Printed edition: Ācārya 1931: Sūtrasthāna 1-31
Published in 2013-2016 by in .
Suśrutasaṃhitā (without commentaries) transcribed by
Tsutomu Yamashita and Yasutaka Muroya on the basis of Y. T. Ācārya's 1931
and 1938 Bombay editions.
The Suśrutasaṃhitā of Suśruta, with the Nibandhsangraha Commentary
of Śrī Ḍalhaṇācārya.
Yādavaśarman Trivikramātmaja Ācārya
Pāndurang Jāvaji
Bombay
1931
Revised second edition
The sūtrasthāna (SS.1) and śārīrasthāna (SS.3) of
this SARIT edition are mainly based on this edition.
For sūtrasthāna 13 (leeches), the text of the 1938 vulgate is used in
this file.
This SARIT edition omits the commentarial material
from this edition.
Suśrutasamhitā of Suśruta with the Nibandhasaṅgraha Commentary of
Śrī Ḍalhanāchārya and the Nyāyacandrikā Pañjikā of Śrī Gayadāsāchārya
on Nidānasthāna, edited from the begining to the 9th ādhyāya of
Cikitsāsthāna by Vaidya Jādavji Trikamji Āchārya and the rest by
Nārāyaṇ Rām Āchārya
Yādavaśarman Trivikramātmaja
Ācāryā
Nārāyaṇ Rām Āchārya
Nirṇaya Sāgar Press
Bombay
1938
Revised third edition
Reprint edition Varanasi/Delhi: Chaukhambha Orientalia,
1992.
The nidānasthāna (SS.2), cikitsāsthāna (SS.4) , kalpasthāna (SS.5)
and uttaratantra (SS.6) are based on this edition.
This SARIT edition omits the commentarial material from this
edition.
[Sūtrasthāna 1-31]
athāto vedotpattim adhyāyaṃ vyākhyāsyāmaḥ ||1||
yathovāca bhagavān dhanvantariḥ||2||
atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam
āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhenava vaitaraṇaurabhra pauṣkalāvata -karavīrya gopurarakṣita suśruta prabhṛtaya ūcuḥ ||3|| karavīra
bhagavan śārīramānasāgantuvyādhibhir
vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān
vikrośataś ca mānavān abhisamīkṣya manasi naḥ pīḍā bhavati
teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca
prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma
ihopadiśyamānaṃ atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tad bhagavantam
upapannāḥ smaḥ śiṣyatveneti ||
tān uvāca bhagavān svāgataṃ vaḥ sarva evāmīmāṃsyā
adhyāpyāś ca bhavanto vatsāḥ ||
iha khalv āyurvedaṃ nāmopāṅgam
atharvavedasyānutpādyaiva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca
kṛtavān svayambhūḥ tato 'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ
bhūyo 'ṣṭadhā praṇītavān ||
tad yathā śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā
kaumārabhṛtyaṃ agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram iti ||
athāsya pratyaṅgalakṣaṇasamāsaḥ |
tatra śalyaṃ nāma
vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthibālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ
yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca ||
śālākyaṃ nāmordhvajatrugatānāṃ
śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vyādhīnām upaśamanārtham ||
kāyacikītsā nāma sarvāṅgasaṃśritānāṃ vyādhīnāṃ
jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham ||
bhūtavidyā nāma
devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ
śāntikarmabaloharaṇādigrahopaśamanārtham ||
kaumārabhṛtyaṃ nāma
kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ
duṣṭastanyagrahasamutthānāṃ ca vyādhīnām upaśamanārtham ||
agadatantraṃ nāma
sarpakīṭalūtāmūśikādidaṣṭaviṣavyañjanārthaṃ
vividhaviṣasaṃyogopaśamanārthaṃ ca ||
rasāyanatantraṃ nāma vayaḥsthāpanam
āyurmedhābalakaraṃ rogāpaharaṇasamarthaṃ ca ||
vājīkaraṇatantraṃ nāmālpaduṣṭakṣīṇaviśuṣkaretasām
āpyāyanaprasādopacayajanananimittaṃ praharṣajananārthaṃ ca ||
evam ayam āyurvedo 'ṣṭāṅga upadiśyate atra kasmai kim
ucyatām iti ||
ta ūcuḥ asmākaṃ sarveṣām eva śalyajñānaṃ mūlaṃ
kṛtvopadiśatu bhagavān iti ||
ta ūcur bhūyo 'pi bhagavantam asmākam ekamatīnāṃ
matam abhisamīkṣya suśruto bhagavantaṃ prakṣyati asmai copadiśyamānaṃ
vayam apy upadhārayiṣyāmaḥ ||
sa hovācaivam astv iti ||
vatsa suśruta iha khalv āyurvedaprayojanaṃ
vyādhyupasṛṣṭānāṃ vyādhiparimokṣaḥ svasthasya rakṣaṇaṃ ca || āyur
asmin vidyate 'nena vā+āyur vindatīty āyurvedaḥ || tasyāṅgavaram ādyaṃ
pratyakṣāgamānumānopamānair aviruddham ucyamānam upadharaya ||
etad dhy aṅgaṃ prathamaṃ prāg
abhighātavraṇasaṃrohāt yajñaśiraḥsandhānāc ca | śrūyate hi yathā
rudreṇa yajñasya śiraś chinnam iti
tato devā aśvināv abhigamyocuḥ bhagavantau naḥ
śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ
sandhātavyam iti | tāv ūcatur evam astv iti | atha tayor arthe devā
indraṃ yajñabhagena prāsādayan | tābhyāṃ yajñasya śiraḥ saṃhitam iti
||
aṣṭāsv api cāyurvedatantreṣv etad evādhikam
abhimataṃ āmāśu kriyākaraṇād yantraśastrakṣārāgnipraṇidhānāt
sarvatantrasāmānyāc ca ||
tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyamāyuṣyaṃ
vṛttikaraṃ ceti ||
brahmā provāca tataḥ prajāpatir adhijage tasmād
aśvinau aśvibhyām indraḥ indrād aḥaṃ mayā tv iha pradeyam arthibhyaḥ
prajāhitahetoḥ ||
bhavati cātra | ahaṃ hi dhanvantarir ādidevo
jarārujāmṛtyuharo 'marāṇām |
śalyāṅgam aṅgair aparair upetaṃ prāpto 'smi gāṃ bhūya ihopadeṣṭum ||
asmin śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa
ity ucyate | tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt
loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś
ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ
saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ
tasyopakaraṇam anyat tasmāt puruṣo 'dhiṣṭhānam ||
tad duḥkhasaṃyogā vyādhaya ucyante ||
te caturvidhāḥ āgantavaḥ śārīrāḥ mānasāḥ svābhāvikāś
ceti ||
