Suśrutapāthaśuddhi of Candraṭa: Sūtrasthāna

Published in by in .

  • British Library
  • London, United Kingdom
  • Known as: IOLR Taylor 1842 (Eggeling 2646).
  • Siglum: L

[description of manuscript]

More ▾
Title Suśrutapāṭhaśuddhi
Commentary [title of commentary]
Author Suśruta
Physical description
Language/Script [Sanskrit in Devanagari script.]
  • Devanagari
Format folia
Material paper
History
Date of production
Place of origin unknown
Provenance [record of ownership]
Acquisition [how it was acquired]

  • L
(From folio IOL San 2646 (Eggeling) - 139)
SPS on 1.12.1 || athāto 'gnikarmavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
NS on 1.12.1 || agninā kṛtvā yat karma agneḥ saṃvadhi vā yat karma tad agnikarma || tasya vidhivividhānaṃ || || tad yasminnadhyāye vidyate | taṃ vyākhyāsyāmaḥ || agnikarmīyam ity anye paṭhaṃti || agnikarmādhikṛtyakṛto 'gnikarmīya iti vyākhyānayaṃti ca ||
SPS on 1.12.3agnikarmamahātmyam āha || kṣārād agnir garīyān kriyāsu vyākhyātaḥ ||
NS on 1.12.3kṣārād guroḥ sakāśād agnir garīyān gurutaraḥ || kutaḥ | punaḥ kṣārād agnir garīyān ity āha || kriyāsu karmasu || na tu guṇeṣu |. guṇeṣu punas tridoṣaghnachedyabhedyalekhyakaraṇādiṣu kṣāra eva pradhānaḥ || etena sve sve kṛtye dvayor apiprādhānyam uktaṃ || yathā dṛḍhaprahāritvenārjunāt karṇaḥ karṇād dūrāpātitvenārjunaḥ pradhānam iti || vyākhyāta iti kathita ity arthaḥ || pratijñātasya garīyas tv asya sādhakaṃ hetum āha || || tad dagdhānāṃ rogāṇāṃm apunarbhavāt || tad dagdhām iti || agnidagdhānām apunarbhāvād iti || apunarbhāvas tu sāLdhyānāṃ samyag dagdhānāṃ || etad viparyayetv agnidagdhasyāpi punar udbhavaḥ || anyetv anyā samādadhati |. arbudādayo 'gninā samūlam unmūlitā mithyāhārādibhiḥ || punardoṣaprakopāt tat sthāna evānye jāyamānās tadvad upālabhyaṃte |. hetvaṃtaraṃ samuccinvan āha || bheṣajaśastrakṣārair aśakyānāṃ tatsādhyatvāc ca || tat sādhyatvād agnisādhyatvād ity arthaḥ || anye svedaśastrakṣārair iti paṭhaṃti || tatrāyam arthaḥ || bhagaṃdaryarśasādayaḥ pūrvaṃ svidyaṃte || paścāt teṣu śastram avacāryate || athavā svedagrahaṇaṃ bheṣajopalakṣaṇaṃ || bheṣajāśaktau śaṃktau śastrāvacāraṇaṃ |. śastrāśaktāvaśeṣavyādhiśamanāya kṣāraḥ || kṣārāśakte 'vagāḍhamūle vyādhāv agnir iti || aganyavacāraṇopakaraṇāni nidarśayannāha ||
SPS on 1.12.4athaimāni dahanopakaraṇāni || tad yathā || pippalyajāśakṛdgodaṃtaśaraśalākā jaṃābavauṣṭvetataralauhāḥ kṣaudraguḍasnehāś ca ||
