svabhāvaprasiddhānāṃ śarīraikadeśānām
anyathātvaṃ maraṇāya | tad yathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ
śuklatvaṃ | sthirāṇām mṛdutvaṃ | calānām acalatvam acalā
L⸤nāñ
calatvaṃ | pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutvaṃ |
dīrghāṇāṃ hrasvatvaṃ ca hrasvānāṃ dīrghatā | apatanadharmmiṇāṃ
patanam akasmāc chaityoṣṇasneharaukṣyaprastambhavaivarṇṇyāni
apasarppaṇa
𑑎⸤m aṅgānāṃ
svebhyaḥ sthānebhyaḥ śarīraikadeśānām
avasraṃsotkṣiptabhrā
cntapatitavimuktanirggamātigamagurulaghutvāni
pravālavarṇṇavyaṅgaprādurbbhāvo vākasmāt sirāṇāṃ
⸤ca
darśana lalāṭe nāsāvaṃśe vā piṭakotpattir udakotpattir
nne
ctrarogam vināsrupravṛttir lalāṭe vā prabhātakāle
svedapravṛttiḥ | gomayacūrṇṇaprakāśasya rajaso da
⸤rśanam
uttamāṅge līyanam vā kapotakaṅkagṛddhraprabhṛtīnāṃ
mūtra
cpurīṣapravṛddhir abhuñjanānāṃ stanamūlahṛdayorassu ca
śūlotpattayaḥ | madhye śūnatvam anteṣu pa
𑑎⸤rimlāyitvaṃ | viparyayo vā
naṣṭahīnavikalavihṛtasvaraṃ vā vivarṇṇapuṣpaprādurbbhāvo vā
dantanakhaśarīreṣu puṣpadarśanaṃ yasya cāpsu kaphaśakṛdretāṃsi
nimajjanti yasya
L⸤ca dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇy ālocyante
snehābhyaktakeśāṅga iva yo bhāti yaś ca durbbalo
bhaktadveṣātisārābhyām pīḍyate | kāsamānaś ca tṛṣṇātibhūtaḥ kṣīṇaś
cha
𑑎⸤rddibhaktadeśayuktaḥ
saphenarudhirodvāmī hatasvaraḥ śūlābhi
chataś ca
manuṣyaśūnakaracaraṇo nnadveṣī srastapiṇḍakāṃsapāṇipādaḥ | yaś ca
pūrvāhṇe bhu
⸤ktam aparāhṇe ścharddayaty avidagdhaṃ
sāryate vā jvarakāsābhibhūtaḥ
csa śvāsān mriyate | vastavad
vilapamāno bhūmau patati srastamuṣkaḥ stabdhaśepo bhagnagrīvaḥ
praṇa
⸤ṣṭamehaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya
ārddraśarīraḥ |
cyaś ca loṣṭaṃ loṣṭenābhihanti | kāṣṭham vā
kāṣṭhena tṛṇāni vā cchinnanti | adharoṣṭham vā daśati utta
⸤roṣṭham vā leḍhi | āluñcati karṇṇau keśām̐ś ca |
devadvijaguru
𑑎suhṛdvaidyān vā
vidveṣṭi yasya ca vakrānuvakragā grahā garhitasthānagatāḥ |
janmaṛkṣam vāsyolkāśa
⸤nibhyām abhihanyate | rātrau vā
gṛhadvāraśayanāśanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbbhāvo
veti ||