Printed edition: Ācārya 1931: Sūtrasthāna 32-end

Published in 2013-2016 by in .

Suśrutasaṃhitā (without commentaries) transcribed by Tsutomu Yamashita and Yasutaka Muroya on the basis of Y. T. Ācārya's 1931 and 1938 Bombay editions The Suśrutasaṃhitā of Suśruta, with the Nibandhsangraha Commentary of Śrī Ḍalhaṇācārya. Yādavaśarman Trivikramātmaja Ācārya Pāndurang Jāvaji Bombay 1931 Revised second edition The sūtrasthāna (SS.1) and śārīrasthāna (SS.3) of this SARIT edition are mainly based on this edition. This SARIT edition omits the commentarial material from this edition. Suśrutasamhitā of Suśruta with the Nibandhasaṅgraha Commentary of Śrī Ḍalhanāchārya and the Nyāyacandrikā Pañjikā of Śrī Gayadāsāchārya on Nidānasthāna, edited from the begining to the 9th ādhyāya of Cikitsāsthāna by Vaidya Jādavji Trikamji Āchārya and the rest by Nārāyaṇ Rām Āchārya Yādavaśarman Trivikramātmaja Ācāryā Nārāyaṇ Rām Āchārya Nirṇaya Sāgar Press Bombay 1938 Revised third edition Reprint edition Varanasi/Delhi: Chaukhambha Orientalia, 1992. The nidānasthāna (SS.2), cikitsāsthāna (SS.4) , kalpasthāna (SS.5) and uttaratantra (SS.6) are based on this edition This SARIT edition omits the commentarial material from this edition.
  • Siglum: A

  • A

[Sūtrasthāna 32-end]

dvātriṃśattamo 'dhyāyaḥ |

athātaḥ svabhāvavipratipattim adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
svabhāvaprasiddhānāṃ śarīraikadeśānām anyabhāvitvaṃ maraṇāya | tad yathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānām anyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānām acalatvaṃ acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇāmapatanadharmitvaṃ akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām || svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vā'pyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogād vinā vā'śrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanam uttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayor aḥsu ca śūlotpattayaḥ madhye śūnatvam anteṣu parimlāyitvaṃ viparyayo vā tathā'rdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vā'psu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇy ālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś cchardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yas tu pūrvāhṇe bhuktam aparāhṇe chardayaty avidagdham atisāryate vā jvarakāsābhibhūtaḥ sa śvāsān mriyate bastavad vilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇāu keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyām abhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti ||
bhavanti cātra
cikitsyamānaḥ samyak ca vikāro yo 'bhivardhate |
prakṣīṇabala māṃsasya lakṣaṇaṃ tadgatāyuṣaḥ ||
nivartate mahāvyādhiḥ sahasā yasya dehinaḥ |
na cāhāraphalaṃ yasya dṛśyate sa vinaśyati ||
etāny ariṣṭarūpāṇi samyag budhyeta yo bhiṣak |
sādhyāsādhyaparīkṣāyāṃ sa rājñaḥ saṃmato bhavet ||

iti suśrutasaṃhitāyāṃ sūtrasthāne svabhāvavipratipattirnāma dvātriṃśo 'dhyāyaḥ samāptaḥ ||

From here on in the sūtrasthāna, MS evidence is not available from witness K due to missing folia.

trayastriṃśattamo 'dhyāyaḥ |

athāto 'vāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
upadravais tu ye juṣṭā vyādhayo yāntyavāryatām |
rasāyanādvinā vatsa tān śṛṇvekamanā mama ||
vātavyādhiḥ pramehaś ca kuṣṭhamarśo bhagandaram |
aśmarī mūḍhagarbhaś ca tathaivodaramaṣṭamam ||
aṣṭāvete prakṛtyaiva duścikitsyā mahāgadāḥ |
prāṇamāṃsakṣayaśvāsatṛṣṇāśoṣavamījvaraiḥ ||
mūrcchātisārahikkābhiḥ punaś caitair upadrutāḥ |
varjanīyā viśeṣeṇa bhiṣajā siddhimicchatā ||
śūnaṃ suptatvacaṃ bhagnaṃ kampādhmānanipīḍitam |
naraṃ rujārtamantaś ca vātavyādhirvināśayet ||
yathoktopadravāviṣṭamatiprasrutam eva vā |
piḍakāpīḍitaṃ gāḍhaṃ prameho hanti mānavam ||
prabhinnaṃ prasrutāṅgaṃ ca raktanetraṃ hatasvaram |
pañcakarmaguṇātītaṃ kuṣṭhaṃ hantīha kuṣṭhinam ||
tṛṣṇārocakaśūlārtamatiprasrutaśoṇitam |
śophātīsārasaṃyuktamarśovyādhirvināśayet ||
vātamūtrapurīṣāṇi krimayaḥ śukram eva ca |
bhagandarāt prasravanti yasya taṃ parivarjayet ||
praśūnanābhivṛṣaṇaṃ ruddhamūtraṃ ruganvitam |
aśmarī kṣapayatyāśu sikatāśarkarānvitā ||
garbhakoṣaparāsaṅgo makkallo yonisaṃvṛtiḥ |
hanyāt striyaṃ mūḍhagarbhe yathoktāś cāpy upadravāḥ ||
pārśvabhaṅgānnavidveṣaśophātīsārapīḍitam |
viriktaṃ pūryamāṇaṃ ca varjayed udarārditam ||
yastāmyati visaṃjñaś ca śete nipatito 'pi vā |
śītārdito 'ntaruṣṇaś ca jvareṇa mriyate naraḥ ||
yo hṛṣṭaromā raktākṣo hṛdi saṃghātaśūlavān |
nityaṃ vaktreṇa cocchvasyāttaṃ jvaro hanti mānavam ||
hikkāśvāsapipāsārtaṃ mūḍhaṃ vibhrāntalocanam |
santatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayati jvaraḥ ||
āvilākṣaṃ pratāmyantaṃ nidrāyuktam atīva ca |
kṣīṇaśoṇitamāṃsaṃ ca naraṃ nāśayati jvaraḥ ||
śvāsaśūlapipāsārtaṃ kṣīṇaṃ jvaranipīḍitam |
viśeṣeṇa naraṃ vṛddhamatīsāro vināśayet ||
śuklākṣamannadveṣṭāramūrdhvaśvāsanipīḍitam |
kṛcchreṇa bahu mehantaṃ yakṣmā hantīha mānavam ||
śvāsaśūlapipāsānnavidveṣagranthimūḍhatāḥ |
bhavanti durbalatvaṃ ca gulmino mṛtyumeṣyataḥ ||
ādhmātaṃ baddhaniṣyandaṃ chardihikkātṛḍanvitam |
rujāśvāsasamāviṣṭaṃ vidradhirnāśayennaram ||
pāṇḍudantanakho yaś ca pāṇḍunetraś ca mānavaḥ |
pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati ||
lohitaṃ chardayed yas tu bahuśo lohitekṣaṇaḥ |
raktānāṃ ca diśāṃ draṣṭā raktapittī vinaśyati ||
avāṅnukhastūnmukho vā kṣīṇamāṃsabalo naraḥ |
jāgariṣṇur asandeham unmādena vinaśyati ||
bahuśo 'pasmarantaṃ tu prakṣīṇaṃ calitabhruvam |
netrābhyāṃ ca vikurvāṇam apasmāro vināśayet ||

iti suśrutasaṃhitāyāṃ sūtrasthāne 'vāraṇīyo nāma trayastriṃśattamo 'dhyāyaḥ ||

catustriṃśattamo 'dhyāyaḥ |

athāto yuktasenīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
yuktasenasya nṛpateḥ parān abhijigīṣataḥ |
bhiṣajā rakṣaṇaṃ kāryaṃ yathā tad upadekṣyate ||
vijigīṣuḥ sahāmātyair yātrāyuktaḥ prayatnataḥ |
rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ ||
panthānam udakaṃ chāyāṃ bhaktaṃ yavasam indhanam |
dūṣayanty arayas tac ca jānīyāc chodhayet tathā |
tasya liṅgaṃ cikitsā ca kalpasthāne pravakṣyate ||
ekottaraṃ mṛtyuśatamatharvāṇaḥ pracakṣate |
tatraikaḥ kālasaṃyuktaḥ śeṣā āgantavaḥ smṛtāḥ ||
doṣāgantujamṛtyubhyo rasamantraviśāradau |
rakṣetāṃ nṛpatiṃ nityaṃ yattau vaidyapurohitau ||
brahmā vedāṅgamaṣṭāṅgamāyurvedam abhāṣata |
purohitamate tasmād varteta bhiṣag ātmavān ||
saṃkaraḥ sarvavarṇānāṃ praṇāśo dharmakarmaṇām |
prajānāmapi cocchittirnṛpavyasanahetutaḥ ||
puruṣāṇāṃ nṛpāṇāṃ ca kevalaṃ tulyamūrtitā |
ājñā tyāgaḥ kṣamā dhairyaṃ vikramaś cāpyamānuṣaḥ ||
tasmād devamivābhīkṣṇaṃ vāṅnanaḥkarmabhiḥ śubhaiḥ |
cintayennṛpatiṃ vaidyaḥ śreyāṃsīcchan vicakṣaṇaḥ ||
skandhāvāre ca mahati rājagehādanantaram |
bhavetsannihito nityaṃ sarvopakaraṇānvitaḥ ||
tatrasthamenaṃ dhvajavadyaśaḥkhyātisamucchritam |
upasarpantyamohena viṣaśalyāmayārditāḥ ||
svatantrakuśalo 'nyeṣu śāstrārtheṣv abahiṣkṛtaḥ |
vaidyo dhvaja ivābhāti nṛpatadvidyapūjitaḥ ||
vaidyo vyādhyupasṛṣṭaś ca bheṣajaṃ paricārakaḥ |
ete pādāś cikitsāyāḥ karmasādhanahetavaḥ ||
guṇavadbhis tribhiḥ pādaiś caturtho guṇavān bhiṣak |
vyādhimalpena kālena mahāntam api sādhayet ||
vaidyahīnāstrayaḥ pādā guṇavanto 'pyapārthakāḥ |
udgātṛhotṛbrahmāṇo yathā'dhvaryuṃ vinā'dhvare ||
vaidyastu guṇavānekastārayed āturān sadā |
plavaṃ pratitarair hīnaṃ karṇadhāra ivāmbhasi ||
tattvād higataśāstrārtho dṛṣṭakarmā svayaṃkṛtī |
laghuhastaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ ||
pratyutpannamadtirdhīmān vyavasāyī viśāradaḥ |
satyadharmaparo yaś ca sa bhiṣak pāda ucyate ||
āyuṣmān sattvavān sādhyo dravyavānātmavān api |
āstiko vaidyavākyastho vyādhitaḥ pāda ucyate ||
praśastadeśasaṃbhūtaṃ praśaste 'hani coddhṛtam |
yuktamātraṃ manaskāntaṃ gandhavarṇarasānvitam ||
doṣaghnamaglānikaramavikāri viparyaye |
samīkṣya dattaṃ kāle ca bheṣajaṃ pāda ucyate ||
snigdho 'jugupsur balavān yukto vyādhitarakṣaṇe |
vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne yuktasenīyo nāma catustriṃśattamo 'dhyāyaḥ ||

pañcatriṃśattamo 'dhyāyaḥ |

athātaḥ āturopakramaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
āturam upakramamāṇena bhiṣajā+āyurādāveva parīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta ||
tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhimanuccair baddhastanam upacitamahāromaśakarṇaṃ paścān mastiṣkaṃ srātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścāc ca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyād dīrghāyuḥ khalv ayam iti | tam ekāntenopakramet | ebhir lakṣaṇair viparītair alpāyuḥ miśrair madhyamāyur iti ||
bhavanti cātra | gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ |
uttarottarasukṣetro yaḥ sa dīrghāyurucyate ||
garbhātprabhṛtyarogo yaḥ śanaiḥ sam upacīyate |
śarīrajñānavijñānaiḥ sa dīrghāyuḥ samāsataḥ ||
madhyamasyāyuṣo jñānamata ūrdhvaṃ nibodha me |
adhastādakṣayor yasya lekhāḥ syurvyaktamāyatāḥ ||
dve vā tisro 'dhikā vā'pi pādau karṇau ca māṃsalau |
nāsāgram ūrdhvaṃ ca bhaved ūrdhvaṃ lekhāś ca pṛṣṭhataḥ ||
yasya syus tasya paramam āyur bhavati saptatiḥ |
jaghany asyāyuṣo jñānam ata ūrdhvaṃ nibodha me ||
hrasvāni yasya parvāṇi sumahac cāpi mehanam |
tathorasy avalīḍhāni na ca syāt pṛṣṭham āyatam ||
ūrdhvaṃ ca śravaṇau sthānān nāsā coccā śarīriṇaḥ |
sahato jalpato vā'pi dantamāṃsaṃ pradṛśyate |
prekṣate yaś ca vibhrāntaṃ sa jīvetpañcaviṃśatim ||
atha punar āyuṣo vijñānārthām aṅgapratyaṅgapramāṇasārānupadekṣyāmaḥ | tatrāṅgāny antarādhisakthibāhuśirāṃsi tadavayavāḥ pratyaṅgānīti | tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyāmānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ catur{O.pañca}aṅgulāyate pañcāṅgulavistṛte
prekṣate yaś ca vibhrāntaṃ sa jīvet pañcaviṃśatim || prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgadarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indrabastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāraṃ aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamas tārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti ||
bhavanti cātra | pañcaviṃśe tato varṣe pumān nārī tu ṣoḍaśe |
samatvāgatavīryau tau jānīyāt kuśalo bhiṣak ||
dehaḥ svair aṅgulair eṣa yathāvad anukīrtitaḥ |
yuktaḥ pramāṇenānena pumān vā yadi vā'ṅganā ||
dīrgham āyur avāpnoti vittaṃ ca mahad ṛcchati |
madhyamaṃ madhaymair āyur vittaṃ hīnais tathā'varam ||
atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveṣaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśam uttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīramāyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena
snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti | eṣāṃ pūrvaṃ pūrvaṃ pradhānam āyuḥsaubhāgyayor iti ||
veśeṣato 'ṅgapratyaṅgapramāṇād atha sārataḥ |
parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmasu ||
vyādhiviśeṣās tu prāgabhihitāḥ sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāś ca | tatraitān bhūyastridhā parīkṣeta kimasāvaupasargikaḥ prākkevalo 'nyalakṣaṇa iti | tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyad vyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ | tatra sopadravam anyonyāvirodhenopakrameta blavantam upadravaṃ vā prākkevalaṃ yathāsvaṃ pratikurvīta anyalakṣaṇe tv ādivyādhau prayateta ||
bhavati cātra | nāsti rogo vinā doṣair yasmāt tasmād vicakṣaṇaḥ |
anuktam api doṣāṇāṃ liṅgair vyādhim upācaret ||
prāgabhihitā ṛtavaḥ ||
śīte śītapratīkāram uṣṇe coṣṇanivāraṇam |
kṛtvā kuryāt kriyāṃ prāptāṃ kriyākālaṃ na hāpayet ||
aprāpte vā kriyākāle prāpte vā na kṛtā kriyā |
kriyā hīnā'tiriktā vā sādhyeṣv api na sidhyati ||
yā hyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca |
sā kriyā na tu yā vyādhiṃ haraty anyam udīrayet ||
prāgabhihito 'gnir annasya pācakaḥ | sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyām āpannas trividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturtaḥ samaḥ sarvasāmyād iti | tatra yo yathākālam upayuktam annaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kāḍcid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apy upayuktamannamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnir ity abhāṣyate sa muhurmuhuḥ prabhūtam apy upayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasantāpāñ janayati yastv alpam apy upayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ ||
viṣamo vātajān rogāṃstīkṣṇaḥ pittanimittajān |
karotyagnis tathā mando vikārān kaphasaṃbhavān ||
tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evam evātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca ||
jāṭharo bhagavānagnirīśvaro 'nnasya pācakaḥ |
saukṣmyādrasānādadāno vivektuṃ naiva śakyate ||
prāṇāpānasamānais tu sarvataḥ pavanais tribhiḥ |
dhmāyate pācyate cāpi sve sve sthāne vyavasthitaiḥ ||
vayas tu trividhaṃ bālyaṃ madhyaṃ vṛddham iti | tatronaṣoḍaśavarṣā bālāḥ | te 'pi trividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti | teṣu saṃvatsaraparāḥ kṣīrapāḥ dvisaṃvatsaraparāḥ kṣīrānnādāh parato 'nnādā iti | ṣoḍaśasaptatyor antare madhyaṃ vayaḥ | tasya vikalpo vṛddhiryauvanaṃ saṃpūrṇatā hānir iti | tatra āviṃśatervṛddhiḥ ātriṃśate yauvanaṃ ācatvāriṃśataḥ sarvadhātvindriyabalavīryasaṃpūrṇatā ata ūrdhvamīṣatparihāṇiryāvat saptatir iti | saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate ||
tatrottarottarāsu vayovasthāsūttarottarā bheṣajamātrāviśeṣā bhavanti ṛte ca parihāṇeḥ tatrādyāpikṣayā pratikurvīta ||
bhavanti cātra | bāle vivardhate śleṣmā madhyame pittam eva tu |
bhūyiṣṭhaṃ vardhate vāyur vṛddhe tadvīkṣya yojayet ||
agnikṣāravirekais tu bālavṛddhau vivarjayet |
tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ ||
dehaḥ sthūlaḥ kṛśo madhya iti prāgupadiṣṭaḥ ||
karśayed bṛṃhayec cāpi sadā sthūlakṛśau narau |
rakṣaṇaṃ caiva madhyasya kurvīta satataṃ bhiṣak ||
balam abhihitaguṇaṃ daurbalyaṃ ca svabhāvadeṣajarādibhir avekṣitavyam | yasmād balavataḥ sarvakriyāpravṛttis tasmād balam eva pradhānam adhikaraṇānām ||
kecit kṛśāḥ prāṇavantaḥ sthūlāś cālpabalā narāḥ |
yasmāt sthiratvavyāyāmair balaṃ vaidyaḥ pratarkayet ||
sattvaṃ tu vyasanābhyudayakriyādisthāneṣu aviklavakaram ||
sattvavān sahate sarvaṃ saṃstabhyātmānam ātamanā |
rājasaḥ stabhyamāno 'nyaiḥ sahate naiva tāmasaḥ ||
sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhāny api yāny abādhakarāṇi bhavanti ||
yo rasaḥ kalpate yasya sukhāyaiva niṣevitaḥ |
vyāyāmajātamanyadvā tat sātmyam iti nirdiśet ||
prakṛtiṃ bheṣajaṃ copariṣṭādvakṣyāmaḥ ||
deśastvānūpo jāṅgalaḥ sādhāraṇa iti | tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānupaḥ ākāśasamaḥ praviralālpa kaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakāprāya uṣṇadāruṇavāyaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti ||
bhavanti cātra | samāḥ sādhāraṇe yasmācchītavarṣoṣmamārutāḥ |
doṣāṇāṃ samatā jantostasmāt sādhāraṇo mataḥ ||
na tathā balavantaḥ syur jalajā vā sthalāhṛtāḥ |
svadeśe nicitā doṣā anyasmin kopam āgatāḥ ||
ucite vartamānasya nāsti deśakṛtaṃ bhayam |
āhārasvapnaceṣṭādau taddeśasya guṇe sati ||
deśaprakṛtisātmye tu viparīto 'cirotthitaḥ |
saṃpattau bhiṣagādīnāṃ balasattvāyuṣāṃ tathā ||
kevalaḥ samadehāgneḥ sukhasādhyatamo gadaḥ |
ato 'nyathā tvasādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ ||
kriyāyās tu guṇālābhe kriyām anyāṃ prayojayet |
pūrvasyāṃ śantavegāyāṃ na kriyāsaṃkaro hitaḥ ||
guṇālābhe 'pi sapadi yadi saiva kriyā hitā |
kartavyaiva tadā vyādhiḥ kṛcchrasādhyatamo yadi ||
ya evam enaṃ vidhim ekarūpaṃ bibharti kālādivaśena dhīmān |
sa mṛtyupāśān jagato gadaughān chinatti bhaiṣajyaparaśvadhena ||

iti suśrutasaṃhitāyāṃ sūtrasthāne āturopakramaṇīyo nāma pañcatriṃśo 'dhayāyaḥ ||

ṣaḍtriṃśattamo 'dhyāyaḥ |

athāto bhūmipravibhāgīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta | tasyāṃ jātamapi kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ ||
viśeṣatas tu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalā+āsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklā'mbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohā'gniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyā'nilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā ||
atra kecid āhur ācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tat tu na samyak saumyāgneyatvāj jagataḥ | saumyāny auṣadhāni saumyeṣv ṛtuṣv ādadītāgneyāny āgneyeṣu evam avyāpannaguṇāni bhavanti | saumyāny auṣadhāni saumyeṣv ṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṃ bhūmau jātāny atimadhurasnigdhaśītāni jāyante | etena śeṣaṃ vyākhyātam ||
tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyām ubhayatobhāgāni ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti ||
sarvāṇyeva cābhinavāny anyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ (ā.sarvāṇyeva sakṣīrāṇi vīryavanti ) teṣām asampattāva(ā.na)tikrāntasaṃvatsarāṇy ādadīteti ||
bhavanti cātra NB the vulgate here is transcribed from the 1931 edition, that differs here from the 1938 edition. |
gopālās tāpasā vyādhā ye cānye vanacāriṇaḥ |
mūlāhārāś ca ye tebhyo bheṣajavyaktir iṣyate ||
sarvāvayavasādhyeṣu palāśalavaṇādiṣu |
vyavasthito na kālo 'sti tatra sarvo vidhīyate ||
gandhavarṇarasopetā ṣaḍvidhā bhūmir iṣyate |
tasmād bhūmisvabhāvena bījinaḥ ṣaḍrasāyutāḥ ||
avyaktaḥ kila toyasya raso niścayaniścitaḥ |
rasaḥ sa eva cāvyakto vyakto bhūmir asād bhavet ||
sarvalakṣaṇasaṃpannā bhūmiḥ sādhāraṇā smṛtā |
dravyāṇi yatra tatraiva tadguṇāni viśeṣataḥ ||
vigandhenāparāmṛṣṭamavipannaṃ rasādibhiḥ |
navaṃ dravyaṃ purāṇaṃ vā grāhyam eva vinirdiśet ||
viḍaṅgaṃ pippalī kṣaudraṃ sarpiś cāpy anavaṃ hitam |
śeṣam anyat tv abhinavaṃ gṛhṇīyād doṣavarjitam ||
jaṅgamānāṃ vayaḥsthānāṃ raktaromanakhādikam |
kṣīramūtrapurīṣāṇi jīrṇāhāreṣu saṃharet ||
plotamṛdbhāṇḍaphalakaśaṅkuvinyastabheṣajam |
praśastāyāṃ diśi śucau bheṣajāgāram iṣyate ||

saptatriṃśattamo 'dhyāyaḥ |

athāto miśrakam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
mātuluṅgāgnimanthau ca bhadradāru mahauṣadham |
ahiṃsrā caiva rāsnā ca pralepo vātaśophajit ||
dūrvā ca nalamūlaṃ ca madhukaṃ candanaṃ tathā |
śītalāś ca gaṇāḥ sarve pralepaḥ pittaśophahṛt ||
āgantuje raktaje ca hyeṣa eva vidhiḥ smṛtaḥ |
vidhir viṣaghno viṣaje pittaghno 'pi hitas tathā ||
ajagandhā'śvagandhā ca kālā saralayā saha |
ekaiṣikā'jaśrṅgī ca pralepaḥ śleṣmaśophahṛt ||
ete vargās trayo lodhraṃ pathyā piṇḍītakāni ca |
anantā ceti lepo 'yaṃ sānnipātikaśophahṛt ||
snigdhāmlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ |
pitte coṣṇah kaphe kṣāramūtrāḍhyastatpraśāntaye ||
śaṇamūlakaśigrūṇāṃ phalāni tilasarṣapāḥ |
śaktavaḥ kiṇvamatasī dravyāṇyuṣṇāni pācanam ||
cirabilvo 'gniko dantī citrako hayamārakaḥ |
kapotagṛdhrakaṅkāṇāṃ purīṣāṇi ca dāraṇam |
kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ param ||
dravyāṇāṃ picchilānāṃ tu tvaṅnūlāni prapīḍanam |
yavagodhūmamāṣāṇāṃ cūrṇāni ca samāsataḥ ||
śaṅkhinyaṅkoṭhasumanaḥkaravīrasuvarcalāḥ |
śodhanāni kaṣāyāṇi vargaś cāragvadhādikaḥ ||
ajagandhā'jaśṛṅgī ca gavākṣī lāṅgalāhvayā |
pūtīkaś citrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ ||
kaṭutrikaṃ yavakṣāro lavaṇāni manaḥśilā |
kāsīsaṃ trivṛtā dantī haritālaṃ surāṣṭrajā ||
saṃśodhanīnāṃ vartīnāṃ dravyāṇy etāni nirdiśet |
etair evauṣadhaiḥ kuryāt kalkān api ca śodhanān ||
kāsīsakaṭurohiṇyor jātīkandaharidrayoḥ |
pūrvoddiṣṭeṣu cāṅgeṣu kuryāt tailaghṛtāni vai ||
arkottamāṃ snuhīkṣīraṃ piṣṭvā kṣārottamān api |
jātīmūlaṃ haridre dve kāsīsaṃ kaṭurohiṇīm ||
pūrvoddiṣṭāni cānyāni kuryāt saṃśodhanaṃ ghṛtam |
mayūrako rājavṛkṣo nimbaḥ kośātakī tilāḥ ||
bṛhatī kaṇṭakārī ca haritālaṃ manaḥśilā |
śodhanāni ca yojyāni taile dravyāṇi śodhane ||
kāsīse saindhave kiṇve vacāyāṃ rajanīdvaye |
śodhanāṅgeṣu cānyeṣu cūrṇaṃ kurvīta śodhanam ||
sālasārādisāreṣu paṭolatriphalāsu ca |
rasakriyā vidhātavyā śodhanī śodhaneṣu ca ||
śrīveṣṭake sarjarase sarale devadāruṇi |
sāreṣv api ca kurvīta matimān vraṇadhūpanam ||
kaṣāyāṇāmanuṣṇānāṃ vṛkṣāṇāṃ tvakṣu sādhitam |
śṛtaṃ śītaṃ kaṣāyaṃ vā ropaṇārtheṣu śasyate ||
somāmṛtāśvagandhāsu kākolyādau gaṇe tathā |
kṣīripraroheṣv api ca vartayo ropaṇāḥ smṛtāḥ ||
samaṅgā somasaralā somavalkaḥ sacandanaḥ |
kākolyādiś ca kalkaḥ syāt praśasto vraṇaropaṇe ||
pṛthakparṇyātmaguptā ca haridre mālatī sitā |
kākolyādiś ca yojyaḥ syādbhiṣajā ropaṇe ghṛte ||
kālānusāryāguruṇī haridre devadāru ca |
priyaṅgavaś ca rodhraṃ ca taile yojyāni ropaṇe ||
kaṅgukā triphalā rodhraṃ kāsīsaṃ śravaṇāhvayā |
dhavāśvakarṇayos tvak ca ropaṇaṃ cūrṇam iṣyate ||
priyaṅgukā sarjarasaḥ puṣpakāsīsam eva ca |
tvakcūrṇaṃ dhavajaṃ caiva ropaṇārthaṃ praśasyate ||
tvakṣu nyagrodhavargasya triphalāyāstathaiva ca |
rasakriyāṃ ropaṇārthe vidadhīta yathākramam ||
apāmārgo 'svagandhā ca tālapatrī suvarcalā |
utsādane praśasyante kākolyādiś ca yo gaṇaḥ ||
kāsīsaṃ saindhavaṃ kiṇvaṃ kuruvindo manaḥśilā |
kukkuṭāṇḍakapālāni sumanomukulāni ca ||
phale śairīṣakārañje dhātucūrṇāni yāni ca |
vraṇeṣūtsannamāṃseṣu praśastāny avasādane ||
samastaṃ vargam ardhaṃ vā yathālābham athāpi vā |
prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmasu ||

iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne miśrakādhyāyo nāma saptatriṃśattamo 'dhyāyaḥ ||

aṣṭatriṃśattamo 'dhyāyaḥ |

athāto dravayasaṃgrahaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
samāsena saptatriṃśaddravyagaṇā bhavanti ||
tad yathā vidārigandhā vidārī viśvadevā sahadevā śvadaṃṣṭrā pṛthakparṇī śatāvarī sārivā kṛṣṇasārivā jīvakarṣabhakau mahāsahā kṣudrasahā bṛhatyau punarnavair aṇḍo haṃsapādī vṛścikālyṛṣabhī ceti ||
vidārīgandhādirayaṃ gaṇaḥ pittānilāpahaḥ |
śoṣagulmāṅgamardordhvaśvāsakāsavināśanaḥ ||
āragvadhamadanagopaghoṇṭākaṇṭakīkuṭajapāṭhāpāṭalāmūrvendrayavasaptavarṇanimbakuruṇṭakadāsī-kuruṇṭakaguḍūcīcitrakaśārṅga(ā.rṅge)ṣṭākarañjadvayapaṭolakirātatiktakāni suṣavī ceti ||
āragvadhādir ity eṣa gaṇaḥ śleṣmaviṣāpahaḥ |
mehakuṣṭhajvaravamīkaṇḍūghno vraṇaśodhanaḥ ||
varuṇārtagalaśigrumadhuśigrutarkārīmeṣaśṛṅgīpūtīkanaktamālamoraṭāgnimanthasaireyakadvayabimbīvasukavasiracitrakaśatāvarībilvājaśṛṅgīdarbhā bṛhatīdvayaṃ ceti ||
varuṇādir gaṇo hy eṣa kaphamedonivāraṇaḥ |
vinihanti śiraḥśūlagulmābhyantaravidradhīn ||
vīratarusahacaradvayadarbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgnimanthamoraṭāvasukavasirabhallūkakuraṇṭakendīvarakapotavaṅkā śvadaṃṣṭrā ceti ||
vīratarvādir ity eṣa gaṇo vātavikāranut |
aśmarīśarkarāmūtrakṛcchrāghātarujāpahaḥ ||
sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgītiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti ||
sālasārādir ity eṣa gaṇaḥ kuṣṭhavināśanaḥ |
mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ ||
rodhrasāvararodhrapalāśakuṭannaṭāśokaphañjīkaṭphalailavālukaśallakījiṅginīkadambasālāḥ kadalī ceti ||
eṣa rodhrādirityukto medaḥkaphaharo gaṇaḥ |
yonidoṣaharaḥ stambhī varṇyo viṣavināśanaḥ ||
arkālarkakarañjadvayamāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāmahāśvetāvṛścikālyalavaṇāstāpasavṛkṣaś ceti ||
arkādiko gaṇo hyeṣa kaphamedoviṣāpahaḥ |
kṛmikuṣṭhapraśamano viśeṣāddraṇaśodhanaḥ ||
surasāśvetasurasāphaṇijjñakārjakabhūstṛṇasugandhakasumukhakālamālakāsamardakṣavakakharapuṣpāviḍaṅgakaṭphalasurasīnirguṇḍīkulāhalondurukarṇikāphañjīprācībalakākamācyo viṣamuṣṭikaś ceti ||
surasādirgaṇo hyeṣa kaphahṛt kṛmisūdanaḥ |
pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ ||
muṣkakapalāśadhavacitrakamadanavṛkṣakarśiṃśapāvajravṛkṣastriphalā ceti ||
muṣkakādirgaṇo hyeṣa medoghnaḥ śukradoṣahṛt |
mehārśaḥpāṇḍurogaghnaḥ śarkarānāśanaḥ paraḥ ||
pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti ||
pippalyādiḥ kaphaharaḥ pratiśyāyānilārucīḥ |
nihanyāddīpano gulmaśūlaghnaś cāmapācanaḥ ||
elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍasthauṇeyakaśrīveṣṭakacocacorakavālu{O.?}kaguggulusarjarasaturuṣkakundurukāga{O.u}ruspṛkkośīrabhadradārukuṅkumāni punnāgakeśaraṃ ceti ||
eladiko vātakaphau nihanyādviṣam eva ca |
varṇaprasādanaḥ kaṇḍūpiḍakāloṭhanāśanaḥ ||
vacāmustātiviṣābhayābhadradārūṇi nāgakeśaraṃ ceti ||
haridrādāruharidrākalaśīkuṭajabījāni madhukaṃ ceti ||
etau vacāharidrādī gaṇau stanyaviśodhanau |
āmātisāraśamanau viśeṣāddoṣapācanau ||
śyāmāmahāśyāmātrivṛddantīśaṅkhinītilvakakampillakaramyakakramukaputraśreṇīgavākṣīrajavṛkṣakarañjadvayaguḍūcīsaptalācchagalāntrīsudhāḥ suvarṇakṣīrī ceti ||
uktaḥ śyāmādir ity eṣa gaṇo gulmaviṣāpahaḥ |
ānāhodaraviḍbhedī tathodāvartanāśanaḥ ||
bṛhatīkaṇṭakārikākuṭajaphalapāṭhā madhukaṃ ceti ||
pācanīyo bṛhatyādirgaṇaḥ pittānilāpahaḥ |
kaphārocakahṛdrogamūtrakṛcchrarujāpahaḥ ||
paṭolacandanakucandanamūrvāguḍūcīpāṭhāḥ kaṭurohiṇī ceti ||
paṭolādirgaṇaḥ pittakaphārocakanāśanaḥ |
jvaropaśamano vraṇyaś chardikaṇḍūviṣāpahaḥ ||
kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣaparṇīmedāmahāmedācchinnaruhākarkaṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkardhivṛddhimṛdvīkājīvantyo madhukaṃ ceti ||
kākolyādirayṃ pittaśoṇitānilanāśanaḥ |
jīvano bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakaras tathā ||
ūṣakasaindhavaśilājatukāsīsadvayahiṅgūni tutthakaṃ ceti ||
ūṣakādiḥ kaphaṃ hanti gaṇo medoviśoṣaṇaḥ |
aśmarīśarkarāmūtrakṛcchragulmapraṇāśanaḥ ||
sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇyuśīraṃ ceti ||
sārivādiḥ pipāsāghno raktapittaharo gaṇaḥ |
pittajvarapraśamano viśeṣāddāhanāśanaḥ ||
añjanarasāñjananāgapuṣpapriyaṅgunīlotpalanaladanalinakeśarāṇi madhukaṃ ceti ||
añjanādirgaṇo hyeṣa raktapittanibarhaṇaḥ |
viṣopaśamano dāhaṃ nihantyābhyantaraṃ tathā ||
parūṣakadrākṣākaṭphaladāḍimarājādanakatakaphalaśākaphalāni triphalā ceti ||
parūṣakādir ity eṣa gaṇo 'nilavināśanaḥ |
mūtradoṣaharo hṛdyaḥ pipāsāghno rucipradaḥ ||
priyaṅgusamaṅgādhātakīpunnāganāgapuṣpacandanakucandanamocarasarasāñjanakumbhīkasrotoñjanapadmakesarayojanavallayo dīrghamūlā ceti ||
ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapeśikāsāvararodhrapalāśanandīvṛkṣāḥ padmakeśarāṇi ceti ||
gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau |
sandhānīyau hitau pitte vraṇānāṃ cāpi ropaṇau ||
nyagrodhodumbarāśvatthaplakṣamadhukakapītanakakubhāmrakośāmracorakapatrajambūdvayapiyālamadhūkarohiṇīvañjulakadambabadarītindukīsallakīrodhrasāvararodhrabhallātakapalāśā nandīvṛkṣaś ceti ||
nyagrodhādirgaṇo vraṇyaḥ saṃgrāhī bhagnasādhakaḥ |
raktapittaharo dāhamedoghno yonidoṣahṛt ||
guḍūcīnimbakustumburucandanāni padmakaṃ ceti ||
eṣa sarvajvarān hanti guḍūcyādis tu dīpanaḥ |
hallāsārocakavamīpipāsādāhanāśanaḥ ||
utpalaraktotpalakumudasaugandhikakuvalayapuṇḍarīkāṇi madhukaṃ ceti ||
utpalādirayaṃ dāhapittaraktavināśanaḥ |
pipāsāviṣahṛdrogacchardimūrcchāharo gaṇaḥ ||
mustāharidrādāruharidrāharītakyāmalakabibhītakakuṣṭhahaimavatīvacāpāṭhākaṭurohiṇīśārṅgaṣṭātiviṣādrāviḍībhallātakāni citrakaś ceti ||
eṣa mustādiko nāmnā gaṇaḥ śleṣmaniṣūdanaḥ |
yonidoṣaharaḥ stanyaśodhanaḥ pācanas tathā ||
harītakyāmalakabibhītakāni triphalā ||
triphalā kaphapittaghnī mehakuṣṭhavināśanī |
cukṣuṣyā dīpanī caiva viṣamajvaranāśanī ||
pippalīmaricaśṛṅgaverāṇi trikaṭukam ||
tryūṣaṇaṃ kaphamedoghnaṃ mehakuṣṭhatvagāmayān |
nihanyāddīpanaṃ gulmapīnasāgnyalpatām api ||
āmalakīharītakīpippalyaś citrakaś ceti ||
āmalakyādir ity eṣa gaṇaḥ sarvajvarāpahaḥ |
cakṣuṣyo dīpano vṛṣyaḥ kaphārocakanāśanaḥ ||
trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalaś ceti ||
gaṇastrapvādir ity eṣa garakrimiharaḥ paraḥ |
pipāsāviṣahṛdrogapaṇḍumehaharas tathā ||
lākṣārevatakuṭajāśvamārakaṭphalaharidrādvayanimbasaptacchadamālatyastrāyamāṇā ceti ||
kāṣāyastiktamadhuraḥ kaphapittārtināśanaḥ |
kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ ||
pañca pañcamūlāny ata ūrdhvaṃ vakṣyāmaḥ | tatra trikaṇṭakabṛhatīdvayapṛthakparṇyo vidārigandhā ceti kanīyaḥ ||
kaṣāyatiktamadhuraṃ kanīyaḥ pañcamūlakam |
vātaghnaṃ pittaśamanaṃ bṛṃhaṇaṃ balavardhanam ||
bilvāgnimanthaṭiṇṭukapāṭalāḥ kāśmaryaś ceti mahat ||
satiktaṃ kaphavātaghnaṃ pāke laghvagnidīpanam |
madhurānurasaṃ caiva pañcamūlaṃ mahat smṛtaḥ ||
anayor daśamūlamucyate ||
gaṇaḥ śvāsaharo hyeṣa kaphapittānilāpahaḥ |
āmasya pācanaś caiva sarvajvaravināśanaḥ ||
vidārīsārivārajanīguḍūcyo 'jaśṛṅgī ceti vallīsaṃjñaḥ ||
karamardatrikaṇṭakasairīyakaśatāvarīgṛdhranakhya iti kaṇṭakasaṃjñaḥ ||
raktapittaharau hyetau śophatrayavināśanau |
sarvamehaharau caiva śukradoṣavināśanau ||
kuśakāśanaladarbhakāṇḍekṣukā iti tṛṇasaṃjñakaḥ ||
antyaḥ prayuktaḥ kṣīreṇa śīghram eva vināśayet ||
eṣāṃ vātaharāvādyāvantyaḥ pittavināśanaḥ |
pañcakau śleṣmaśamanāvitarau parikīrtitau ||
trivṛtādikamanyatropadekṣyāmaḥ ||
samāsena gaṇā hyete proktāsteṣāṃ tu vistaram |
cikitsiteṣu vakṣyāmi jñātvā doṣabalābalam ||
ebhir lepān kaṣāyāṃś ca tailaṃ sarpīṃṣi pānakān |
pravibhajya yathānyāyaṃ kurvīta matimān bhiṣak ||
bhūmavarṣānilakledaiḥ sarvartuṣvanabhidrute |
grāhayitvā gṛhe nyasyed vidhinauṣadhasaṃgraham ||
samīkṣya doṣabhedāṃś ca miśrān bhinnān prayojayet |
pṛthaṅniśrān samastān vā gaṇaṃ vā vyastasaṃhatam ||
iti suśrutasaṃhitāyāṃ sūtrasthāne dravyasaṃgrahaṇīyo nāmāṣṭatriṃśo 'dhyāyaḥ ||

ekonacatvāriṃśattamo 'dhyāyaḥ |

athātaḥ saṃśodhanasaṃśamanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
madanakuṭajajīmūtakekṣvākudhāmārgavakṛtavedhanasarṣapaviḍaṅgapippalīkarañjaprapunnāḍakovidārakarbudārāriṣṭāśvagandhāvidulabandhujīvakaśvetāśaṇapuṣpībimbīvacāmṛgervāruś citrā cety ūrdhvabhāgaharāṇi | tatra kovidārapūrvāṇāṃ phalāni kovidārādīnāṃ mūlāni ||
vivṛtāśyāmādantīdravantīsaptalāśaṅkhinīviṣāṇikāgavākṣīcchagalāntrīsruksuvarṇakṣīrīcitrakakiṇihīkuśakāśatilvakakampillakaramyakapāṭalāpūgaharītakyāmalakabibhītakanīlinīcaturaṅgulair aṇḍapūtīkamahāvṛkṣasaptacchadārkā jyotiṣmatī cety adhobhāgaharāṇi | tatra tilvakapūrvāṇāṃ mūlāni tilvakādīnāṃ pāṭalāntānāṃ tvacaḥ kampillakaphalarajaḥ pūgādīnām eraṇḍāntānāṃ phalāni pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṃ kṣīrāṇīti ||
koṣātakī saptalā śaṅkhinī devadālī kāravellikā cety ubhayatobhāgaharāṇi | eṣāṃ svarasā iti ||
pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgukīmeṣaśṛṅgīmātuluṅgīsuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni | tatra karavīrapūrvāṇāṃ phalāni karavīrādīnāmarkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ patāṇi iṅgukīmeṣaśṛṅgyostavacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ pūspāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyāny āsutasaṃyogāḥ śakṛdrasamūtre malāv iti ||
saṃśamanāny ata ūrdhvaṃ vakṣyāmaḥ tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhedakālarkārkaśatāvarīpunarnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūrabadarayavakolakulatthaprabhṛtīni vidārigandhādiś ca dve cādye pañcamūlyau samasena vātasaṃśamano vargaḥ ||
candanakucandanahrīverośīramañjiṣṭhāpayasyādidārīśatāvarīgundrāśaivalakahlārakumudotpalakanda(ā.da)līdūrvāmūrvāprabhṛtīni kākolyādiḥ sārivādirañjanādirutpalādirnyagrodhādistṛṇapañcamūlam iti samāsena pittasaṃśamano vargaḥ ||
kāleyakāgurutilaparṇīkuṣṭhaharidrāśītaśivaśatapuṣpāsaralārāsnāprakīryodakīryeṅgudīsumanaḥkākādanīlāṅgalakīhastikarṇamuñjātakalāmajjakaprabhṛtīni vallīkaṇṭakapañcamūlyau pippalyādirbṛhatyādirmuṣkakādirvacādiḥ surasādirāragvadhādir iti samāsena śleṣmasaṃśamano vargaḥ ||
tatra sarvāṇy evauṣadhāni vyādhyagnipuruṣabalānyam{??}isamīkṣya vidadhyāt | tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikamajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrcchāmadānāvahati saṃśamanaṃ evaṃ saṃśodhanam atipātayati | hīnamebhyo dattam akiṃcitkaraṃ bhavati | tasmāt samam eva vidadhyāt ||
bhavanti cātra |
roge śodhanasādhye tu yo bhaved doṣadurbalaḥ |
tasmai dadyād bhiṣak prājño doṣapracyāvanaṃ mṛdu ||
cale doṣe mṛdau koṣṭhe nekṣetātra balaṃ nṛṇām |
avyādhidurbalasyāpi śodhanaṃ hi tadā bhavet ||
svayaṃ pravṛttadoṣasya mṛdukoṣṭhasya śodhanam |
bhaved alpabalasyāpi prayuktaṃ vyādhināśanam ||
vyādhyādiṣu tu madhyeṣu kvāthasyāñjalir iṣyate |
biḍālapadakaṃ cūrṇaṃ deyaḥ kalko 'kṣasaṃitaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne saṃśodhanasaṃśamanīyo nāmaikonacatvāriṃśo 'dhyāyaḥ ||

catvāriṃśattamo 'dhayāyaḥ /

athāto dravyarasaguṇavīryavipākavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
kecid ācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva saṃpannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānācca yathā hi pārthivaṃ dravyam anyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇāc ca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatavāc ca dravyam āśritā rasādayo bhavanti ārambhasāmarthyāc ca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipaced ity evam ādiṣu na rasādiṣv ārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramam apekṣante yathā taruṇe taruṇāḥ saṃpūrṇe saṃpūrṇā iti ekadeśasādhyatvāc ca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam | dravyalakṣaṇaṃ tu kriyāguṇavat samavāyikāraṇam iti ||
nety āhur anye rasās tu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānāc ca rasena hyanumīyate dravyaṃ yathā madhuram iti ṛṣivacanāc ca ṛṣivacanaṃ vedo yathā kiṃcid ijyārthaṃ madhuram āhared iti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā | rasalakṣaṇam anyatropadekṣyāmaḥ ||
nety āhur anye vīryaṃ pradhānam iti | kasmāt tad vaśenauṣadhakarmaniṣpatteḥ | ihauṣadhakarmāṇy ūrdhvādhobhāgobhayabhāgasaṃśodhanasaṃśamanasaṃgrāhakāgnidīpanapīḍanalekhanabṛṃhaṇarasāyanavājīkaraṇaśvayathukaravilayanadahanadāraṇamādanaprāṇaghnaviṣapraśamanāni vīryaprādhānyād bhavanti | tac ca vīryaṃ dvividham uṣṇaṃ śītaṃ ca agnīṣomīyatvāj jagataḥ | kecid aṣṭavidham āhuḥ śītam uṣṇaṃ snigdhaṃ rūkṣaṃ viśadaṃ piccilaṃ mṛdu tīkṣṇaṃ ceti | etāni vīryāṇi svabalaguṇotkarṣādrasamabhibhūyātmakarma kurvanti | yathā tāvan mahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthāḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraś cekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saidhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāśca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tad etan nidarśanamātram uktam ||
bhavanti cātra | ye rasā vātaśamanā bhavanti yadi teṣu vai |
raukṣyalāghavaśaityāni na te hanyuḥ samīraṇam ||
ye rasāḥ pittaśamanā bhavanti yadi teṣu vai |
taikṣṇyauṣṇyalaghutāś caiva na te tat karmakāriṇaḥ ||
ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai |
snehagauravaśaityāni na te tatkarmakāriṇaḥ ||
tasmād vīryaṃ pradhānam iti ||
nety āhur anye vipākaḥ pradhānam iti | kasmāt samyaṅnithyāvipākatvāt iha sarvadravāṇy{O.vyāṇy}abhyavahṛtāni samyaṅnithyāvipakvāni guṇaṃ doṣaṃ vā janayanti | tatr āhur anye prati rasaṃ pāka iti | kecittrividhamicchanti madhuramamlaṃ kaṭukaṃ ceti | tattu na samyak bhūtaguṇād āmāc cānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaity agner mandatvāt yady evaṃ lavaṇo 'py anyaḥ pāko bhaviṣyanti śleṣmā hi vidagdho lavaṇatām upaitīti | madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣām iti kecid āhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīramukhāgataṃ pacyamānaṃ madhuram eva syāt tathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvam uttarakāle 'pi na parityajanti tadvaditi | kecid vadanti abalavanto balavatāṃ vaśam āyāntīti | evam anavasthitiḥ tasmād asiddhānta eṣaḥ | āgame hi dvividha eva pāko madhuraḥ kaṭukaś ca | tayor madhurākhyo guruḥ kaṭukākhyo laghur iti | tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti ||
bhavanti cātra | dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ |
nirvartante 'dhikās tatra pāko madhura ucyate ||
tejo 'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu |
nirvartante 'dhikās tatra pākaḥ kaṭuka ucyate ||
pṛthaktvadarśinām eṣa vādināṃ vādasaṃgrahaḥ |
catruṇāmapi sāmagryam icchanty atra vipaścitaḥ ||
tad dravyam ātmanā kiṃcit kiṃcid vīryeṇa sevitam |
kiṃcid rasavipākābhyāṃ doṣaṃ hanti karoti vā ||
pāko nāsti vinā vīryādvīryaṃ nāsti vinā rasāt |
raso nāsti vinā dravyāddravyaṃ śreṣṭhataṃ smṛtam ||
janma tu dravyarasayoranyonyāpekṣikaṃ smṛtam |
anyonyāpekṣikaṃ janma yathā syāddehadehinoḥ ||
vīryasaṃjñā guṇā ye 'ṣṭau te 'pi dravyāśrayāḥ smṛtāḥ |
raseṣu na bhavantyete nirguṇāstu guṇāḥ smṛtāḥ ||
dravye dravyāṇi yasmād dhi vipacyante na ṣaḍrasāḥ |
śreṣṭhaṃ dravyam ato jñeyaṃ śeṣā bhāvās tadāśrayāḥ ||
amīmāṃsyāny acintyāni prasiddhāni svabhāvataḥ |
āgamenopayojyāni bheṣajāni vicakṣaṇaiḥ ||
pratyakṣalakṣaṇaphalāḥ prasiddhāś ca svabhāvataḥ |
nauṣadhīr hetubhir vidvān parīkṣeta kathaṃ(ā.dā)cana ||
sahasroṇāpi hetūnāṃ nāmbaṣṭhādir virecayet |
tasmāt tiṣṭhet tu matim ānāgame na tu hetuṣu ||
iti śrīsuśrutasaṃhitāyaṃ sūtrasthāne dravyaguṇarasavīryavipākavijñānīyo nāma catvāriṃśattamo 'dhyāyaḥ ||

ekacatvāriṃśattamo 'dhyāyaḥ |

athāto dravyaviśeṣavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
tatra pṛthivy aptejo vāyvākāśānāṃ samudāyād dravyābhinirvṛttiḥ utkarṣas tv abhivyājñjalo bhavati idaṃ pārthivam idam āpyam idaṃ taijasam idaṃ vāyavyam idam ākāśīyam iti ||
tatra sthūla sāra sāndra manda sthira guru kaṭhinaṃ gandha bahulam īṣatkaṣāyaṃ prāyaśo madhuram iti pārthivaṃ tat sthairya bala gaurava saṃghātopacaya karaṃ viśeṣataś cādhogatisvabhāvam iti ||
śīta stimita snigdha manda guru sara sāndra mṛdu picchilaṃ rasabahulam īṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyam āpyaṃ tat snehanahlādanakledanabandhanaviṣyandanakaram iti ||
uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpa(ā.guṇa)bahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataś cordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti ||
sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sprarśabahulamīṣattiktaṃ viśeṣataḥ kaṣāyam iti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaram iti ||
ślakṣṇasūkṣmamṛduvyavāyiviśadaviviktamavyaktarasaṃ śabdabahulamākāśīyaṃ tanmārdavaśauṣiryalāghavakaram iti ||
anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃcid dravyam astīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti | tāni yadā kurvanti sa kālaḥ yat kurvanti tat karma yena kurvanti tad vīryaṃ yatra kurvanti tad adhikaranaṃ yathā kurvanti sa upāyaḥ yan niṣpādayanti tat phalam iti ||
tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvād adho gacchanti tasmād virecanam adhoguṇabhūyiṣṭham anumānāt vamanadravyāṇy agnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tāny ūrdhvam uttiṣṭhanti tasmād vamanam apy ūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyato bhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikam anilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ (? tatsamānatvāt ) lekhanam anilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evam auṣadhakarmāṇy anumānāt sādhayet ||
bhavanti cātra |
bhūtejovārijair dravyaiḥ śamaṃ yāti samīraṇaḥ |
bhūmyambuvāyujaiḥ pittaṃ kṣipram āpnoti nirvṛtim ||
khatejonilajaiḥ śleṣmā śamam eti śarīriṇām |
viyatpavanajātābhyāṃ vṛddhim āpnoti mārutaḥ ||
āgneyam eva yad dravyaṃ tena pittam udīryate |
vasudhājalajātābhyāṃ balāsaḥ parivardhate ||
evam etad guṇādhikyaṃ dravye dravye viniścitam |
dviśo vā bahuśo vā'pi jñātvā doṣeṣu cācaret ||
tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadās teṣāṃ tīkṣṇoṣṇāv āgneyau śītapicchilāv ambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāv uktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣnarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchalaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt gurupākaḥ sṛṣṭaviṇmūtratayā kaphotkleśena ca laghur baddhaviṇmūtratayā mārutakopena ca | tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaś cāpya iti ||
bhavati cātra |
guṇā ya uktā dravyeṣu śarīreṣv api te tathā |
sthānavṛddhikṣayās tasmād dehināṃ dravyahetukāḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne dravyaviśeṣavijñānīyo nāmaikacatvāriṃśattamo 'dhyāyaḥ ||