teṣām āgantavo 'bhighātanimittāḥ ||
śārīrās tv annapānamūlā
vātapittakaphaśoṇitasannipātavaiṣamyanimittāḥ ||
mānasās tu
krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya
icchādveṣabhedair bhavanti ||
svābhāvikās tu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ
||
ta ete manaḥśarīrādhiṣṭhānāḥ ||
teṣāṃ saṃśodhanasaṃśamanāhārācārāḥ samyak prayuktā
nigrahahetavaḥ ||
prāṇināṃ punar mūlam āhāro balavarṇaujasāṃ ca sa
ṣaṭsu raseṣv āyattaḥ rasāḥ punar dravyāśrayāḥ dravyāṇi punar oṣadhayaḥ
| tās tu dvividhāḥ sthāvarā jaṅgamāś ca ||
tāsāṃ sthāvarāś caturvidhāḥ vanaspatayo vṛkṣā
vīrudha oṣadhaya iti | tāsu apuṣpāḥ phalavanto vanaspatayaḥ
puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaś ca vīrudhaḥ
phalapākaniṣṭhā oṣadhaya iti ||
jaṅgamāḥ khalv api caturvidhāḥ
jarāyujāṇḍajasvedajodbhijjāḥ | tatra paśumanuṣyavyālādayo jarāyujāḥ
khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmi kīṭa pipīlikā prabhṛtayaḥ svedajāḥ
indragopamaṇḍūkaprabhṛtaya udbhijjāḥ ||
tatra sthāvarebhyas
tvakpatrapuṣpaphalamūlakandaniryāsasvarasādayaḥ prayojanavantaḥ
jaṅgamebhyaś carmanakharomarudhirādayaḥ ||
pārthivāḥ
suvarṇarajatamaṇimuktāmanaḥśilāmṛtkapālādayaḥ ||
kālakṛtāḥ
pravātanivātātapacchāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ
saṃvatsaraviśeṣāḥ ||
ta ete svabhāvata eva doṣāṇāṃ
sañcayaprakopapraśamapratīkārahetavaḥ prayojanavantaś ca ||
bhavanti cātra ślokāḥ
śārīrāṇāṃ vikārāṇām eṣa vargaś caturvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ ||
āgantavas tu ye rogās te dvidhā nipatanti hi |
manasy anye śarīre 'nye teṣāṃ tu dvividhā kriyā ||
śarīrapatitānāṃ tu śārīravad upakramaḥ |
mānasānāṃ tu śabdādir iṣṭo vargaḥ sukhāvahaḥ ||
evam etat puruṣo vyādhir auṣadhaṃ kriyā kāla iti
catuṣṭayaṃ samāsena vyākhyātam | tatra puruṣagrahaṇāt
tatsaṃbhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca
tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād
vātapittakaphaśoṇitasannipātavaiṣamyanimittāḥ sarva eva vyādhayo
vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ
kriyāgrahaṇāc chedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt
sarvakriyākālānām ādeśaḥ ||
bhavati cātra |
bījaṃ cikitsitasyaitat samāsena prakīrtitam |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati ||
tac ca saviṃśam adhyāyaśataṃ pañcasu sthāneṣu
sūtranidānaśārīracikitsitakalpeṣv arthavaśāt saṃvibhajya uttare tantre
śeṣān arthān vyākhyāsyāmaḥ ||
bhavati cātra |
svayambhuvā proktam idaṃ sanātanaṃ
paṭhed dhi yaḥ kāśipatiprakāśitam |
sa puṇyakarmā bhuvi pūjito nṛpair
asukṣaye śakrasalokatāṃ vrajet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne vedotpattir nāma
prathamo 'dhyāyaḥ ||
[dvitīyo 'dhyāyaḥ|]
athātaḥ śiṣyopanayanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
brāhmaṇakṣatriyavaiśyānām anyatamam anvaya vayaḥśīla śaurya śaucācāra vinaya śakti bala medhā dhṛti smṛti mati pratipattiyuktaṃ
tanu jihvauṣṭha dantāgram ṛjuvaktrākṣināsaṃ
prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato
viparītaguṇaṃ nopanayet ||
upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu
tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe
caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya
puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca
tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvā'gnim
upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā
kṣīravṛkṣāṇāṃ (? nyagrodhodumbarāśvatthamadhūkānāṃ )
dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt
sapraṇavābhir mahāvyahṛtibhiḥ tataḥ pratidaivatamṛṣīṃś ca svāhākāraṃ
kuryāt śiṣyam api kārayet ||
brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ kartum arhati
rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasaṃpannaṃ
mantravarjam anupanītam adhyāpayed ity eke ||
tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt
kāmakrodhalobhamohamānāhaṇkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni
hitvā nīcanakharomṇā śucinā kaṣāyavāsasā
satyavratabrahmacaryābhivādanatatpareṇā'vaśyaṃ bhavitavyaṃ
madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā
matpriyahiteṣu vartitavyaṃ ato 'nyathā te vartamānasyādharmo bhavati
aphalā ca vidyā na ca prākāśyaṃ prāpnoti ||
ahaṃ vā tvayi samyagvartamāne yady anyathādarśī syām
enobhāg bhaveyam aphalavidyaś ca ||
dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ
cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati
vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyaṃ evaṃ vidyā
prakāśate mitra yaśo dharmārtha kāmāṃś ca
prāpnoti ||
bhavataś cātra | kṛṣṇe 'ṣṭamī tannidhane 'hanī dve
śukle tathā 'py evam ahar dvisandhyam |
akālavidyutstanayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu ||
śmaśānayānādyatanāhaveṣu
mahotsavautpātikadarśaneṣu |
nādhyeyam anyeṣu ca yeṣu vaprā
nādhīyate nāśucinā ca nityam ||
iti suśrutasaṃhitāyāṃ sūtrasthāne śiṣyopanayanīyo
nāma dvitīyo 'dhyāyaḥ ||
tṛtīyo 'dhyāyaḥ |
athāto 'dhyayanasaṃpradānīyam adhyāyaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
prāgabhihitaṃ saviṃśam adhyāyaśataṃ pañcasu sthāneṣu
| tatra sūtrasthānamadhyāyāḥ ṣaṭcatvāriṃśat ṣoḍśa nidānāni daśa
śārīrāṇi catvāriṃśaccikitsitāni aṣṭau kalpāḥ taduttaraṃ ṣaṭsāṣṭiḥ ||
vedotpattiḥ śiṣyanayas tathā'dhyayanadānikaḥ |
prabhāṣaṇāgraharaṇāvṛtucaryātha yāntrikaḥ ||
śastrāvacāaraṇaṃ yogyā viśikhā kṣārakalpanam |
agnikarmajalaukākhyāvadhyāyau raktavarṇanam ||
doṣadhātumalādyānāṃ vijñānādhyāya eva ca |
