Suśrutapāthaśuddhi of Candraṭa: Nidānasthāna

Published in by in .

  • British Library
  • London, United Kingdom
  • Known as: IOLR Taylor 1842 (Eggeling 2646).
  • Siglum: L

[description of manuscript]

More ▾
Title Suśrutapāṭhaśuddhi
Commentary [title of commentary]
Author Suśruta
Physical description
Language/Script [Sanskrit in Devanagari script.]
  • Devanagari
Format folia
Material paper
History
Date of production
Place of origin unknown
Provenance [record of ownership]
Acquisition [how it was acquired]

  • L
(From folio IOL San 2646 (Eggeling) - 021)
SPS.2.4.1athāto bhagaṃdarāṇāṃ nidānaṃ vyākhyāsyāmaḥ || ||
SPS.2.4.2vātapittaśleṣmasannipātāgaṃtunimittāḥ śataponakoṣṭragrīvapariśrāvīśaṃbūkāvarttonmārgagiṇo yathāsaṃkhyaṃ pañcabhagaṃdarā bhavaṃti || abhinnāḥ piḍikāḥ pakvās tu bhagaṃdarāḥ ||L te ca bhagagudavastipradeśavidāraṇāt bhagaṃdarā ity ucyaṃte ||
SPS.2.4.3teṣāṃ tu pūrvarūpāṇi kaṭī = kaṭīphalakaḥ ||1|| kapālavedanā gudakaṃḍur dāhaśophaś ca gudasya bhavati ||
SPS.2.4.4tatrāpathyasevināṃ vāyuḥ prakupitaḥ sannivṛttaḥ = sannivṛttopyāghuṭitaḥ ||2|| sthirībhūto guda = gudasya sarvataḥ ||3|| mabhitoṃ'gule vā māṃsaśoṇite praduṣyāruṇavarṇāṃ piḍakāṃ janayati || sāsya todādīn vedanā viśeṣān janayati || apratikriyamāṇe tu pākam upaiti || mūtrāśayābhyāsagatitvāc ca vraṇaḥ || klinnaḥ śataponakavad = aśvavālaracitaṃ śatākṣaṃ aṇumukhai chidrair āpūryate || tāni ca chidrāṇi ajasramachaṃ phenānuviddham adhikaṃ māśrāvaṃ śravaṃti || vraṇaś ca bhidyate = bhidyate tvāgvidāryata iva ||6|| chidyate = chidyate dvidhākakriyata iva | 2 || sūcībhiiva nistudyate = cyavyate ||1|| gudaś ca avadīryate || vātareṣamūtrapurīṣaretasām apy āgamaś ca ā taiś chidrair bhavatiL taṃ bhagaṃdaraṃ śataponakam ity ācakṣate ||
SPS.2.4.5pittaṃ tu prakupitamalinādhaḥ preritaṃ pūrvavad = gudam abhimato 'gule dvyaṃgule vetyarthaḥ || 1 || avasthitaṃ raktāṃ tanvīm utchitām uṣṭragrīvākārāṃ piḍakāṃ janayati || sāsya coṣādīn vedanāviśeṣān janayati || apratikriyamāṇe ca pākam upaiti || vraṇaś cāgnikṣārābhyām iva dahyate || durgraṃdham uṣṇaśrāvaṃ sravaty upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati = śravati ||4|| taṃ bhagaṃdaram uṣṭragrīvam ity āca\ kṣate |
SPS.2.4.6śleṣmā tu prakupitaḥ samīreṇādhaḥ preritaḥ pūrvavad avasthitaḥ || śuklāvabhāsāṃschirāṃ kaṃḍūmatī piḍikāṃ janayati || sāsya kaṃdrādīn vedanā viśeṣān janayati || apratikriyamāṇe ca pākam upaiti | vraṇaś ca kaṭhinaḥ | saṃraṃbhī = śophavān || kaṃḍūprāyaḥ = kharjubahulaḥ ||7|| || || || || pisthilam ajasram āśrāvaṃ sravati || upeL kṣitaś ca vātamūtrapurīṣaretāṃsi visṛti taṃ bhagaṃdaraṃ parisrāviṇam = pariśrāvatīty evaṃ śīlaḥ pariśrāvī ||1|| ity ācakṣate ||
SPS.2.4.7vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavad avasthitapādāṃguṣṭhapramāṇaṃ sarvaliṃgāṃ piṭikāṃ janayati || sāsya todadāhakaṃḍvādīn vedanāviśeṣān janayati || apratikriyamāṇe ca pākam upaiti || vraṇaś ca nānāvidhavarṇam āśrāvaṃ sravati || pūrṇanadīśaṃbūkāvarttavac = pūrṇanadīśaṃbūkāvarttavat tair aṃtaryeṇa vedanā uttiṣṭhaṃitītyeke | anyetu tathāvidha gatyāraṃbhakasya śophasya pūrṇanadyāvarttaśaṃbūkāvartākāriṇo vāvadāvagāḍhatvāt || avagāḍhe vedanā bhavaṃtītyarthaḥ || śaṃbūkāḥ śaṃkhā unmārgriṇaḥ ||3||tra samupatiṣṭhaṃti vedanāviśeṣās taṃ bhagaṃdaraṃ śaṃbūkāvarttam ity ācakṣate ||
SPS.2.4.8mūḍhena = saṃprāptiṃ darśayannāha || mūḍhena ajñānena ||2|| māṃsalubdhena vāsthiśalyam annena sahābhyavahṛtaṃ yadāvagāḍhapurīṣaśra miśravimiśramapānenanādhaḥ preLritam asamyag āgataṃ gudaṃ kṣiṇoti | = sakṣataṃ karoti ||1|| tatra kṣatanimittaḥ kotha = kotha upajāyate || upajāyate || tasmiś ca kṣate pūyarudhirāvakīrṇe māṃsakothe bhūmāviva jalapraklinnāyāṃ kṛmayaḥ saṃjāyate || te bhakṣayaṃto gu dam anekadhā pārśvato = pakṣato dārayaṃti ||3|| dārayaṃti || tasya tair māgraiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsi abhiniśvaṃraṃ ti taṃ bhagaṃdaram unmārgriṇam ity ācakṣate ||
SPS.2.4.9bhavaṃti cātra || || utpadyate 'lparuk = alpavedanā ||4|| śepho kṣipraṃ cāpy upaśāmyati ||
pāyvaṃtadeśe = gudasyāṃte ||5|| piḍikā sā jñeyānyā = aparā bhagaṃdarebhya ity arthaḥ ||2|| bhagaṃdarāt ||1||
SPS.2.4.10bhagaṃdarīti vijñeyā piḍikāṃ = ato 'bhāgaṃdaryāḥ piḍikāyā viparitatvāt bhagaṃdarakarī bhavatītyarthaḥ ||1|| || vipayāt ||
pāyoḥ syā dvyaṃgule deśe guḍamūlā sarugjvarāḥ ||2||L
SPS.2.4.11yānayānān = rathādigamanāt || malotsargāt = purīṣatyāgāt | kaṃḍūrug dāhaśophavān ||