NS on 1.12.4ajāśakṛchāgapurīṣaṃ || jāṃbavauṣṭhaṃ jaṃbūphalasadṛśamukhāgnāLkṛṣṇapāṣāṇaracitāvarttiḥ |. itaralohāḥs tāmrarajatādayaḥ || teṣāṃ vikārā lauhāḥ || kṣaudraguḍasnehāś ceti || cakārāt sarjarasamadhūchiṭādayaḥ || agnyupakaraṇarāśitrayasya pratyekaṃ viṣayaṃ darśayannāha || tatra pippalyajāśakṛdgodaṃtaśaraśalākāstvaggatānāṃ || tvaggatānām iti || vātakaphakṛtānāṃ suptyādi vikārāṇāṃ || jāṃbavauṣṭhetaralauhāmāṃsagatānāṃ || māṃsagatānāṃ vātakaphajavikārāṇāṃ |. kṣaudraguḍasnehāḥ śirāsnāyusaṃdhyasthigatānāṃ || atrāpi vātakaphasaṃbhūtānām iti bodhavyaṃ || nanu kāśyapena muninā sirādiṣv agnikarma pratiṣiddhaṃ |. tathā ca tad vacanaṃ || nasirāsnāyusaṃdhyasthimarmasv api kathaṃcana || daṃśasyotkarttanaṃ kāryaṃ dāho vā bhiṣajāgninā iti || iha tu sirādiṣv api agnikarmoktaṃ || itthaṃ ca śāstrāṃtaravirodhaḥ || tanna || atrāpi sirā snāyusaṃdhyasthichedād raktātipravṛttau vyāpatpratīkāyāgnikarmoktaṃ || na punaḥ sirādigataroLgochedanāya || yato māṃsadāhād eva sirādirogo chedo jāyata eva || tathā bhadraśaunakaḥ || tvaṅmāṃsasaṃśrito vāyus tvagdāhenaiva śāmyati || māṃsadagdhena śāmyaṃti sirāsnāyvasthisaṃdhijā iti |. tasya kālaṃ sāpavādaṃ nirddiśannāha ||
NS on 1.12.5 || tatrāgnikarma sarvarttuṣu kuryād iti utsargaḥ || anyatra śaradgrīṣmābhyām ity apavādaḥ |. śaradgrīṣmayor apyavasthāyāṃ pravṛttim āha ||
SPS on 1.12.5tatrāpyātyayike 'gnikarmasādhye vyādhau tatpratyanīkaṃ vidhikṛtveti ||
NS on 1.12.5atasyāgnisamānasyatrāpīti || śaradgrīṣamyor apīti || ā tyayike āśuprāṇavināśake || tatpratyanīkaṃ vighiṃdhi kṛtveti || tasyāgnisamānasya śaradgrīṣmābhidhānasya kratoḥ pratyanīkavidhi viparitavidhānaṃ śītāchādanabhojanapradehādikaṃkṛtvā agnikarma kuryād ity anuvarttate || atra pāṭhe || kecid vidhiśabdaṃ na paṭhaṃti || sarvā'gnikarmāṃgavidhim āha ||
SPS on 1.12.6sarvavyādhiṣu ca pichalamannaṃ bhuktavataḥ ||
NS on 1.12.6tatrāpy agnikarma kuryād iti pratyekaṃ saṃbaLdhyate || pichalamantraṃ pichalavīryamantraṃ |. śītamṛdupichalānāṃ vīryāṇāṃ pittaghnatvāt || tatra pradeśeṣu bhojanasya pratiṣedham āha || mūḍhagarbhāśmarībhagaṃdarodarārśomukharogeṣv abhuktavataḥ |. kecid atra mūḍhagarbhāśmarītyādi pāṭhaṃ na paṭhaṃti || agnikarmaṇyekīyakaṃ mataṃ darśayannāha || ||
SPS on 1.12.7tatra dvidham agnikarmāhureke tvagdagdhaṃ māṃsadagdhaṃ ca || iha tu sirāsnāyusaṃdhyasthiṣvapi na pratiṣiddho 'gniḥ ||
NS on 1.12.7sirādiṣv apy agnikarma karttavyam ity arthaḥ | pūrvaṃ vyākhyātaḥ || sirādiṣv api agni karmavidhirātyayike vyādhāveva || nānyatretyeke vyākhyā vyākhyānayaṃti || tvag ādiṣu karmaṇikṛte prativiṣayaṃ bhedalakṣaṇaṃ darśayan āha ||
SPS on 1.12.8tatra śabdaprādurbhāvā durgandhatā tvagsaṃkocaś ca tvagdagdhe || kapotavarṇatā alpaśvayathuvedanatā śuṣkasaṃkucitavraṇatā māṃsadagdhe || kṛṣṇonnatavraṇatā snāvasaṃnirodhaś ca śirāsnāyudagdhe || rukṣāruṇatā karkkaśasthiravraṇatā ca saṃdhyaLsthidagdhe |.
