svabhāvaprasiddhānāṃ śarīraikadeśānāṃm anyathātvaṃ maracṇāya tad
yathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatvaṃ | sthirāṇām mṛdutvaṃ calānām
acalatvaṃ acalā⸤nāṃ calatvaṃ | pṛthūnāṃ saṃkṣiptatvaṃ
saṃkṣiptānāṃ pṛthutvaṃ | dīrghāṇāṃ hrasvaṃ hrasvānān dīrghatā |
apatacnadharmiṇāṃ patanam akasmāc
chaityoṣṇasneharaukṣyaprastambhavaivarṇṇyāni apasarpaṇam aṅgānāṃ
svebhyaḥ sthānebhyaḥ śarīraikadeśānāṃ mavasraṃsoctkṣiptabhrāntapatitavimuktanirgamātigamagurulaghutvāni
pravālavarṇṇavyaṅgaprādurbhāvo vā⸤kasmāt sirāṇāṃ ca
darśanaṃ lalāṭe nāsāvaṃśe vā piṭakotpattiḥ udakotpattir netrarogaṃ vināsrupravṛttir
laclāṭe vā prabhātakāle svedapravṛttiḥ |
gomayacūrṇṇaprakāsasya rajaso darśanam uttamāṅge līyanam vā
kapotakaṅkagṛdhraprabhṛctīnāṃ
mūtracpurīṣapravṛddhir abhuñjanānāṃ stanamūlahṛdayoraḥsu ca
śūlotpattayaḥ | madhye ⸤śūnatvam anteṣu parimlāyitvaṃ |
viparyayo vā naṣṭahīnavikalavihṛtasvaraṃ vā vivarṇṇapuṣpaprādurbhāvo vā dantanakhaśarīreṣu cpuṣpadarśana
cyasya cāpsu kaphaśakṛdretāṃsi nimajjaṃti yasya ca na dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇy
ālocyante snehābhyaktakeśāṃga iva yo cbhāti yaś ca
durbalo bhaktadveṣātisārābhyām pīḍyate | kāsamānaś ca
tṛṣṇātibhūtaḥ kṣīṇaś charddi⸤bhaktadveṣayuktaḥ
saphenarudhirodvāmī hatasvaraḥ śūlābhihataś ca
manuṣyaśūnakaracaraṇo nnadveṣī csrastapiṇḍakāṃsapāṇipādaḥ | yaś ca pūrvāhṇe bhuktam aparāhṇe
ścharddayaty avidagdhaṃ sāryate vā jvarakāsābhibhūtaḥ sa śvāsān
mriyacte | vastavad vilapamāno bhūmau patati
srastamuṣkaḥ stabdhaśepo bhagnagrīvaḥ praṇaṣṭamehaś ca ⸤manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ | yaś ca loṣṭaṃ
loṣṭenābhihanti | kāṣṭham vā kāṣṭhena tṛṇācni vā
cchinatti | adharoṣṭhaṃ vā daśati uttaroṣṭhaṃ vā leḍhi | āluñcati
karṇṇau keśāṃś ca | devadvijagurusuhṛdvaidyāṃ vā vidveṣṭi cyasya ca vakrānuvakragā grahā garhitasthānagatāḥ |
janmaṛkṣam vāsyolkāśanibhyām abhihanyate (From folio 29v7)