dvicatvāriṃśattamo 'dhyāyaḥ |

athāto rasaviśeṣavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
ākāśapavanadahanatoyabhūmiṣu yathāsaṅkhyam ekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmād āpyo rasaḥ | parasparasaṃsargāt parasparānugrahāt parasparānupraveśāc ca sarveṣu sarveṣāṃ sānnidhyam asti utkarṣāpakarṣāt tu grahaṇam | sa khalv āpyo rasaḥ śeṣabhūtasaṃsargād vidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti | te ca bhūyaḥ parasparasaṃsargāt triṣaṣṭidhā bhidyante | tatra bhūmyambuguṇabāhulyān madhuraḥ bhūmyagniguṇabāhulyād amlaḥ toyāgniguṇabāhulyāl lavaṇaḥ vāyvagniguṇabāhulyāt kaṭukaḥ vāyvākāśaguṇabāhulyāt tiktaḥ pṛthivyanilaguṇabāhulyāt kaṣāya iti ||
tatra madhurāmlalavaṇā vātaghnāḥ madhuratiktakaṣāyāḥ pitaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ ||
tatra vāyo(āyu)rātmaivātmā pittam āgneyaṃ śleṣmā saumya iti ||
ta ete rasāḥ svayonivardhanā anyayonipraśamanāś ca ||
kecid āhur agnīṣomīyatvāj jagato rasā dvividhāḥ saumyā āgneyāś ca | tatra madhuratiktakaṣāyāḥ saumyāḥ kaṭvamlalavaṇā āgneyāḥ | tatra madhurāmlalavaṇāḥ snigdhā guravaś ca kaṭutiktakaṣāyā rūkṣā laghavaś ca saumyāḥ śītā āgneyāś coṣṇāḥ ||
tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti ||
auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭuko rasaḥ so 'syauṣṇyādauṣṇaṃ vardhayati taikṣṇyāttaikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyam iti ||
mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravād gauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti ||
{ṃ.4} tasya punaranyoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṃ lāghavād gauravamauṣṇyācchaityaṃ vaiśadyātpaicchilyam iti | tadetannidarśanamātramuktam ||
rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukho{O.ā}palepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādyati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ ||
rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo 'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keṣyo varṇyo balakṛtsandhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyarthamāsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍānāpādayati tathā'rbudaślīpadabastigudopalepābhiṣyandaprabhṛtīñjanayati ||
amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasaṃmīlanaromasaṃvejanakaphavilayanaśarīraśaithilyānyāpādyati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti ||
lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyarthamāsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlakāprabhṛtīnāpādayati ||
kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādnaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati ||
tiktaś chedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyānyāpādayati ||
{ṃ.6} kaṣāyaḥ saṃgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñjanayati ||
ataḥ sarveṣāmeva dravyāṇyupadekṣyāmaḥ | tadyathā kākolyādiḥ kṣīraghṛtavasāmajjaśāliṣaṣṭikayavagodhūmamāṣaśṛṅgāṭakakaserukatrapusair vārukarkārukālāvukālindakatakagiloḍyapiyālapuṣkarabījakāśmaryamadhūkadrākṣākharjūrarājādanatālanālikerekṣuvikārabalātibalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭamadhūlikākūṣmāṇḍaprabhṛtīni samāsena madhuro vargaḥ dāḍimāmalakamātuluṅgāmrātakakapitthakaramardabadarakollaprācīnāmalakatintiḍīkakośāmrakabhavyapārāvatavetraphalalakucāmlavetasadantaśaṭhadadhitakrasurāśuktasauvīrakatuṣodakadhānyāmlaprabhṛtīni samāsenāmlo vargaḥ saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādirguḍūcyādirmaṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇā'śokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅvādī rodhrādistriphalā śallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni nīvārakādayo mudgādayaś ca vaidalāḥ samāsena kaṣāyo vargaḥ ||
tatraiteṣāṃ rasānāṃ saṃyogās triṣaṣṭir bhavanti | tad yathā pañcadaśa dvikāḥ viṃśatis trikāḥ pañcadaśa catuṣkāḥ ṣaṭ pañcakāḥ ekaśaḥ ṣaḍrasāḥ ekaḥ ṣaṭka iti | teṣām anyatra prayojanāni vakṣyāmaḥ ||
bhavati cātra | jagdhāḥ ṣaḍadhigacchanti balino vaśatāṃ rasāḥ |
yathā prakupitā doṣā vaśaṃ yānti balīyasaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne rasaviśeṣavijñānīyo nāma dvācatravāriṃśattamo 'dhyāyaḥ ||

tricatvāriṃśattamo 'dhyāyaḥ |

athāto vamanadravyavikalpavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
vamanadravyāṇāṃ phalādīnāṃ madanaphalāni śreṣṭhatamāni bhavanti | atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇāmanyatamenāloḍya madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet | madanaśalāṭucūrṇāny evaṃ vā bakularamyakopayuktāni madhulavaṇayuktāny abhiprataptāni madanaśalāṭucūrṇasiddhāṃ vā tilataṇḍulayavāgūm | nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhāny arāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīruddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānāmantarnakhamuṣṭimuṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktamāśīrbhir abhimantritamudaṅnukhaḥ prāṅnukhamāturaṃ pāyayed anena mantreṇābhimantrya ||
brahmadakṣāśvirudrendrabhūcandrārkānalānilāḥ |
ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te ||
rasāyanamivarṣīṇāṃ devānām amṛtaṃ yathā |
sudhevottamanāgānāṃ bhaiṣajyamidamas tu te ||
viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais tuṣāmbubhiḥ punaḥ punaḥ pravartayed āsamyagvāntalakṣaṇād iti | madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ santānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tameva jīvantīkaṣāyeṇa pitte kaphasthānagate madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayor anyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa | madanaphalavidhānam uktam ||
jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu santānikāṃ aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ ||
tadvad eva kuṭajaphalavidhānam ||
kṛtavedhanānām apy eṣa eva kalpaḥ ||
ikṣvākukusumacūrṇaṃ vā pūrvavat evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ ||
dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatas tu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate ||
kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaś cūrṇamutpalādiṣu dattam āghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūm ākaṇṭhāt pītavatsu ca vidadhyāt | vamanavirecanaśirovirecanadravyāṇy evaṃ vā pradhānatamāni bhavanti ||
bhavataś cātra |
vamanadravyayogāṇāṃ dig iyaṃ saṃprakīrtitā |
tāṃ vibhajya yathāvyādhi kālaśaktiviniścayāt ||
kaṣāyaiḥ svarasaiḥ kalkaiś cūrṇair api ca buddhimān |
peyalehyādyabhojyeṣu vamanāny upakalpayet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne vamanadravyavikalpavijñānīyo nāma tricatvāriṃśattamo 'dhyāyaḥ ||

catuś catvāriṃśattamo 'dhyāyaḥ |

athāto virecanadravyavikalpavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
aruṇābhaṃ trivṛnmūlaṃ śreṣṭhaṃ mūlavirecane |
pradhānaṃ tilvakas tvakṣu phaleṣv api harītakī ||
taileṣv eraṇḍajaṃ tailaṃ svarase kāravellikā |
sudhāpayaḥ payaḥsūktam iti prādhānyasaṃgrahaḥ |
teṣāṃ vidhānaṃ vakṣyāmi yathāvad anupūrvaśaḥ ||
vairecanadravyarasānupītaṃ mūlaṃ mahattraivṛtamastadoṣam |
cūrṇīkṛtam saindhavanāgarāḍhyamamlaiḥ pibenmārutarogajuṣṭaḥ ||
ikṣorvikārair madhurai rasais tat paitte gade kṣīrayutaṃ pibec ca |
guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibet tat ||
trivarṇakatryūṣaṇayuktam etad guḍena lihyād anavena cūrṇam |
prasthe ca tanmūlarasasya dattvā tanmūlakalkaṃ kuḍavapramāṇam ||
karṣonmite saindhanāgare ca vipācya kalkīkṛtam etad adyāt |
tatkalkabhāgaḥ samahauṣadhārdhaḥ sasaindhavo mūtrayutaś ca peyaḥ ||
samāstrivṛnnāgarakābhayāḥ syurbhāgārdhakaṃ pūgaphalaṃ supakvam |
viḍaṅgasāro maricaṃ sadāru yogaḥ sasindhūdbhavamūtrayuktaḥ ||
virecanadravyabhavaṃ tu cūrṇaṃ rasena teṣāṃ bhiṣajā vimṛdya |
tanmūlasiddhena ca sarpiṣā+āktaṃ sevyaṃ tadājye guṭikīkṛtaṃ ca ||
guḍe ca pākābhimukhe nidhāya cūrṇīkṛtaṃ samyagidaṃ vipācya |
śītaṃ trijātāktamatho vimṛdya yogānurūpā guṭikāḥ prayogyāḥ ||
vairekīyadravyacūrṇasya bhāgaṃ siddhaṃ sārdhaṃ kvāthabhāgaiś caturbhiḥ |
āmṛdnīyāt sarpiṣā tacchṛtena tatkvāthoṣmasveditaṃ sāmitaṃ ca ||
pākaprāpte phāṇite cūrṇitaṃ tat kṣiptaṃ pakvaṃ cāvatārya prayatnāt |
śītībhūtā modakā hṛdyagandhāḥ kāryāstvete bhakṣyakalpāḥ samāsāt ||
rasena teṣāṃ paribhāvya mudgān yūṣaḥ sasindhūdbhavasarpiriṣṭaḥ |
vairecane 'nyair api vaidalaiḥ syādevaṃ vidadhyādvamanauṣadhaiś ca ||
bhittvā dvidhekṣuṃ parilipya kalkais tribhaṇḍijātaiḥ pratibadhya rajjvā |
pakvaṃ ca samyak puṭapākayuktyā khādet tu taṃ pittagadī suśītam ||
sitājagandhātvakkṣīrīvidārītrivṛtāḥ samāḥ |
lihyānmadhughṛtābhyāṃ tu tṛḍdāhajvaraśāntaye ||
śarkarākṣaudrasaṃyuktaṃ trivṛccūrṇāvacūrṇitam |
recanaṃ sukumārāṇāṃ tvakpatramaricāṃśakam ||
pacellehaṃ sitākṣaudrapalārdhakuḍavānvitam |
trivṛccūrṇayutaṃ śītaṃ pittaghnaṃ tadvirecanam ||
trivṛcchyāmākṣāraśuṇṭhīpippalīrmadhunā''pnuyāt |
sarvaśleṣmavikārāṇāṃ śreṣṭham etad virecanam ||
bījāḍhyapathyākāśmaryadhātrīdāḍimakolajān |
tailabhṛṣṭān rasān amlaphalair āvāpya sādhayet ||
ghanībhūtaṃ trisaugandhyaṃ trivṛtkṣaudrasamanvitam |
lehyam etat kaphaprāyaiḥ sukumārair virecanam ||
nīlītulyaṃ tvagelaṃ ca tais trivṛt sasitopalā |
cūrṇaṃ saṃtarpaṇaṃ kṣaudraphalāmlaṃ sannipātanut ||
trivṛcchyāmāsitākṛṣṇātriphalāmākṣikaiḥ samaiḥ |
modakāḥ sannipātordhvaraktapittajvarāpahāḥ ||
trivṛdbhāgās trayaḥ proktās triphalā tatsamā tathā |
kṣārakṛṣṇāviḍaṅgāni saṃcūrṇya madhusarpiṣā ||
lihyād guḍena guṭikāḥ kṛtvā vā 'py atha bhakṣayet |
kaphavātakṛtān gulmān plīhodarahalīmakān ||
hanty anyān api cāpy etan nirapāyaṃ virecanam |
cūrṇaṃ śyāmātrivṛnnīlī kaṭvī mustā durālabhā ||
cavyendrabījaṃ triphalā sarpirmāṃsarasāmbubhiḥ |
pītaṃ virecanaṃ taddhi rūkṣāṇām api śasyate ||
vairecanikaniḥkvāthabhāgāḥ śītās trayo matāḥ |
dvau phāṇitasya tac cāpi punar agnāv adhiśrayet ||
tat sādhusiddhaṃ vijñāya śītaṃ kṛtvā nidhāpayet |
kalase kṛtasaṃskāre vibhajya rtū himāhimau ||
māsādūrdhvaṃ jātarasaṃ madhugandhaṃ varāsavam |
pibed asāv eva vidhiḥ kṣāramūtrāsaveṣv api ||
vairecanikamūlāṇāṃ kvāthe māṣān subhāvitān |
sudhautāṃs tat kaṣāyeṇa śālīnāṃ cāpi taṇḍulān ||
avakṣudyaikataḥ piṇḍān kṛtvā śuṣkān sucūrṇitān |
śālitaṇḍulacūrṇaṃ ca tat kaṣāyoṣmasādhitam ||
tasya piṣṭasya bhāgāṃstrīn kiṇvabhāgavimiśritān |
maṇḍodakārthe kvāthaṃ ca dadyāt tat sarvam ekataḥ ||
nidadhyāt kalase tāṃ tu surāṃ jātarasāṃ pibet |
eṣa eva surākalpo vamaneṣv api kīrtitaḥ ||
mūlāni trivṛdādīnāṃ prathamasya gaṇasya ca |
mahataḥ pañcamūlasya mūrvāśārṅgaṣṭayor api ||
sudhāṃ haimavatīṃ caiva triphalātiviṣe vacām |
saṃhṛtyaitāni bhāgau dvau kārayed ekam etayoḥ ||
kuryān niḥkvātham ekasminn ekasmiṃś cūrṇam eva tu |
kṣuṇṇāṃs tasmiṃs tu niḥkvāthe bhāvayed bahuśo yavān ||
śuṣkāṇāṃ mṛdubhṛṣṭānāṃ teṣāṃ bhāgās trayo matāḥ |
caturthaṃ bhāgam āvāpya cūrṇānām anu(ā.tra)kīrtitam ||
prakṣipya kalase samyak samastaṃ tad anantaram |
teṣām eva kaṣāyeṇa śītalena suyojitam ||
pūrvavat sannidadhyāt tu jñeyaṃ sauvīrakaṃ hi tat |
pūrvoktaṃ vargam āhṛtya dvidhā kṛtvaikam etayoḥ ||
bhāgaṃ saṃkṣudya saṃsṛjya yavaiḥ sthālyām adhiśrayet |
ajaśṛṅgyāḥ kaṣāyeṇa tam abhyāsicya sādhayet ||
susiddhāṃś cāvatāryaitān auṣadhibhyo vivecayet |
vimṛdya satuṣān samyak tatas tān pūrvavan mitān ||
pūrvoktauṣadhabhāgasya cūrṇaṃ dattvā tu pūrvavat |
tenaiva saha yūṣeṇa kalase pūrvavat kṣipet ||
jñātvā jātarasaṃ cāpi tat tuṣodakam ādiśet |
tuṣāmbusauvīrakayor vidhir eṣa prakīrtitaḥ ||
ṣaḍrātrāt saptarātrād vā te ca peye prakīrtite |
vairecaneṣu sarveṣu trivṛnmūlavidhiḥ smṛtaḥ ||
dantīdravantyor mūlāni viśeṣān mṛtkuśāntare |
pippalīkṣaudrayutkāni svinnāny uddhṛtya śoṣayet ||
tatas trivṛdvidhānena yojayec chleṣmapittayoḥ |
tayoḥ kalkakaṣāyābhyāṃ cakratailaṃ vipācayet ||
sarpiś ca pakvaṃ vīsarpakakṣād āhāla jīrjayet |
mehagulmānilaśleṣmavibandhāṃstailam eva ca ||
catuḥsnehaṃ śakṛcchukravātasaṃrodhajā rujaḥ |
dantīdravantīmaricakanakāhvayavāsakaiḥ ||
viśvabheṣajamṛdvīkācitrakair mūtrabhāvitam |
saptāhaṃ sarpiṣā cūrṇaṃ yojyam etad virecanam ||
jīrṇe santarpaṇaṃ kṣaudraṃ pittaśleṣmarujāpaham |
ajīrṇapārśvarukpāṇḍuplīhodaranibarhaṇam ||
guḍasyāṣṭapale pathyā viṃśatiḥ syuḥ palaṃ palam |
dantīcitrakayoḥ karṣau pippalītrivṛtordaśa ||
kṛtvaitān modakān ekaṃ daśame daśame 'hani |
tataḥ khāded uṣṇatoyasevī niryantraṇās tv ime ||
doṣaghnā grahaṇīpāṇḍurogārśaḥkuṣṭhanāśanāḥ |
vyoṣaṃ trijātakaṃ mustā viḍaṅgāmalake tathā ||
navaitāni samāṃśāni trivṛdaṣṭaguṇāni vai |
ślakṣṇacūrṇīkṛtānīha dantībhāgadvayaṃ tathā ||
sarvāṇi cūrṇitānīha gālitāni vimiśrayet |
ṣaḍbhiś ca śarkarābhāgair īṣatsaindhavamākṣikaiḥ ||
piṇḍitam bhakṣayitvā tu tataḥ śītāmbu pāyayet |
bastiruktṛḍjvaracchardiśoṣapāṇḍubhramāpaham ||
niryantraṇam idaṃ sarvaṃ viṣaghnaṃ tu virecanam |
trivṛdaṣṭakasaṃjño 'yaṃ praśastaḥ pittarogiṇām ||
bhakṣyaḥ kṣīrānupāno vā pittaśleṣmāturair naraiḥ |
bhakṣyarūpasadharmatvād āḍhyeṣv eva vidhīyate ||
tilvaksya tvacaṃ bāhyām antar valkavivarjitām |
cūrṇayitvā tu dvau bhāgau tat kaṣāyeṇa gālayet ||
tṛtīyaṃ bhāvitaṃ tena bhāgaṃ śuṣkaṃ tu bhāvitam |
daśamūlīkaṣāyeṇa trivṛdvatsaṃprayojayet ||
vidhānaṃ tvakṣu nirdiṣṭaṃ phalānām atha vakṣyate |
harītakyāḥ phalaṃ tv asthivimuktaṃ doṣavarjitam ||
yojyaṃ trivṛdvidhānena sarvavyādhinibarhaṇam |
rasāyanaṃ paraṃ medhyaṃ duṣṭāntarvraṇaśodhanam ||
harītakī viḍaṅgāni saindhavaṃ nāgaraṃ trivṛt |
maricāni ca tat sarvaṃ gomūtreṇa virecanam ||
harītakī bhadradāru kuṣṭhaṃ pūgaphalaṃ tathā |
saindhavaṃ śṛṅgaveraṃ ca gomūtreṇa virecanam ||
nīlinīphalacūrṇaṃ ca nāgarābhayayos tathā |
lihyād guḍena salilaṃ paścāduṣṇaṃ piben naraḥ ||
pippalyādikaṣāyeṇa pibet piṣṭāṃ harītakīm |
saindhavopahitāṃ sadya eṣa yogo virecayet ||
harītakī bhakṣyamāṇā nāgareṇa guḍena vā |
saidhavopahitā vā 'pi sātatyenāgnidīpanī ||
vātānulomanī vṛṣyā cendriyāṇāṃ prasādanī |
santarpaṇakṛtān rogān prāyo hanti harītakī ||
śītam āmalakaṃ rūkṣaṃ pittamedaḥkaphāpaham |
bibhītakam anuṣṇaṃ tu kaphapittanibarhaṇam ||
trīṇy apy amlakaṣāyāṇi satiktamadhurāṇi ca |
triphalā sarvarogaghnī tribhāgaghṛtamūrcchitā ||
vayasaḥ sthāpanaṃ cāpi kuryāt saṃtatasevitā |
harītakīvidhānena phalāny evaṃ prayojayet ||
virecanāni sarvāṇi viśeṣāccaturaṅgulāt |
phalaṃ kāle samuddhṛtya sikatāyāṃ nidhāpayet ||
saptāham ātape śuṣkaṃ tato majjānam uddharet |
tailaṃ grāhyaṃ jale paktvā tilavad vā prapīḍya ca ||
tasyopayogo bālānāṃ yāvad varṣāṇi dvādaśa |
lihyād eraṇḍatailena kuṣṭhatrikaṭukānvitam ||
sukhodakaṃ cānupibedeṣa yogo virecayet |
eraṇḍatailaṃ triphalākvāthena triguṇena tu ||
yuktaṃ pītaṃ tathā kṣīrarasābhyāṃ tu virecayet |
bālavṛddhakṣatakṣīṇasukumāreṣu yojitam ||
phalānāṃ vidhir uddiṣṭaḥ kṣīrāṇāṃ śṛṇu suśruta |
virecanānāṃ tīkṣṇānāṃ payaḥ saudhaṃ paraṃ matam ||
ajñaprayuktaṃ tad dhanti viṣavat karmavibhramāt |
vijānatā prayuktaṃ tu mahāntam api saṃcayam ||
bhinatty āśveva doṣāṇāṃ rogān hanti ca dustarān |
mahatyāḥ pañcamūlyāstu bṛhatyoś caikaśaḥ pṛthak ||
kaṣāyaiḥ samabhāgaṃ tu tadaṅgārair viśoṣitam |
amlādimiḥ pūrvavat tu prayojyaṃ kolasaṃmitam ||
mahāvṛkṣapayaḥ pītair yavāgūstaṇḍulaiḥ kṛtā |
pītā virecayatyāśu guḍenotkārikā kṛtā ||
leho vā sādhitaḥ samyak snuhīkṣīrapayoghṛtaiḥ |
bhāvitās tu snuhīkṣīre pippalyo lavaṇānvitāḥ ||
cūrṇaṃ kāmpillakaṃ vā'pi tatpītaṃ guṭikīkṛtam |
saptalā śaṅkhinī dantī trivṛdāragvadhaṃ gavām ||
mūtreṇāplāvya saptāhaṃ snuhīkṣīre tataḥ param |
kīrṇaṃ tenaiva cūrṇena mālyaṃ vasanam eva ca ||
āghrāyāvṛtya vā samyaṅnṛdukoṣṭho viricyate |
kṣīratvakadphalamūlānāṃ vidhānaiḥ parikīrtitaiḥ |
avekṣya samyag rogādīn yathāvad upayojayet ||
trivṛcchāṇamitāstisrastisraś ca triphalātvacaḥ |
viḍaṅgapippalīkṣaraśāṇāstisraś ca cūrṇitāḥ ||
lihyāt sarpirmadhubhyāṃ ca modakaṃ vā guḍena vā |
bhakṣayen niṣparīhārametacchreṣṭhaṃ virecanam ||
gulmān plīhodaram kāsaṃ halīmakamarocakam |
kaphavātakṛtāṃś cānyān vyādhīn etad vyapohati ||
ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu |
bhakṣyānnalehyeṣu ca teṣu teṣu virecanāny agramatir vidadhyāt ||
kṣīraṃ rasaḥ kalkam atho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva phāṇṭam |
kalpāh ṣaḍete khalu bheṣajānāṃ yathottaraṃ te laghavaḥ pradiṣṭāḥ ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne virecanadravyaviklpavijñānīyo nāma catuścatvāriṃśo 'dhyāyaḥ ||