karṇavyadhāmapakvaiṣāvālepo vraṇyupāsanam ||
hitāhito vraṇapraśno vraṇāsrāvaś ca yaḥ pṛthak |
kṛtyākṛtyavidhirvyādhisamuddeśīya eva ca ||
viniścayaḥ śastravidhau pranaṣṭajñānikas tathā |
śalyoddhṛtirvraṇajñānaṃ dūtasvapnanidarśanam ||
pañcendriyaṃ tathā chāyā svabhāvādvaikṛtaṃ tathā |
vāraṇo yuktasenīya āturakramabhūnikau ||
miśrakākhyo dravyagaṇaḥ saṃśuddhau śamane ca yaḥ |
dravyādīnāṃ ca vijñānaṃ viśeṣo dravyago 'paraḥ ||
rasajñānaṃ vamanārthamadhyāyo recanāya ca |
dravaddravyavidhistadvadannapānavidhis tathā ||
sūcanāt sūtraṇāccaiva savanāccārthasantateḥ |
ṣaṭcatvāriṃśadadhyāyaṃ sūtrasthānaṃ pracakṣate ||
vātavyādhikamarśāṃsi sāśmariś ca bhagandaraḥ |
kuṣṭhamehodarā mūḍho vidradhiḥ parisarpaṇam ||
granthivṛddhikṣudraśūkabhaknāś ca mukharogikam |
hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa ||
bhūtacintā rajaḥśuddhirgarbhāvakrāntireva ca |
vyākaraṇaṃ ca garbhasya śarīrasya ca yatsmṛtam ||
pratyekaṃ marmanirdeśaḥ sirāvarṇanam eva ca |
sirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtis tathā ||
nirdiṣṭāni daśaitāni śārīrāṇi maharṣiṇā |
vijñānārthaṃ śarīrasya bhiṣajāṃ yoginām api ||
dvivraṇīyo vraṇaḥ sadyo bhagnānāṃ vātarogikam |
mahāvātikamarśāṃsi sāśmariś ca bhagandaraḥ ||
kuṣṭhānāṃ mahatāṃ cāpi maihikaṃ paiḍakaṃ tathā |
makhumehacikitsā ca tathā codariṇām api ||
mūḍhagarbhacikitsā ca vidradhīnāṃ visarpiṇām |
granthivṛddhyupadaṃśānāṃ tathā ca kṣudrarogikam ||
śūkadoṣacikitsā ca tathā ca mukharogiṇām |
śophasyānāgatānāṃ ca niṣedho miśrakaṃ tathā ||
vājīkaraṃ ca yat kṣīṇe sarvābādhaśamo 'pi ca |
medhāyuṣkaraṇaṃ cāpi svabhāvavyādhivāraṇam ||
nivṛttasaṃtāpakaraṃ kīrtitaṃ ca rasāyanam |
snehopayaugikaḥ svedo vamane ca virecane ||
tayor vyāpaccikitsā ca netrabastivibhāgikaḥ |
netrabastivipatsiddhis tathā cottarabastikaḥ ||
nirūhakramasaṃjñaś ca tathaivāturasaṃjñakaḥ |
dhūmanasyavidhiś cāntyaś catvāriṃśad iti smṛtāḥ ||
prāyaścittaṃ praśamanaṃ cikitsā śāntikarma ca |
paryāyāstasya nirdeśāccikitsāsthānamucyate ||
annasya rakṣā vijñānaṃ sthāvarasyetarasya ca |
sarpadaṣṭaviṣajñānaṃ tasyaiva ca cikitsitam ||
dundubhermūṣikāṇāṃ ca kīṭānāṃ kalpa eva ca |
aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpanāt ||
adhyāyānāṃ śataṃ viṃśamevam etad udīritam |
ataḥ paraṃ svanāmnaiva tantramuttaramucyate ||
adhikṛtya kṛtaṃ yasmāttantram etad upadravān |
opadravika ity eṣa tasyāgryatvān nirucyate ||
sandhau vartmani śukle ca kṛṣṇe sarvatra dṛṣṭiṣu |
saṃvijñānārthamadhyāyā gadānāṃ tu prati prati ||
cikitsāpravibhāgīyo vātābhiṣyandavāraṇaḥ |
paittasya ślaiṣmikasyāpi raudhirasya tathaiva ca |
lekhyabhedyaniṣedhau ca chedyānāṃ vartmadṛṣṭiṣu |
kriyākalpo 'bhighātaś ca karṇotthāstaccikitsitam ||
ghrāṇotthānāṃ ca vijñānaṃ tadgadapratiṣedhanam |
pratiśyāyaniṣedhaś ca śirogadavivecanam ||
cikitsā tadgadānāṃ ca śālākyaṃ tantramucyate |
navagrahākṛtijñānaṃ skandasya ca niṣedhanam ||
apasmāraśakunyoś ca revatyāś ca punaḥ pṛthak |
pūtanāyās tathā'ndhāyā maṇḍikā śītapūtanā ||
naigameśacikitsā ca grahotpattiḥ sayonijā |
kaumāratantram ity etac chārīreṣu ca kīrtitam ||
jvarātisāraśoṣāṇāṃ gulmahṛdrogiṇām api |
pāṇḍūnāṃ raktapittasya mūrcchāyāḥ pānajāś ca ye ||
tṛṣṇāyāś chardihikkānāṃ niṣedhaḥ śvāsakāsayoḥ |
svarabhedacikitsā ca kṛmyudāvartinoḥ prthak ||
visūcikārocakayor mūtrāghātavikṛcchrayoḥ |
iti kāyacikitsāyāḥ śeṣam atra prakīrtitam ||
amānuṣaniṣedhaś ca tathā+āpasmāriko 'paraḥ |
unmādapratiṣedhaś ca bhūtavidyā nirucyate ||
rasabhedāḥ svasthavṛttiryuktayastāntrikāś ca yāḥ |
doṣabhedā iti jñeyā adhyāyāstantrabhūṣaṇāḥ ||
śreṣṭhatvād uttaraṃ hy etat tantram āhur maharṣayaḥ
|
bahvarthasaṃgrahāc chreṣṭham uttaraṃ cāpi paścimam ||
śālākyatantraṃ kaumāraṃ cikitsā kāyikī ca yā |
bhūtavidyeti catvāri tantre tūttarasaṃjñite ||
vājīkaraṃ cakitsāsu rasāyanavidhis tathā |
viṣatantraṃ punaḥ kalpāḥ śalyajñānaṃ samantataḥ ||
ity aṣṭāṅgam idaṃ tantram ādidevaprakāśitam |
vidhinā'dhītya yuñjānā bhavanti prāṇadā bhuvi ||
etad dhy avaśyam adhyeyaṃ adhītya ca karmāpy avaśyam
upāsitavyaṃ ubhayajño hi bhiṣak rājārho bhavati ||
bhavanti cātra |
yas tu kevalaśāstrajñaḥ karmasva pariniṣṭhitaḥ |
sa muhyaty āturaṃ prāpya prāpya bhīrur ivāhavam ||
yas tu karmasu niṣṇāto dhārṣṭyāc chāstrabahiṣkṛtaḥ |
sa satsu pūjāṃ nāpnoti vadhaṃ cārhati rājataḥ ||
ubhāv etāv anipuṇāv asamarthau svakarmaṇi |
ardhavedadharāv etāv ekapakṣāv iva dvijau ||
oṣadhyo 'mṛtakalpās tu śastrāśaniviṣopamāḥ |
bhavanty ajñair upahṛtās tasmād etān vivarjayet ||
snehādiṣv anabhijñā ye chedyādiṣu ca karmasu |
te nihanti janaṃ lobhāt kuvaidyā nṛpadoṣataḥ ||
yas tūbhayajño matimān sa samartho 'rthasādhane |
āhave karma nirvoḍhuṃ dvicakraḥ syandano yathā ||
atha vatsa tad etad adhyeyaṃ tathā tathopadhāraya
mayā procyamānaṃ atha śucaye
kṛtottarāsaṅgāyāvyākulayopasthitāyādhyayanakāle śiṣyāya yathāśakti
gurur upadiśet padaṃ pādaṃ ślokaṃ vā te ca padapādaślokābhūyaḥ
krameṇānusaṃdheyāḥ evam ekaikaśo ghaṭayed ātmanā cānupaṭhet adrutam
avilambitam aviśaṇkitam ananunāsikaṃ vyaktākṣram apīḍitavarṇam
akṣibhruvauṣṭhahastair anabhinītaṃ susaṃskṛtaṃ nātyuccair nātinīcaiś
ca svaraiḥ paṭhet | na cāntareṇa kaścid vrajet tayor adhīyānayoḥ ||
bhavataś cātra |
śucir guruparo dakṣas tandrānidrāvivarjitaḥ |
paṭhann etena vidhinā śiṣyaḥ śāstrāntam āpnuyāt ||
vāksauṣṭhave 'rthavijñāne prāgalbhye karmanaipuṇe |
tadabhyāse ca siddhau ca yatetādhyayanāntagaḥ ||
iti suśrutasaṃhitāhaṃ sūtrasthāne 'dhyayanasaṃpradānīyo
nāma tṛtīyo 'dhyāyaḥ ||