NS on 1.12.8sthiravraṇatā kaṭhiṇatā || rogabhedāicharīrāvayavaviśeṣeṣv agnyavacāraṇaṃ darśayannāha||
SPS on 1.12.9tatra śirorogādhi akṣimaṃthayo bhrūlalāṭaśaṃkhapradeṣeśeṣu dahet ||
NS on 1.12.9adhiemaṃtho 'kṣirogobhisyaṃdapūrvakaḥ || bhrūvau akṣikūṭopari romarājī || śaṃkhau bhrūkarṇayor madhyaṃ vatmadeśe yathā agnyavacāraṇaṃ || tathā darśayannāha || vartmarogeṣv ārdranaktakapratichannāṃ dṛṣṭiṃ kṛtvā varmaromakupān dahed ity anuvarttate || vartmanetrāchādanaṃ || ārdranaktaka ārdrakapaṭaḥ || śeṣaviṣayam avasthābhedena darśayannāha ||
SPS on 1.12.10tvagmāṃsaśirāsnāyusaṃdhyasthisthitetyugrarujivāyāvuchritakaṭhinasuptamāṃse vradraṇe graṃthyarśorbudabhagaṃdarā pacīślīpadacarmakīlatilakālakāṃtravṛddhisaṃdhisirāchedanādiṣu nāḍaiīśoṇitātipravṛttiṣu cāgnikarma kuryāt ||
NS on 1.12.10aty ugrarujivāyāv ity ugraśūle vāyau || uchritakaṭhinasuptamāṃse vraṇa iti |. uchritamutsedhavat || suptasumacetanaṃ || nāḍīti vraṇaviśeṣaḥ || praṇidhānāLkāraviśeṣam āha ||
SPS on 1.12.11tatra valayabiṃduvilekhāpratisāraṇānīti dahanaviśeṣāḥ ||
NS on 1.12.11vyādhimūle valayam iva valayaṃ || śalākāgranirmito biṃdur iva biṃduḥ || tīryagṛjuvakrā vividhā lekhā vilekhā || taptaśalākāprabhṛtibhir avagharṣaṇaṃ pratisāraṇaṃ || viśeṣā iti || āśrayavyādhivaśenākṛtibhedāḥ |. tatra valayetyādigadyasyādau kecid rogākṛtiṃm avekṣyeti paṭhaṃti || sa ca nibaṃdhakārair na paṭhitaḥ || kutaḥ || tasyārthasyāgrimaślekenaivoktatvāt || valayādi dahanaviśeṣeṇāraṃbhahetuṃ parihāryāṇi ca darśayitum āha ||
SPS on 1.12.12bhavati cātra ||
SPS on 1.12.12abrogasya saṃsthānam avekṣya samyak narmasya marmāṇi valāvalaṃ ca |.
