃdanena yukta|| 26||

bha=vaṃti yāpyāḥ khalu ye ṣaḍāmayā
hared asṛkteṣu śirāvimokṣaṇaiḥ
virecayec cāpi purāṇasarpiṣā
virecanāṃgo=pahitena sarvadā ||27||

atha timiracikitsitamāha || kṛtasnehaś vedeṣu || vairecanadravyasaṃskṛtena ||27||

LL
pa=yovimiśraṃ pavanodbhave hitaṃ...
vadaṃti paṃcāṃ=gulatailam eva tu ||
bhaved ghṛtaṃ traiphalam eva śodhanaṃ
viśeṣataḥ śoṇitapittarogayoḥ ||28||

ētat sāmānyamuktāvātādibhedena sarvatimirāṇāmarāgaprāptānāṃ citsitamāha || eraṃḍatailaṃ ||28||

trivṛdvirekaḥ kaphaje praśasyate
tridoṣa tailam uśaṃti saṃskṛ=taṃ ||
purāṇasarpis timireṣu sarvaśo
hitaṃ bhaved āyasabhājane... sthitaṃ ||29||

pānābhyaṃganasya tarpaṇādiṣu | athavā sarvaśaḥ vātādikeṣu sarveṣu vikāreśu ||29||

hitaṃ ca vidyāt triphalāyutaṃ sadā
ghṛtaṃ ca yan meṣaviṣā=ṇanāmabhiḥ ||
sadāvalihyāt triphalāṃ vicūrṇitāṃ
ghṛtāpragāḍhāṃ timire ca pittaje ||30||
samīraṇe tailayutāṃ kaphātmake
madhupragāḍhāṃ vidadhīta yuktitaḥ ||
gavāṃ śakṛtkvāthavipakvam uttamaṃ
hitaṃ tu tailaṃ timireṣu nāvanaṃ ||31||

mīṃḍhī āuli ||30||31||

L
hitaṃ ghṛtaṃ kevalaṃ eva paittike
hy ajāvijaṃ yan madhurair vipācitaṃ ||
tailaṃ sthirā=dau madhu=re ca yadgaṇe
tathāṇu=tailaṃ pavanāsṛgutthathoḥ ||32||

vidārigaṃdhādau || kākolyādyai || tilapīḍanopakaraṇakāṣṭelyādinā vātavyādhāvuktaṃ ||32||

sa=hāśvagaṃdhātiba=lāva=rīśṛtaṃ
hitaṃ ca nasyetṛ=vṛtaṃ yadīritaṃ ||3
jalodbhavāmūpajamāṃsa saṃskṛtān
ghṛtaṃ vidheyaṃ payasā yad utthitaṃ ||33||

mudgaparṇī || kāṃkasī || śatāvarī || tair eva vātapittakaphajidbhiḥ saṃskṛtaṃ ||33||

sa...saiṃdhavaḥ kravya=mṛge=ṇa māṃsayor
hitaḥ sasarppiḥ samadhuḥ puṭāhva=yaḥ ||
vasātha gṛdhroragatāṃmracūḍajāḥ
sadā praśastā madhukānvitā 'ṃjane ||34||

kravyagṛdhrādayaḥ || kṛṣṇamṛgaḥ|| puṭapākaḥ || kukkuṭaḥ ||34||

pratyaṃjane śrotasi yat satthitaṃ
kramād rasakṣīraghṛteṣu bhāvitaṃ ||
sthitaṃ daśāhaṃ tra=yam eva jāṃjanaṃ
kṛṣṇora=gāsye kuśasaṃpraveṣṭite ||35||

prathamaṃ māṃsarase paścāt kṣīre paścād ghṛte eva kramāt || māṃsam ity arthaḥ || kālasarppasukhe...śaveṣṭitaṃ ||35||