caturtho 'dhyāyaḥ |
athātaḥ prabhāṣaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yāthovāca bhagavān dhanvantariḥ ||
adhigatam apy adhyayanam aprabhāṣitam arthataḥ
kharasya candanabhāra iva kevalaṃ pariśramakaraṃ bhavati ||
bhavati cātra |
yathā kharaś candanabhāravāhī bhārasya vettā na tu candanasya |
evaṃ hi śāstrāṇi baḥūny adhītya cārtheṣu mūḍhāḥ kharavad vahanti ||
tasmāt saviṃśam adhyāyaśatam anupadapādaślokam
anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi
dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusandhyasthigarbhasaṃbhavadravyasamūhavibhāgās
tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpy
apratyākhyeyatā ca vikārāṇām evam ādayaś cānye sahasraśo viśeṣā ye
vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar
alpabuddheḥ tasmād avaśyam anupadapādaślokam anuvarṇayitavyam
anuśrotavyaṃ ca ||
anyaśāstropapannānāṃ cārthānām ihopanītānām
arthavaśāt teṣāṃ tad vidyebhya eva vyākhyānam anuśrotavyaṃ kasmāt na
hy ekasmin śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum ||
bhavanti cātra |
ekaṃ śāstram adhīyāno na vidyāc chāstraniścayam |
tasmād bahuśrutaḥ śāstraṃ vijānīyāc cikitsakaḥ ||
śāstraṃ gurumukhodgīrṇam ādāyopāsya cāsakṛt |
yaḥ karma kurute vaiyaḥ sa vaidyo 'nye tu taskarāḥ ||
aupadhenavam aurabhraṃ sauśrutaṃ pauṣkalāvatam |
śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirdiśet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne prabhāṣanīyo nāma
caturtho 'dhyāyaḥ ||
pañcamo 'dhyāyaḥ |
athāto 'gropaharaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
trividhaṃ karma pūrvakarma pradhānakarma
paścātkarmeti tadvyādhīṃ prati pratyupadekṣyāmaḥ ||
asmin śāstre śāstrakarmaprākhānyācchastrakarmaiva
tāvat pūrvam upadekṣyāmastatsambhārāṃś ca ||
tac ca śastrakarmā'ṣṭavidhaṃ tad yathā chedyaṃ
bhedyaṃ lekhyaṃ vedhyaṃ eṣyaṃ āhāryaṃ visrāvyaṃ sīvyam iti ||
ato 'nyataṃ karma cikīrśatā vaidyena
pūrvamevopakalpayitavyāni
yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapatrapaṭṭamadhughṛtavasāpayastailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni
parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ ||
tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu
dadhyakṣatānnapānaratnair agniṃ viprān miṣajaś cārcayitvā
kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅnukhamāturam
upaveśya yantrayitvā pratyṅnukho vaidyo
marmasirāsnāyusandhyasthidhamanīḥ pariharan anulomaṃ śastraṃ
nidadhyādāpūyadarśanāt sakṛdevāpaharecchastramāśu ca mahatsv api ca
pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadam uktam ||
tatrāyato viṣālaḥ samaḥ suvibhakto nirāśraya iti
vraṇaguṇāḥ
bhavatś cātra |
āyataś ca viśālaś ca suvibhakto nirāśrayaḥ |
prāptakālakṛtaś cāpi vraṇaḥ karmaṇi śasyate ||
śauryam āśukriyā śastrataikṣṇyam asvedavepathu |
asaṃmohaś ca vaidyasya śastrakarmaṇi śasyate ||
ekena vā vraṇenā'ṣudhyamāne nā'ntarā
buddhyā'vekṣyāparān vraṇān kuryāt ||
bhavati cātra |
yato yato gatiṃ vidyādutsaṅgo yatra yatra ca |
tatra tatra vraṇaṃ kuryād yathā doṣo na niṣṭhati ||
tatra
bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiyak
cheda uktaḥ || (?
candramaṇḍalavacchedān pāṇipādeṣu kārayet |
ardhacandrākṛtīṃś cāpi gude meḍhre ca buddhimān ||)
anyathā tu sirāsnāyucchedanaṃ atimātraṃ vedanā
cirādvraṇasaṃroho māṃsakandīprādurbhāvaś ceti ||
mūḍhagarbhodarārśo 'śmarībhagandaramukharogeṣv
abhuktavataḥ karma kurvīta ||
tataḥ śastram avacārya śītābhir adbhir āturam
āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya(ā.jya) prakṣālya
kaṣāyeṇa protenodakam ādāya tilakalkamadhusarpiḥpragāḍhāmauṣadhayuktāṃ
nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya
ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair
dhūpair dhūpayet rakṣoghnaiś ca mantnrai rakṣāṃ kurvīta ||
tato guggulva guru sarjarasa vacā gaurasarṣapa cūrṇair lavaṇa nimba patra vimiśrair
ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta ||
udakumbhāc cāpo gṛhītvā prokṣayan rakṣākarma kuryāt
||
tad vakṣyāmaḥ
kṛtyānāṃ pratighātārthaṃ tathā rakṣobhayasya ca |
rakṣākarma kariṣyāmi brahmā tad anumanyatām ||
nāgāḥ piśācā gandharvāḥ pitaro yakṣarākṣasāḥ |
abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā ||
pṛthivyām antarīkṣe ca ye caranti niśācarāḥ |
dikṣu vāstunivāsāś ca pāntu tvāṃ te namaskṛtāḥ ||
pāntu tvāṃ munayo brāhayā divyā rājarṣayas tathā |
parvatāś caiva nadyaś ca sarvāḥ sarve ca sāgarāḥ ||
sgnī rakṣatu te jihvāṃ prāṇān vāyus tathaiva ca |
somo vyānam apāna te parjanyaḥ parirakṣatu ||
udānaṃ vidyutaḥ pāntu samānaṃ stanayitnavaḥ |
balam indro balapatir manur manye matiṃ tathā ||
kāmāṃs te pāntu gandharvāḥ sattvam indro 'bhir
akṣatu |
prajñāṃ te varuṇo rājā samudro nābhimaṇḍalam ||
cakṣuḥ sūryo diśaḥ śrotre candramāḥ pātu te manaḥ |
nakṣatrāṇi sadā rūpaṃ chāyāṃ pāntu niśāstava ||
retastvāpyāyayantvāpo romāṇyoṣadhayas tathā |
ākāśaṃ khāni te pātu dehāṃ tava vasundharā ||
vaiṣvānaraḥ śiraḥ pātu viṣṇustava parākramam |
pauruśaṃ puruṣaśreṣṭho brahmā+ātmānaṃ dhruvo bhruvau ||
etā dehe viśeṣeṇa tava nityā hi devatāḥ |
etās tvāṃ satataṃ pāntu dīrgham āyur avāpnuhi ||
svasti te bhagavān brahmā svasti devāś ca kurvatām |
[
svasti te candrasūryau ca svasti nāradaparvatau |]
svastyagniś caiva vāyuś ca svasti devāḥ sahendragāḥ ||
pitāmahakṛtā rakṣā svastyāyurvardhatāṃ tava |
ītayaste praśāmyantu sadā bhava gatavyathaḥ ||
iti svāhā ||
etair vedātmakair mantraiḥ iṛtyāvyādhivināśanaiḥ |