vyādhiṃ tathārttuṃ ca samyak tatodhyavasyed bhiṣagnikarmaḥ ||
NS on 1.12.12rogasya graṃthyādeḥ saṃsthānam āyatādyākāraṃ || etena valayādyāraṃbhahetuḥ kathitaḥ |. parihāryāṇi ca kathayannāha || narasya marmāṇītyādi || valāvalam iti || āturasyeti śeṣaḥ || valavati āture karmādhikāraḥ || abalavati parihāraḥ || vyādhiṃL vātakaphātmakaṃ tatra agnikarmādhikāraḥ || parihāras tu raktapittādau || ṛtum iti || hemaṃtādi pravṛttiviṣayaṃ |. apravṛttis tu śaradgrīṣmayoḥ || avekṣya samyag iti || atra ekasminn eva śloke ekārthaśabdadvayakaraṇaṃ pravṛttinivṛttir ubhayor apy avekṣaṇe yatnaḥ | kārya iti pratipādanārthaṃ || adhyavasyet kuryād ity arthaḥ || prathamasya avekṣyetyetasya sthānesya viditveti kecit paṭhaṃti || viditvā jñātvā || idānīṃ samyagdhagdagdhaṃ cikitsannāha ||
SPS on 1.12.13tatra samyag dagdhe madhyusarppibhyāṃm abhyaṃgaḥ ||
NS on 1.12.13agnikarmadūṣitaraktapittayoḥ prāsādāya vedanopaśamāya ca || agninivṛttiviṣayaṃ darśayannāha ||
SPS on 1.12.14athemān agninā pariharet || pittaprakṛtimaṃtaḥ śoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇa pīḍitam asvedyāṃś ceti ||
NS on 1.12.14aṃtaḥśoṇitaṃ bhinnakoṣṭham iti || itthaṃbhūtasya puruṣasya śoṇitanirodhenadāhapākādi saṃbhavāt |. anekavraṇapīḍitam ity asya sthāne kecit anekavyādhiparipīḍitaLm iti paṭhaṃti || asvedyāḥ pāṃḍurmehīraktapittatṛṣārtta ity ādayaḥ || valayādiprakārāt prakārāṃtareṇa agnidagdhalakṣaṇaṃ vaktum āha ||
SPS on 1.12.15ata ūrdhvam itarathādagdhaṃ vakṣyāmaḥ || || tatra snigdhaṃ rukṣaṃ vāśrity a dravyam agni dahaṃti || agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśya āśu dahati ||tasmāt snehadagdhedhikārujo bhavataṃti ||
NS on 1.12.15itathādagdham iti || prakārāṃtareṇa vaidyād ṛte pramād dagdhaṃ ||tatra snigdhaṃ rūkṣyaṃ cāśrity a dravyam agni dahatīti || dravyaṃ dagdhaṃ sarppirādi || rukṣyaṃ dravyaṃ kāṣṭhapāṣāṇaādiloṣṭhādi || tatra agnidagdhaṃ vaidyadoṣāt pramādād vā caturvidhaṃ darśayannāha ||
SPS on 1.12.16tatra pluṣṭaṃ durddagdhaṃ samyag dagaddham atidagdhaṃ ceti caturvidham agnidagdhaṃ ||
NS on 1.12.16pluṣṭadurddagdhayor hīnadagdhatvepi prathakkaraṇaṃ lakṣaṇacikitsābhedāt || tatra pluṣṭam ity ādi gaṇanayaiva catuḥsaṃkhyā ladhbā || punaś caturvidham itikaraṇaṃ pluṣṭadurddagdhabhyāṃ bhedābhyāṃ hīnadagdhasya tripakāradāhaśaṃkānirāsārthaṃ || eṣāṃ lakṣaL ṇam āha || tatra yad vivarṇaṃ pluṣyate 'timātraṃ tadapluṣṭaṃ tatra teṣu madhye vivarṇaṃ prākṛtavarṇād anyavarṇaṃ pluṣyate atimātraṃ atyarthaṃ datpratyate || na sphoṭotpattiḥ syāt || anye tu || atra pluṣṭam atimātraṃ vivarṇaṃ yat pluṣyāt iti paṭhaṃti vyākhyānayaṃti |. atimātraṃ vivarṇaṃ yat pluṣyata iti || agnitāpenocchinna iva bhavati || vivarṇam atra pāṃḍuvarṇaṃ || yatrottiṣṭhaṃti sphoṭās tīvrāś coṣadāharāgapākaveda nāś cirāc copaśāmyaṃti || taddurddagdhaṃ || coṣa ākṛṣyata iva vedanāviśeṣaḥ || dāho bhasmasāt bhavatīva || rāgo raktatā vedanā tuṣādayaḥ |. samyag dagdham anavagāḍhaṃ tālavarṇaṃ susaṃsthitaṃ || pūrvalakṣaṇayuktaṃ ca || anavagāḍham atidagdhaṃ lakṣaṇarahitaṃ | tālavarṇaṃ pakvatālaphalavarṇam ity arthaḥ || pakvatālavarṇam ity eke paṭhaṃti || apare tu tālapakvaphalavarṇaṃ || susaṃsthitaṃ atyunnatāvanatādidoṣavarjitaṃ || pūrvalakṣaṇayuktaṃ ceti || tvaṅmāṃsasirāsnāyusaṃdhyasthidāhaliṃgayuktaṃ ||L atidagdhe māṃsāvalaṃbanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādānam atimātraṃ jvaradāhapipā sāmūrchāś copadravā bhavaṃti || vraṇaś ca asya cireṇa rohati || ruḍhaś ca vivarṇo bhavati || gātraviśleṣā viṣaṭanaṃ || vyāpādanaṃ hiṃsanaṃ || atimātraśabdo jvarādibhiḥ saha pratyekaṃ saṃbadhyate || mūrchāś ceti || cakārāt vakṣamāṇāparāgnipluṣṭapratapanādikarmaprasādhakarmam iti jñeyaṃ || idānīṃ sarvāgnidagdheṣu cikitsārthaṃ viśiṣṭadūṣyadoṣayo dṛṣṭiṃ darśayannāha ||
SPS on 1.12.17bhavati cātra ||
SPS on 1.12.17aagninā kopitaṃ raktaṃ bhṛśaṃ jaṃtoḥ prakupyati |.
tatas tenaiva vegena pittam asyābhyudīryate ||
NS on 1.12.17atatas tadanaṃtaraṃ || tenaivāgninā raktena cyetyarthaḥ || kutaḥ punaḥ prādhānyenāgni dagdhepi pittam evodīryate || ity āha ||
SPS on 1.12.18tulyavīrye ubhe hyete rasato dravyatas tathā |.
tenāsya vedanā tīvrā prakṛtyā ca vidahyate ||
SPS on 1.12.19absphoṭāḥ śīghraṃ prajāyaṃte jvaras tṛṣā ca bādhate ||
NS on 1.12.17ab-19abhi yasmāt kāraṇāt | ete dve 'pi agnipitte | tulyavīrye uṣṇavīLvīrye | rasāt dve 'pi kaṭuke || dravyato dravyād api tulye || tathāhi | sadṛśa evādhāro vahneeḥ pittasyāpi || dravyaṃ cātra rasādyādhāra ucyate |. tataḥ kāraṇāt tenāt tenāgninā asya pittasya kopitasya vedanādāhādikā bhavaṃtīti vākyaśeṣaḥ || prakṛtyā ca vidahyata iti || prakṛtyā svabhāvena vidahyate vidāham upayāti || tābhyām eva raktapittābhyāṃ sphoṭā jvarādayaś ca || śīghraṃ prajāyaṃta iti || anye ubhe i tyatra raktapitte iti vyākhyānayaṃti || uṣṇavīryatvaṃ ca | madhurarasasyāpi raktapittasya yāṃtrikekṣurasavidvidāhitvāt || dravyata iti || ete dve api raktapitte dravyād api tulye tulye || dravyaśabdenātra hetvād hārau kathyete tad yathā || taktapittayor dvayor api tejo hetu |. ādhāraś ca dvayor api teja eveti ||
SPS on 1.12.19cddagdhasyopaśamārthāya cikitsā saṃprakṣyate |.