pāyur bhavet tataḥ = tato 'naṃtaraṃ ||3|| kaṭyāṃ pūrvarūpaṃ bhagaṃdaro ||3||
SPS.2.4.12ghorāḥ = ghorāḥ duḥkhapradāḥ || sādhayituṃ duḥkhāt= kaṣṭasādhyā bhavatītyadhyāhāraḥ ||4|| sarva eva bhagaṃdarāḥ ||
teṣv asādhyas tridoṣotthaḥ kṣatajaś ca bhagaṃdaraḥ ||4||

|| iti bhagaṃdaranidānaṃ caturthaṃ samāptaṃ || ||4|| ||

(From folio IOL San 2646 (Eggeling) - 024)
SPS.2.5.1athātaḥ kuṣṭhanidānaṃ = rasādidhātūnāṃ koṣaṇāt kuṣṭhaṃ | uktaṃ ca || dhātvaṃtarapraveśena kālenopekṣitaṃ vapuḥ ||
sarvaṃ kuṣṭhāni vai yasmāt tasmāt kuṣṭham uśaṃti hi ||3||
vyākhyāsyāmaḥ || ||
SPS.2.5.2mithyāhā=rācārasya = devadravyāpaharaṇaṃ gurudārābhimarśanaṃ ||
vyāyāmādikam ucchāstraṃ mithyācāra iti smṛtaḥ || śāstroktavidhibhraṣṭāhārācārasya mithyāhārācārayo lakṣaṇam āhaḥ || viṣamādhyaśanājīrṇaviruddhānnātisevanaṃ |
satyādi viparītaṃ tu mithyāhāra ihocyate ||1|| || |||| || ||
viśeṣād guruviruddhāsātmyājīrṇājīrṇaktva hiśinaḥ snehaLpītasya vātasya vā vyāyāmagrāmadharmiṇogrāmyānūpodakamāṃsāni vā payasā bhīkṣṇamaśnato yo vā majjatyapsuṣmābhitaptaḥ sahasā chardiṃ pra vā pratihaṃti || tasya prakupitau pittaśleṣmā ṇau prarigṛhyānilaḥ || pravṛddhas tiryaggāḥ śirāḥ saṃpratipadyasamuddhūya = ākṣipya ||3|| bāhyamārgraṃ pratisamaṃtād = sarvatra -tana sarvadehagatatvaṃ rogasya sūcayati ||3|| vikṣapati || yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṃḍalāni prāhur bhavaṃti || evam utpannas tvaci doṣas tatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhaṃtaram anuprapadya dhātūn abhidūṣayati ||
SPS.2.5.3tasya pūrvarūpāṇi tvakpāruṣyam akasmād = kāraṇaṃ vinā ||6|| romaharṣaḥ kaṃḍūṃ svedabāhulyaṃm asvedanaṃ vāṃgapradeśānāṃ svāpa = sparśajñānaṃ ||7|| kṣatavisarpaṇamasṛjataḥ kṛṣṇatā ceti ||
SPS.2.5.4tatra sapta mahākuṣṭhāny ekādaśakṣudrakuṣṭhāny evam aṣṭādaśakuṣṭhāni bhavaṃti || tatra mahākuṣṭhāny aruṇoduṃbaLrarirkṣajihvakapālakākaṇakapuṃḍarīkadadrukuṣṭhāni || kṣudrakuṣṭhāny api sthūlāruṣkaṃ mahākuṣṭhaṃ mekakuṣṭhaṃ carmadalaṃ visarppaḥ parisarppaḥ sidhmaṃ vicarcikā kiṭipaṃ pāmā kārasa ceti ||
SPS.2.5.5sarvāṇi kuṣṭhāni savātāni sāpittāni ca śleṣmāṇi sakramīṇi ca bhavaṃti || utasannatas = autkaṭyātdepidoṣagrahaṇaṃ ||3|| tu doṣagrahaṇam abhibhavāt = itaradoṣayor iti ||4|| ||