pañcacatvāriṃśattamo 'dhyāyaḥ |

athāto dravadravyavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvaṇaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrcchātandrānidrādāhapraśamanamekāntataḥ pathyatamaṃ ca ||
tad evāvanipatitam anyatamaṃ rasam upalabhate sthānaviśeṣān nadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣv avasthitam iti ||
tatra lohitakapilapāṇḍunīlapītaśukleṣv avanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyam udakāni saṃbhavantīty eke bhāṣante ||
tat tu na samyak | tatra pṛthivyādīnām anyonyānupraveśakṛtaḥ salilaraso bhavaty uktarṣāpakarṣeṇa | tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyaṃ ākāśaguṇabhūyiṣṭhāyāmavyaktarasaṃ avyaktaṃ hy ākāśam ity ataḥ tat pradhānam avyaktarasatvāt tat peyam āntarīkṣalābhe ||
tatrāntarīkṣaṃ caturvidham | tadyāthā dhāraṃ kāraṃ tauṣāraṃ haimam iti | teṣāṃ dhāraṃ pradhānaṃ laghutvāt tat punar dvividhaṃ gāṅgaṃ sāmudraṃ ceti | tatra gāṅgam āśvayuje māsi prāyaśo varṣati | tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatīty avagantavyaṃ varṇānyatve sikthapraklede ca sāmudram iti vidyāt tan nopādeyam | sāmudram apy āśvayuje māsi gṛhītaṃ gāṅgavad bhavati | gāṅgaṃ punaḥ pradhānaṃ tad upādadītāśvayuje māsi | śuciśuklavitatapaṭaikadeśacyutam athavā harmyatalaparibhraṣṭam anyair vā śucibhir bhājanair gṛhītaṃ sauvarṇe rajate mṛnmaye vā pātre nidadhyāt | tat sarvakālam upayuñjīta tasyālābhe bhaumam | tac cākāśaguṇabahulam | tat punaḥ saptavidham | tadyathā kaupaṃ nādeyaṃ sārasaṃ tāḍāgaṃ prāsravaṇaṃ audbhidaṃ cauṇṭyam iti ||
tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'py evaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti ||
kīṭamūtrapurīṣāṇḍaśavakothapradūṣitam |
tṛṇaparṇotkarayutaṃ kaluṣaṃ viṣasaṃ yutam ||
yo 'vagāheta varṣāsu pibed vāpi navaṃ jalam |
sa bāhyābhyantarān rogān prāpnuyāt kṣipram eva tu ||
tatra yat paṅkaśaivalahaṭatṛṇapadmapatraprabhṛtibhir avacchannaṃ śaśisūryakiraṇānilair nābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tad vyāpannam iti vidyāt | tasya sparśarūparasagandhavīryavipākadoṣāḥ ṣaṭ saṃbhavanti | tatra kharatā paicchilyam auṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabbahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yad upayuktaṃ tṛṣṇāgauravaśūlakaphaprasekān āpādayati sa vīryadoṣaḥ yad upayuktaṃ cirād vipacyate viṣṭambhayati vā sa vipākadoṣa iti | ta ete āntarikṣe na santi ||
vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiś cādhivāsanam iti ||
sauvarṇe rājate tāmre kāṃsye maṇimaye 'pi vā |
puṣpāvataṃsaṃ bhaume vā sugandhi salilaṃ pibet ||
vyāpannaṃ varjayennityaṃ toyaṃ yaccāpyanārtavam |
doṣasaṃjananaṃ hyetannādadītāhitaṃ tu tat ||
vyāpannam salilaṃ yastu pibatīhāprasādhitam |
śvayathuṃ pāṇḍurogaṃ ca tvagdoṣamavipākatām ||
śvāsakāsapratiśyāyaśūlagulmodarāṇi ca |
anyānvā viṣamānrogānprāpnuyādacireṇa saḥ ||
tatra sapta kaluṣasya prasādanāni bhavanti | tadyathā katakagomedakabisagranthiśaivālamūlavastrāṇi muktāmaṇiś ceti ||
pañca nikṣepaṇāni bhavanti | tadyathā phalakaṃ tryaṣṭakaṃ muñjavalaya udakamañcikā śikyaṃ ceti ||
sapta śītīkaraṇāni bhavanti pravātasthāpanaṃ udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti ||
nirgandhamavyaktarasaṃ tṛṣṇāghnaṃ śuci śītalam |
acchaṃ laghu ca hṛdyaṃ ca toyaṃ guṇavaducyate ||
tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhās tu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nā'tidoṣalāḥ sādhāraṇatvāt | tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāś cārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti ||
nadyaḥ śīghravahā laghvyaḥ proktā yāś cāmalodakāḥ |
gurvyaḥ śaivālasaṃcchannāḥ kaluṣā mandagāś ca yāḥ ||
prāyeṇa nadyo maruṣu satiktā lavaṇānvitāḥ |
laghvyaḥ samadhurāś caiva pauruṣeyā bale hitāḥ ||
tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hy amalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti ||
divārkakiraṇair juṣṭaṃ niśāyām induraśmibhiḥ |
arūkṣam anabhiṣyandi tat tulyaṃ gaganāmbunā ||
gaganāmbu tridoṣaghnaṃ gṛhītaṃ yat subhājane |
balyaṃ rasāyanaṃ medhyaṃ pātrāpekṣi tataḥ param ||
rakṣoghnaṃ śītalaṃ hlādi jvaradāhaviṣāpaham |
candrakāntodbhavaṃ vāri pittaghnaṃ vimalaṃ smṛtam ||
mūrcchāpittoṣṇadāheṣu viṣe rakte madatyaye |
bhramaklamaparīteṣu tamake vamathau tathā ||
ūrdhvage raktapitte ca śītamambhaḥ praśasyate |
pārśvaśūle pratiśyāye vātaroge galagrahe ||
ādhmāne stimite loṣṭhe sadyaḥśuddhe navajvare |
hikkāyāṃ snehapite ca śītāmbu parivarjayet ||
nādeyaṃ vātalaṃ rūkṣaṃ dīpanaṃ laghu lekhanam |
tadabhiṣyandi madhuraṃ sāndraṃ guru kaphāvaham ||
tṛṣṇāghnaṃ sārasaṃ balyaṃ kaṣāyaṃ madhuraṃ laghu |
tāḍāgaṃ vātalaṃ svādu kaṣāyaṃ kaṭupāki ca ||
vātaśleṣmaharam vāpyaṃ sakṣāraṃ kaṭu pittalam |
sakṣāraṃ pittalaṃ kaupaṃ śleṣmaghnaṃ dīpanaṃ laghu ||
cauṇṭyam agnikaraṃ rūkṣaṃ madhuraṃ kaphakṛnna ca |
kaphaghnaṃ dīpanaṃ hṛdyaṃ laghu prasravaṇodbhavam ||
madhuraṃ pittaśamanam avidāhyaudbhidaṃ smṛtam |
vaikiraṃ kaṭu sakṣāraṃ śleṣmaghnaṃ laghu dīpanam ||
kaidāraṃ madhuraṃ proktaṃ vipāke guru doṣalam |
tadvat pālvalam uddiṣṭaṃ viśeṣād doṣalaṃ tu tat ||
sāmudram udakaṃ visraṃ lavaṇaṃ sarvadoṣakṛt |
anekadoṣam ānūpaṃ vāry abhiṣyandi garihitam ||
ebhir doṣair asaṃyuktaṃ niravadyaṃ tu jāṅgalam |
pāke 'vidāhi tṛṣṇāghnaṃ praśastaṃ prītivardhanaram ||
dīpanaṃ svādu śītaṃ ca toyaṃ sādhāraṇaṃ laghu |
kaphamedo 'nilāmaghnaṃ dīpanaṃ bastiśodhanam ||
śvāsakāsajvaraharaṃ pathyam uṣṇodakaṃ sadā |
yat kvāthyamānaṃ nirvegaṃ viṣphenaṃ nirmalaṃ laghu ||
caturbhāgāvaśeṣaṃ tu tattoyaṃ guṇavat smṛtam |
na ca paryuṣitaṃ deyaṃ kadācidvāri jānatā ||
amlībhūtaṃ kaphotkleśi na hitaṃ tat pipāsave |
madyapānātsamudbhūte roge pittotthite tathā ||
sannipātasamutthe ca śṛtaśītaṃ praśasyate |
snigdhaṃ svādu himaṃ hṛdyaṃ dīpanaṃ bistiśodhanam ||
vṛṣyaṃ pittapipāsāghnaṃ nārikelodakaṃ guru |
dāhātīsārapittāsṛṅnūrcchāmadyaviṣārtiṣu ||
śṛtaśītaṃ jalaṃ śastaṃ tṛṣṇācchardibhrameṣu ca |
arocake pratiśyāye praseke śvayathau kṣaye ||
mande 'gnāvudare kuṣṭhe jvare netrāmaye tathā |
vraṇe ca madhumehe ca pānīyaṃ mandam ācaret ||
iti jalavargaḥ |
atha kṣīravargaḥ |
gavyamājaṃ tathā cauṣṭramāvikaṃ māhiṣaṃ ca yat |
aśvāyāś caiva nāryāś ca kareṇūnāṃ ca yatpayaḥ ||
tattvanekauṣadhirasaprasādaṃ prāṇadaṃ guru |
madhuraṃ picchilaṃ śītaṃ snigdhaṃ ślakṣṇaṃ saraṃ mṛdu |
sarvaprāṇabhṛtāṃ tasmāt sātmyaṃ kṣīramihocyate ||/
tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣv api vikāreṣuvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrcchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ sandhānamāsthāpanaṃ vayaḥsthāpanamāyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāc caujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam ||
alpābhiṣyandi gokṣīraṃ snigdhaṃ guru rasāyanam |
raktapittaharaṃ śītaṃ madhuraṃ rasapākayoḥ ||
jīvanīyaṃ tathā vātapittaghnaṃ paramaṃ smṛtam |
gavyatulyaguṇaṃ tvājaṃ viśeṣācchoṣiṇāṃ hitam ||
dīpanaṃ laghu saṃgrāhi śvāsakāsāsrapittanut |
ajānām alpakāyatvāt kaṭutiktaniṣevaṇāt ||
nātyambupānādvyāyāmātsarvavyādhiharaṃ payaḥ |
rūkṣoṣṇaṃ lavaṇaṃ kiṃcidauṣṭraṃ svādurasaṃ laghu ||
śophagulmodarārśoghnaṃ kṛmikuṣṭhaviṣāpaham |
āvikaṃ madhuraṃ snigdhaṃ guru pittakaphāvaham ||
pathyaṃ kevalavāteṣu kāse cānilasaṃbhave |
mahābhiṣyandi madhuraṃ māhiṣaṃ vahnināśanam ||
nidrākaraṃ śītataraṃ gavyāt snigdhataraṃ guru |
uṣṇamaikaśaphaṃ balyaṃ śākhāvātaharaṃ payaḥ ||
madhurāmlagsaṃ rūkṣaṃ lavaṇānurasaṃ laghu |
nāryās tu madhruaṃ stanyaṃ kaṣāyānurasaṃ himam ||
nasyāś cayotanayoḥ pathyaṃ jīvanaṃ laghu dīpanam |
hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru ||
snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyaṃ balavardhanam |
prāyaḥ prābhātikaṃ kṣīraṃ guru viṣṭambhi śītalam ||
rātryāḥ somaguṇatvāc ca vyāyāmābhāvatas tathā |
divākarābhitaptānāṃ vyāyāmānilasevanāt ||
vātānulomi śrāntighnaṃ cakṣuṣyaṃ cāparāhṇikam |
payo 'bhiṣyandi gurvāmaṃ prāyaśaḥ parikīrtitam ||
tadevoktaṃ laghutaramanabhiṣyandi vai śṛtam |
varjayitvā striyāḥ stanyam āmam eva hi taddhitam ||
dhāroṣṇaṃ guṇavat kṣīraṃ viparītamato 'nyathā |
tadevātiśṛtaṃ śītaṃ guru bṛṃhaṇamucyate ||
aniṣṭagandhamamlaṃ ca vivarṇaṃ virasaṃ ca yat |
varjyaṃ salavaṇaṃ kṣīraṃ tac ca vigrathitaṃ bhavet ||
iti kṣīravargaḥ |
atha dadhivargaḥ | dadhi tu madhuram amlam atyamlaṃ ceti tat kaṣāyānurasaṃ snigdham uṣṇaṃ pīnasaviṣam ajvarātisārāro ca kamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca ||
mahābhiṣyandi madhuraṃ kaphamedovivardhanam |
kaphapittakṛd amlaṃ syād atyamlaṃ raktadūṣaṇam ||
vidāhi sṛṣṭaviṇmūtraṃ mandajātaṃ tridoṣakṛt |
snigdhaṃ vipāke madhuraṃ dīpanaṃ balavardhanam ||
vātāpaham pavitraṃ ca dadhi gavyaṃ rucipradam |
dadhyājaṃ kaphapittaghnaṃ laghu vātakṣayāpaham ||
durnāmaśvāsakāseṣu hitamagneś ca dīpanam |
vipāke madhuraṃ vṛṣyaṃ vātapittaprasādanam ||
balāsavardhanaṃ snigdhaṃ viśeṣāddadhi māhiṣam |
vipāke kaṭu sakṣāraṃ guru bhedyauṣṭrikaṃ dadhi ||
vātamarśāṃsi kuṣṭhāni kṛmīn hantyudarāṇi ca |
kopanaṃ kaphavātānāṃ durnāmnāṃ cāvikaṃ dadhi ||
rase pāke ca madhuramatyabhiṣyandi doṣalam |
dīpanīyam acakṣuṣyaṃ vāḍavaṃ dadhi vātalam ||
rūkṣamuṣṇaṃ kaṣāyaṃ ca kaphamūtrāpahaṃ ca tat |
snigdhaṃ vipāke madhuraṃ balyaṃ santarpaṇaṃ guru ||
cakṣuṣyamagryaṃ doṣaghnaṃ dadhi nāryā guṇottaram |
laghu pāke balāsaghnaṃ vīryoṣṇaṃ paktināśanam ||
kaṣāyānurasaṃ nāgyā dadhi varcovivardhanam |
dadhīnyuktāni yānīha gavyādīni pṛthak pṛthak ||
vijñeyam evaṃ sarveṣu gavyam eva guṇottaram |
vātaghnaṃ kaphakṛt snigdhaṃ bṛṃhaṇaṃ nātipittakṛt ||
kuryād bhaktābhilāṣaṃ ca dadhi yat suparisrutam |
śṛtāt kṣīrāt tu yajjātaṃ guṇavaddadhi tat smṛtam ||
vātapittaharaṃ rucyaṃ dhātvagnibalavardhanam |
dadhnaḥ saro gururvṛṣyo vijñeyo ' nilanāśanaḥ ||
vahnervidhamanaś cāpi kaphaśukravivardhanaḥ |
dadhi tvasāraṃ rūkṣaṃ ca grāhi viṣṭambhi vātalam ||
dīpanīyaṃ laghutaraṃ sakaṣāyaṃ rucipradam |
śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam ||
hemante śiśire caiva varṣāsu dadhi śasyate |
tṛṣṇāklamaharaṃ mas tu laghu srotoviśodhanam ||
amlaṃ kaṣāyaṃ madhuram avṛṣyaṃ kaphavātanut |
prahlādanaṃ prīṇanaṃ ca bhinattyāśu malaṃ ca tat ||
balamāvahate kṣipraṃ bhaktacchandaṃ karoti ca ||
svādv-amlam-atyamlaka-mandajātaṃ tathā śṛtakṣīrabhavaṃ saraś ca |
asāram evaṃ dadhi saptadhā'smin varge smṛtā mastuguṇās tathaiva || iti dadhivargaḥ |
atha takravargaḥ |
takraṃ madhuram amlaṃ kaṣāyānurasam uṣṇavīryaṃ laghurūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatprśamanam avṛṣyaṃ ca ||
manthanādipṛthagbhūtasneham ardhodakaṃ ca yat |
nātisāndradravaṃ takraṃ svādvamlaṃ tuvaraṃ rase |
yat tu sasnegamajalaṃ mathitam gholam ucyate ||
naiva takraṃ kṣate tad yān noṣṇakāle na durbale |
na mūrcchābhramadāheṣu na roge raktapaittike ||
śītakāle 'gnimāndye ca kaphottheṣv āmayeṣu ca |
mārgāvarodhe duṣṭe ca vāyau takraṃ praśasyate ||
tat punar madhuraṃ śleṣmaprakopaṇaṃ pittapraśamanaṃ ca amlaṃ vātaghnaṃ pittakaraṃ ca ||
vāte 'mlaṃ saindhavopetaṃ svādu pitte saśarkaram |
pibet takraṃ kaphe cāpi vyoṣakṣārasamanvitam ||
grāhiṇī vātalā rūkṣā durjarā takrakūrcikā |
takrāllaghutaro maṇḍaḥ kūrcikādadhitakrajaḥ ||
guruḥ kilāṭo 'nilahā puṃstvanidrāpradaḥ smṛtaḥ |
madhurau bṛṃhaṇau vṛṣyau tadvatpīyūṣamoraṭau ||
navanītaṃ punaḥ sadyaskaṃ laghusukumāraṃ madhuraṃ kaṣāyam īṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyam avidāhi kṣayakāsavraṇaśoṣārśo 'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate ||
kṣīrotthaṃ punarnavanītamutkṛṣṭasnehamādhuryamatiśītaṃ saukumāryakaraṃ cakṣuṣyaṃ saṃgrāhi raktapittanetrarogaharaṃ prasādanaṃ ca ||
santānikā punarvātaghnī tarpaṇī balyā vṛṣyā snegdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca ||
vikalpa eṣa dadhyādiḥ śreṣṭho gavyo 'bhivarṇitaḥ |
vikalpān avaśiṣṭāṃs tu kṣīravīryāt samādiśet ||
atha ghṛtam |
ghṛtaṃ tu madhuraṃ saumyaṃ mrḍuśītavīryamalpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastesjobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca ||
vipāke madhuraṃ śītaṃ vātapittaviṣāpaham |
cakṣuṣyamagryaṃ balyaṃ ca gavyaṃ sarpirguṇottaram ||
ājaṃ ghṛtaṃ dīpanīyaṃ cakṣuṣyaṃ balavardhanam |
kāse śvāse kṣaye cāpi pathyaṃ pāke ca tallaghu ||
madhuraṃ raktapittaghnaṃ guru pāke kaphāvaham |
vātapittapraśamanaṃ suśītaṃ māhiṣaṃ ghṛtam ||
auṣṭraṃ kaṭu ghṛtaṃ pāke śophakrimiviṣāpaham |
dīpanaṃ kaphavātaghnaṃ kuṣṭhagulmodarāpaham ||
pāke laghvāvikaṃ sarpirna ca pittaprakopaṇam |
kaphe 'nile yonidoṣe śoṣe kampe ca taddhitam ||
pāke laghūṣṇavīryaṃ ca kaṣāyaṃ kaphanāśanam |
dīpanaṃ baddhamūtraṃ ca vidyādaikaśaphaṃ ghṛtam ||
cakṣuṣyamagryaṃ strīṇāṃ tu sarpiḥ syādamṛtopamam |
vṛddhiṃ karoti dehāgnyor laghupākaṃ viṣāpaham ||
kaṣāyaṃ baddhaviṇmūtram tiktamagnikaraṃ laghu |
hanti kāreṇavaṃ sarpiḥ kaphakuṣṭhaviṣakrimīn ||
kṣīraghṛtaṃ punaḥ saṃgrāhi raktrapittabhramamūrcchāpraśamanaṃ netrarogahitaṃ ca ||
sarpirmaṇḍas tu madhuraḥ saro yoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate ||
sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādosarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate ||
bhavati cātra |
purāṇaṃ timiraśvāsapīnasajvarakāsanut |
mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanam ||
ekādaśaśataṃ caiva vatsarānuṣitaṃ ghṛtam |
rakṣoghnaṃ kumbhasarpiḥ syāt paratas tu mahāghṛtam ||
peyaṃ mahāghṛtaṃ bhūtaiḥ kaphaghnaṃ pavanādhikaiḥ |
balyaṃ pavitraṃ medhyaṃ ca viśeṣāt timirāpaham ||
sarvabhūtaharaṃ caiva ghṛtam etat praśasyate ||
atha tailāni | tailaṃ tvāgneyamuṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate ||
tad bastiṣu ca pāneṣu nasye karṇākṣipūraṇe |
annapānavidhau cāpi prayojyaṃ vātaśāntaye ||
eraṇḍatailaṃ madhuram uṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharamadhobhāgadoṣaharaṃ ca ||
nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇyanilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti ||
vātaghnaṃ madhuraṃ teṣu kṣaumaṃ tailaṃ balāpaham |
kaṭupākamacakṣuṣyaṃ snigdhoṣṇaṃ guru pittalam ||
kṛmighnaṃ sārṣapaṃ tailaṃ kaṇḍūkuṣṭhāpahaṃ laghu |
kaphamedonilaharaṃ lekhanaṃ kaṭu dīpanam ||
kṛmighnamiṅgukītailamīṣattiktaṃ tathā laghu |
kūṣṭhāmayakṛmiharaṃ dṛṣṭiśukrabalāpaham ||
vipāke kaṭukaṃ tailaṃ kausumbhaṃ sarvadoṣakṛt |
raktapittakaraṃ tīkṣṇamacakṣuṣyaṃ vidāhi ca ||
kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusair vārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇy agnisādanāni ceti ||
madhukakāśmaryapalāśatailāni madhurakaṣāyāṇi kaphapittapraśamanāni ||
tvarakabhallātakataile uṣṇe madurakaṣāye tiktānurase vātakaphakuṣṭhamedomehakṛmipraśamane ubhayatobhāgadoṣahare ca ||
saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāś ca ||
tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehāstiktakaṭukaṣāyā adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavraṇaśodhanāś ca ||
yavatiktātailaṃ sarvadoṣapraśamanamīśattiktamagnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ ca ||
ekaiṣikātailaṃ madhuramatiśītaṃ pittaharamanilaprakopaṇaṃ śleṣmābhivardhanaṃ ca ||
sahakāratailamīṣattiktamatisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca ||
phalodbhavāni tailāni yāny uktānīha kānicit |
guṇān karma ca vijñāya phalānīva vinirdiśet ||
yāvantaḥ sthāvarāḥ snehāḥ samāsāt parikīrtitāḥ |
sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ ||
sarvebhyas tv iha tailebhyas tilatailaṃ viśiṣyate |
niṣpattes tad guṇatvāc ca tailatvam itareṣv api ||
grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ | tatra ghṛtatailavasāmedomajjāno yathottaraṃ guruvipākā vātaharāś ca ||
atha madhuvargaḥ |
madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītam agnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ sandhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tat tu laghutvāt kaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvāc ca vātapittaghnam ||
pauttikaṃ bhrāmaraṃ kṣaudraṃ mākṣikaṃ chātram eva ca |
ārghyamauddālakaṃ dālamityaṣṭau madhujātayaḥ ||
viśeṣātpauttikaṃ teṣu rūkṣoṣṇaṃ saviṣānvayāt |
vātāsṛkpittakṛcchedi vidāhi madakṛnmadhu ||
paicchilyāt svādubhūtastvād bhrāmaraṃ gurusaṃjñitam |
kṣaudraṃ viśeṣato jñeyaṃ śītalaṃ laghu lekhanam ||
tasmāllaghutaraṃ rūkṣaṃ mākṣikaṃ pravaraṃ smṛtam |
śvāsādiṣu ca rogeṣu praśastaṃ tadviśeṣataḥ ||
svādupākaṃ guru himaṃ picchilaṃ raktapittajit |
śvitramehakṛmighnaṃ ca vidyācchātraṃ guṇottaram ||
ārghyaṃ madhvaticakṣuṣyaṃ kaphapittaharaṃ param |
kaṣāyaṃ kaṭu pāke ca balyaṃ tiktamavātakṛt ||
auddālakaṃ rucikaraṃ svaryaṃ kuṣṭhaviṣāpaham |
kaṣāyamuṣṇamamlaṃ ca pittakṛt kaṭupāki ca ||
chardimehapraśamanaṃ madhu rūkṣaṃ dalodbhavam |
bṛṃhaṇīyaṃ madhu navaṃ nātiśleṣmaharaṃ saram ||
medaḥsthaulyāpahaṃ grāhi purāṇamatilekhanam |
doṣatrayaharaṃ pakvam āmam amlaṃ tridoṣakṛt ||
tadyuktaṃ vividhair yogair nihanyādāmayān bahūn |
nānādravyātmakatvāc ca yogavāhi paraṃ madhu ||
tat tu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram ||
uṣṇair virudhyate sarvaṃ viṣānvayatayā madhu |
uṣṇārtamuṣṇair uṣṇe vā tan nihanti yathā viṣam ||
tat saukumāryāc ca tathaiva śaityān nānauṣadhīnāṃ rasasaṃbhavāc ca |
uṣṇair virudhyeta viśeṣataś ca tathā'ntarīkṣeṇa jalena cāpi ||
uṣṇena madhu saṃyuktaṃ vamaneṣv avacāritam |
apākādanavasthānān na virudhyeta pūrvavat ||
madhvāmātparatastvanyadāmaṃ kaṣṭaṃ na vidyate |
viruddhopakramatvāt tat sarvaṃ hanti yathā viṣam ||
athekṣuvargaḥ | ikṣavo madhurā madhuravipākā guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāś ceti ||
te cānekavidhāḥ | tadyathā
pauṇḍrako bhīrukaś caiva vaṃśakaḥ śvetaporakaḥ |
kāntārastāpasekṣuś ca kāṣṭhekṣuḥ sūcipatrakaḥ ||
nepālo dīrghapatraś ca nīlaporo+ātha kośakṛt |
ityetā jātayaḥ sthaulyād guṇān vakṣyāmyataḥ param ||
suśīto madhuraḥ snigdho bṛṃhaṇaḥ śleṣmalaḥ saraḥ |
avidāhī gururvṛṣyaḥ pauṇḍrako bhīrukas tathā ||
ābhyāṃ tulyaguṇaḥ kiṃcitsakṣāro vaṃśako mataḥ |
vaṃśavac chvetaporas tu kiṃcid uṣṇaḥ sa vātahā ||
kāntāratāpasāvikṣū vaṃśakānugatau matau |
evaṃguṇas tu kāṣṭhekṣuḥ sa tu vātaprakopaṇaḥ ||
sūcīpatro nīlaporau naipālo dīrghapatrakaḥ |
vātalāḥ kaphapittaghnāḥ sakaṣāyā vidāhinaḥ ||
kośakāro guruḥ śīto raktapittakṣayāpahaḥ |
atīva madhuro mūle madhye madhura eva tu ||
agreṣv akṣiṣu vijñeya ikṣūṇāṃ lavaṇo rasaḥ ||
avidāhī kaphakaro vātapittanivāraṇaḥ |
vaktraprahlādano vṛṣyo dantaniṣpīḍito rasaḥ ||
gurur vidāhī viṣṭambhī yāntrikas tu prakīrtitaḥ |
pakvo guruḥ saraḥ snigdhaḥ satīkṣṇaḥ kaphavātanut ||
phāṇitaṃ guru madhuram abhiṣyandi bṛṃhaṇam avṛṣyaṃ tridoṣakṛc ca ||
guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥ(ā.kṛmi)kaphakaro balyo vṛṣyaś ca ||
pittaghno madhuraḥ śuddho vātaghno 'sṛkprasādanaḥ |
sa purāṇo 'dhikaguṇo guḍaḥ pathyatamaḥ smṛtaḥ ||
matsyaṇḍikākhaṇḍaśarkarā vimalajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāś ca ||
yathā yathaiṣāṃ vaimalyaṃ madhuratvaṃ tathā tathā |
snehagauravaśaityāni saratvaṃ ca tathā tathā ||
yo yo matsyaṇḍikākhaṇḍaśarkarāṇāṃ svako guṇaḥ |
tena tenaiva nirdeśyasteṣāṃ visrāvaṇo guṇaḥ ||
sārasthitā suvimalā niḥkṣārā ca yathā yathā |
tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ ||
madhuśarkarā punaś chardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca ||
yavāsaśarkarā madhurakaṣāyā tiktānurasā śleṣmaharī sarā ceti ||
yāvatyaḥ śarkarāḥ proktāḥ sarvā dahapraṇāśanāḥ |
raktapittapraśamanāś chardimūrcchātṛṣāpahāḥ ||
rūkṣaṃ madhūkapuṣpotthaṃ phāṇitaṃ vātapittakṛt |
kaphaghnaṃ madhuraṃ pāke kaṣāyaṃ bastidūṣaṇam ||
atha madyavargaḥ |
sarvaṃ pittakaraṃ madyam amlaṃ rocanadīpanam |
bhedanaṃ kaphavātaghnaṃ hṛdyaṃ bastiviśodhanam ||
pāke laghu vidāhy uṣṇaṃ tīkṣṇam indriyabodhanam |
vikāsi sṛṣṭaviṇmūtraṃ śrṇu tasya viśeṣaṇam ||
mārdvīkam avidāhitvān madhurānvayatas tathā |
raktapitte 'pi satataṃ budhair na pratiṣidhyate ||
madhuraṃ taddhi rūkṣaṃ ca kaṣāyānurasaṃ laghu |
laghupāki saraṃ śoṣaviṣamajvaranāśanam ||
mārdvīkālpāntaraṃ kiṃcit khārjūraṃ vātakopanam |
tad eva viśadaṃ rucyaṃ kaphaghnaṃ karśanaṃ laghu ||
kaṣāyamadhuraṃ hṛdyaṃ sugandhīndriyabodhanam |
kāsārśograhaṇīdoṣamūtraghātānilāpahā ||
stanyaraktakṣayahitā surā bṛṃhaṇadīpanī |
kāsārśograhaṇīśvāsapratiśyāyavināśanī ||
śvetā mūtrakaphastanyaraktamāṃsakarī surā |
chardyarocakahṛtkukṣitodaśūlapramardanī ||
prasannā kaphavātārśovibandhānāhanāśanī |
pittalā'lpakaphā rūkṣā yavair vātaprakopaṇī ||
viṣṭambhinī surā gurvī śleṣmalā tu madhūlikā |
rūkṣā nātikaphā vṛṣyā pācanī cākṣikī smṛtā ||
tridoṣo bhedyavṛṣyaś ca kohalo vadanapriyaḥ |
grāhyuṣṇo jagalaḥ paktā rūkṣastṛṭkaphaśophakṛt ||
hṛdyaḥ pravāhikāṭopadurnāmānilaśoṣahṛt |
bakva(ā.kka)so hṛtasāratvād viṣṭambhī vātakopanaḥ ||
dīpanaḥ sṛṣṭaviṇmūtro viśado 'lpamado guruḥ |
kaṣāyo madhuraḥ sīdhur gauḍaḥ pācanadīpanaḥ ||
śārkaro madhuro rucyo dīpano bastiśodhanaḥ |
vātaghno madhuraḥ pāke hṛdya indriyabodhanaḥ ||
tadvat pakvarasaḥ sīdhurbalavarṇakaraḥ saraḥ |
śophaghno dīpano hṛdyo rucyaḥ śleṣmārśasāṃ hitaḥ ||
karśanaḥ śītarasikaḥ śvayathūdaranāśanaḥ |
varṇakṛjjaraṇaḥ svaryo vibandhaghno 'rśasāṃ hitaḥ ||
ākṣikaḥ pāṇḍurogaghno vraṇyaḥ saṃgrāhako laghuḥ |
kaṣāyamadhuraḥ sīdhuḥ pittaghno 'sṛkprasādanaḥ ||
jāmbavo baddhanisyandastuvaro vātakopanaḥ |
tīkṣṇaḥ surāsavo hṛdyo mūtralaḥ kaphavātanut ||
mukhapriyaḥ sthiramado vijñeyo 'nilanāśanaḥ |
laghurmadhvāsavaś chedī mehakuṣṭhaviṣāpahaḥ ||
tiktaḥ kaṣāyaḥ śophaghnastīkṣṇaḥ svāduravātakṛt |
tīkṣṇaḥ kaṣāyo madakṛddurnāmakaphagulmahṛt ||
kṛmimedonilaharo maireyo madhuro guruḥ |
balyaḥ pittaharo varṇyo hṛdyaś cekṣurasāsavaḥ ||
śīghurmadhūkapuṣpottho vihāhyagnibalapradaḥ |
rūkṣaḥ kaṣāyakaphahṛdvātapittaprakopaṇaḥ ||
nirdiśed rasataś cānyānkandamūlaphalāsavān |
navaṃ madyam abhiṣyandi guru vātādikopanam ||
aniṣṭagandhi virasam ahṛdyaṃ ca vidāhi ca |
sugandhi dīpanaṃ hṛdyaṃ rociṣṇu kṛmināśanam ||
sphuṭasrotaskaraṃ jīrṇaṃ laghu vātakaphāpaham |
ariṣṭo dravyasaṃyogasaṃskārādadhiko guṇaiḥ ||
bahudoṣaharaś caiva doṣāṇāṃ śamanaś ca saḥ |
dīpanaḥ kaphavātaghnaḥ saraḥ pittāvirodhanaḥ ||
śūlādhmānodaraplīhajvarājīrṇārśasāṃ hitaḥ |
pippalyādikṛto gulmakapharogaharaḥ smṛtaḥ ||
cikitsiteṣu vakṣyante 'riṣṭā rogaharāḥ pṛthak |
ariṣṭāsavasīdhūnāṃ guṇān karmāṇi cādiśet ||
buddhyā yathāsvaṃ saṃskāramavekṣya kuśalo bhiṣak |
sāndraṃ vidāhi durgandhaṃ virasaṃ kṛmilaṃ guru ||
ahṛdyaṃ taruṇaṃ tīkṣṇamuṣṇaṃ durbhājanasthitam |
alpauṣadhaṃ paryuṣitamatyacchaṃ picchilaṃ ca yat ||
tadvarjyaṃ sarvadā madyaṃ kiṃciccheṣaṃ ca yadbhavet |
tatra yat stokasambhāraṃ taruṇaṃ picchilaṃ guru ||
kaphaprako pi tanmadyaṃ durjaraṃ ca viśeṣataḥ |
pittaprako pi bahalaṃ tīkṣṇamuṣṇaṃ vidāhi ca ||
ahṛdyaṃ pelavaṃ pūti kṛmilaṃ virasaṃ ca yat |
tathā paryuṣitaṃ cāpi vidyādanilakopanam ||
sarvadoṣair upetaṃ tu sarvadoṣaprakopaṇam |
cirasthitaṃ jātarasaṃ dīpanaṃ kaphavātajit ||
rucyaṃ prasannaṃ surabhi madyaṃ sevyaṃ madāvaham |
tasyānekaprakārasya madyasya rasavīryataḥ ||
saukṣmyād auṣṇyāc a taikṣṇyāc ca vikāsitvāc ca vahninā |
sametya hṛdayaṃ prāpya dhamanīr ūrdhvam āgatam ||
vikṣobhyendriyacetāṃsi vīryaṃ madayate 'cirāt |
cireṇa ślaiṣmike puṃsi pānato jāyate madaḥ |
acirād vātike dṛṣṭaḥ paittike śīghram eva tu ||
sāttvike śaucadākṣiṇyaharṣamaṇḍanalālasaḥ |
gītādhyayanasaubhāgyasuratotsāhakṛnmadaḥ ||
rājase duḥkhaśīlatvam ātmatyāgaṃ sasāhasam |
kalahaṃ sānubandhaṃ tu karoti puruṣe madaḥ ||
aśaucanidrāmātsaryāgamyāgamanalolatāḥ |
asatyabhāṣaṇaṃ cāpi kuryād dhi tāmase madaḥ ||
raktapittakaraṃ śuktaṃ chedi bhuktavipācanam |
vaisvaryaṃ jaraṇaṃ śleṣmapāṇḍukrimiharaṃ laghu ||
tīkṣṇoṣṇaṃ mūtralaṃ hṛdyaṃ kaphaghnaṃ kaṭupāki ca |
tadvat tad āsutaṃ sarvaṃ rocanam ca viśeṣataḥ ||
gauḍāni rasaśuktāni madhuśuktāni yāni ca |
yathāpūrvaṃ gurutarāṇyabhiṣyandakarāṇi ca ||
tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut |
grahaṇyarśovikāraghnaṃ bhedi sauvīrakaṃ tathā ||
dhānyāmlaṃ dhānyayonitvāj jīvanaṃ dāhanāśanam |
sparśāt pānāt tu pavanakaphatṛṣṇāharaṃ laghu ||
taikṣṇyāc ca nirhared āśu kaphaṃ gaṇḍūṣadhāraṇāt |
mukhavair asyadaurgandhyamalaśoṣaklamāpaham ||
dīpanaṃ jaraṇaṃ bhedi hitamāsthāpaneṣu ca |
samudram āśritānāṃ ca janānāṃ sātmyam ucyate ||
atha mūtrāṇi | atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇāny uṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśa udarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ ||
bhavataś cātra |
tat sarvaṃ kaṭu tīkṣṇoṣṇaṃ lavaṇānurasaṃ laghu |
śodhanaṃ kaphavātaghnaṃ kṛmimedoviṣāpaham ||
arśojaṭharagulmaghnaṃ śophārocakanāśanam |
pāṇḍurogaharaṃ bhedi hṛdyaṃ dīpanapācanam ||
gomūtraṃ kaṭu tīkṣṇoṣṇaṃ sakṣāratvānna vātalam |
laghvagnidīpanaṃ medhyaṃ pittalaṃ kaphavātajit ||
śūlagulmodarānāhavirekāsthāpanādiṣu |
mūtraprayogasādhyeṣu gavyaṃ mūtraṃ prayojayet ||
durnāmodaraśūleṣu kuṣṭhamehāviśuddhiṣu |
ānāhaśophagulmeṣu pāṇḍuroge ca māhiṣam ||
kāsaśvāsāpahaṃ śophakāmalāpāṇḍuroganut |
kaṭutiktānvitaṃ chāgamīṣanmārutakopanam ||
kāsaplīhodaraśvāsaśoṣavarcograhe hitam |
sakṣāraṃ tiktakaṭukamuṣṇaṃ vātaghnamāvikam ||
dīpanaṃ kaṭu tīkṣṇoṣṇaṃ vātacetovikāranut |
āśvaṃ kaphaharaṃ mūtraṃ kṛmidadruṣu śasyate ||
satiktaṃ lavaṇaṃ bhedi vātaghnaṃ pittakopanam |
tīkṣṇaṃ kṣāre kilāse ca nāgaṃ mūtraṃ prayojayet ||
garacetovikāraghnaṃ tīkṣṇaṃ grahaṇiroganut |
dīpanaṃ gārdabhaṃ mūtraṃ kṛmivātakaphāpaham ||
śophakuṣṭhodaronmādamārutakrimināśanam |
arśoghnaṃ kārabhaṃ mūtraṃ mānuṣaṃ ca viṣāpaham ||
dravadravyāṇi sarvāṇi samāsāt kīrtitāni tu |
kāladeśavibhāgajño nṛpater dātum arhati ||
iti suśrutasaṃhitāyāṃ sūtrasthāne dravadravyavijñānīyo nāma pañcatvāriṃśo 'dhyāyaḥ ||