L
tan=mālatīkṣā=rakasaiṃdhavāyutaṃ
sadāṃjanaṃ syāt ti=mire 'tha rogiṇi ||
subhāvitaṃ vā payasā dinatrayaṃ
kācāpahaṃ śāstravidaḥ praśacakṣate ||36||

tat aṃjanaṃ udhṛtya ||jātīmukulāni ||vātāprāpte timire ||36||

havir hitaṃ kṣīrabhavaṃ tu paittike
vadaṃti nasyaṃ madhurau=ṣadhaiḥ kṛtam ||
saṃ tarpaṇe caiva hitaṃ prayojitaṃ
sajāṃgalasteṣu ca yaḥ puṭā=hvayaḥ ||37||

kākolyādibhiḥ saṃskṛtaṃ ||madhuradravyeṣu || puṭapākaḥ 37 ||

ra=ṃjanaṃ kṣaudrasatāmanaḥśilā kṣudrāṃjanaṃ tanma=dhukena yojitaṃ ||
sa=māṃjanaṃ vā kana=kākarodbhavaṃ sucūrṇitaṃ śreṣṭam u=śaṃti tadvidaḥ= ||38||

rasakriyocyate || paittike hitaṃ || samaṃ aṃjanaṃ āto 'ṃjanaṃ yasmin || tutthakaṃ kakanakākaraṃ || pratyaṃjane || śalākyavidaḥ ||28||

bhilloṭagaṃdhodakasekasecitaṃ pratyaṃjane cātra= hitaṃ tu tutthakaṃ ||
sameṣaśṛṃgāṃjana=bhāgasaṃmitaṃ jalodbhavaṃ kācamalaṃ vyapohati ||39||

paittike || karkaṭaśṛuṃgasauvīrakā... bhāgatulyaṃ ||39||

L
palāśarohītamadhūkajā rasāḥ kṣudreṇa yuktā madirāsupe=...māḥ ||
uśīrarodhratriphalāpriyaṃgubhiḥ paceta= nasyaṃ kapha=rogaśāṃtaye ||40
viḍaṃgapāṭhākiṇahīṃgudītvacaḥ
prayojayed dhūmam uśīrasaṃyutaṃ ||
vanaspatikvā=thavipācitaṃ ghṛtaṃ
hitaṃ haridrānalade ca tarpaṇe ||41||

aṃjanāt kācamalaṃ vyapohtyanuvarttanīyaṃ || tailaṃ paceta kaphaghnatvāt || kaphodbhave kāce ||41||

samāgadhi mākṣikasaiṃdhavāsya=
tsajāṃgalaḥ syāt puṭapāka eva ca ||
manaḥśilātryūṣaṇasaṃkhamākṣikaiḥ
=siṃdhukāsīsarasāṃjanaiḥ kriyāḥ= ||42||

kṣīravṛkṣāṇāṃ kvāthe haridrānalade kalkīkṛtya ghṛtaṃ pakvaṃ tarpaṇe saśyate || ghṛtavān ||saiṃdhavaḥ | rasakriyā ||42||

hite ca kāsīsarasāṃjane 'ṃja=ne
vadaṃti pathyā guḍa=nāgarā yute ||
ya=d aṃja=naṃ vā bahu=śo niṣe=citaṃ
samū=travargre tripha=lodake= sṛte ||43||

rasakriyāṃjane || jīrṇaguḍaḥ || sannipātodbhavasya timirasya cikitsitam āha|| ...to 'ṃjanaṃ || bahun vārān || dvāṃtaṃ dhvāṃtaṃ ||mūtrāṣṭake || triphalākvāthe|| āṃtrikṣe ||43||

L
niśā=carāsthisthitam etad aṃjanaṃ kṣipec ca māsaṃ sali=le sthire punaḥ ||
meṣasya puṣpair madhukena saṃyutaṃ tad aṃjanaṃ sarvakṛ=te prayojayet ||44||

jalokāsthi || taduddhṛtya śoṣayitvā || sannipātakṛte ||44||

krama=ś ca sarvaḥ kṛtajodbhaveś ca hitaḥ
pa=raṃ parimlāyini vāpi pittahṛt ||
doṣān vibhajyātha mukhapralepanaṃ ||45
kuryāc ca sarveṣu yathānuyogataḥ ||45||

kriyāś ca | pāṭhāṃtaraṃ 1 rasakriyāḥ sarvavātādyuktāḥ sarvaje hitāḥ || vividhatāṃ gate ||45||

kramo hitaḥ syaṃ=dahitaḥ prayojitaḥ
samīkṣya doṣeṣu yathāsvam eva ca ||
doṣodaye naiva ca viplute gade dravyāṇi nasyādiṣu yojayet punaḥ ||46||
punaś ca ka=lpe 'ṃjanavistaraḥ śubhaḥ pravakṣyate 'nyastam apīha yojayet ||