mayaivaṃ kṛtarakṣas tvaṃ dīrgham āyur avāpnuhi ||
tataḥ kṛtarakṣamāturamāgāraṃ praveśya ācārikam
ādiśet ||
tatastṛtīye 'hani vimucyaivam eva badhnīyād
vastrapaṭṭena na cainaṃ tvaramāṇo 'paredyur mokṣayet ||
dvitīyadivasaparimokṣaṇād vigrathito vraṇaś cirād
upasaṃrohati tīvrarujaś ca bhavati ||
ata ūrdhvaṃ doṣakālabalādīn avekṣya
kaṣāyālepanabandhāhārācārān vedadhyāt ||
na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hy
alpenāpyapacāreṇābhyantaram utsaṅgaṃ kṛtvā bhūyo 'pi vikaroti |
bhavanti cātra ||
tasmād antarbahiś caiva suśuddhaṃ ropayed vraṇam |
rūḍhe 'pyajīrṇavyāyāmavyavāyādīn vivarjayet |
harṣaṃ krodhaṃ bhayaṃ cāpi yāvat
sthairyopasaṃbhavāt ||
hemante śiśire caiva vasante cāpi mokṣayet |
tryahāddvyahāccharadgrīṣmavarṣāsv api ca buddhimān ||
atipātiṣu rogeṣu necchedvidhimimaṃ bhiṣak |
pradīptāgāravacchīghraṃ tatra kuryāt pratikriyām ||
yāvedanā śastranipātajātā tīvrā śarīraṃ pradunoti
jantoḥ |
ghṛtena sā śāntim upaiti siktā koṣṇena yaṣṭīmadhukānvitena ||
iti suśrutasaṃhitāyāṃ sūtrsthāne 'gropaharaṇīyo nāma
pañcamo 'dhyāyaḥ ||
śaṣṭho 'dhyāyaḥ |
athāta ṛtucaryam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
kālo hi nāma bhagavān svayambhur anādimadhyanidhano
'tra rasavyāpatsampattī jīvitamaraṇe ca manuṣyāṇām āyatte | sa sūkṣmām
api kalāṃ na līyata iti kālaḥ saṃkalayati kālayati vā bhūtānīti kālaḥ
||
tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa
nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ
karoti ||
tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ
pañcadaśā'kṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ
kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ
sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ ||
tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam
ṛtuṃ kṛtva ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ
teṣaṃ tapastapsyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ
nabhonabhasyau varśāḥ iṣorjau śarat sahaḥsahasyau hemanta iti ||
ta ete śītoṣṇavarṣalakṣaṇāś candrād ity ayoḥ
kālavibhāgakaratvād ayane dve bhavato dakṣiṇam uttaraṃ ca | tayor
dakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ
amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca
sarvaprāṇināṃ balam abhivardhate | uttaraṃ ca śiśiravasantagrīṣmāḥ
teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto
bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate ||
bhavati cātra |
śītāṃśuḥ kledayaty urvīṃ vivasvān śoṣayaty api |
tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ ||
atha khalv ayane dve yugapat saṃvatsaro bhavati te tu
pañca yugam iti saṃjñāṃ labhante sa eṣa nimeṣādir yugaparyantaḥ kālaś
cakravat parivartamānaḥ kālacakram ucyata ity eke ||
iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ
ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu
bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau
varṣāḥ kārtikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau
vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti ||
tatra varṣāsv oṣadhayas taruṇyo 'lpavīryā āpaś
cāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate
jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śīta vāta viṣṭambhitāgnīnāṃ vidahyante vidāhāt
pittasaṃcayam āpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty
upaśuṣyati paṅke 'rka kiraṇa pravilāyitaḥ paittikān
vyādhīn janayati | tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā
balavatyo hemante bhavanty āpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś
ca tā upayujyamānā mandakiraṇatvād bhānoḥ satuṣārapa vanopa stambhita dehānāṃ dehinām
avidagdhāḥ snehāc chaityād gauravād upalepāc ca śleṣmasaṃcayam
āpādayanti sa saṃcayo vasante 'rka raśmi pravilāyita
īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati | tā
evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavanty āpaś ca
tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāl
laghutvād vaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi
cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ
śītavātavarṣerito vātikān vyādhīn janayati | evam eṣa doṣāṇāṃ
saṃcayaprakopahetur uktaḥ ||
tatra varśāhemantagrīṣmeṣu saṃcitānāṃ doṣāṇāṃ
śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ kartavyam ||
tatra paittikānāṃ vyādhīnām upaśamo hemante
ślaiṣmikāṇāṃ nidāghe vātikānāṃ śaradi svabhāvata eva ta ete
saṃcayaprakopopaśamā vyākhyātāḥ ||
tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya
aparāhṇe prāvṛṣaḥ pradoṣe vārṣikāṃ śāradam ardharātre pratyuṣasi
haimantam upalakṣayet evam ahorātram api varṣam iva
śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt ||
tatra avyāpanneṣv ṛtuṣv avyāpannā oṣadhayo bhavanty
āpaś ca tā upayujyamānāḥ prāṇāyurbalavīryaujaskaryo bhavanti ||
teṣāṃ punar vyāpado 'dṛṣṭakāritāḥ ṣītoṣṇavātavarṣāṇi
khalu viparītāny oṣadhīr vyāpādayanty apaś ca ||
tāsām upayogād vividharogaprādurbhāvo marako vā
bhaved iti ||
tatra avyāpannānām oṣadhīnām apāṃ copayogaḥ ||
kadācid avyāpanneṣv apy ṛtuṣu
kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ
viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśas tatra
doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair
upatapyante grahanakṣatracaritair vā
gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair
vā ||
tatra sthāna parityāga śāntikarma prāyaścitta maṅgala japa homopahārejyāñjali namaskāra tapo niyama dayā dāna dīkṣābhyupagama devatā brāhmaṇa guru parair