ṣaṭcatvāriṃśattamo 'dhyāyaḥ |

athāto 'nnapānavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
dhanvantarim abhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punar mūlam āhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣv āyattaḥ rasāḥ punar dravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāder api ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhir balam ārogyaṃ varṇendriyaprasādaś ca tathā hy āhāravaiṣamyād asvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthak pṛthag dravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hy anavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāś ca sarvaprāṇino yasmāt tasmād annapānavidhim upadiśatu me bhagavān ity uktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnam ucyamānam upadhārayasva ||
tatra lohitaśālikalamakardamakapāṇḍukasugandhakaśakunāhṛtapuṣpāṇḍakapuṇḍarīkamahāśāliśītabhīrukarodhrapuṣpakadīrghaśūkakāñcanakamahiṣamahāśūkahāyanakadūṣakamahādūṣakaprabhṛtayaḥ śālayaḥ ||
madhurā vīryataḥ śītā laghupākā balāvahāḥ |
pittaghnālpānilakaphāḥ snigdhā baddhālpavarcasaḥ ||
teṣāṃ lohitakaḥ śreṣṭho doṣaghnaḥ śukramūtralaḥ |
cakṣuṣyo varṇabalakṛt svaryo hṛdyastṛṣāpahaḥ ||
vraṇyo jvaraharaś caiva sarvadoṣaviṣāpahaḥ |
tasmād alpāntaraguṇāḥ kramaśaḥ śālayo 'varāḥ ||
ṣaṣṭikakāṅgukamukundakapītakapramodakakākalakāsanapuṣpakamahāṣaṣṭikacūrṇakakuravakakedāraprabhṛtayaḥ ṣaṣṭikāḥ ||
rase pāke ca madhurāḥ śamanā vātapittayoḥ |
śālīnāṃ ca guṇais tulyā bṛṃhaṇāḥ kaphaśukralāḥ ||
ṣadṣtikaḥ pravarsteṣāṃ kaṣāyānuraso laghuḥ |
mṛduḥ snigdhastridoṣaghnaḥ sthairyakṛdvalavardhanaḥ ||
vipāke madhuro grāhī tulyo lohitaśālibhiḥ |
śeṣāstvalpāntaraguṇāḥ ṣaṣṭikāḥ kramaśo guṇaiḥ ||
kṛṣṇavrīhiśālāmukhajatumukhanandīmukhalāvākṣakatvaritakakukkuṭāṇḍakapārāvatakapāṭakaprabhṛtayo vrīhayaḥ ||
kaṣāyamadhurāḥ pāke 'madhurā vīryato 'himāḥ |
alpābhiṣyandinas tulyāḥ ṣaṣṭikaribaddhavarcasaḥ ||
kṛṣṇavrīhir varas teṣāṃ kaṣāyānuraso laghuḥ |
tasmād alpāntaraguṇāḥ kramaśo vrīhayo 'pare ||
dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ |
kaṣāyā baddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ ||
sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ |
kiṃcitsatiktamadhurāḥ pavanānalavardhanāḥ ||
kaidārā madhurā vṛṣyā balyāḥ pittanibarhaṇāḥ |
īṣatkaṣāyālpamalā guravaḥ kaphaśukralāḥ ||
ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ |
adāhino doṣaharā balyā mūtravivardhanāḥ ||
śālayaś chinnarūḍhā ye rūkṣāste baddhavarcasaḥ |
tiktāḥ kaṣāyāḥ pittaghnā laghupākāḥ kaphāpahāḥ ||
vistareṇāyam uddiṣṭaḥ śālivargo hitāhitaḥ |
tadvat kudhānyamudgādimāṣādīnāṃ ca vakṣyate ||
atha kudhānyavargaḥ | koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānāndīmukhīkuruvindagavedhukasarabarukatoda(?ya)parṇīmukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ ||
uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ |
śleṣmaghnā baddhanisyandā vātapittaprakopaṇāḥ ||
kāṣayamadhuras teṣāṃ śītaḥ pittāpahaḥ smṛtaḥ |
kodravaś ca sanīvāraḥ śyāmākaś ca saśāntanuḥ ||
kṛṣṇā raktāś ca pītāś ca śvetāś caiva priyaṅgavaḥ |
yathottaram pradhānāḥ syū rūkṣāḥ kaphaharāḥ smṛtāḥ ||
madhūlī madhurā śītā snigdhā nandīmukhī tathā |
viśoṣī tatra bhūyiṣṭhaṃ varukaḥ samukundakaḥ ||
rūkṣā veṇuyavā jñeyā vīryoṣṇāḥ kaṭupākinaḥ |
baddhamūtrāḥ kaphaharāḥ kaṣāyā vātakopanāḥ ||
mudgavanamudgakalāyamakuṣṭhamasūramaṅgalyacaṇakasatīnatripuṭakahareṇvāḍhakīprabhṛtayo vaidalāḥ ||
kaṣāyamadhurāḥ śītāḥ kaṭupākā marutkarāḥ |
baddhamūtrapurīṣāś ca pittaśleṣmaharās tathā ||
nātyarthaṃ vātalās teṣu mudgā dṛṣṭiprasādanaḥ |
pradhānā haritās tatra vanyā mudgasamāḥ smṛtāḥ ||
vipāke madhurāḥ proktā masūrā baddhavarcasaḥ |
makuṣṭhakāḥ kṛmikarāḥ kalāyāḥ pracurānilāḥ ||
āḍhakī kaphapittaghnī nātivātaprakopaṇī |
vātalāḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ ||
kaphaśoṇitapittaghnāś caṇakāḥ puṃstvanāśanāḥ |
ta eva ghṛtasaṃyuktāstridoṣaśamanāḥ param ||
hareṇavaḥ satīnāś ca vijñeyā baddhavarcasaḥ |
ṛte mudgamasūrābhyām anye tvādhmānakārakāḥ ||
māṣo gururbhinnapurīṣamūtraḥ snigdhoṣṇavṛṣyo madhuro 'nilaghnaḥ |
santarpaṇaḥ stnayakaro viśeṣādbalapradaḥ śukrakaphāvahaś ca ||
kaṣāyabhāvānna purīṣabhedī na mūtralo naiva kaphasya kartā |
svādurvipāke madhuro 'lasāndraḥ santarpaṇaḥ stanyarucipradaś ca ||
māṣaiḥ samānaṃ phalamātmaguptamuktaṃ ca kākāṇḍaphalaṃ tathaiva |
āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaś ca ||
uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ |
śukrāśmarīgulmaniṣūdanaś ca sāṃgrāhikaḥ pīnasakāsahārī ||
ānāhamedogudakīlahikkāśvāsāpahaḥ śoṇitapittakṛc ca |
kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ ||
īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittarakarastathoṣṇaḥ |
tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepana eva pathyaḥ ||
dantyo 'gnimedhājanano 'lpamūtrastvacyo 'tha keśyo 'nilahā guruś ca |
tileṣu sarveṣv asitaḥ pradhāno madhyaḥ sito hīnatarās tathā'nye ||
yavaḥ kaṣāyo madhuro himaś ca kaṭurvipāke kaphapittahārī |
vraṇeṣu pathyastilavacca nityaṃ prabaddhamūtro bahuvātavarcāḥ ||
sthairyāgnimedhāsvaravarṇakṛc ca sapicchilaḥ sthūlavilekhanaś ca |
medomaruttṛḍ{ṃ.-}haraṇo 'tirūkṣaḥ prasādanaḥ śoṇitapittayoś ca ||
ebhir guṇair hīnatarais tu kiṃcidvidyādyavebhyo 'tiyavānaśeṣaiḥ |
godhūma ukto madhuro guruś ca balyaḥ sthiraḥ śukrarucipradaś ca ||
snigdho 'tiśīto 'nilapittahantā sandhānakṛt śleṣmakaraḥ saraś ca |
rūkṣaḥ kaṣāyo viṣaśoṣaśukrabalāsadṛṣṭikṣayakṛdvidāhī ||
kaṭurvipāke madhuras tu śimbaḥ prabandhaviṇmārutapittalaś ca |
sitāsitāḥ pītakaraktavarṇā bhavanti ye 'nekavidhās tu śimbāḥ ||
yathoditāste guṇataḥ pradhānā jñeyāḥ kaṭūṣṇā rasapākayoś ca |
sahādvayaṃ mūlakajāś ca śimbāḥ kuśimbivallīprabhavās tu śimbāḥ ||
jñeyā vipāke madhurā rase ca balapradāḥ pittanibarhaṇāś ca |
vidāhavantaś ca bhṛśaṃ virūkṣā viṣṭabhya jīryantyanilapradāś ca ||
rucipradāś caiva sudurjarāś ca sarve smṛtā vaidalikās tu śimbāḥ |
kaṭurvipāke kaṭukaḥ kaphaghno vidāhibhāvādahitaḥ kusumbaḥ ||
uṣṇā'tasī svādurasā'nilaghnī pittolbaṇā syāt kaṭukā vipāke |
pāke rase cāpi kaṭuḥ pradiṣṭaḥ siddhārthakaḥ śoṇitapittakopī |
tīkṣṇoṣṇarūkṣaḥ kaphamārutaghnas tathāguṇaś cāsitasarṣapo 'pi ||
anārtavaṃ vyādhihatamaparyāgatam eva ca |
abhūmijaṃ navaṃ cāpi na dhānyaṃ guṇavat smṛtam ||
navaṃ dhānyam abhiṣyandi laghu saṃvatsaroṣitam |
vidāhi guru viṣṭambhi virūḍhaṃ dṛṣṭidūṣaṇam ||
śālyādeḥ sarṣapāntasya vividhasyāsya bhāgaśaḥ |
kālapramāṇasaṃskāramātrāḥ saṃparikīrtitāḥ ||
athordhvaṃ māṃsavargān upadekṣyāmaḥ ||
tad yathā jaleśayā ānūpā grāmyāḥ kravyabhuja ekaśaphā jāṅgalāś ceti ṣaṇmāṃsavargāḥ | eteṣāṃ vargāṇāmuttarottaraṃ pradhānatamāḥ | te punardvividhājāṅgalā ānūpāś ceti | tatra jāṅgalavargo 'ṣṭavidhaḥ | tad yathā jaṅghālā viṣkirāḥ pratudā guhāśayāḥ prasahāḥ parṇamṛgā bileśayā grāmyāś ceti | teṣaṃ jaṅghālaviṣkirau pradhānatamau ||
tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkaramṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharās tīkṣṇā hṛdyā bastiśodhanāś ca ||
kaṣāyo madhuro hṛdyaḥ pittāsṛkkapharogahā |
saṃgrāhī rocano balyas teṣām eṇo jvarāpahaḥ ||
madhuro madhuraḥ pāke doṣaghno 'naladīpanaḥ |
śītalo baddhaviṇmūtraḥ sugandhirhariṇo laghuḥ ||
eṇaḥ kṛṣṇas tayor jñeyo hariṇas tāmra ucyate |
yo na kṛṣṇo na tāmraś ca kuraṅgaḥ so 'bhidhīyate ||
śītā'sṛkpittaśamanī vijñeyā mṛgamātṛkā |
sannipātakṣayaśvāsakāsahikkārucipraṇut ||
lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvārtīkacakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakutittirikuruvāhakayavālakaprabhṛtayastryāhalā viṣkirāḥ ||
laghavaḥ śītamadhurāḥ kaṣāyā doṣanāśanāḥ |
saṃgrāhī dīpanaś caiva kaṣāyamadhuro laghuḥ |
lāvaḥ kaṭuvipākaś ca sannipāte ca pūjitaḥ ||
īṣadgurūṣṇamadhuro vṛṣyo medhāgnivardhanaḥ |
tittiriḥ sarvadoṣaghno grāhī varṇaprasādanaḥ ||
raktapittaharaḥ śīto laghuś cāpi kapiñjalaḥ |
kaphottheṣu ca rogeṣu mandavāte ca śasyate ||
hikkāśvāsānilaharo viśeṣād gauratittiriḥ |
vātapittaharā vṛṣyā medhāgnibalavardhanāḥ ||
laghavaḥ krakarā hṛdyās tathā caivopacakrakāḥ |
kaṣāyaḥ svādulavaṇas tvacyaḥ keśyo 'rucau hitaḥ ||
mayūraḥ svaramedhāgnidṛkśrotrendiryadārḍhyakṛt |
snigdhoṣṇo 'nilahā vṛṣyaḥ svedasvarabalāvahaḥ ||
bṛṃhaṇaḥ kukkuṭo vanyas tadvad grāmyo gurus tu saḥ |
vātarogakṣayavamī viṣamajvaranāśanaḥ ||
kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣveḍakaḍiṇḍimāṇavakaśatapatrakamātṛnindakabhedāśiśukasārikāvalgulīgiriśālaṭvālaṭṭūṣakasugṛhākhañjarīṭahārītadātyūhaprabhṛtayaḥ pratudāḥ ||
kaṣāyamadhurā rūkṣāḥ phalāhārā marutkarāḥ |
pittaśleṣmaharāḥ śītā baddhamūtrālpavarcasaḥ ||
sarvadoṣakaras teṣāṃ bhedāśī maladūṣakaḥ |
kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ ||
raktapittapraśamanaḥ kaṣāyaviśado 'pi ca |
vipāke madhuraś cāpi guruḥ pārāvataḥ smṛtaḥ ||
kuliṅgo madhuraḥ snigdhaḥ kaphaśukravivardhanaḥ |
raktapittaharo veśmakuliṅgas tv atiśukralaḥ ||
siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ ||
madhurā guravaḥ snigdhā balyā mārutanāśanāḥ |
uṣṇavīryā hitā nityaṃ netraguhyavikāriṇām ||
kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ ||
ete siṃhādibhiḥ sarve samānā vāyasādayaḥ |
rasavīryavipākeṣu viśeṣācchoṣiṇe hitāḥ ||
madgumūṣikavṛkṣaśāyikāvakuśapūtighāsavānaraprabhṛtayaḥ parṇamṛgāḥ ||
madhurā guravo vṛṣyāś cakṣuṣyāḥ śoṣiṇe hitāḥ |
sṛṣṭamūtrapurīṣāś ca kāsārśaḥśvāsanāśanāḥ ||
śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo vileśayāḥ ||
varcomūtraṃ saṃhataṃ kuryurete vīrye coṣṇāḥ pūrvavat svādupākāḥ |
vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ sngidhāḥ kāsaśvāsakārśyāpahāś ca ||
kaṣāyamadhuras teṣāṃ śaśaḥ pittakaphāpahaḥ |
nātiśītalavīryatvād vātasādhāraṇo mataḥ ||
godhā vipāke madhurā kaṣāyakaṭukā smṛtā |
vātapittapraśamanī bṛṃhaṇī balavardhanī ||
śalyakaḥ svādupittaghno laghuḥ śīto viṣāpahaḥ |
priyako mārute pathyo 'jagarastvarśasāṃ hitaḥ ||
durnāmāniladoṣaghnāḥ kṛmidūṣīviṣāpahāḥ |
cakṣuṣyā madhurāḥ pāke sarpā medhāgnivardhanāḥ ||
darvīkarā dīpakāś ca teṣūktāḥ kaṭupākinaḥ |
madhurāś cāticakṣuṣyāḥ sṛṣṭaviṇmūtramārutāḥ ||
aśvāśvataragokharoṣṭrabastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ ||
grāmyā vātaharāḥ sarve bṛṃhaṇāḥ kaphapittalāḥ |
madhurā rasapākābhyāṃ dīpanā balavardhanāḥ ||
nātiśīto guruḥ snigdho mandapittakaphaḥ smṛtaḥ |
chagalastvanabhiṣyandī teṣāṃ pīnasanāśanaḥ ||
bṛṃhaṇaṃ māṃsamaurabhraṃ pittaśleṣmāvahaṃ guru |
medaḥpucchodbhavaṃ vṛṣyamaurabhrasadṛśaṃ guṇaiḥ ||
śvāsakāsapratiśyāyaviṣamajvaranāśanam |
śramātyagnihitaṃ gavyaṃ pavitramanilāpaham ||
aurabhravatsalavaṇaṃ māṃsamekaśaphodbhavam |
alpābhiṣyandyayaṃ vargo jāṅgalaḥ samudāhṛtaḥ ||
dūre janāntanilayā dūre pānīyagocarāḥ |
ye mṛgāś ca vihaṅgāś ca te 'lpābhiṣyandino matāḥ ||
atīvāsannanilayāḥ samīpodakagocarāḥ |
ye mṛgāś ca vihaṅgāś ca mahābhiṣyandinas tu te ||
ānūpavargas tu pañcavidhaḥ | tadyathā kūlacarāḥ plavāḥ koṣasthāḥ pādino matsyāś ceti ||
tatra gajagavayamahiṣarurucamarasṛmararohitavarāhakhaṅgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ ||
vātapittaharā vṛṣyā madhurā rasapākayoḥ |
śītalā balinaḥ snigdhā mūtralāḥ kaphavardhanāḥ ||
virūkṣaṇo lekhanaś ca vīryoṣṇaḥ pittadūṣaṇaḥ |
svādvamlalavaṇasteṣāṃ gajaḥ śleṣmānilāpahaḥ ||
gavayasya tu māṃsaṃ hi snigdhaṃ madhurakāsajit |
vipāke madhuraṃ cāpi vayavāyasya tu vardhanam ||
snigdhoṣṇamadhuro vṛṣyo mahiṣastarpaṇo guruḥ |
nidrāpuṃstvabalastanyavardhano māṃsadārḍhyakṛt ||
rurormāṃsaṃ samadhuraṃ kaṣāyānurasaṃ smṛtam |
vātapittopaśamanaṃ guru śukravivardhanam ||
tathā camaramāṃsaṃ tu snigdhaṃ madhurakāsajit |
vipāke madhuraṃ cāpi vātapittapraṇāśanam ||
sṛmarasya tu māṃsaṃ ca kaṣāyānurasaṃ smṛtam |
vātapittopaśamanaṃ guru śukravivardhanam ||
svedanaṃ bṛṃhaṇaṃ vṛṣyaṃ śītalaṃ tarpaṇaṃ guru |
śramānilaharaṃ snigdhaṃ vārāhaṃ balavardhanam ||
kaphaghnam khaṅgipiśitaṃ kaṣāyamanilāpaham |
pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇam ||
gokarṇamāṃsaṃ madhuraṃ snigdhaṃ mṛdu kaphāvaham |
vipāke madhuraṃ cāpi raktapittavināśanam ||
haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ ||
raktapittaharāḥ śītāḥ snigdhā vṛṣyā marujjitaḥ |
sṛṣṭamūtrapurīṣāś ca madhurā rasapākayoḥ ||
gurūṣṇamadhuraḥ snigdhaḥ svaravarṇabalapradaḥ |
bṛṃhaṇaḥ śukralas teṣāṃ haṃso vātavikāranut ||
śaṅkhaśaṅkhanakhaśuktiśambūkabhallūkaprabhṛtayaḥ kośasthāḥ ||
kūrmakumbhīrakarkaṭakakṛṣṇakarkaṭakaśiśumāraprabhṛtayaḥ pādinaḥ ||
śaṅkakūrmādayaḥ svādurasapākā marunnudaḥ |
śītāḥ snigdhā hitāḥ pitte varcasyāḥ śleṣmavardhanāḥ ||
kṛṣṇakarkaṭakas teṣāṃ balyaḥ koṣṇo 'nilāpahaḥ |
śuklaḥ sandhānakṛt sṛṣṭaviṇmūtro 'nilapittahā ||
matsyās tu dvividhā nādeyāḥ sāmudrāś ca ||
tatra nādeyāḥ rohitapāṭhīnapāṭalārājīvavarmigomatsyakṛṣṇamatsyavāguñjāramuralasahasradaṃṣṭraprabhṛtayo nādeyāḥ ||
nādeyā madhurā matsyā guravo mārutāpahāḥ |
raktrapittakarāś coṣṇā vṛṣyāḥ snigdhālpavarcasaḥ ||
kaṣāyānurasas teṣāṃ śaṣpaśaivālabhojanaḥ |
rohito mārutaharo nātyarthaṃ pittakopanaḥ ||
pāṭhīnaḥ śleṣmalo vṛṣyo nidrāluḥ piśitāśanaḥ |
dūṣayed raktapittaṃ tu kuṣṭharogaṃ karotyasau |
muralo bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakaras tathā ||
sarastaḍāgasaṃbhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ |
mahāhradeṣu balinaḥ svalpe 'mbhasyabalāḥ smṛtāḥ ||
timitimiṅgilakuliśapākamatsyanirularunandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ ||
sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ |
uṣṇā vātaharā vṛṣyā varcasyāḥ śleṣmavardhanāḥ ||
balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ |
samudrajebhyo nādeyā bṛṃhaṇatvād guṇottarāḥ ||
teṣām apy anilaghnatvāc cauṇṭyakaupyau guṇottarāḥ |
snigdhatvāt svādupākatvāt tayor vāpyā guṇādhikāḥ ||
nādeyā guravo madhye yasmāt pucchāsyacāriṇaḥ |
sarastaḍāgajānāṃ tu viśeṣeṇa śiro laghu ||
adūragocarā yasmāt tasmād utsodapānajāḥ |
kiṃcin muktvā śirodeśam atyarthaṃ guruvas tu te ||
adhastād guravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ |
urovicaraṇāt teṣāṃ pūrvam aṅgaṃ laghu smṛtam ||
ity ānūpo mahābhiṣyandimāṃsavargo vyākhyātaḥ ||
tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsāny abhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣām upādeyaṃ māṃsam iti ||