vātābhisyaṃdādīnāṃ cikitsitaṃ vātādiṣu timireṣu hitaṃ ||46||

kriyākalpe || itaraḥ || āhāramāha ||47||

ghṛtaṃ purāṇaṃ triphalāṃ śatāvarīṃ ta=thaiva mudgāmalakaṃ yavān api ||47||L
niṣecamāṇasya narasya yatnato bhayaṃ sughorāttimirān na vidyate ||
śatāvarīpāyasa eva kevalaḥ kṛto thavā cāmalakeṣu pāyasaḥ ||48||
prabhūtasarppistriphalodakottaraṃ yavo=danaṃ vā timiraṃ vyapohati ||

||48||

jīvaṃtiśākaṃ suniṣarṇakaṃ ca satuṃdulīyaṃ varavāstukaṃ ca ||49||
cillī tathā mūlakapotikā ca daṣṭerhitaṃ śākam ajāṃ galaṃ ca ||

yavānāṃ khaṃ...ḍitānāṃ pūtānāmodanakalpena pakvānāṃ pariśrutānāṃ grahaṇaṃ na tu piṣṭānāṃ ||49||

paṭolakarkoṭakakāravellavārttākatarkārikarīrajāni ||50||
śākāni snigdhārttagalāni caiva hitāni dṛṣṭerghṛtasādhitāni ||50||

||50||

vivarjaye sthirāmokṣaṃ timire rāgamāgate ||
yaṃtreṇotpī=ḍito doṣo nihanyādāśu darśanaṃ ||51||
arāgi timiraṃ sādhyam ādyaṃ paṭalamāśritaṃ ||
kṛcchraṃ dvitīye rāgi syāt tṛtīye yāpyam ucyate ||52||

ūrdvapīḍitaḥ ||51||52||

L
rāgaprāpteṣv api hitāstimireṣu kriyā yathā=||
yāpanārthaṃ yatho=ddiṣṭāḥ sayyā vāpi jalaukasaḥ ||53||
śleṣmike liṃganāśe tu karma vakṣyāmi siddhaye ||
na ced ardheṃdugharmābhrabiṃdumuktākṛti-sthiraḥ ||54||

arogeṣu timireṣu kriyāhitāḥ tathā rāgaprāpteṣv api yāpanārthaṃ yaethoddiṣṭāḥ kriyāhitāḥ ||53||54||

viṣamo vā tanur madhye rājimān vā bahuprabhaḥ |
dṛṣṭistho lakṣyate doṣaḥ sarujo vā sa=lohitaḥ ||55||
snigdhaśvinnasya tasyātha kāle nātyuṣṇaśītale ||
yaṃtritasyopaviṣṭasya svāṃ nāsāṃ paśyataḥ samaṃ ||56||

etallakṣaṇaṃ vyatirekeṇānyovyādhyaḥ ||55||56||

matimān śuklabhāgau dvau kṛṣṇā muktvā tva=pāṃgataḥ ||
u-nmīlya nayanaṃ samyak sirājālavivarjite ||57||

apāṃgapakṣe ekaṃ bhāgaṃ muktā ||57||

rāmacaṃdra||

L
nādho= nordhaṃ na pārśvābhyāṃ chidre daivakṛte tataḥ ||
śilākayā prayatnena viśva=staṃ yavavakra ||58

śleṣmaṇa udakarūpatvāt ||58||asatrastaṃ ||58||

madhya=pradeśinyaṃguṣṭasthirahastagṛtahitayā ||
da=kṣiṇena bhiṣak savyaṃ vidhyet savyena cetaran 59
vāribimdvāgamaḥ samyak bhavec chabdas tathā vyadhe ||
saṃsecya viddhamātraṃ tu yoṣitstanyena kovidaḥ ||60 ||

madhyamā || hastena || netraṃ ||59||60||

...śalākāgreṇa tato nirlikhed dṛṣṭi=maṃḍalaṃ ||
vidhyato yo nyapārśve 'kṣṇastaṃ rudhā nāsikāpuṭaṃ ||61||