SPS.2.5.6tatra vātenāruṇaṃ pittenoduṃbararokṣajihvakapālakākaṇakāni śleṣmaṇā puṃḍarīka dṛ-- ceti || teṣāṃ tu mahatvaṃ kriyāgurutvaṃ uttarottaraṃ dhātvanu= praveśād= asādhyatvaṃ = anuśabdena paścād arthavācināmakatve 'sādhyatvepi kākaṇakavarjaṃ kasāṃtaraṃ sūcyate | kākaṇakaṃ punarutpattāvevasādhyadhyādhistv abhāvāt asādhyatvaṃ ||1|| cakāro dhātvanupraveśāc cetyanaṃtaraṃ draṣṭavyaḥ || tenānuktam āraṃbhakadoṣamahatvaṃ samuścinoti ||1|| || || ceti ||
SPS.2.5.7Ltatra vātenāruṇābhāni tanunī visarppīṇi todabhedasvāpayuktābhyaruṇāni || pittena pakvoduṃbaraphalākṛtivarṇāny auduṃbarāṇi || rikṣajihvā = ṛkṣajihvāyā iva prakāśaḥ sādasyāṃ yogaṃ tāni | ṛṃdyajihvo nīlāṃḍaḥ || roru iti prasiddha || anye ṛkṣo rīccha iti ||2|| prakāśakharatvāni rakṣajihvāni || kṛṣṇa = kṛṣṇakarma ||2|| kapālikā prakāśāni kapālakuṣṭhāni || kākanaṃtikāphala = guṃjā ||3|| sadṛśāni atīvaraktakṛṣṇāni kākaṇakāni || teṣāṃ caturṇāṃ mapyoṣa = uṣo 'nalasamīpa ivopatāpaḥ pluṣṭasyeva ivedanāviśeṣa ity anye 3 coṣa = coṣa ācūṣyata iva vedanā viśeṣaḥ || pipāsetyanye ||3|| paridāha = sarvatohaḥ ||3|| dhūmāyanāni = dhūmopahatasyeva cumucumāyanaṃ dhūmodvamanam ivāṃgānām ity anye ||3|| kṣiprotthānaprapākabheditvāni kṛmijanma ca sāmānyaliṃgāni | śleṣmaṇā puṃḍarīkapatra = śvetapamdaṃdmaṃ prakāśāni puṃḍarīkāṇi || atasi puṣpavarṇāni tāmrāṇi vā visarppāṇi piṭikāvaṃti ca ||Ldadrūkuṣṭhāni | = dadrukuṣṭhaṃ dvividhaṃ sitam asitaṃ ca | asitasya mahopakramasādhyatvāt tadvanubaṃdhitvaprakarṣācca tadanubaṃdhitvaprakarṣāś ca mahākuṣṭheṣu madhyeṣu śrute pākaḥ sitadadrūkuṣṭhasyeva sukhasādhyatvāt ||1|| tayor dvayor api uchannatā parimaṃḍalatā = paripūrṇamaṃḍalaāita ||1|| kaṃḍucirotthānaṃ ceti | sāmānyarūpāṇi ||
SPS.2.5.8kṣudrakuṣṭhonyata urddhvaṃ vakṣyāmaḥ || || sthūlāni = sthūlāni sthūlamūlāni || saṃdhiṣv atidāruṇāni = kṛchrasādhyāni || sthūlā = vraṇā ||4|| karuṣi syuḥ kaṭhināny arūṃṣi ||
tvak = coṣabheda = svapa = nāṃgasādāḥ = tvakśabdaḥ kocabhedasvapnaiḥ saha pratyekaṃ saṃbadhyate || tena tvakśeṣaḥ tvaksaṃkocaḥ ||3|| tvak vidaraṇaṃ | tvaco 'cetanatvaṃ || aṃgaglāni 3|| | kuṣṭhe mahat = mahākuṣṭhe ||3|| pūrvayute bhavaṃti
SPS.2.5.9kṛṣṇāruṇaṃ yena bhavet śarīraṃ tad ekakuṣṭhaṃ pravadaṃty sādhyaṃ ||