bhavitavyaṃ evaṃ sādhu bhavati ||
ata ūrdhvam avyāpannānām ṛtūnāṃ lakṣaṇāny
upadekṣyāmaḥ ||
vāyur vāty uttaraḥ śīto rajodhūmākulā diśaḥ |
channas tuṣāraiḥ saviyā himānaddhā jalāśayāḥ ||
darpitā dhvāṅkṣakhaṅgāhvamahiṣorabhrakuñjarāḥ |
rodhrapriyaṅgupunnāgāḥ puṣpitā himasāhvaye ||
śiśire śītam adhikaṃ vātavṛṣṭyākulā diśaḥ |
śeṣaṃ hemantavat sarvaṃ vijñeyaṃ lakṣaṇaṃ budhaiḥ ||
siddhavidyādharavadhūcaraṇālaktakāṅkite |
malaye candanalatāpariṣvaṅgādhivāsite ||
vāti kāmijanānandajanano 'naṅgadīpanaḥ |
dampatyor mānabhiduro vasante dakṣiṇo 'nilaḥ ||
diśo vasante vimalāḥ kānanair upaśobhitāḥ |
kiṃśukāmbhojabakulacūtāśokādipuṣpitaiḥ ||
kokilāṣaṭpadagaṇair upagītā manoharāḥ |
dakṣiṇānilasaṃvītāḥ sumukhāḥ pallavojjvalāḥ ||
grīṣme tīkṣṇāṃśur ādityo māruto nairṛto 'sukhaḥ |
bhūs taptā saritas tanvyo diśaḥ prajvalitā iva ||
bhrāntacakrāhvayugalāḥ payaḥpānākulā mṛgāḥ |
dhvastavīruttṛṇalatā viparṇāṅkitapādapāḥ ||
prāvṛṣy ambaram ānaddhaṃ paścimānilakarṣitaiḥ |
ambudair vidyududdyotaprasrutais tumulasvanaiḥ ||
komalaśyāmaśaṣpāḍhyā śakragopojjvalā mahī |
kadambanīpakuṭajasarjaketakibhūṣitā ||
tatra varṣasu nadyo
'mbhaśchanno{O.-t}khātataṭadrumāḥ |
vāpyaḥ protphullakumudanīlotpalavirājitāḥ ||
bhūr avyaktasthalaśvabhrā bahuśasyopaśobhitā |
nātigarjatsravanmeghaniruddhārkagrahaṃ nabhaḥ ||
babhrur uṣṇaḥ śarady arkaḥ śvetābhravimalaṃ nabhaḥ |
tathā sarāṃsy amburuhair bhānti haṃsāṃsaghaṭṭitaiḥ ||
paṅkaśuṣkadrumākīrṇā nimnonnatasameṣu bhūḥ |
bāṇasaptāhvabandhūkakāśāsanavirājitā ||
svaguṇair atiyukteṣu viparīteṣu vā punaḥ |
viṣameṣv api vā doṣāḥ kupyanty ṛtuṣu dehinām ||
hared vasante śleṣmāṇaṃ pittaṃ śaradi nirharet |
varṣāsu śamayed vāyuṃ prāgvikārasamucchrayāt ||
iti suśrutasaṃhitāyāṃ sūtrasthāne ṛtucaryā nāma ṣasṭho
'dhyāyaḥ ||
saptamo 'dhyāyaḥ |
athāto yantravidhim adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
yantraśatam ekottaraṃ atra hastam eva pradhānatamaṃ
yantrāṇām avagaccha (?.kiṃ kāraṇaṃ yasmād dhastād ṛte yantrāṇām
apravṛttir eva ) tadadhīnatvād yantrakarmaṇām ||
tatra manaḥśarīrābādhakarāṇi śalyāni teṣām
āharaṇopāyo yantrāṇi ||
tāni ṣaṭprakārāṇi tad yathā svastikayantrāṇi
saṃdaṃśayantrāṇi tālayantrāṇi nāḍīyantrāṇi śalākāyantrāṇi upayantrāṇi
ceti ||
tatra caturviṃśatiḥ svastikayantrāṇi dve
saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥ aṣṭāviṃśatiḥ śalākāḥ
panñcaviṃśatirupayantrāṇi ||
tāni prāyaśo lauhāni bhavanti tatpratirūpakāṇi vā
tadalābhe ||
tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ mukhair
mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāt
tatsārūpyādāgamādupadeśādanyayantradarśanādyuktitaś ca kārayet ||
samāhitāni yantrāṇi kharaślakṣṇamukhāni ca |
sudṛḍhāni surūpāṇi sugrahāṇi ca kārayet ||
tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni
siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair
ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandi(ā.ndī)mukhamukhāni
masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavadāvṛttavāraṅgāṇi
asthividaṣṭaśalyoddharaṇārtham upadiśyante ||
sanigraho 'nigrahaś ca saṃdaṃśau ṣoḍaśāṅgulau
bhvataḥ tau svaṅnāṃsasirāsnāyugataśalyoddharaṇārtham upadiśyete ||
tālayantre dvādaśāṅgule
matsyatālavadekatāladvitālake karṇanāsānāḍīśalyānāmāharaṇārtham ||
nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni
ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ
rogadarśanārthaṃ ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni
srotodvārapariṇāhāni yathāyogadīrghāṇi ca | tatra
bhagandarārśovraṇabastyuttarabastimūtravṛddhidakodaradhūmaniruddhaprakaśasanniruddhagudayantrāṇy
alābūśṛṅgayantrāṇi coprariṣṭād vakṣyāmaḥ ||
śalākāyantrāṇy api nānāprakārāṇi nānāprayojanāni
yathāyogapariṇāhadīrghāṇi ca teṣāṃ
gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve
eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve
kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi
pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni
kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni
trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni
nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇoṣṭhaṃ
añjanārthamekaṃ kalāyaparimaṇḍalamubhuyato mukulāgraṃ
mūtramārgaviśodhanārthamekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam
iti ||
upayantrāṇyapi-rajjuveṇikāpaṭṭacarmāntavalkalalatāvastrāṣṭhīlāśmamudgarapāṇipādatalāṅgulijihvādantanakhamukhabālāśvakaṭakaśākhāṣṭhīvanapravāhaṇaharṣāyaskāntamayāni
kṣārāgnibheṣajāni ceti ||
etāni dehe sarvasmin dehasyāvayave tathā |
saṃdhau koṣṭhe dhamanyāṃ ca yathāyogaṃ prayojayet ||
yantrakarmāṇi tu
nirghātanapūraṇabandhanavyūhanavartanacālanavivartanavivaraṇapīḍanamārgaviśodhanavikarṣaṇāharaṇāñchanonnamanavinamanabhañjanonmathanācūṣaṇaiṣaṇadāraṇarjūkaraṇaprakṣālanapradhamanapramārjanāni
caturviṃśatiḥ ||
svabuddhyā cāpi vibhajedyantrakarmāṇi buddhimān |
asaṃkhyeyavikalpatvāc chalyānām iti niścayaḥ ||
tatra atisthūlaṃ asāraṃ atidīrghaṃ atihrasvaṃ agrāhi
viṣamagrāhi vakraṃ śithilaṃ atyunnataṃ mṛdukīlaṃ mṛdumukhaṃ mṛdupāśam
iti dvādaśa yantradoṣāḥ ||
etair doṣair vinirmuktaṃ yantramaṣṭādaśāṅgulam |
praśastaṃ bhiṣajā jñeyaṃ taddhi karmasu yojayet ||
dṛśyaṃ siṃhamukhādyais tu gūḍhaṃ kaṅkamukhādibhiḥ |
nirharet tu śanaiḥ śalyaṃ śa(ā.śā)strayuktivyapekṣayā ||
ni(ā.vi)vartate sādhvavagāhate ca śalyaṃ
nigṛhyoddharate ca yasmāt ||
yantreṣv ataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣv adhi(ā.vi)kāri
caiva ||