arocakaṃ pratiśyāyaṃ guru śuṣkaṃ prakīrtitam |
viṣavyādhihataṃ mṛtyuṃ bālaṃ chardiṃ ca kopayet ||
kāsaśvāsakaraṃ vṛddhaṃ tridoṣaṃ vyādhidūṣitam |
klinnamutkleśajananaṃ kṛśaṃ vātaprakopaṇam ||
striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣv alpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evam ekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ ||
sthānādikṛtaṃ māṃsasya gurulāghavam upadekṣyāmaḥ | tadyathā raktādiṣu śukrānteṣu dhatuṣūttarottarā gurutarās tathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi ||
śiraḥ skandhaṃ kaṭī pṛṣṭhaṃ sakthinī cātmapakṣayoḥ |
gurupūrvaṃ vijānīyāddhātavas tu yathottaram ||
sarvasya prāṇino dehe madhyo gururudāhṛtaḥ |
pūrvabhāgo guruḥ puṃsāmadhobhāgas tu yoṣitām ||
urogrīvaṃ vihaṅgānāṃ viśeṣeṇa guru smṛtam |
pakṣotkṣepāt samo dṛṣṭo madhyabhāgas tu pakṣiṇām ||
atīva rūkṣaṃ ṃāṃsaṃ tu vihaṅgānāṃ phalāśinām |
bṛṃhaṇaṃ māṃsam atyarthaṃ khagānāṃ piśitāśinām ||
matsyāśināṃ pittakaraṃ vātaghnaṃ dhānyacāriṇām |
jalajānūpajā grāmyā kravyād aikaśaphās tathā ||
prasahā bilavāsāś ca ye ca jaṅghālasaṃjñitāḥ |
pratudā viṣkirāś caiva laghavaḥ syuryathottaram |
alpābhiṣyandinaś caiva yathāpūrvamato 'nyathā ||
pramāṇādhikās tu svajātau cālpasārā guravaś ca | sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinas tān ādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭam upādeyaṃ māṃsam iti ||
bhavati cātra |
caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ |
liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmin parīkṣyate ||
iti māṃsavargaḥ |
ata ūrdhvaṃ phalāny upadekṣyāmaḥ |
tad yathā dāḍimāmalakabadarakolakarkandhusauvīrasiñcitikāphalakapitthamātuluṅgāmrāmrātakakaramardapriyālanāraṅgajambīralakucabhavyapārāvatavetraphalaprācīnāmalakatīntiḍīkanīpakośāmrāmlīkāprabhṛtīni ||
amlāni rasataḥ pāke gurūṇy uṣṇāni vīryataḥ |
pittalāny anilaghnāni kaphotkleśakarāṇi ca ||
kaṣāyānurasaṃ teṣāṃ dāḍimaṃ nātipittalam |
dīpanīyaṃ rucikaraṃ hṛdyaṃ varcovibandhanam ||
dvividhaṃ tat tu vijñeyaṃ madhuraṃ cāmlam eva ca |
tridoṣaghnaṃ tu madhuramamlaṃ vātakaphāpaham ||
amlaṃ samadhuraṃ tiktaṃ kaṣāyaṃ kaṭukaṃ saram |
cakṣuṣyaṃ sarvadoṣaghnaṃ vṛṣyamāmalakīphalam ||
hanti vātaṃ tadamlatvād pittaṃ mādhuryaśaityataḥ |
kaphaṃ rūkṣakaṣāyatvāt phalebhyo 'bhyadhikaṃ ca tat ||
karkandhukolabadaramāmaṃ pittakaphāvaham |
pakvaṃ pittānilaharaṃ snigdhaṃ samadhuraṃ saram ||
purātanaṃ tṛṭśamanaṃ śramaghnaṃ dīpanaṃ laghu |
sauvīraṃ badaraṃ snigdhaṃ madhuraṃ vātapittajit ||
kaṣāyaṃ svādu saṃgrāhi śītaṃ śiñcitikāphalam |
āmaṃ kapitthamasvaryaṃ kaphaghnaṃ grāhi vātalam ||
kaphānilaharaṃ pakvaṃ madhurāmlarasaṃ guru |
śvāsakāsāruciharaṃ tṛṣṇāghnaṃ kaṇṭhaśodhanam ||
laghvamlaṃ dīpanaṃ hṛdyaṃ mātuluṅgamudāhṛtam |
tvak tiktā durjarā tasya vātakrimikaphāpahā ||
svādu śītaṃ guru snigdhaṃ māṃsaṃ mārutapittajit |
medhyaṃ śūlānilacchardikaphārocakanāśanam ||
dīpanaṃ laghu saṃgrāhi gulmārśoghnaṃ tu kesaram |
śūlājīrṇavibandheṣu mande 'gnau kaphamārute ||
arucau ca viśeṣeṇa rasastasyopadiśyate |
pittānilakaraṃ bālaṃ pittalaṃ baddhakesaram ||
hṛdyaṃ varṇakaraṃ rucyaṃ raktamāṃsabalapradam |
kaṣāyānurasaṃ svādu vātaghnaṃ bṛṃhaṇaṃ guru ||
pittāvirodhi saṃpakvam āmraṃ śukravivardhanam |
bṛṃhaṇaṃ madhuraṃ balyaṃ guru viṣṭabhya jīryati ||
āmrātakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavardhanam |
tridoṣaviṣṭambhakaraṃ lakucaṃ śukranāśanam ||
amlaṃ tṛṣāpahaṃ rucyaṃ pittakṛt karamardakam |
vātapittaharaṃ vṛṣyaṃ priyālaṃ guru śītalam ||
hṛdyaṃ svādu kaṣāyāmlaṃ bhavyam āsyaviśodhanam |
pittaśleṣmaharaṃ grāhi guru viṣṭambhi śītalam ||
pārāvataṃ samadhuraṃ rucyam atyagnivātanut |
garadoṣaharaṃ nīpaṃ prācīnāmalakaṃ tathā ||
vātāpahaṃ tintiḍīkam āmaṃ pittabalāsakṛt |
grāhyuṣṇaṃ dīpanaṃ rucyaṃ saṃpakvaṃ kaphavātanut ||
tasmād alpāntaraguṇaṃ kośāmraphalamucyate |
amlīkāyāḥ phalaṃ pakvaṃ tadvadbhedi tu kevalam ||
amlaṃ samadhuraṃ hṛdyaṃ viśadaṃ bhaktarocanam |
vātaghnaṃ durjaraṃ proktaṃ nāraṅgasya phalaṃ guru ||
tṛṣṇāśūlakaphotkleśacchardiśvāsanivāraṇam |
vātaśleṣmavibandhaghnaṃ jambīraṃ guru pittakṛt |
airāvataṃ dantaśaṭham amlaṃ śoṇitapittakṛt ||
kṣīravṛkṣāphalajāmbavarājādanatodanaśītaphalatindukabakuladhanvanāśmantakāśvakarṇaphalguparūṣakagāṅgerukīpuṣkaravartibilvabimbīprabhṛtīni ||
phalāny etāni śītāni kaphapittaharāṇi ca |
saṃgrāhakāṇi rūkṣāṇi kaṣāyamadhurāni ca ||
kṣīravṛkṣaphalaṃ teṣāṃ guru viṣṭambhi śītalam |
kaṣāyaṃ madhuraṃ sāmlaṃ nātimārutakopanam ||
atyarthaṃ vātalaṃ grāhi jāmbavaṃ kaphapittajit |
snigdhaṃ svādu kaṣāyaṃ ca rājādanaphalaṃ guru ||
kaṣāyaṃ madhuraṃ rūkṣaṃ todanaṃ kaphavātajit |
amloṣṇaṃ laghu saṃgrāhi snigdhaṃ pittāgnivardhanam ||
āmaṃ kaṣāyaṃ saṃgrāhi tindukaṃ vātakopanam |
vipāke guru saṃpakvaṃ madhuraṃ kaphapittajit ||
madhuraṃ ca kaṣāyaṃ ca snigdhaṃ saṃgrāhi bākulam |
sthirīkaraṃ ca dantānāṃ viśadaṃ phalamucyate ||
sakaṣāyaṃ himaṃ svādu dhānvanaṃ kaphavātajit |
tadvad gāṅgerukaṃ vidyād aśmantakaphalāni ca ||
viṣṭambhi madhuraṃ snigdhaṃ phalgujaṃ tarpaṇaṃ guru |
atyamlamīṣanmadhuraṃ kaṣāyānurasaṃ laghu ||
vātaghnaṃ pittajananamāmaṃ vidyāt parūṣakam |
tad eva pakvaṃ madhuraṃ vātapittanibarhaṇam ||
vipāke madhuraṃ śītaṃ raktapittaprasādanam |
pauṣkaraṃ svādu viṣṭambhi balyaṃ kaphakaraṃ guru ||
kaphānilaharaṃ tīkṣṇaṃ snigdhaṃ saṃgrāhi dīpanam |
kaṭutiktakaṣāyoṣṇaṃ bālaṃ bilvam udāhṛtam ||
vidyāt tad eva saṃpakvaṃ madhurānurasaṃ guru |
vidāhi viṣṭambhakaraṃ doṣakṛt pūtimārutam ||
bimbīphalaṃ sāśvakarṇaṃ stanyakṛt kaphapittajit |
tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpaham ||
tālanārikelapanasamaucaprabhṛtīni ||
svādupākarasāny āhur vātapittaharāṇi ca |
balapradāni snigdhāni bṛṃhaṇāni himāni ca ||
phalaṃ svādurasaṃ teṣāṃ tālajaṃ guru pittajit |
tadbījaṃ svādupākaṃ ca mūtralaṃ vātapittajit ||
nālikeraṃ guru snigdhaṃ pittaghnaṃ svādu śītalam |
balamāṃsapradaṃ hṛdyaṃ bṛṃhaṇaṃ bastiśodhanam ||
panasaṃ sakaṣāyaṃ tu snigdhaṃ svādurasaṃ guru |
maucaṃ svādurasaṃ proktaṃ kaṣāyaṃ nātiśītalam |
raktapittaharaṃ vṛṣyaṃ rucyaṃ śleṣmakaraṃ guru ||
drākṣākāśmaryakharjūramadhūkapuṣpaprabhṛtīni ||
raktapittaharāṇy āhur gurūṇi madhurāṇi ca |
teṣāṃ drākṣā sarā svaryā madhurā snigdhaśītalā ||
raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā |
hṛdyaṃ mūtravibandhaghnaṃ pittāsṛgvātanāśanam ||
keśyaṃ rasāyanaṃ medhyaṃ kāśmaryaṃ phalamucyate |
kṣatakṣayāpahaṃ hṛdyaṃ śītalaṃ tarpaṇaṃ guru ||
rase pāke ca mudhuraṃ svārjūraṃ raktapittajit |
bṛṃhaṇīyamahṛdyaṃ ca madhūkakusumaṃ guru |
vātapittopaśamanaṃ phalaṃ tasyopadiśyate ||
vātāmākṣoḍābhiṣukaniculapicunikocakorumāṇaprabhṛtīni ||
pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni gurūṇi ca |
bṛṃhaṇāny anilaghnāni balyāni madhurāṇi ca ||
kaṣāyaṃ kaphapittaghnaṃ kiṃcittiktaṃ rucipradam |
hṛdyaṃ sugandhi viśadaṃ lavalīphalamucyate ||
vasiraṃ śītapākyaṃ ca sāruṣkaranibandhanam |
viṣṭambhi durjaraṃ rūkṣaṃ śītalaṃ vātakopanam ||
vipāke madhuraṃ cāpi raktapittaprasādanam | (?
airāvataṃ dantaśaṭhamamlaṃ śoṇitapittakṛt ||)
śītaṃ kaṣāyaṃ madhuraṃ ṭaṅkaṃ mārutakṛdguru |
snigdhoṣṇaṃ tiktamadhuraṃ vātaśleṣmaghnamaiṅgudam ||
śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanam |
guru śleṣmātakaphalaṃ kaphakṛnmadhuraṃ himam ||
karīrākṣikapīlūni tṛṇaśūnyaphalāni ca |
svādutiktakaṭūṣṇāni kaphavātaharāṇi ca ||
tiktaṃ pittakaraṃ teṣāṃ saraṃ kaṭuvipāki ca |
tīkṣṇoṣṇaṃ kaṭukaṃ pīlu sasnehaṃ kaphavātajit ||
āruṣkaraṃ tauvarakaṃ kaṣāyaṃ kaṭupāki tathaiva ca |
uṣṇaṃ kṛmijvarānāhamehodāvartanāśanam |
kuṣṭhagulmodarārśoghnaṃ kaṭupāki tathaiva ca || (?
aṅkolasya phalaṃ visraṃ guru śleṣmaharaṃ himam |)
karañjakiṃśukāriṣṭaphalaṃ jantupramehanut ||
rūkṣoṣṇaṃ kaṭukaṃ pāke laghu vātakaphāpaham |
tiktamīṣadviṣahitaṃ viḍaṅgaṃ kṛmināśanam ||
vraṇyamuṣṇaṃ saraṃ medhyaṃ doṣaghnaṃ śophakuṣṭhanut |
kaṣāyaṃ dīpanaṃ cāmlaṃ cakṣuṣyaṃ cābhayāphalam ||
bhedanaṃ laghu rūkṣoṣṇaṃ vaisvaryaṃ krimināśanam |
cakṣuṣyaṃ svādupākyākṣaṃ kaṣāyaṃ kaphapittajit ||
kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpaham |
kaṣāyamīṣanmadhuraṃ kiṃcit pūgaphalaṃ saram ||
jātīkośo 'tha karpūraṃ jātīkaṭukayoḥ phalam |
kakkolakaṃ lavaṅgaṃ ca tiktaṃ kaṭu kaphāpaham ||
laghu tṛṣṇāpahaṃ vaktrakledadaurgandhyanāśanam |
satiktaḥ surabhiḥ śītaḥ karpūro laghu lekhanaḥ ||
tṛṣṇāyāṃ mukhaśoṣe ca vairasye cāpi pūjitaḥ |
latākastūrikā tadvacchītā bastiviśodhanī ||
priyālamajjā madhuro vṛṣyaḥ pittānilāpahaḥ |
baibhītako madakaraḥ kaphamārutanāśanaḥ ||
kaṣāyamadhuro majjā kolānāṃ pittanāśanaḥ |
tṛṣṇācchardyanilaghnaś ca tadvadāmalakasya ca ||
bījapūrakaśamyākamajjā kośāmrasaṃbhavaḥ |
svādupāko 'gnibalakṛt snigdhaḥ pittānilāpahaḥ ||
yasya yasya phalasyeha vīryaṃ bhavati yādṛśam |
tasya tasyaiva vīryeṇa majjānam api nirdiśet ||
phaleṣu paripakvaṃ yadguṇavat tad udāhṛtam |
bilvād anyatra vijñeyam āmaṃ tad dhi guṇottaram |
grāhyuṣṇaṃ dīpanaṃ tad dhi kaṣāyaṃ kaṭutiktakam ||
vyādhitaṃ kṛmijuṣṭaṃ ca pākātītam akālajam |
varjanīyaṃ phalaṃ sarvam aparyāgatam eva ca ||
iti phalavargaḥ ||
śākāny ata ūrdhvaṃ vakṣyāmaḥ | tatra puṣpaphalālābukālindakaprabhṛtīni ||
pittaghnāny anilaṃ kuryus tathā mandakaphāni ca |
sṛṣṭamūtrapurīṣāṇi svādupākarasāni ca ||
pittaghnaṃ teṣu kūṣmāṇḍaṃ bālaṃ madhyaṃ kaphāvaham |
śuklaṃ laghūṣṇaṃ sakṣāraṃ dīpanaṃ bastiśodhanam ||
sarvadoṣaharaṃ hṛdyaṃ pathyaṃ cetovikāriṇām |
dṛṣṭiśukrakṣayakaraṃ kālindaṃ kaphavātakṛt ||
alāburbhinnaviṭkā tu rūkṣā gurvyatiśītalā |
tiktālāburahṛdyā tu vāminī vātapittajit ||
trapusair vārukarkārukaśīrṇavṛntaprabhṛtīni ||
svādutiktarasāny āhuḥ kaphavātakarāṇi ca |
sṛṣṭamūtrapurīṣāṇi raktapittaharāṇi ca ||
bālaṃ sunīlaṃ trapusaṃ teṣāṃ pittaharaṃ smṛtam |
tat pāṇḍu kaphakṛj jīrṇam amlaṃ vātakaphāpaham ||
ervārukaṃ sakarkāru saṃpakvaṃ kaphavātakṛt |
sakṣāraṃ madhuraṃ rucyaṃ dīpanaṃ nātipittalam ||
sakṣāraṃ madhuraṃ caiva śīrṇavṛntaṃ kaphāpaham |
bhedanaṃ dīpanaṃ hṛdyamānāhāṣṭhīlanullaghu ||
pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjñakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni ||
kaṭūny uṣṇāni rucyāni vātaśleṣmaharāṇi ca |
kṛtānneṣūpayujyante saṃskārārtham anekadhā ||
teṣāṃ gurvī svāduśītā pippalayārdrā kaphāvahā |
śuṣkā kaphānilaghnī sā vṛṣyā pittāvirodhinī ||
svādupākyārdramaricaṃ guru śleṣmapraseki ca |
kaṭūṣṇaṃ laghu tacchuṣkamavṛṣyaṃ kaphavātajit ||
nātyuṣṇaṃ nātiśītaṃ ca vīryato maricaṃ sitam |
guṇavanmaricebhyaś ca cakṣuṣyaṃ ca viśeṣataḥ ||
nāgaraṃ kaphavātaghnaṃ vipāke madhuraṃ kaṭu |
vṛṣyoṣṇaṃ rocanaṃ hṛdyaṃ sasnehaṃ laghu dīpanam ||
kaphānilaharaṃ svaryaṃ vibandhānāhaśūlanut |
kaṭūṣṇaṃ rocanam hṛdyaṃ vṛṣyaṃ caivārdrakaṃ smṛtam ||
laghūṣṇaṃ pācanam hiṅgu dīpanaṃ kaphavātajit |
kaṭu snigdhaṃ saraṃ tīkṣṇaṃ śūlājīrṇavibandhanut ||
tīkṣṇoṣṇaṃ kaṭukaṃ pāke rucyaṃ pittāgnivardhanam |
kaṭu śleṣmānilaharaṃ gandhāḍhyaṃ jīrakadvayam ||
kāravī karavī tadvadvijñeyā sopakuñcikā |
bhakṣyavyañjanabhojyeṣu vividheṣv avacāritā ||
ārdrā kustumbarī kuryāt svādusaugandhyahṛdyatām |
sā śuṣkā madhurā pāke snigdhā tṛḍdāhanāśanī ||
doṣaghnī kaṭukā kiṃcit tiktā srotoviśodhanī |
jambīraḥ pācanas tīkṣṇaḥ kṛmivātakaphāpahaḥ ||
surabhir dīpano rucyo mukhavaiśadyakārakaḥ |
kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ ||
pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ |
tadvat tu sumukho jñeyo viśeṣād garanāśanaḥ ||
kaphaghnā laghavo rūkṣāstikṣṇoṣṇāḥ pittavardhanāḥ |
kaṭupākarasāś caiva surasārjakabhūstṛṇāḥ ||
madhuraḥ kaphavātaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ |
viśeṣataḥ pittaharaḥ satiktaḥ kāsamardakaḥ ||
kaṭuḥ sakṣāramadhuraḥ śigrustikto 'tha picchilaḥ |
madhuśigruḥ sarastiktaḥ śophaghno dīpanaḥ kaṭuḥ ||
vidāhi baddhaviṇmūtraṃ rūkṣaṃ tīkṣṇoṣṇam eva ca |
tridoṣaṃ sārṣapaṃ śākaṃ gāṇḍīraṃ veganāma ca ||
citrakastilaparṇī ca kaphaśophahare laghū |
varṣābhūḥ kaphavātaghnī hitā śophodarārśasām ||
kaṭutiktarasā hṛdyā rocanī vahnidīpanī |
sarvadoṣaharā laghvī kaṇṭhyā mūlakapotikā ||
mahat tad guru viṣṭambhi tīkṣṇam āmaṃ tridoṣakṛt |
tad eva snehasiddhaṃ tu pittanut kaphavātajit ||
tridoṣaśamanaṃ śuṣkaṃ viṣadoṣaharaṃ laghu |
viṣṭambhi vātalaṃ śākaṃ śuṣkam anyatra mūlakāt ||
puṣpaṃ ca patraṃ ca phalaṃ tathaiva yathottaram te guravaḥ pradiṣṭāḥ |
teṣāṃ tu puṣpaṃ kaphapittahantṛ phalaṃ nihanyāt kaphamārutau ca ||
snigdhoṣṇatīkṣṇaḥ kaṭupicchilaś ca guruḥ saraḥ svādurasaś ca balyaḥ |
vṛṣyaś ca medhāsvaravarṇacakṣurbhagnāsthisandhānakaro rasonaḥ ||
hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān |
durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃś ca hanti ||
nātyuṣṇavīryo 'nilahā kaṭuś ca tīkṣṇo gurur nātikaphāvahaś ca |
balāvahaḥ pittakaro 'tha kiṃcit palāṇḍur agniṃ ca vivardhayet tu ||
snigdho ruciṣyaḥ sthiradhātukartā balyo 'tha medhākaphapuṣṭidaś ca |
svādurguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍu ruktaḥ ||
kalāyaśākaṃ pittaghnaṃ kaphaghnaṃ vātalaṃ guru |
kaṣāyānurasaṃ caiva vipāke madhuraṃ ca tat ||
cuccūyūthikātaruṇījīvantībimbītikānadī(ā.ndī)bhallātakacchagalāntrīvṛkṣādanīphañjīśālmalīśaluvanaspatiprasavaśaṇakarbudārakovidāraprabhṛtīni ||
kaṣāyasvādutiktāni raktapittaharāṇi ca |
kaphaghnāny anilaṃ kuryuḥ saṃgrāhīṇi laghūni ca ||
laghuḥ pāke ca jantughnaḥ picchilo vraṇināṃ hitaḥ |
kaṣāyamadhuro grāhī cuccūs teṣāṃ tridoṣahā ||
cakṣuṣyā sarvadoṣaghnī jīvantī samudāhṛtā |
vṛkṣādanī vātaharā phañjī tvalpabalā matā ||
kṣīravṛkṣotpalādīanāṃ kaṣāyāḥ pallavāḥ smṛtāḥ |
śītāḥ saṃgrāhiṇaḥ śastā raktapittātisāriṇām ||
punarnavāvaruṇatarkāryurubūkavatsādanībilvaśākaprabhṛtīni ||
uṣṇāni svādutiktāni vātapraśamanāni ca |
teṣu paunarnavaṃ śākaṃ viśeṣācchophanāśanam ||
taṇḍulīyakopodikā'śvabalācillīpālaṅkyāvāstūkaprabhṛtīni ||
sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca |
mandavātakaphāny āhū raktapittaharāṇi ca ||
madhuro rasapākābhyāṃ raktapittamadāpahaḥ |
teṣāṃ śītatamo rūkṣas taṇḍulīyo viṣāpahaḥ ||
svādupākarasā vṛṣyā vātapittamadāpahā |
upodikā sarā snigdhā balyā śleṣmakarī himā ||
kaṭurvipāke kṛmihā medhāgnibalavardhanaḥ |
sakṣāraḥ sarvadoṣaghno vāstūko rocanaḥ saraḥ ||
cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat |
vātakṛdbaddhaviṇmūtrā rūkṣā pittakaphe hitā |
śākamāśvabalaṃ rūkṣaṃ baddhaviṇmūtramārutam ||
maṇḍūkaparṇīsaptalāsuniṣaṇṇakasurvacalāpippalīguḍūcīgojihvākākamācīprapunnāḍāvalgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākukāravellakakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni ||
raktapittaharāṇy āhur hṛdyāni sulaghūni ca |
kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca ||
kaṣāyā tu hitā pitte svādupākarasā himā |
laghvī maṇḍūkaparṇī tu tadvadgojihvikā matā ||
avidāhī tridoṣaghnaḥ saṃgrāhī suniṣaṇṇakaḥ |
avalgujaḥ kaṭuḥ pāke tiktaḥ pittakaphāpahaḥ ||
īṣattiktaṃ tridoṣaghnaṃ śākaṃ kaṭu satīnajam |
nātyuṣṇaśītaṃ kuṣṭhaghnaṃ kākamācyās tu tadvidham ||
kaṇḍukuṣṭhakṛmighnāni kaphavātaharāṇi ca |
phalāni bṛhatīnāṃ tu kaṭutiktalaghūni ca ||
kaphapittaharaṃ vraṇyam uṣṇaṃ tiktam avātalam |
paṭolaṃ kaṭukaṃ pāke vṛṣyaṃ rocanadīpanam ||
kaphavātaharaṃ tiktaṃ rocanaṃ kaṭukaṃ laghu |
vārtākaṃ dīpanaṃ proktaṃ jīrṇaṃ sakṣārapittalam |
tadvat karkoṭakaṃ vidyāt kāravellakam eva ca ||
aṭarūṣakavetrāgraguḍūcīnimbaparpaṭāḥ |
kirātatiktasahitās tiktāḥ pittakaphāpahāḥ ||
kaphāpahaṃ śākam uktaṃ varuṇaprapunāḍayoḥ |
rūkṣaṃ laghu ca śītaṃ ca vātapittaprakopaṇam ||
dīpanaṃ kālaśākaṃ tu garadoṣaharaṃ kaṭu |
kausumbhaṃ madhuraṃ rūkṣam uṣṇaṃ śleṣmaharaṃ laghu ||
vātalaṃ nālikāśākaṃ pittaghnaṃ madhuraṃ ca tat |
grahaṇyarśovikāraghnī sāmlā vātakaphe hitā |
uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpanī ||
loṇikājātukatriparṇikāpattūrajīvakasuvarcalāḍuḍurakakutumbakakuṭhiñjarakuntalikākuraṇṭikāprabhṛtayaḥ ||
svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ |
lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ ||
svādutiktā kuntalikā kaṣāyā sakuraṇṭikā |
saṃgrāhi śītalaṃ cāpi laghu doṣāpahaṃ tathā |
rājakṣavakaśākaṃ tu śaṭīśākaṃ ca tadvidham ||
svādupākarasaṃ śākaṃ durjaraṃ harimanthajam |
bhedanaṃ madhuraṃ rūkṣaṃ kālāyamativātalam ||
sraṃsanaṃ kaṭukaṃ pāke laghu vātakaphāpaham |
śophaghnam uṣṇavīryaṃ ca patraṃ pūtikarañjajam ||
tāmbūlapatraṃ tīkṣṇoṣṇaṃ kaṭu pittaprakopaṇam |
sugandhi viśadaṃ tiktaṃ svaryaṃ vātakaphāpaham ||
sraṃsanaṃ kaṭukaṃ pāke kaṣāyaṃ vahnidīpanam |
vaktrakaṇḍūmalakledadaurgandhyādiviśodhanam ||
atha puṣpavargaḥ |
kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca ||
āgastyaṃ nātiśītoṣṇaṃ naktāndhānāṃ praśasyate ||
karīramadhuśigrukusumāni kaṭuvipākāni vātaharāṇi sṛṣṭamūtrapurīṣāṇi ca ||
raktavṛkṣasya nimbasya muṣkakārkāsanasya ca |
kaphapittaharaṃ puṣpaṃ kuṣṭhaghnaṃ kuṭajasya ca ||
satiktaṃ madhuraṃ śītaṃ padmaṃ pittakaphāpaham |
madhuraṃ picchilaṃ snigdhaṃ kumudaṃ hlādi śītalam |
tasmād alpāntaraguṇe vidyāt kuvalayotpale ||
sindhuvāraṃ vijānīyāddhimaṃ pittavināśanam |
mālatīmallike tikte saurabhyāt pittanāśane ||
sugandhi viśadaṃ hṛdyaṃ bākulaṃ pāṭalāni ca |
śleṣmapittaviṣaghnaṃ tu nāgaṃ tadvac ca kuṅkumam ||
campakaṃ raktapittaghnaṃ śītoṣṇaṃ kaphanāśanam |
kiṃśukaṃ kaphapittaghnaṃ tadvadeva kuraṇṭakam ||
yathāvṛkṣaṃ vijānīyāt puṣpaṃ vṛkṣocitaṃ tathā |
madhuśigrukarīrāṇi kaṭuśleṣmaharāṇi ca ||
kṣavakakuleva(ā.ca)ravaṃśakarīraprabhṛtīni kaphaharāṇi sṛṣṭamūtrapuriṣāṇi ca ||
kṣavakaṃ kṛmilaṃ teṣu svādupākaṃ sapicchalam |
visyandi vātalaṃ nātipittaśleṣmakaraṃ ca tat ||
veṇoḥ karīrāḥ kaphalā madhurā rasapākataḥ |
vidāhino vātakarāḥ sakaṣāyā virūkṣaṇāḥ ||
udbhidāni palālekṣukarīṣaveṇukṣitijāni | tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaś cāsyānurasaḥ ||
piṇyākatilakalkasthūṇikāśuṣkaśākāṇi sarvadoṣaprakopaṇāni ||
viṣṭambhinaḥ smṛtāḥ sarve vaṭakā vātakopanāḥ |
siṇḍākī vātalā sārdrā ruciṣyā'naladīpanī ||
viḍbhedi guru rūkṣaṃ ca prāyo viṣṭambhi durjaram |
sakaṣāyaṃ ca sarvaṃ hi svādu śākamudāhṛtam |
puṣpaṃ patraṃ phalaṃ nālaṃ kandāś ca guravaḥ kramāt ||
karkaśaṃ parijīrṇaṃ ca kṛmijuṣṭam adeśajam |
varjayet patraśākaṃ tad yad akālavirohi ca ||
kandānata ūrdhvaṃ vakṣyāmaḥ vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni ||
raktapittaharāṇyāhuḥ śītāni madhurāṇi ca |
gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca ||
madhuro bṛṃhaṇo vṛṣyaḥ śītaḥ svaryo 'timūtralaḥ |
vidārīkando balyastu pittavātaharaś ca saḥ ||
vātapittaharī vṛṣyā svādutiktā śatāvarī |
mahatī caiva hṛdyā ca medhāgnibalavardhinī ||
grahaṇyarśovikāraghnī vṛṣyā śītā rasāyanī |
kaphapittaharāstiktāstasyā evāṅkurāḥ smṛtāḥ ||
avidāhi bisaṃ proktaṃ raktapittaprasādanam |
viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvaham ||
gurū viṣṭambhiśītau ca śṛṅgāṭkakaśerukau |
piṇḍālukaṃ kaphakaraṃ guru vātaprakopaṇam ||
surendrakandaḥ śleṣmaghno vipāke kaṭu pittakṛt |
veṇoḥ karīrā guravaḥ kaphamārutakopanāḥ ||
sthūlasūraṇamāṇakaprabhṛtayaḥ kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāś ca ||
mānakaṃ svādu śītaṃ ca guru cāpi prakīrtitam |
sthūlakandas tu nātyuṣṇaḥ sūraṇo gudakīlahā ||
kumudotpalapadmānāṃ kandā mārutakopanāḥ |
kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ ||
varāhakandaḥ śleṣmaghnaḥ kaṭuko rasapākataḥ |
mehakuṣṭhakṛmiharo balyo vṛṣyo rasāyanaḥ ||
tālanārikelakharjūraprabhṛtīnāṃ mastakamajjānaḥ ||
svādupākarasānāhū raktapittaharāṃs tathā |
śukralānanilaghnāṃś ca kaphavṛddhikarān api ||
bālaṃ hy anārtavaṃ jīrṇaṃ vyādhitaṃ krimibhakṣitam |
kandaṃ vivarjayet sarvaṃ yo vā samyaṅna rohati ||
(atha lavaṇāni) saindhavasāmudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni yathottaramuṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti ||
cakṣuṣyaṃ saindhavaṃ hṛdyaṃ rucyaṃ laghvagnidīpanam |
snigdhaṃ samadhuraṃ vṛṣyaṃ śītaṃ doṣaghnam uttamam ||
sāmudraṃ madhuraṃ pāke nātyuṣṇamavidāhi ca |
bhedanaṃ snigdhamīṣacca śūlaghnaṃ nātipittalam ||
sakṣāraṃ dīpanaṃ sūkṣmaṃ śūlahṛdroganāśanam |
rocanaṃ tīkṣṇamuṣṇaṃ ca viḍaṃ vātānulomanam ||
laghu sauvarcalaṃ pāke vīryoṣṇaṃ viśadaṃ kaṭu |
gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam ||
romakaṃ tīkṣṇamatyuṣṇaṃ vyavāyi kaṭupāki ca |
vātaghnaṃ laghu visyandi sūkṣmaṃ viḍbhedi mūtralam ||
laghu tīkṣṇoṣṇamutkledi sūkṣmaṃ vātānulomanam |
satiktaṃ kaṭu sakṣāraṃ vidyāllavaṇamaudbhidam ||
kaphavātakrimiharaṃ lekhanaṃ pittakopanam |
dīpanaṃ pācanaṃ bhedi lavaṇaṃ guṭikāhvayam ||
ūṣasūtaṃ vālukailaṃ śailamūlākarodbhavam |
lavaṇaṃ kaṭukaṃ chedi vihitaṃ kaṭu cocyate ||
yavakṣārasvarjikākṣāroṣakṣārapākimaṭaṅkaṇakṣāraprabhṛtayaḥ |
gulmārśograhaṇīdoṣapratiśyāyavināśanāḥ |
kṣārās tu pācanāḥ sarve raktapittakarāḥ sarāḥ ||
jñeyau vahnisamau kṣārau svarjikāyāvaśūkajau |
śukraśleṣmavibandhārśogulmaplīhavināśanau ||
uṣṇo 'nilaghnaḥ prakledī coṣakṣāro balāpahaḥ |
medoghnaḥ pākimaḥ kṣāras teṣāṃ bastiviśodhanaḥ ||
virūkṣaṇo 'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ |
agnidīptikarastīkṣṇaṣṭaṅkaṇaḥ kṣāra ucyate ||
suvarṇaṃ svādu hṛdyaṃ ca bṛṃhaṇīyaṃ rasāyanam |
doṣatrayāpahaṃ śītaṃ cakṣuṣyaṃ viṣasūdanam ||
rūpyamamlaṃ saraṃ śītaṃ sasnehaṃ pittavātanut |
tāmraṃ kaṣāyaṃ madhuraṃ lekhanaṃ śītalaṃ saram ||
satiktaṃ lekhanaṃ kāṃsyaṃ cakṣuṣyaṃ kaphavātajit |
vātakṛcchītalaṃ lohaṃ tṛṣṇāpittakaphāpaham ||
kaṭu krimighnaṃ lavaṇaṃ trapusīsaṃ vilekhanam |
muktāvidrumavajrendravaidūrayasphaṭikādayaḥ ||
cakṣuṣyā maṇayaḥ śītā lekhanā viṣasūdanāḥ |
pavitrā dhāraṇīyāś ca pāpmālakṣmīmalāpahāḥ ||
iti lavaṇādivargaḥ ||
dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktam ihāprameyāt |
āsvādato bhūtaguṇaiś ca matvā tadādiśeddṛvyamanalpabuddhiḥ ||
ṣaṣṭikā yavagodhūmā lohitā ye ca śālayaḥ |
mudgāḍhakīmasūrāś ca dhanyeṣu pravarāḥ smṛtāḥ ||
lāvatittirisāraṅgakuraṅgaiṇakapiñjalāḥ |
mayūravarmikūrmāś ca śreṣṭhā māṃsagaṇeṣv iha ||
dāḍhimāmalakaṃ drākṣā kharjūraṃ saparūṣakam |
rājādanaṃ mātuluṅgaṃ phalavarge praśasyate ||
satīno vāstukaś cuccūcillīmūlakapotikāḥ |
maṇḍūkaparṇī jīvantī śākavarge praśasyate ||
gavyaṃ kṣīraṃ ghṛtaṃ śreṣṭhaṃ saindhavaṃ lavaṇeṣu ca |
dhātrīdāḍimamamleṣu pippalī nāgaraṃ kaṭau ||
titke paṭolavārtāke madhure ghṛtam ucyate |
kṣaudraṃ pūgaphalaṃ śreṣṭhaṃ kaṣāye saparūṣakam ||
śarkarekṣuvikāreṣu pāne madhvāsavau tathā |
parisaṃvatsaraṃ dhānyaṃ māṃsaṃ vayasi madhyame ||
aparyuṣitam annaṃ tu saṃskṛtaṃ mātrayā śubham |
phalaṃ paryāgataṃ śākamaśuṣkaṃ taruṇaṃ navam ||
ataḥ paraṃ pravakṣyāmi kṛtānnaguṇavistaram ||
lājamaṇḍo viśuddhānāṃ pathyaḥ pācanadīpanaḥ |
vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ ||
svedāgnijananī laghvī dīpanī bastiśodhanī |
kṣuttṛṭśramaglāniharī peyā vātānulomanī ||
vilepī tarpaṇī hṛdyā grāhiṇī balavardhanī |
pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā ||
hṛdyā santarpaṇī vṛṣyā bṛṃhaṇī balavardhanī |
śākamāṃsaphalair yuktā vilepyamlā ca durjarā ||
sikthair virahito maṇḍaḥ peyā sikthasamanvitā |
vilepī bahusikthā syād yavāgūrviraladravā ||
viṣṭambhī pāyaso balyo medaḥkaphakaro guruḥ |
kaphapittakarī balyā kṛśarā'nilanāśanī ||
dhautas tu vimalaḥ śuddho manojñaḥ surabhiḥ samaḥ |
svinnaḥ suprasrutastūṣṇo viśadastvodano laghuḥ ||
adhauto 'prasruto 'svinnaḥ śītaś cāpy odano guruḥ |
laghuḥ sugandhiḥ kaphahā vijñeyo bhṛṣṭataṇḍulaḥ ||
snehair māṃsaiḥ phalaiḥ kandair vaidalāmlaiś ca saṃyutāḥ |
guruvo bṛṃhaṇā balyā ye ca kṣīropasādhitāḥ ||
susvinno nistuṣo bhṛṣṭa īṣatsūpo laghurhitaḥ |
svinnaṃ niṣpīḍitaṃ śākaṃ hitaṃ syāt snehasaṃskṛtam ||
asvinnaṃ sneharahitamapīḍitamato 'nyathā |
māṃsaṃ svabhāvato vṛṣyaṃ snehanaṃ balavardhanam ||
snehagorasadhānyāmlaphalāmlakaṭukaiḥ saha |
siddhaṃ māṃsaṃ hitaṃ balyaṃ rocanaṃ bṛṃhaṇaṃ guru ||
tad eva gorasādānaṃ surabhidravyasaṃskṛtam |
vidyāt pittakaphodreki balamāṃsāgnivardhanam ||
pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṇaṃ prīṇanaṃ guru |
rocanaṃ balamedhāgnimāṃsaujaḥśukravardhanam ||
tad evolluptapiṣṭatvād ulluptam iti pācakāḥ |
pariśuṣkaguṇair yuktaṃ vahnau pakvamato laghu ||
tad eva śūlikāprotam aṅgāraparipācitam |
jñeyaṃ gurutaraṃ kiṃcit pradigdhaṃ gurupākataḥ ||
ulluptaṃ bharjitaṃ piṣṭaṃ prataptaṃ kandupācitam |
pariśuṣkaṃ pradigdhaṃ ca śūlyaṃ yac cānyad īdṛśam ||
māṃsaṃ yat tailasiddhaṃ tad vīryoṣṇaṃ pittakṛd guru |
laghvagnidīpanaṃ hṛdyaṃ rucyaṃ dṛṣṭiprasādanam ||
anuṣṇavīryaṃ pittaghnaṃ manojñaṃ ghṛtasādhitam |
prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpahaḥ ||
vātapittaśramaharo hṛdyo māṃsarasaḥ smṛtaḥ |
smṛtyojaḥsvarahīnānāṃ jvarakṣīṇakṣatorasām ||
bhagnaviśliṣṭasandhīnāṃ kṛśānām alparetasām |
āpyāyanaḥ saṃhananaḥ śukrado balavardhanaḥ ||
sa dāḍimayuto vṛṣyaḥ saṃskṛto doṣanāśanaḥ |
prīṇanaḥ sarvabhūtānāṃ viśeṣān mukhaśoṣiṇām ||
kṣuttṛṣṇāpaharaḥ śreṣṭhaḥ saurāvaḥ svāduśītalaḥ |
yanmāṃsamuddhṛtarasaṃ na tat puṣṭibalāvaham ||
viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvaham |
dīptāgnīnāṃ sadā pathyaḥ khāniṣkas tu paraṃ guruḥ ||
māṃsaṃ nirasthi susvinnaṃ punardṛṣadi peṣitam |
pippalīśuṇṭhimaricaguḍasarpiḥsamanvitam ||
aikadhyaṃ pācayetsamyagvesavāra iti smṛtaḥ |
vesavāro guruḥ snigdho balyo vātarujāpahaḥ ||
kaphaghno dīpano hṛdyaḥ śuddhānāṃ vraṇinām api |
jñeyaḥ pathyatamaś caiva mudgayūṣaḥ kṛtākṛtaḥ ||
sa tu dāḍimamṛdvīkāyuktaḥ syādrāgakhāḍavaḥ |
riciṣyo laghupākaś ca doṣāṇāṃ cāvirodhakṛt ||
masūramudgagodhūmakulatthalavaṇaiḥ kṛtaḥ |
kaphapittāvirodhī syād vātavyādau ca śasyate ||
mṛdvīkādāḍimair yuktaḥ sa cāpy ukto 'nilārdite |
rocano dīpano hṛdyo laghupāky upadiśyate ||
paṭolanimbayūṣau tu kaphamedoviśoṣiṇau |
pittaghnau dīpanau hṛdyau kṛmikuṣṭhajvarāpahau ||
śvāsakāsapratiśyāyaprasekārocakajvarān |
hanti mūlakayūṣastu kaphamedogalāmayān |
kulatthayūṣo 'nilahā śvāsapīnasanāśanaḥ ||
tūṇīpratūṇīkāsārśogulmodāvartanāśanaḥ |
dāḍimāmalakair yūṣo hṛdyaḥ saṃśamano laghuḥ ||
prāṇāgnijanano mūrcchāmedoghnaḥ pittavātajit |
mudgāmalakayūṣas tu grāhī pittakaphe hitaḥ ||
yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo 'nilāpahaḥ |
sarvadhānyakṛtas tadvad bṛṃhaṇaḥ prāṇavardhanaḥ ||
khaḍakāmbalikau hṛdyau tathā vātakaphe hitau |
balyaḥ kaphānilau hanti dāḍimāmlo 'gnidīpanaḥ ||
dadhyamlaḥ kaphakṛdbalyaḥ snigdho vātaharo guruḥ |
takrāmlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ ||
khaḍāḥ khaḍayavāgvaś ca ṣā(ā.khā)ḍavāḥ pānakāni ca |
evamādīni cānyāni kriyante vaidyavākyataḥ ||
asnehalavaṇaṃ sarvamakṛtaṃ kaṭukair vinā |
vijñeyaṃ lavaṇasnehakaṭukaiḥ saṃyutaṃ kṛtam ||
atha gorasadhānyāmlaphalāmlair anvitaṃ ca yat |
yathottaraṃ laghu hitaṃ saṃskṛtāsaṃskṛtaṃ rasam ||
dadhimastvamlasiddhastu yūṣaḥ kāmbalikaḥ smṛtaḥ |
tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam ||
siṇḍākī ca gurūṇi syuḥ kaphapittakarāṇi ca |
tadvacca vaṭakānyāhurvidāhīni gurūṇi ca ||
laghavo bṛṃhaṇā vṛṣyā hṛdyā rocanadīpanāḥ |
tṛṣṇāmūrcchābhramacchardiśramaghnā rāgaṣāḍavāḥ ||
rasālā bṛṃhaṇī balyā snigdhā vṛṣyā ca rocanī |
snehanaṃ guḍasaṃyuktaṃ hṛdyaṃ dadhyanilāpaham ||
saktavaḥ sarpiṣā'bhyaktāḥ śītavāripariplutāḥ |
nātidravā nātisāndrā mantha ity upadiśyate ||
manthaḥ sadyobalakaraḥ pipāsāśramanāśanaḥ |
sāmlasnehaguḍo mūtrakṛcchrodāvartanāśanaḥ ||
śarkarekṣurasadrākṣāyuktaḥ pittavikāranut |
drākṣāmadhūkasaṃyuktaḥ kapharoganibarhaṇaḥ ||
vargatrayeṇopahito maladoṣānulomanaḥ |
gauḍamamlamanamlaṃ vā pānakaṃ guru mūtralam ||
tad eva khaṇḍamṛdvīkāśarkarāsahitaṃ punaḥ |
sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syānniratyayam ||
mārdvīkaṃ tu śramaharaṃ mūrcchādāhatṛṣāpaham |
parūṣakāṇāṃ kolānāṃ hṛdyaṃ viṣṭambhi pānakam ||
dravyasaṃyogasaṃskāraṃ jñātvā mātrāṃ ca sarvataḥ |
pānakānāṃ yathāyogaṃ gurulāghavam ādiśet || iti kṛtānnavargaḥ |
vakṣyāmy ataḥ paraṃ bhakṣyān rasavīryavipākataḥ ||
bhakṣyāḥ kṣīrakṛtā balyā vṛṣyā hṛdyāḥ sugandhinaḥ |
adāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ ||
teṣāṃ prāṇakarā hṛdyā ghṛtapūrāḥ kaphāvahāḥ |
vātapittaharā vṛṣyā guravo raktamāṃsalāḥ ||
bṛṃhaṇā gauḍikā bhakṣyā guravo 'nilanāśanāḥ |
adāhinaḥ pittaharāḥ śukralāḥ kaphavardhanāḥ ||
madhumastakasaṃyāvāḥ pūpā ye te viśeṣataḥ |
guravo bṛṃhaṇāś caiva modakās tu sudurjarāḥ ||
rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ |
gurur mṛṣṭatamaś caiva saṭṭakaḥ prāṇavardhanaḥ ||
hṛdyaḥ sugandhir madhuraḥ snigdhaḥ kaphakaro guruḥ |
vātāpahas tṛptikaro balyo viṣyandanaḥ smṛtaḥ ||
bṛṃhaṇā vātapittaghnā bhakṣyā balyās tu sāmitāḥ |
hṛdyāḥ pathyatamās teṣāṃ laghavaḥ phenakādayaḥ ||