syur yena kaṃḍūvyathanoṣacoṣās = coṣa ācūṣaṇam iva ||2|| taleṣu = hastapādataleṣu ||2|| taccarmadalaṃ vadaṃti ||2||
SPS.2.5.10visarpavat = atrokta visarpākhye kuṣṭhasya vakṣyamāṇavisarpparogasya ciravisarppiṇaśīghravisappiṇakṛto bhedaḥ 1 sarpati sarvatothaḥ tvakraktamāṃsāny abhibhūya śīghraṃ ||
Lmūrchāvidāhārucitodapākān kṛtvā visarppaḥ sava bhaved vikāraḥ ||3||
SPS.2.5.11śanaiḥ śarīre piḍikāḥ śravaṃtya sarpaṃti yās taṃ parisarppam āhuḥ ||
kaṃḍūnanvitaṃ śvetamapāyi = sidhmaṃ = vidyāt tanuṃ prāyasa = ||3|| prāyasaḥ śabdo 'pādānāt adhaḥ kāyepi kadācid bhavati | sidhmakuṣṭhaṃ dvividhaṃ | puṣpikāsidhmaṃ sidhmaṃ ca puṣpikāsidhmasya sukhasādhyatvāt suśrute pāṭhaḥ || sidhmasya mahopakramasādhyatvāt carakeṣu mahākuṣṭheṣu pāṭha ity adoṣaḥ ||4|| ūrddhvakārye ||4||
SPS.2.5.12yacchrāvi vṛttaṃ ghanamugrakaṃḍū taṃ snigdhakṛṣṇaṃ kiṭipaṃ vadaṃti ||
rekhāḥ | = tāś ca sarukṣā bhavaṃti || ati atiśabdakaṃdvartirugbhyāṃ saṃbadhyate || rujāvedanā kharyupīḍā || kaṃdvarttirujaḥsarukṣām āvaṃti gātreṣu = gātreṣu pāṇipādeṣu ||5|| iyam eva vicarcikā pādāgatā yadā syāt tadā vicarcikā saṃjñāṃ vihāya vipādikāsaṃjñāṃ prāpnotītyarthaḥ ||6|| vicarcikāyāṃ ||5||
SPS.2.5.12.1pāṣṇādārvodāruṇāsāvurukṣā coṣā kaṃḍū dāhayuktā vicarcī ||
pādodbhūtā copadhāryā vipādī saivarthakṣais tīvraruknaṃtakaṃḍūḥ||
SPS.2.5.13kaṃḍūmatī dāharujopapannā vipādikā pādagateyam eva ||
Lsāśrāva = kaṃḍūparidāhavadbhiḥ sāśrāvakaṃḍūparidāhakai varttaṃte yāḥ piḍikās tās tathāvidhā ||6|| pāmāṇukāciḥ piṭikābhir uhyā = vaidyair jñeyā ||6|| ||6||
SPS.2.5.14sphoṭaiḥ sadāhair iti saiva = saiva pāṇyoḥ sphijostīvradāhirupagatā kasthūr ucyate || kasthūḥ sphikpāṇipādaprabhavair nirupyāḥ ||
kaḍūnvitāyāṃ piḍikāḥ śarīre = sakale kāye ||7|| saṃśrāvahīnā rasakocyate sā ||||7||
SPS.2.5.15aruḥ = aruḥ sthūlāruṣkaṃ || sasidhmaṃrakasāmahac ca yac caikakuṣṭhaṃ kapajāsyanyamūni ||
vāyoḥ prakopāt parisarppam ekaṃ śeṣāṇi = śeṣāṇi visarppakiṭipavicarccikāpāmā || carmadalāni ||8|| aṃtaraṃ bhedaḥ || || oṃ namo nārāyaṇāya || bhagavate vāsudevāya || pittaprabhavāṇi vidyāt ||8|| ||