pluṣṭasyāgnipratapanaṃ kāryam uṣṇa tathauṣadhaṃ ||
NS on 1.12.19cdagnipratapanaṃ svedanaṃ || uṣṇam auṣadham iti || ālepanānnapānādikaṃ || kutaḥ kāraṇāt atra śarīram uLpacaryate nāgnikopitaṃ raktapittam ity āha ||
SPS on 1.12.20cdśarīre svinnabhūyiṣṭhe svinnaṃ bhavati śoṇitaṃ |
NS on 1.12.20cdsvinnabhūyiṣṭhe atyarthaṃ svinne || svalpam api raktaṃ yadi asvinnaṃ bhavati |. tadā raktapittopaśamanena śītopacāreṇaduḥkham utpādayatīti darśayannāha ||
SPS on 1.12.21prakṛtyā hyudakaṃ śītaṃ skaṃdayatyatiśoṇitaṃ |.
tasmāt sukhayati hyuṣṇaṃ ma tu śītaṃ kathaṃcana |.1||
NS on 1.12.21skaṃdayatyatiśoṇitam iti | raktam atyarthaṃ styānatāṃ nayatītyarthaḥ || styānena raktena ca || ruddhamārgo vāyurūṣmāpyanirgachan pluṣṭe śūlaśopharāgādikāṃ vedanāṃ karoti || ataḥ śītā kriyā na sukhaṃ karoti |. uṣṇakriyā punā raktavilāyanakarī bhavati || ataḥ rūṣmaniḥsaraṇavātānulomahetuḥ sā ati sukhayati || durddagdhakriyāṃ nirddiśannāha ||
SPS on 1.12.22śītām uṣṇāṃ ca durddagdhe kriyāṃ kuryāt bhiṣak punaḥ || ghṛtālepanasekāṃs tu śītām evāsya kārayet |.
ghṛtālepanacsekāṃs tu śītānevāsya kārayet ||
NS on 1.12.22durddagdhe 'vagāḍhamūladagdhabhāgasya svinnaraktasya nirvāpaṇārthaṃ śitāṃ kriyāṃ kuryāt |. anavagāḍhamūladagdhabhāLgasyāsvinnaraktasya vilāpanārtham uṣṇāṃ kriyāṃ kuryāt || anye tu śītāṃ dāhātiśaye || śītātiśaye tūṣṇām iti || punaḥ kiṃ kuryād ity āha || ghṛtālepanāidīn śītān eva kārayed iti || evaṃ sukhī bhavati || vraṇarohaṇaṃ ca || samyag dagdhe cikitsām āha || ||
SPS on 1.12.23samyak dagdhe tugākṣīrīplakṣacaṃdanagairikaiḥ |.
sāmṛtaiḥ sarpiṣā snigdhair ālepaṃ kārayed bhiṣak ||
SPS on 1.12.24grāmyānūpaudakaiś cainaṃ piṣṭair māsaiḥ pralepalayet |.
pittavidradhivac cainaṃ saṃtatoṣmāṇam ācaret ||
NS on 1.12.23-24tugākṣīrī vaṃśarocanā | anye tu vaṃśarocanānukāri pārthivaṃ dravyaṃ |. plakṣaḥ parppaṭī || caṃdanaṃ raktacaṃdanaṃ || sāmṛtair iti || guḍūcīsahitaiḥ || etais tugākṣīryādidravyaighratasniigdhīkṛtaiḥ pittapratyanīkam aviśoṣiṇaṃ lepaṃ samyak dagdhe kārayed ity arthaḥ || vātaśāṃtyarthaṃ pralepam āha || grāmyetyādi || gramyā aśvādayaḥ |. ānūpā varāhamahiṣādayaḥ || audakāāḥ kūrmādayaḥ || pittavidradhivac cainaṃ saṃtatoṣmāṇam ācaret iti || enaṃ samyag dagdhaṃ || saṃtatoṣmāṇaṃ balavattaroṣmāṇaṃ || atiLdagdhe cikitsām āha || ||
SPS on 1.12.25atidagdhe viśīrṇāni māṃsānudhṛtya śītalāṃ |.