mudgādivesavārāṇāṃ pūrṇā viṣṭambhino matāḥ |
vesavāraiḥ sapiśitaiḥ saṃpūrṇā gurubṛṃhaṇāḥ ||
pālalāḥ śleṣmajananāḥ śaṣkulyaḥ kaphapittalāḥ |
vīryoṣṇāḥ paiṣṭikā bhakṣyāḥ kaphapittaprakopaṇāḥ ||
vidāhino nātibalā guravaś ca viśeṣataḥ |
vaidalā laghavo bhakṣyāḥ kaṣāyāḥ sṛṣtamārutāḥ ||
viṣṭambhinaḥ pittasamāḥ śleṣmaghnā bhinnavarcasaḥ |
balyā vṛṣyās tu guravo vijñeyā māṣasādhitāḥ ||
kūrcikāvikṛtā bhakṣyā guravo nātipittalāḥ |
virūḍhakakṛtā bhakṣyā guravo 'nilapittalāḥ ||
vidāhotkleśajananā rūkṣā dṛṣṭipradūṣaṇāḥ |
hṛdyāḥ sugandhino bhakṣyā laghavo ghṛtapācitāḥ ||
vātapittaharā balyā varṇadṛṣṭiprasādanāḥ |
vidāhinastailakṛtā guravaḥ kaṭupākinaḥ ||
uṣṇā mārutadṛṣṭighnāḥ pittalāstvakpradūṣaṇāḥ |
phalamāṃsekṣuvikṛtitilamāṣopasaṃskṛtāḥ ||
bhakṣyā balyāś ca guravo bṛṃhaṇā hṛdayapriyāḥ |
kapālāṅgārapakvās tu laghavo vātakopanāḥ ||
supakvāstanavaś caiva bhūyiṣṭhaṃ laghavo matāḥ |
sakilāṭādayo bhakṣyā guravaḥ kaphavardhanāḥ ||
kulmāṣā vātalā rūkṣā guravo bhinnavarcasaḥ |
udāvartaharo vāṭyaḥ kāsapīnasamehanut |
dhānolumbās tu laghavaḥ kaphamedoviśoṣaṇāḥ ||
śaktavo bṛṃhaṇā vṛṣyāstṛṣṇāpittakaphāpahāḥ |
pītāḥ sadyobalakarā bhedinaḥ pavanāpahāḥ ||
gurvī piṇḍī kharā'tyarthaṃ laghvī saiva viparyayāt |
śaktūnāmāśu jīryeta mṛdutvād avalehikā ||
lājāś chardyatisāraghnā dīpanāḥ kaphanāśanāḥ |
balyāḥ kaṣāyamadhurā laghavastṛṇamalāpahāḥ ||
tṛṭchardidāhagharmārtinudastatsaktavo matāḥ |
raktapittaharāś caiva dāhajvaravināśanāḥ ||
pṛthukā guravaḥ snigdhā bṛṃhaṇāḥ kaphavardhanāḥ |
balyāḥ sakṣīrabhāvāttu vātaghnā bhinnavarcasaḥ ||
saṃdhānakṛtpiṣṭamāmaṃ tāṇḍulaṃ kṛmimehanut |
sudurjaraḥ svāduraso bṛṃhaṇas taṇḍulo navaḥ |
sandhānakṛnmehaharaḥ purāṇas tanḍulaḥ smṛtaḥ ||
dravyasaṃyogasaṃskāravikārān samavekṣya tu |
yathā kāraṇam āsādya bhoktṝṇāṃ chandato 'pi vā |
anekadravyayonitvāc chāstratas tān vinirdiśet ||
ataḥ sarvānupānāny upadekṣyāmaḥ | amlena kecid vihatā manuṣyā mādhuryayoge praṇayī bhavanti |
tathā'mlayoge madhureṇa tṛptās teṣāṃ yatheṣṭaṃ pravadanti pathyam ||
śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayor asānām |
yasyānupānaṃ tu hitaṃ bhavedyattasmai pradeyaṃ tviha mātrayā tat ||
vyādhiṃ ca kālaṃ ca vibhāvya dhīrair dravyāṇi bhojyāni ca tāni tāni |
sarvānupāneṣu varaṃ vadanti medhyaṃ yadambhaḥ śucibhājanastham ||
lokasya janmaprabhṛti praśastaṃ toyātmakāḥ sarvarasāś ca dṛṣṭāḥ |
saṅkṣepa eṣo 'bhihito 'nupāneṣv ataḥ paraṃ vistarato 'bhidhāsye ||
uṣṇodakānupānaṃ tu snehānām atha śasyate |
ṛte bhallātakasnehāt snehāt tauvarakāt tathā ||
anupānaṃ vadanty eke taile yūṣāmlakāñjikam |
śītodakaṃ mākṣikasya piṣṭānnasya ca sarvaśaḥ ||
dadhipāyasamadyārtiviṣajuṣṭe tathaiva ca |
kecit piṣṭamayasyāhur anupānaṃ sukhodakam ||
payo māṃsaraso vā'pi śālimudgādibhojinām |
yuddhādhvātapasantāpaviṣamadyarujāsu ca ||
māṣāder anupānaṃ tu dhānyāmlaṃ dadhimas tu vā |
madyaṃ madyocitānāṃ tu sarvamāṃseṣu pūjitam ||
amadyapānāmudakaṃ phalāmlaṃ vā praśasyate |
kṣīraṃ gharmādhvabhāṣyastrīklāntānām amṛtopamam ||
surā kṛśānāṃ sthūlānāmanupānaṃ madhūdakam |
nirāmayānāṃ citraṃ tu bhu(ā.bha)ktamadhye prakīrtitam ||
snigdhoṣṇaṃ mārute pathyaṃ kaphe rūkṣoṣṇamiṣyate |
anupānaṃ hitaṃ cāpi pitte madhuraśītalam ||
hitaṃ śoṇitapittibhyaḥ kṣīram ikṣurasas tathā |
arkaśeluśirīṣāṇām āsavās tu viṣārtiṣu ||
ataḥ paraṃ tu vargāṇām anupānaṃ pṛṭhak pṛthak |
pravakṣyāmy ānupūrvyeṇa sarveṣām eva me śṛṇu ||
tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānām ikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhanyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti ||
bhavanti cātra |
sarveṣām anupānānāṃ māhendraṃ toyam uttamam |
sātmyaṃ vā yasya yattoyaṃ tat tasmai hitam ucyate ||
uṣṇaṃ vāte kaphe toyaṃ pitte rakte ca śītalam |
doṣavad guru vā bhuktam atimātram athāpi vā ||
yathoktenānupānena sukham annaṃ prajīryati |
rocanam bṛṃhaṇaṃ vṛṣyaṃ doṣasaṃghātabhedanam ||
tarpaṇaṃ mārdavakaraṃ śramaklamaharaṃ sukham |
dīpanaṃ doṣaśamanaṃ pipāsācchedanaṃ param ||
balyaṃ varṇakaraṃ samyag anupānaṃ sadocyate |
tadādau karśayet pītaṃ sthāpayen madhyasevitam ||
paścāt pītaṃ bṛṃhayati tasmād vīkṣya prayojayet |
sthiratāṃ gatam aklinnam annam adravapāyinām ||
bhavaty ābādhajananam anupānamataḥ pibet |
na pibec chvāsakāsārto roge cāpy ūrdhvajatruge ||
kṣatoraskaḥ prasekī ca yasya copahataḥ svaraḥ |
pītvā'dhvabhāṣyādhyayanageyasvapnānna śīlayet ||
pradūṣyāmāśayaṃ taddhi tasya kaṇṭhorasi sthitam |
syandāgnisādacchardyādīnāmayāñjanayed bahūn ||
gurulāghavacinteyaṃ svabhāvaṃ nātivartate |
tathā saṃskāramātrānnakālāṃś cāpyuttarottaram ||
mandakarmānalārogyāḥ sukumārāḥ sukhocitāḥ |
jantavo ye tu teṣāṃ hi cinteyaṃ parikīrtyate ||
balinaḥ kharabhakṣyā ye ye ca dīptāgnayo narāḥ |
karmanityāś ca ye teṣāṃ nāvaśyaṃ parikīrtyate ||
iti sarvānupānavargaḥ |
athāhāravidhiṃ vatsa vistareṇākhilaṃ śṛṇu |
āptāsthi(ā.nvi)tamasaṃkīrṇaṃ śuci kāryaṃ mahānasam ||
tatrāptair guṇasaṃpannamannaṃ bhakṣyaṃ susaṃskṛtam |
śucau deśe susaṃguptaṃ sam upasthāpayed bhiṣak ||
viṣaghnair agadaiḥ spṛṣṭaṃ prokṣitaṃ vyajanodakaiḥ |
siddhair mantrair hataviṣaṃ siddham annaṃ nivedayet ||
vakṣyāmyataḥ paraṃ kṛtsnāmāhārasyopakalpanām |
ghṛtaṃ kārṣṇāyase deyaṃ peyā deyā tu rājate ||
phalāni sarvabhakṣyāṃś ca pradadyādvai daleṣu ca |
pariśuṣkapradigdhāni sauvarṇeṣu prakalpayet ||
pradravāṇi rasāṃś caiva rājateṣūpahārayet |
kaṭvarāṇi khaḍāṃś caiva sarvān śaileṣu dāpayet ||
dadyāt tāmramaye pātre suśītaṃ suśṛtaṃ payaḥ |
pānīyaṃ pānakaṃ madyaṃ mṛnmayeṣu pradāpayet ||
kācasphaṭikapātreṣu śītaleṣu śubheṣu ca |
dadyādvaidūryacitreṣu{O.pātreṣu} rāgaṣāḍavasaṭṭakān ||
purastād vimale pātre suvistīrṇe manorame |
sūdaḥ sūpaudanaṃ dadyāt pradehāṃś ca susaṃskṛtān ||
phalāni sarvabhakṣyāṃś ca pariśuṣkāṇi yāni ca |
tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet ||
pradravāṇi rasāṃś caiva pānīyaṃ pānakaṃ payaḥ |
khaḍān yūṣāṃś ca peyāṃś ca savye pārśve pradāpayet ||
sarvān guḍavikārāṃś ca rāgaṣāḍavasaṭṭakān |
purastāt sthāpayet prājño dvayor api ca madhyataḥ ||
evaṃ vijñāya matimān bhojanasyopakalpanām |
bhoktāraṃ vijane ramye niḥsaṃpāte śubhe śucau ||
sugandhapuṣparacite same deśe 'tha bhojayet |
viśiṣṭam iṣṭasaṃskāraiḥ pathyair iṣṭai rasādibhiḥ ||
manojñaṃ śuci nātyuṣṇaṃ pratyagram aśanaṃ hitam |
pūrvaṃ madhuram aśnīyān madhye 'mlalavaṇau rasau ||
paś cāc cheṣān rasān vaidyo bhojaneṣv avacārayet |
ādau phalāni bhuñjīta dāḍimādīni buddhimān ||
tataḥ peyāṃs tato bhojyān bhakṣyāṃś citrāṃstataḥ param |
ghanaṃ pūrvaṃ samaśnīyāt kecidāhurviparyayam ||
ādāvante ca madhye ca bhojanasya tu śasyate |
niratyayaṃ doṣaharaṃ phaleṣv āmalakaṃ nṛṇām ||
mṛṇālabisaśālūkakandekṣuprabhṛtīni ca |
pūrvaṃ yojyāni bhiṣajā na tu bhukte kadācana ||
sukhamuccaiḥ samāsīnaḥ samadeho 'nnatatparaḥ |
kāle sātmyaṃ laghu snigdhaṃ kṣipramuṣṇaṃ dravottaram ||
bubhukṣito 'nnamaśnīyān mātrāvadviditāgamaḥ |
kāle bhuktaṃ prīṇayati sātmyamannaṃ na bādhate ||
laghu śīghraṃ vrajet pākaṃ snigdhoṣṇaṃ balavahnidam |
kṣipraṃ bhuktaṃ samaṃ pākaṃ yātyadoṣaṃ dravottaram ||
sukhaṃ jīryati mātrāvaddhātusāmyaṃ karoti ca |
atīvāyatayāmās tu kṣapā yeṣv ṛtuṣu smṛtāḥ ||
teṣu tatpratyanīkāḍhyaṃ bhuñjīta prātareva tu |
yeṣu cāpi bhaveyuś ca divasā bhṛśamāyatāḥ ||
teṣu tatkālavihitamaparāhṇe praśasyate |
rajanyo divasāś caiva yeṣu cāpi samāḥ smṛtāḥ ||
kṛtvā samamahorātraṃ teṣu bhuñjīta bhojanam |
nāprāptātītakālaṃ vā hīnādhikamathāpi vā ||
aprāptakālaṃ bhuñjānaḥ śarīre hy alaghau naraḥ |
tāṃstān vyādhīnavāpnoti maraṇā vā ni(ā.vi)yacchati ||
atītakālaṃ bhuñjāno vāyunopahate 'nale |
kṛcchrād vipacyate bhuktaṃ dvitītaṃ ca na kāṅkṣati ||
hīnamātram asantoṣaṃ karoti ca balakṣayam |
ālasyagauravāṭopasādāṃś ca kurute 'dhikam ||
tasmāt susaṃskṛtaṃ yuktyā doṣair etair vivarjitam |
yathoktaguṇasaṃpannam upaseveta bhojanam ||
vibhajya doṣakālādīn kālayor ubhayor api |
acokṣaṃ duṣṭam utsṛṣṭaṃ pāṣāṇatṛṇaloṣṭavat ||
dviṣṭaṃ vyuṣitam asvādu pūti cānnaṃ vivarjayet |
cirasiddhaṃ sthiraṃ śītam annam uṣṇīkṛtaṃ punaḥ ||
aśāntam upadagdhaṃ ca tathā svādu na lakṣyate |
yad yat svādutaraṃ tat tad vidadhyād uttarottaram ||
prakṣālayed adbhirāsyaṃ bhuñjānasya muhur muhuḥ |
viśuddharasane tasmai rocate 'nnam apūrvavat ||
svādunā tasya rasanaṃ prathamenātitarpitam |
na tathā svādayed anyat tasmāt prakṣālyam antarā ||
saumanasyaṃ balaṃ puṣṭim utsāhaṃ harṣaṇaṃ sukham |
svādu saṃjanayaty annam asvādu ca viparyayam ||
bhuktvāpi yat prārthayate bhūyastat svādu bhojanam |
aśitaś codakaṃ yuktyā bhuñjānaś cāntarā pibet ||
dantāntaragataṃ cānnaṃ śodhanenāharec chanaiḥ |
kuryād anirhṛtaṃ taddhi mukhasyāniṣṭagandhatām ||
jīrṇe 'nne vardhate vāyur vidagdhe pittam eva tu |
bhuktamātre kaphaś cāpi tasmād bhukteritaṃ kapham ||
dhūmenāpohya hṛdyair vā kaṣāyakaṭutiktakaiḥ |
pūgakaṅkolakarpūralavaṅgasumanaḥphalaiḥ ||
phalaiḥ kaṭukaṣāyair vā mukhavaiśadyakārakaiḥ |
tāmbūlapatrasahitaiḥ sugandhair vā vicakṣaṇaḥ ||
bhuktvā rājavadāsīta yāvad annaklamo gataḥ |
tataḥ pādaśataṃ gatvā vāmapārśvena saṃviśet ||
śabdarūparasān gandhān sparśāṃś ca manasaḥ priyān |
bhuktavān upaseveta tenānnaṃ sādhu tiṣṭhati ||
śabdarūparasāḥ sparśā gandhāś cāpi jugupsitāḥ |
aśucyannaṃ tathā bhuktam atihāsyaṃ ca vāmayet ||
śayanaṃ cāsanaṃ cāpi necchedvāpi dravottaram |
nāgnyātapau na plavanaṃ na yānaṃ nāpi vāhanam ||
na caikarasasevāyāṃ prasajyeta kadācana |
śākāvarānnabhūyiṣṭham amlaṃ ca na samācaret ||
ekaikaśaḥ samastān vā nādhya(tya)śnīyād rasān sadā |
prāgbhukte tv avivikte 'gnau dvirannaṃ na samācaret ||
pūrvabhukte vidagdhe 'nne bhuñjāno hanti pāvakam |
mātrāguruṃ parihared āhāraṃ dravyataś ca yaḥ ||
piṣṭānnaṃ naiva bhuñjīta mātrayā vā bubhukṣitaḥ |
dviguṇaṃ ca pibet toyaṃ sukhaṃ samyak prajīryati |
peyalehyādyabhakṣyāṇāṃ guru vidyādyathottaram ||
gurūṇām ardhasauhityaṃ laghūnāṃ tṛptiriṣyate |
dravottaro dravaś cāpi na mātrāgurur iṣyate ||
dravāḍhyam api śuṣkaṃ tu samyagevopapadyate |
viśuṣkamannamabhyastaṃ na pākaṃ sādhu gacchati ||
piṇḍīkṛtamasaṃklinnaṃ vidāham upagacchati |
srotasyannavahe pittaṃ paktau vā yasya tiṣṭhati ||
vidāhi bhuktam anyad vā tasyāpy annaṃ vidahyate |
śuṣkaṃ viruddhaṃ viṣṭambhi vahnivyāpadam āvahet ||
āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilais tribhiḥ |
ajīrṇaṃ kecid icchanti caturthaṃ rasaśeṣataḥ ||
atyambupānād viṣamāśanād vā sandhāraṇāt svapnaviparyayāc ca |
kāle 'pi sātmyaṃ laghu cāpi bhuktam annaṃ na pākaṃ bhajate narasya ||
īrṣyābhayakrodhaparikṣatena lubdhena rugdainyanipīḍitena |
pradveṣayuktena ca sevyamānam annaṃ na samyak pariṇāmam eti ||
mādhuruyam annaṃ gatamāmasaṃjñaṃ vidagdhasaṃjñaṃ gatam amlabhāvam |
kiṃcid vipakvaṃ bhṛśatodaśūlaṃ
viṣṭabdhamāna(ba)ddhaviruddhavātam ||
udgāraśuddhāv api bhaktakāṅkṣā
na jāyate hṛdgurutā ca yasya |
rasāvaśeṣeṇa tu saprasekaṃ
caturtham etat pravadanty ajīrṇam ||
mūrcchā pralāpo vamathuḥ prasekaḥ sadanaṃ bhramaḥ |
upadravā bhavanty ete maraṇaṃ cāpy ajīrṇataḥ ||
tatrāme laṅghanaṃ kāryaṃ
vidagdhe vamanaṃ hitam |
viṣṭabdhe svedanaṃ pathyaṃ
rasaśeṣe śayīta ca ||
vāmayed āśu taṃ tasmād uṣṇena lavaṇāmbunā |
kāryaṃ cānaśanaṃ tāvad yāvan na prakṛtiṃ bhajet ||
laghukāyam ataś cainaṃ laṅghanaiḥ samupācaret |
yāvan na prakṛtisthaḥ syād doṣataḥ prāṇatas tathā ||
hitāhitopasaṃyuktam annaṃ samaśanaṃ smṛtam |
bahu stokam akāle vā vijñeyaṃ viṣamāśanam ||
ajīrṇe bhujyate yat tu tad adhyaśanam ucyate |
trayam etan nihanty āśu bahūn vyādhīn karoti vā ||
annaṃ vidaghdam hi narasya śīghraṃ śītāmbunā vai paripākam eti |
tad dhy asya śainyena nihanti pittam ākledibhāvāc ca nayaty adhastāt ||
vidahyate yasya tu bhuktamātre(traṃ) dahyata hṛtkoṣṭhagalaṃ ca yasya |
drākṣābhayāṃ mākṣikasamprayuktāṃ līḍhvābhayāṃ vā sa sukhaṃ labheta ||
bhaved ajīrṇaṃ prati yasya śaṅkā snigdhasya jantor balino 'nnakāle |
prātaḥ saśuṇṭhīm abhayām aśaṅko bhuñjīta samprāśya hitaṃ hitārthī ||
svalpaṃ yadā doṣavibaddhamāṃ līnaṃ na tejaḥpatham āvṛṇoti |
bhavaty ajīrṇe 'pi tadā bubhukṣā sā mandabuddhiṃ viṣavan nihanti ||
ata ūrdhvaṃ pravakṣyāmi guṇānāṃ karmavistaram |
karmabhis tv anumīyate nānādravyāśrayā guṇāḥ ||
hlādanaḥ stambhanaḥ śīto mūrcchātṛṭsvedadāhajit |
uṣṇas tad viparītaḥ syāt pācanaś ca viśeṣataḥ ||
snehamārdavakṛtsnigdho balavarṇakaras tathā |
rūkṣas tad viparītaḥ syād viśeṣāt stambhanaḥ kharaḥ ||
picchilo jīvano balyaḥ sandhānaḥ śleṣmalo guruḥ |
viśado viparīto 'smāt kledācūṣaṇaropaṇaḥ ||
dāhapākakaras tīkṣṇaḥ srāvaṇo mṛdur anyathā |
sādopalepabalakṛd gurus tarpaṇabṛṃhaṇaḥ ||
laghus tad viparītaḥ syāl lekhano ropaṇas tathā |
daśādyāḥ karmataḥ proktās teṣāṃ karmaviśeṣāṇaiḥ ||
daśaivānyān pravakṣyāmi dravādīṃs tān nibodha me |
dravaḥ prakledanaḥ sāndraḥ sthūlaḥ syād bandhakārakaḥ |
ślakṣṇaḥ picchilavaj jñeyaḥ karkaśo viśado yathā ||
sukhānubandhī sūkṣmaś ca sugandho rocano mṛduḥ |
durgandho viparīto 'smād dhṛllāsārucikārakaḥ ||
saro 'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ |
vyavāyī cākhilaṃ dehaṃ vyāpya pākāya kalpate ||
vikāsī vikasannevaṃ dhātubandhān vimokṣayet |
āśukārī tathāśutvād dhāvaty ambhasi tailavat ||
sūkṣmas tu saukṣmyāt sūkṣmeṣu srotaḥsv anusaraḥ smṛtaḥ |
guṇā viṃśatir ity evaṃ yathāvat parikīrtitāḥ ||
saṃpravakṣyāmy ataś cordhvam āhāragatiniś cayam |
pañcabhūtātmake dehe hy āhāraḥ pāñcabhautikaḥ |
vipakvaḥ pañcadhā samyagguṇān svān abhivardhayet ||
avidagdhaḥ kaphaṃ pittaṃ vidagdhaḥ pavanaṃ punaḥ |
samyagvipakvo niḥsāra āhāraḥ paribṛṃhayet ||
viṇmūtram āhāramalaḥ sāraḥ prāgīrito rasaḥ |
sa tu vyānena vikṣiptaḥ sarvān dhātūn pratarpayet ||
kaphaḥ pittaṃ malaḥ kheṣu svedaḥ syānnakharoma ca |
netraviṭ tvakṣu ca sneho dhātūnāṃ kramaśo malāḥ ||
divā vibuddhe hṛdaye jāgrataḥ puṇḍarīkavat |
annamaklinnadhātutvād ajīrṇe 'pi hitaṃ niśi ||
hṛdi sammīlite rātrau prasuptasya viśeṣataḥ |
klinnavisrastadhātutvād ajīrṇe na hitaṃ divā ||
imaṃ vidhiṃ yo 'numataṃ mahāmuner nṛparṣimukhyasya paṭhed dhi yatnataḥ |
sa bhūmipālāya vidhātum auṣadhaṃ mahātmanāṃ cārhati sūrisattamaḥ ||
iti bhagavatā śrīdhanvantariṇopadiṣṭāyāṃ tacchiṣyeṇa maharṣiṇā suśrutena viracitāyāṃ suśrutasaṃhitāyāṃ sūtrasthāne ṣaṭcatvāriṃśattamo 'dhyāyaḥ |
samāptaṃ cedaṃ sūtrasthānam |