SPS.2.5.16kuṣṭhakilāsayor aṃtaraṃ || || L tvaggatameva = kuṣṭhaṃ tvagraktamāṃsam adhiṣṭhāya tvaci darśayatyātmānaṃ | kilāsamapariśrāvi ca kilāsam = kilāsaṃ tu tvacam eva kevalāmadhitiṣṭhatītyarthaḥ || anye tu tvaggatam eva kilāsasaṃjñaṃ | tadevadhātvanupraveśāt ścitrasaṃjñam ity āhuḥ || tathā ca viśvāmitraḥ || tvaggataṃ tu vadaśrāvi kilāsaṃ tatparikīrttitaṃ || yadā tvacam atikramyata dhātūn avagāhate || hitvā kilāsasaṃjñaṃ tu ścitrasaṃjñāṃ labhet tadā ||1|| api śabdaḥ saṃbhāvanāyāṃ tena kilāsaṃ kuṣṭhavikṛtiriti saṃbhāvyate | anye tu kim api kilāsaṃ kuṣṭhavikalpo na bhavatītyapi śabdād āhuḥ ||4|| api kuṣṭhavikalpa eva tat trividhaṃ || vātena pittena ślemaṇeti || tad vātena maṃḍalam aruṇaṃ paruṣaṃ paridhvaṃsi = paridhvaṃsi rajoghṛṣṭaṃ vimuṃcatītyarthaḥ ||3|| ca || pittena padmapatrapratikāśaṃ saparidāhaṃ | śleṣma ṇā śvetaṃ bahulaṃ = bahulaṃ māṃsa---2 sthiraṃ snigdhaṃ kaṃḍūmac ca || teṣu = teṣu vātapittaśleṣma-kilāseṣu | 2|| saṃba = ---i-nnamaṃḍalam ity arthaḥ | 2|| ddhamaṃḍalam aṃtejātaṃ = aṃtejātaṃ tu oṣṭhapādapāṇiguhyajaṃ | 2| raktaromacāsādhyam agnidagdhaṃ ca = cakāreṇa pāṇipādagulphauhyauṣṭhajamanuktam api asādhyaṃ samuccinviṃti ||1|| |
SPS.2.5.17kuṣṭhe tu tvak saṃkocasvāpasvedāśāphabhedakauṇya = kauṇyaṃ naṣṭa karatā ||1|| || svaropaghātā vātena ||L pākāvadārāṇāṃgulipatanakarṇanāsābhaṃgākṣi rāgasatvopattayaḥ = kramīṇām utpattayaḥ 1| || pittena || kaṃḍūkarṇabhedaśophaśrāvagauravāṇi | śleṣmaṇā || tatrādibalapravṛttaṃ = utpattāveva tridoṣabalapravṛttatvāt oṃ ||2 pauṃḍarīkaṃ kākaṇakaṃ cāsādhyaṃ ||
SPS.2.5.18tatrādibalapravṛttaṃ pauṃḍarīkaṃ kākaṇakaṃ cāsādhyaṃ ||
SPS.2.5.19bhavaṃti cātra || yathā canaspatir = vṛkṣaḥ ||1 jātaḥ prāpya kālaprakarṣaṇaṃ = kālādhikyaṃ2 ||
aṃtarbhūmiṃ vigāheta mūlair = kṛtvāślo|||1|| vṛṣṭivivarddhitaiḥ ||1||
SPS.2.5.20evaṃ lakṣaṇam utpannaṃ tvaci = atra tvak śabdena rasa uktaḥ rasādhāraṇatvāt || tena rasastha ity arthaḥ ||2||3|| kālaprakarṣataḥ ||
krameṇa dhātūn vyāpnoti narasyāpratikāriṇaḥ ||2
SPS.2.5.21sparśahāniḥ śvedamatvam īṣat kaṃḍūś ca jāyate ||
vaivarṇyaṃ rukṣabhāvaś ca kuṣṭhe tvakṣu samanvite ||3||
SPS.2.5.22tvaksvāpo romaharṣaś ca śvedasyābhipravarttanaṃ ||
kaṃḍūr vipūyakaś = vipūyako durgaṃdhatā ||4|| caiva kuṣṭhe śoṇitasaṃśrite 4||
SPS.2.5.23bāhulyaṃ = sthūlamaṇḍalatā || vaktraśoṣaś ca karkaśyaṃ pihikodgamaḥ ||