kriyāṃ kuryād bhiṣak paś cāśālidatuṃdulakaṃḍanaiḥ ||
SPS on 1.12.26tiṃdukītvakkapālair vā ghṛtamiśraiḥ pralepayet |.
vraṇaṃ gaḍūcīpatrair vā chādayed athavaidakaiḥ ||
SPS on 1.12.27abkriyāṃ ca kuryād akhilāṃ bhiṣak pittavisarppavat ||
NS on 1.12.25-27abviśīṇāni avalaṃbitāni | paś cā chālitaṃdulakaṃḍanair iti || śālitaṃdulakaṃḍanodbhavaiḥ guṃḍanaiḥ || karṇair ity arthaḥ |. karṇaiś ca cūrṇaprayogakāle avacūrṇayed ity adhyāhāraḥ || tiṃdukītvakkapālair ceti tiṃdukī valkalakarpparaiḥ |. tiṃdukītvacātiṃdukīvalkalena | kapālai mṛtkarparair ity anye || tiṃdukītvakkaṣāyair veti kecit paṭhaṃti |. tiṃdukyā yā tvak | tayā pralepayet || kaṣāyāḥ kaṣāyavṛkṣāś ca ye tair apītyarthaḥ || anye tu kaṣāyaśabdena cūṇam āhuḥ || tatra tiṃdukīvalkalacūṇair ity arthaḥ || audakaiḥ padmotpalādipatraiḥ || pittaraktopadrutaṃ vraṇaṃ || gaḍūcyādi patrachādanenoṣmāṇaṃ tyaktvā sukhaṃ saṃrohati || sarveṣv agnidagdheṣu ropaṇārthaṃ cikiL tsāṃ darśaryannāha || ||
SPS on 1.12.27cdmadhuchiṣṭaṃ samadhukaṃ rodhraṃ sarjarasaṃ tathā ||
SPS on 1.12.28maṃjiṣṭhāṃ caṃdanaṃ mūrvāṃ piṣṭvā sarpir vipācayet |.
sarveṣām agnidagdhānām etad ropaṇam uttamaṃ || ||
NS on 1.12.27cd-28abidaṃ ca samānyaṃ ropaṇaṃ ghṛtaṃ kecit paṭhaṃti nanu nivaṃdhakārā iti || sopayogitvān mayāpi likhitaṃ || snehadagdhe cikitsām āha || ||
SPS on 1.12.29absnehadagdhe kriyāṃ rūkṣāṃ viśeṣeṇāvacārayet ||
NS on 1.12.29abrūkṣadagdhe punar uktām api snigdhāṃ kriyām avacārayet || idānīṃ kaṃṭhanāsādiṣu karmaṇi kṛte dhumopaghātalakṣaṇaṃ cikitsāṃ darśayannāha || ||
SPS on 1.12.29cdata urddhvaṃ pravakṣyāmi dhūmopahatalakṣaṇaṃ ||
SPS on 1.12.30śvasiti kṣauti cātyarthaṃ mapyādhamatikāśata |.
cakṣuṣoḥ paridāhaś ca rāgaś caivopajāyate ||
SPS on 1.12.31sadhūmakaṃ niḥśvasati ghreyam anyanna vetti ca |.
tathaiva ca rasānsarvān śrutiś cāsyopahanyate ||
SPS on 1.12.32tṛṣṇā dāhajvarayutaḥ sīdaty atha ca mūrchati || |.