madhye likhet kaphasaṃhativiśleṣārthaṃ ||61||

ucchaṃghanena karttavyo dṛṣṭimaṃḍalajaḥ kaphaḥ ||
nirabhra iva gharmāṃśuryadā dṛṣṭiḥ prakāsate ||62||
tadāsau likhitā samyak jñeyā yā| cāpi nirvyathā ||

paścāt saśleṣmā ||62||63||

sthāne doṣe bale cāpi svedayed akṣi bāhyataḥ ||63||L
samyaksedaṃ avasthāpya...gair anilanāśanaiḥ ||
tato dṛṣṭeṣu rūpeṣu śalākām āharec chanaiḥ ||64||
ghṛtenābhyajya nayanaṃ vastrapaṭṭena veṣṭayet ||
tato grahe nirābādhe śayītottāna seeva ca ||65||
udgārakāsakṣavathuṣṭīvanotkaṃpanāni ca ||
tatkālaṃ nācared ūrdhvaṃ yaṃtraṇā snehapītavat ||66||
tryahāt tryahā dvāvayec ca kaś cāt kaṣāyair anilāpahaiḥ ||
vāyor bhayāt tryahād ūrdhaṃ śvedayed akṣi=rvavat ||67||

mṛdu yathā bhavati ||67||

daśāham evaṃ saṃyamya hitaṃ dṛṣṭiprasādanaṃ ||
paścāt ka=rma ca seveta laghvannaṃ vāpi mātrayā ||68||
śirāvyadha vidhau pūrvaṃ narā ye ...ca vivarjitāḥ ||
na teṣāṃ nīlikāṃ vidhyed anyatrābhihitā...bhiṣak ||70||

paścāt karma nāvanāś cotarppaṇapuṭapākaśirostyaṃjanaprabhṛtikaṃ ||68||69||70||

L
=ryate śoṇi=tenākṣi na cirād viśirā vyadhe ||
tatra strīstanyayaṣṭyāhvapakvaṃ eke hitaṃ ghṛtaṃ ||71||

atha vyāpacckitsāmāha || tatkālam eva || 71||

apāṃ=gāsannaviddhe tu śophaśūlāśruraktatā ||
ratatropanāhaṃ bhrūmadhye kuryāc coṣṇājyasecanaṃ ||72||

samīpe ||72||

vyadhen āsannakṛṣṇena rāgaḥ kṛṣṇaṃ ca pīḍyate |
tatrādhaḥ=śodhanaṃ sekaḥ sarpiṣā raktamokṣaṇaṃ ||73||
athābhy upari vidve tu kaṣṭā ruk sapravarttate ||
tatra koṣṇena haviṣā pariṣekaḥ praśasyate ||74||

snigdhaśvinnasya virecanaṃ ||73||74||

śūlāsrurā=gās tv atyarthaṃ vyadhenādhaś ca pichalaḥ ||
śalākāmanu cāś ca śrāvas tatra=rvaṃ cikitsitaṃ ||75||

nayanajalarāgaḥ ||strīstanyaṃ yaṣṭyāhvelipūrvaṃ ||75||

rāgāsravedanāstaṃbhaharṣāś cātivigha=ṭṭite ||
snehaśvedau hitau tatra hitaṃ cāpy anuvāsanaṃ ||76||

aticalite ||76||

|| rāma ||

L
doṣastvadho pakṛṣṭo 'pi taruṇaḥ punarurdhagaḥ ||
kuryāc chulkāruṇaṃ netraṃ tīvraru...ṣṭadarśanaṃ || ||77||

||77||

ma=dhurais tatra siddhena ghṛtenākṣṇaḥ prasecanaṃ ||
sirobastiṃ ca tenaiva dadyāmāṃsaiś ca bhojanaṃ ||78||
doṣas tu saṃjātabalo ghanaḥ saṃpūrṇamaṃḍalaḥ ||
prāpya naśye chalākāgraṃ tanvabhram iva mārutam ||79||