todasphoṭa = sphoṭastvacaḥ sphuṭanaṃ || sthiratvaṃ = sthiratvaṃ kaṭhinamaṃḍalatā ||5|| || ca kuṣṭhe māṃsasamāśrite ||5
SPS.2.5.24Ldaurgaṃdhyam = upadeho malavṛddhiḥ ||6||7||8|| upadehaś ca pūyo 'pyakramayas tathā ||
gātrāṇāṃ bhedanaṃ cāpi kuṣṭhe bhedaḥ samāśrite ||6||
SPS.2.5.25nāśābhaṃgo 'kṣirāgaś ca kṣateṣu kramisaṃbhavaḥ ||
bhavet svaropaghātaś ca asthimajjasamāśrite ||7||
SPS.2.5.26koṇyaṃ gatikṣayo 'ṃgānāṃ saṃbhedaḥ kṣatasarpaṇaṃ |
śukrasthānagate liṃgaṃ prāguktāni tathaiva ca8||
SPS.2.5.27strīpuṃsayoḥ = yadā strīpuṃsayoḥ kuṣṭhinor bījam upahataṃ syāt tadā tayoḥ prajotpadyate || upataptamātrabījayoḥ punaḥ prajopatāpāyutopapadyate || kuṣṭhadoṣāt duṣṭaśoṇitaśukrayoḥ ||
yad apatyaṃ tayor jātaṃ jñeyaṃ tad api = tad aipīty apiśabdāt pūrvoktāny api rasādimajjāṃtargatāni liṃgāni bhavaṃti || kuṣṭhavat = kuṣṭhasahitam ity arthaḥ ||9|| ||9||
SPS.2.5.28kuṣṭham ātmavataḥ = jiteṃdriyasya ||10|| sādhyaṃ tvakraktapiśitāśritaṃ ||
medogataṃ bhaved yāpyaṃ āsādhyam ata uttaraṃ ||10||
SPS.2.5.29brahmastrījju = satpuruṣaḥ || navadhapara = svaharaṇādibhiḥ paradravyaṃ ||11|| || ||
karmabhiḥ pāparogasya prāhuḥ kuṣṭhasya saṃbhavaṃ 11
SPS.2.5.30Ldevadravya gurudravya paradārābhimarśanaiḥ ||
pāpmāpāpakṛtām etat kuṣṭham ity abhidhīyate 12||
SPS.2.5.31mṛyate yadi kuṣṭhena punar jātepi = anugataṃ bhavatītyarthaḥ ||13|| gachati ||
nātaḥ kaṣṭataro rogo yathākuṣṭhaṃ prakīrttitaṃ ||13||
SPS.2.5.32āhārācārayoḥ proktām āsthāya = āśritya ||14|| mahatīṃ kriyāṃ ||
auṣadhīnāṃ viśiṣṭānāṃ tapasaś ca niṣevaṇāt || ||14||
SPS.2.5.33yastena mucyate jaṃtuḥ sapūjyāṃ gatim āpnuyāt = +kuṣṭhajanakasya karmaṇo 'kṣīṇatvāt ||+ kṣīṇapāpatvāt || ||
prasaṃgād = prasaṃgena kṛtāt | abhyāsakṛtāt | punaḥ punaḥ kṛtād ity arthaḥ || gātrasaṃśleṣān = idaṃ viśeṣaṇaṃ gātrasaṃsparśādibhiḥ sarvaiḥ saha pratyekaṃ saṃbadhyate ||15|| niśvāsāt sahabhojanāt ||15||
SPS.2.5.34sahaśiyyā = sanāc ekaśiyyāsthiteḥ | cāpi vastramālyā = mālyaṃ puṣpaṃ ||16|| || nulepanāt ||
kuṣṭhaṃ jvaraś ca śophaś ca netrābhisyaṃda eva ca ||16||
aupasargrikarogāś = apasarggikā rogāḥ śītalīkādayaḥ ||1|| atiśayenānuṣaṃgiṇaṃ ||2|| ca pravarttaṃte = saṃkrāmaṃti ||1|| āviśaṃti ||1|| narāt naraṃ || ||

iti kuṣṭhanidānaṃ samāptaṃ paṃcamaṃ ||5|| ||