MS Kathmandu KL 699: Sūtrasthāna 32-46
Published in by in .
- Kaiser Library
- Kathmandu, Nepal
- Known as: 699.
- Siglum: K
A palm-leaf manuscript written in old Nepalese script. For the text
portion from Sūtrasthāna 32-46, this manuscript supports only the
beginning of Sūtrasthāna adhyāya 32 (passages 1 - 4).
More ▾
Title |
Suśrutasaṃhitā |
Author |
Suśruta |
Physical description |
Language/Script |
Sanskrit in Nepalese script.
-
śa
and sa not
distinguished.
-
ba
and va not
distinguished.
- savarṇa nasals rule
applied
|
Format |
pothi |
Material |
palm-leaf |
History |
Date of production |
7th day of Mādhava (=Vaiśākha)
śuklapakṣa Saṃvat 301 (Sunday 13 April 878 CE). |
Place of origin |
The Pashupati Temple of Deopatan, near
Kathmandu. |
(From folio 29v)
athātaḥ svabhāvavipratipattiṃ
vyākhyāsyāmaḥ ||
svabhāvaprasiddhānāṃ śarīraikadeśānāṃm anyathātvaṃ maracṇāya tad yathā śuklānāṃ kṛṣṇatvaṃ
kṛṣṇānāṃ śuklatvaṃ | sthirāṇām mṛdutvaṃ calānām acalatvaṃ acalā⸤nāṃ calatvaṃ | pṛthūnāṃ
saṃkṣiptatvaṃ
saṃkṣiptānāṃ pṛthutvaṃ | dīrghāṇāṃ hrasvaṃ hrasvānān dīrghatā | apatacnadharmiṇāṃ patanam akasmāc
chaityoṣṇasneharaukṣyaprastambhavaivarṇṇyāni apasarpaṇam aṅgānāṃ svebhyaḥ
sthānebhyaḥ
śarīraikadeśānāṃ mavasraṃsoctkṣiptabhrāntapatitavimuktanirgamātigamagurulaghutvāni
pravālavarṇṇavyaṅgaprādurbhāvo vā⸤kasmāt sirāṇāṃ ca darśanaṃ
lalāṭe nāsāvaṃśe vā piṭakotpattiḥ
udakotpattir netrarogaṃ vināsrupravṛttir laclāṭe vā prabhātakāle
svedapravṛttiḥ | gomayacūrṇṇaprakāsasya rajaso darśanam uttamāṅge līyanam vā
kapotakaṅkagṛdhraprabhṛctīnāṃ mūtracpurīṣapravṛddhir
abhuñjanānāṃ stanamūlahṛdayoraḥsu ca śūlotpattayaḥ | madhye ⸤śūnatvam anteṣu parimlāyitvaṃ | viparyayo vā naṣṭahīnavikalavihṛtasvaraṃ
vā vivarṇṇapuṣpaprādurbhāvo
vā dantanakhaśarīreṣu cpuṣpadarśana
cyasya cāpsu kaphaśakṛdretāṃsi nimajjaṃti yasya ca na dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇy ālocyante
snehābhyaktakeśāṃga iva yo cbhāti yaś ca durbalo
bhaktadveṣātisārābhyām pīḍyate | kāsamānaś ca tṛṣṇātibhūtaḥ kṣīṇaś
charddi⸤bhaktadveṣayuktaḥ saphenarudhirodvāmī hatasvaraḥ
śūlābhihataś ca manuṣyaśūnakaracaraṇo nnadveṣī csrastapiṇḍakāṃsapāṇipādaḥ | yaś ca pūrvāhṇe bhuktam aparāhṇe ścharddayaty
avidagdhaṃ sāryate vā jvarakāsābhibhūtaḥ sa śvāsān mriyacte |
vastavad vilapamāno bhūmau patati srastamuṣkaḥ stabdhaśepo bhagnagrīvaḥ
praṇaṣṭamehaś ca ⸤manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ | yaś ca loṣṭaṃ
loṣṭenābhihanti | kāṣṭham vā kāṣṭhena tṛṇācni vā cchinatti |
adharoṣṭhaṃ vā daśati uttaroṣṭhaṃ vā leḍhi | āluñcati karṇṇau keśāṃś ca |
devadvijagurusuhṛdvaidyāṃ vā vidveṣṭi cyasya ca vakrānuvakragā
grahā garhitasthānagatāḥ | janmaṛkṣam vāsyolkāśanibhyām abhihanyate
(From folio 29v7)
...
<!– <facsimile><graphic n=“29v” url=“https://zenodo.org/records/6474120/files/029v%20IMG_0119.JPG”/>
</facsimile>
–>