...ṣṭīmadhukādibhiḥ ||78||79||

=rdhābhighātavyāyāmavyavāyavamimūrchanaiḥ ||
doṣaḥ pratyeti kopāc ca viddho titaruṇaś ca yaḥ ||80||

nanu kiṃ taruṇa... viddho doṣapratyeti |uttānyaipi hetubhiḥ tān hetūnāha||80||

śalākā ka=rkaśā śūlaṃ kṛśā doṣāpariplutiṃ ||
vraṇaṃ viśālaṃ sthūlāgrā tī-kṣṇā hiṃsyād ane=kadhā ||81||

kharakharikā || anekaprakāraṃ kṛtaṃ bhavati ||81||

jalāśrāvaṃ su viṣamā kriyāsaṃgam athāsthirā ||
karoti varjitā doṣais tasmād ebhir hi=tā bhavet ||82||

kāryakarī ||82||

L
aṣṭāṃgu=lāyatā madhye sūtreṇa pariveṣṭitā |
aṃguṣṭa=parvasamitā vaktrayo mukulākṛtiḥ ||83||

dīrghā || aṃguṣṭaparvakrameṇā ||83||

tāmrāyasī śātakauṃbhī śalākā syād aninditā ||
rāgaḥ śopho 'rbudaṃ coṣo bu=dbudaṃ śūka=rākṣitā ||84||

kutsitā || budbudākāro māṃsanirgamaṃ || śukarasyāodhodṛṣṭitvaṃ ||84||

adhimaṃthādayaś cānye rogā syur vyadhadoṣa=jāḥ ||
ahitācārato vāpi yathāsvaṃ tān upācaret ||85||
rujāyām akṣikerāge vā yogān bhūyo nibodha me ||
gairikaṃ sārivā dūrvā yavapiṣṭaṃ ghṛtaṃ payaḥ ||86||
mukhālepaḥ prayojyo yaṃ vedanārāgaśāṃtaye ||
mṛdubhraṣṭais tilair vāpi siddhāorthakasamāyutaiḥ ||87||
mātuluṃgarasopetair mukhālepastadarthakṛt ||
payasyāsārivāpatramaṃjiṣṭāmadhukair api ||88||

te sarve ...lākākṛtā ||85||86||87||88||

rāmacaṃdrāya namaḥ ||

L
ajākṣīrānvitair lepaḥ sukhoṣṇaḥ pathya ucyate ||
dārupadmakasuṃṭhībhir evam eva kṛto 'pi vā ||89||
drākṣāmadhukakuṣṭair vā tadvat saiṃdhavasaṃyutaiḥ ||
rodhrasaiṃdhavamṛdvīkāmadhukair vāpy ajāpayaḥ ||90||
śṛtaṃ seke prayoktavyaṃ rujārāganivāraṇaṃ ||
madhukotpalakuṣṭair vā drākṣālākṣāsitāyutaiḥ ||91||
sasaiṃdhavaiḥ śṛtaṃ kṣīraṃ rujārāganivāraṇaṃ ||
śatāvarīmudgavaparṇīmustāmudhukapadmakaiḥ ||92||
sājakṣīraiḥ sṛtaṃ sarpi dāhaśūlanivarttanaṃ ||
vātaghnasiddhe payasi siddhaṃ sarppiś caturguṇe ||93||
kākolyādimratīvāpaṃ taṃ yuṃjyāt sarvakarmmasu ||
śāmyaty evaṃ na ce chūlaṃ snigdhasvinnasya mokṣayet ||94|| ||89||90||91||92||93||94||
tataḥ śirāṃ dahed vāpi matimān= kīrttitaṃ yathā ||
dṛṣṭer ataḥ prasādārtham aṃjane śṛṇu me śubhe ||95||lalāṭaśaṃkhapradeśeṣu ||95|| śrīkṛṣṇāya namaḥ || L
meṣaśṛṃgasya puṣpāṇi śiriṣadhavayor api ||
sumanāyāś ca puṣpāṇi mustā vaiḍūryam eva ca ||96
ajākṣīreṇa saṃpiṣya tāmre saptāham āvapet ||
pravidhāya ca tadvarttīr yojayec cāṃjane bhiṣak ||97||
srotojaṃ vidrumaṃ phenaeṃ sāgarasya manaḥsilāṃ ||
maricāni ca tā varttīḥ kāraye-d vāpi pū=rvavat ||98||
dṛṣṭisthairyāpyam ete tu vidadhyād aṃjane hite ||

tāmre saptāham āvapediti ||98||

bhūyo vakṣyāmi mukhyāni vistareṇāṃjanāni ca |
kalpe= nānāprakārāṇi tānyapīha prayojayet ||99||

kriyākalpena ||99|| iti ||

ity uttare saptadaśo 'dhyāyaḥ ||17|| ||