dhūmopahata ity eṣa ||
NS on 1.12.29cd-32śvasiti śvāsaṃ karoti || kṣauti cātyartham iti |. atiśayena chikkati || ādhamatiL ādhmānayukto bhavati || rāgaḥ pītalohitatā akṣṇoḥ | ghreyam anyanna vetti veti || nāsāgatadoṣeṇa dhūmād anyat ghreyaṃ na vetti || ghreyaṃ tāvanna vetti |. anyat spṛśyaṃ dṛśyaṃ ca na vetti ity anye || rasān sarvān ity atra na vettīti saṃbadhyate || śrutiś ca asyopahanyata iti || na śṛṇotītyarthaḥ || śrotragatadoṣeṇa || tṛṣṇādāhajvarayuta iti || sparśadoṣeṇa |. sīdati kriyāsvasamartho bhavatītyarthaḥ || ||
SPS on 1.12.32dśṛṇu tasya cikitsitaṃ |
SPS on 1.12.33sarpir ikṣurasaṃ drākṣāṃ payo vā śarkkarāṃbu vā |.
madhurāmlau rasau vāpi vamanāyaā pradāpayet ||
SPS on 1.12.34vamataḥ koṣṭhaśuddhiḥ syāt dhūmagaṃdhiś ca na śyati |.
vidhinānena śāmyaṃti sadanakṣavathujvarāḥ ||
SPS on 1.12.35dāhamūrchātṛḍādhmānasvāsākāsāś ca dāruṇāḥ |.
madhurair lavaṇāmlaiś ca kaṭukaiḥ kvalagrahaiḥ ||
SPS on 1.12.36samyag gṛhṇātīṃdriyārthān manaś cāsya prasīdati |.
śirauvirecanaṃ cāsmai dadyād yogena śāstravit ||
SPS on 1.12.37dṛṣṭi viśudhyate cāsya śirogrīvaṃ ca dehinaḥ aL vidāhalaghusnigdham āhāraṃ cāsya kalpayet ||
NS on 1.12.33-37sarppir ikṣurasam ity eko yogaḥ || drākṣāṃ payo veti dvi tīyaḥ || śarkkarāṃbu veti tṛtīyaḥ || madhurāmlau rasau vāpīti caturthaḥ || sadanam aṃgaglāniḥ || yogena mātrayā |. idānīṃ dagdhacikitsāprasaṃge na dagdhasadṛśasya cikitsāṃ darśayannāha || ||
SPS on 1.12.38abuṣṇa vātātapair dagdhe śītaḥ kāryo vidhiḥ sadā ||
NS on 1.12.38abuṣṇavāto graiṣmikaḥ śārado vā || uṣṇavātenātapena ca dagdha iiva dagdhaḥ || uṣṇavātātapābhyām iti dvicane prāpte bahuvacanam anuktoṣṇaprāpaṇā rthaṃ || sadā sthāne kecit vraṇe iti || paṭhaṃti vyākhyānayaṃti ca || vraṇe iti tvag ādi vraṇavastu || ||
SPS on 1.12.38cdśītavarṣānilairdagdhe snigdham uṣṇaś ca śasyate ||
NS on 1.12.38cdśītaṃ himaṃ himadagdhas tuṣāradagdha itilokoktyā | himadagdhepi dāhasādṛśyam asti || varṣānila iti || vṛṣṭisaṃyukto vāyuḥ || tatrāpi bahuvacanam anuktaśīta prāpaṇārthaṃ || dagdhasthāne kecit hata iti paṭhaṃti || ||
SPS on 1.12.39abtathāpi tejasā daLgdhe sidhir nāsti kathaṃcaneti ||
NS on 1.12.39abatitejasā vajrāgninā || tathātitejasā dagdho na dhyati kathaṃcaneti yat kṛtaṃ || tat kiṃcid dagdhepi jīvati pratikārayet || snehābhyaṃgaparīṣekaiḥ pradehaiś ca tathā bhiṣag iti paṭhaṃti | taṃ ca nibaṃdhakārā na paṭhaṃti || ||

iti sūtrasthānanibaṃdhasaṃgrahe dvādaśo 'dhyāyaḥ || |.12||