iti suśrutasaṃhitāyāṃ sūtrasthāne yantravidhirnāma saptamo
'dhyāyaḥ ||
aṣṭamo 'dhyāyaḥ |
athātaḥ śastrāvacāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
viṃśatiḥ śastrāṇi; tad yathā—
maṇḍalāgrakarapatra vṛddhipatra nakhaśastra mudrikotpalapatrakārdhadhāra sūcī kuśapatrāṭīmukha śarārimukhāntarmukha trikūrcaka kuṭhārikā vrīhimukhārā vetasapatraka baḍiśa dantaśaṅkveṣaṇya iti ||
tatra maṇḍalāgrakarapatre syātāṃ chedane lekhane ca,
vṛddhipatra nakhaśastra mudrikotpalapatrakārdhadhārāṇi chedane bhedane ca,
sūcīkuśapatrāṭī(ṭā)mukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe,
kuṭhārikā vrīhimukhārā vetasapatrakāṇi vyadhane
sūcī ca, baḍiśaṃ dantaśaṅkuś cāharaṇe, eṣaṇy eṣaṇe ānulomye ca sūcyaḥ
sīvane; ity aṣṭavidhe karmaṇy upayogaḥ śastrāṇāṃ vyākkhyātaḥ ||
teṣām atha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu
vakṣyate— tatra vṛddhipatraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyāt,
bhedanāny evaṃ sarvāṇi, vṛddhipatraṃ maṇḍalāgraṃ ca kiṃcid uttānena
pāṇinā lekhane bahuśo 'vacāryaṃ, vṛntāgre visrāvaṇāni, viśeṣeṇa tu
bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājamā(pu)trāṇāṃ ca trikūrcakena
visrāvayet, talapracchādita vṛntam aṅguṣṭhapradeśinībhyāṃ
vrīhimukhaṃ, kuṭhārikāṃ vāmahastanyastām
itarahastamadhyamāṅgulyā'ṅguṣṭhaviṣṭabdhay 'bhihanyāt,
ārākarapatraiṣaṇyo mūle, śeṣāṇi tu yathāyogaṃ gṛhṇīyāt ||
teṣāṃ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ ||
tatra nakhaśastraiṣaṇyāv aṣṭāṅgule, sūcyo
vakṣyante, (pradeśinyagraparvapradeśapramāṇā mudrikā, daśāṅgulā
śarārimukhī sā ca (yā sā) kartarīti kathyate |), śeṣāṇi tu ṣaḍaṅgulāni
|| tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi
akarālāni ceti śastrasaṃpat ||
tatra vakraṃ, kuṇṭhaṃ, khaṇḍaṃ, kharadhāram,
atisthūlam, atyalpam, atidīrgham, atihrasvam, ity aṣṭau śastradoṣāḥ |
ato viparītaguṇam ādadīta, anyatra karapatrāt; tad dhi kharadhāram
asthicchedanārtham ||
tatra dhārā bhedanānāṃ māsūrī, lekhanānām
ardhamāsūrī, vyadhanānāṃ visrāvaṇānāṃ ca kaiśikī, chedanānām
ardhakaiśikīti ||
baḍiśaṃ dantaśaṅkuś cānatāgre |
tīkṣṇakaṇṭakaprathamayavapatramukhyeṣaṇī (gaṇḍūpadākāramukhī ca) ||
teṣāṃ pāyanā trividhā kśārodakataileṣu | tatra
kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udakapāyitaṃ
māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāvyadhanasnāyucchedaneṣu
||
teṣāṃ niśānārthaṃ ślakṣṇaśilā māṣavarṇā
dhārāsaṃsthāpanārthaṃ śālmalīphalakam iti ||
yadā suniśitaṃ śastraṃ romacchedi susaṃsthitam |
sugṛhītaṃ pramāṇena tadā karmasu yojayet ||
anuśastrāṇi tu tvaksāra sphaṭika kāca kuruvinda jalaukogni kṣāranakhagojīśephālikāśākapatrakarīrabālāṅgulaya iti ||
śiśūnāṃ śastrabhīrūṇāṃ śastrābhāve ca yojayet |
tvaksārādicaturvargaṃ chedye ca buddhimān ||
āhārya cchedya bhedyeṣu nakhaṃ
śakyeṣu yojayet |
vidhiḥ pravakṣyate paścāt kṣāravahnijalaukasām ||
ye syur mukhagatā rogā netravartmagatāś ca ye |
gojī śephālikā śākapatrair visrāvayet tu tān ||
eṣyeṣv eṣaṇyalābhe tu bālāṅgulyaṅkurā hitāḥ ||
śastrāṇy etāni matimān śuddhaśaikyāyasāni tu ||
kārayet karaṇaprāptaṃ karmāraṃ karmakovidam ||
prayogajñasya vaidyasya siddhir bhavati nity aśaḥ |
tasmāt paricayaṃ kuryāc chastrāṇāṃ grahaṇe sadā ||
iti suśrutasaṃhitāyāṃ sūtrasthāne śastrāvacāraṇīyo
nāmāṣṭamo 'dhyāyaḥ ||
navamo 'dhyāyaḥ |
athāto yogyāsūtrīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
adhigatasarvaśāstrārtham api śiṣyaṃ yogyāṃ kārayet |
snehādiṣu chedyādīṣu ca karmapatham upadiśet | subahuśruto
'pyakṛtayogyaḥ karmasvayogyo bhavati ||
tatra
puṣpaphalālābūkālindakatrapusai(ā.so)rvārukarkārukaprabhṛtiṣu
chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet
dṛtibastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi
carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya
ghuṇopahatakāṣṭhaveṇunalanālīśuṣkālābūmukheṣveṣyasya
panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte
śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca
sīvyasya pustamayapuruśāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ
mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasandhibandhayogyāṃ mṛduṣu
māṃsakhaṇḍeṣv agnikṣārayogyāṃ
udakapūṇaghaṭapārśvasrotasyalābūmukhādiṣu ca
netrapraṇidhānabastivraṇabastipīḍanayogyām iti ||
bhavataś cātra |
evam ādiṣu medhāvī yogyārheṣu yathāvidhi |
dravyeṣu yogyāṃ kurvāṇo na pramuhyati karmasu ||
tasmāt kauśalam anvicchan śastrakṣārāgnikarmasu
|
yasya yatreha sādharmyaṃ tatra yogyāṃ samācaret ||
iti suśrutasaṃhitāyāṃ sūtrasthāne yogyāsūtrīyo nāma navamo
'dhyāyaḥ ||
daśamo 'dhyāyaḥ |
athāto viśikhānupraveśanīyam adhyāyaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā
kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā ṣucinā
śuklavastraparihitena chatravatā daṇḍahastena
sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena
bandhubhūtena bhūtānāṃ susahāyavatā vaidyena niśikhā'nupraveṣṭavyā ||
tato
dūtanimittaśakunamaṅgalānulomyenātura gṛham abhigamya,
upaviśya, āturam abhipaśyet spṛśet pṛcchec ca; tribhir etair
vijñānopāyai rogāḥ prāyaśo veditavyā
ity eke tat tu na samyak ṣaḍvidho hi rogāṇāṃ
vijñānopāyaḥ; tad yathā --- pañcabhiḥ śrotrādibhiḥ praśnena ceti ||
tatra śrotrendriyavijñeyā viśeṣā rogeṣu
vraṇāsrāvanijñānīyādiṣu vakṣyante tatra saphenaṃ raktam īrayann anilaḥ
saśabdo nirgacchati ity evam ādayaḥ sparśanendriyavijñeyāḥ
śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvād ayaḥ sparśaviśeṣā jvaraśophādeṣu
cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ
rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā
ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca
vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ
balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś
ca viśeṣān | ātmasadṛśeṣu vijñānābhyupāyeṣu tatsthānīyair jānīyāt ||
bhavati cātra |
mithyādṛṣṭā vikārā hi durākhyātās tathaiva ca |
tathā duṣparimṛṣṭāś ca mohayeyuś cikitsakam ||
yāpayet asādhyān nopakramet parisaṃvatsarotthitāṃś
ca vikārān prāyaśo varjayet ||
tatra sādhyā api vyādhayaḥ prāyeṇaiṣāṃ
duścikitsyatamā bhavanti | tad yathā
śrotriyanṛpatistrībālavṛddhabhīru rājasevaka kitavadrubala vaidyavidagdha vyādhigopaka daridra kṛpaṇa krodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ
kurvan dharmārthakāmayaśāṃsi prāpnoti ||
bhavati cātra |
strībhiḥ sahāsyāṃ saṃvāsaṃ parihāsaṃ ca varjayet |
dattaṃ ca tābhyo nādeyam annād anyad bhiṣagvaraiḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne viśikhānupraveśanīyo
nāma daśamo 'dhyāyaḥ ||
ekādaśo 'dhyāyaḥ |
athātaḥ kṣārapākavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
śastrānuśastrebhyaḥ kṣāraḥ pradhānatamaḥ
chedyabhedyalekhyakaraṇāt tridoṣaghnatvād viśeṣakriyāvacāraṇāc ca ||
tatra kṣaraṇāt kṣaṇanād vā kṣāraḥ ||
nānauṣadhisamavāyāt tridoṣaghnaḥ śuklatvāt saumyaḥ
tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalv
āgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pa(ā.pā)cano
vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ
kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ ||
sa dvividhaḥ pratisāraṇīyaḥ pānīyaś ca ||
tatra pratisāraṇīyaḥ kuṣṭha kiṭibha dadru maṇḍala kilāsa bhagandarārbudārśo duṣṭa vraṇa nāḍī carma kīla tilakālakanyaccha vyaṅga maśaka bāhya vidradhi kṛmi viṣādiṣūpadiśyate saptasu
ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣu
eteṣv evānuśastra praṇidhānam uktam ||
pānīyas tu
garagulmodarāgnisaṅgājīrṇārocakānāhaśarkarāśmaryābhyantaravidradhikṛmiviṣārśaḥsūpayujyate
||
ahitas tu
raktapitta(ā.tti)jvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrcchātimiraparītebhyo
'nyebhyaś caivaṃvidhebhyaḥ ||
taṃ cetarakṣāravad dagdhvā parisrāvayet tasya
vistaro 'nyatra ||
athetaras trividho mṛdurmadhyastīkṣṇaś ca | taṃ
cikīrṣuḥ śaradi girisānujaṃ śucir upoṣya praśaste 'hani
praśastadeśajātam anupahataṃ madhyamavayasaṃ
mahāntamasitamuṣkakamadhivāsyāparedyuḥ pāṭayitvā svaṇḍaśaḥ
prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya
nilanālair ādīpayet | athopaśānte 'gnau tadbhasma
pṛthaggṛhṇīyādbhasmaśarkarāś ca | athānenaiva vidhānena
kuṭajapalāśāśvakarṇapāribhadrakabibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāś
catasraś ca kośātakīḥ samūlaphalapatraśākhā dahet | tataḥ kṣāradroṇam
udakadroṇaiḥ ṣaḍbhir āloḍya mūtrair vā yathoktair ekaviṃśatikṛtvaḥ
parisrāvya mahati kaṭāhe śanair darvyāvaghaṭṭayan vipacet | sa yadā
bhavaty accho raktas tīkṣṇaḥ picchilaś ca tamādāya mahati vastre
parisrāvyetaraṃ vibhajya punar agnāv adhiśrayet | tata eva
cakṣārodakāt kuḍavamadhyardhaṃ vā'panayet | tataḥ
kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīragnivarṇāḥ kṛtvā+āyase
pātre tasminn eva kṣārodake niṣicya piṣṭvā
tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ
śaṅkhānābhyādīnāṃ pramāṇaṃ prativāpya satatam aprmattaś cainam
avaghaṭṭayan vipacet | sa yathā nātisāndro nātidravaś ca bhavati tathā
prayateta | athainam āgatapākam avatāryānuguptam āyase kumbhe
saṃvṛtamukhe nidadhyād eṣa madhyamaḥ ||
eṣa evāpratīvāpaḥ pakvaḥ saṃvyūhimo sṛduḥ ||
pratīvāpe yathālābhaṃ
dantīdravantīcitrakalāṅgalakīpūtikapravālatālapatrīviḍasuvarcikākanakakṣīrīhiṅguvacātiviṣāḥ
samāḥ ślakṣṇacūrṇāḥ śuktipramāṇāḥ pratīvāpaḥ | sa eva sapratīvāpaḥ
pakvaḥ pākyastīkṣṇaḥ ||
teṣāṃ yathāvyādhibalam upayogaḥ ||
kṣīṇabale tu kṣārodakam āvaped balakaraṇārtham ||
bhavataś cātra |
naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo 'tha picchilaḥ |
aviṣyandī śivaḥ śīghraḥ kṣāro hy aṣṭaguṇaḥ smṛtaḥ ||
atimārdavaśvaityauṣṇyataikṣṇyapaicchilyasarpitāḥ |
sāndratāpakvatā hīnadravyatā doṣa ucyate ||
tatra kṣārasādhyavyādhivyādhitam upaveśya
nivātātape deśe 'saṃbādhe 'gropaharaṇīyoktena
vidhānenopasaṃbhṛtasaṃbhāraṃ tato 'sya tam avakāśaṃ
nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet
dattvā vākśatamātram upekṣeta ||
tasminnipatite vyādhau kṛṣṇatā dagdhalakṣaṇam |
tatrāmlavargaḥ śamanaḥ sarpirmadhukasaṃyutaḥ ||
atha cet sthiramūlatvāt kṣāradagdhaṃ ca śīryate |
idamālepanaṃ tatra samagramavacārayet ||
amlakāñjikabījāni tilān madhukam eva ca |
prapeṣya samabhāgāni tenainamanulepayet ||
tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ |
rasenāmlena tīkṣṇena vīryoṣṇena ca yojitaḥ ||
āgneyenāgninā tulyaḥ kathaṃ kṣāraḥ praśāmyati |
evaṃ cen manyase vatsa procyamānaṃ nibodha me ||
kaṭukas tatra bhūyiṣṭho lavaṇo 'nurasas tathā |
amlena saha saṃyuktaḥ satīkṣṇalavaṇo rasaḥ ||
mādhuyaṃ bhajate 'tyarthaṃ tīkṣṇabhāvaṃ vimuñcati |
mādhuryācchamamāpnoti vahniradbhir ivāplutaḥ ||
tatra samyagdagdhe vikāropaśamo lāghavamanāsrāvaś
ca || hīnadagdhe todakaṇḍujāḍyāni vyādhivṛddhiś ca || atidagdhe
dāhapākarāgasrāvāṅgamardaklamapipāsāmūrcchāḥ syur maraṇaṃ vā ||
kṣāradagdhavraṇaṃ tu yathādoṣaṃ yathādoṣaṃ
yathāvyādhi copakramet ||
atha naite kṣārakṛtyāḥ tad yathā
durbalabālasthavirabhīrusarvāṅgaśūnodariraktapittigarbhiṇyṛtumatīpravṛddhajvaripramehirūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībāpavṛttodvṛttaphalayonayaḥ
||
tathā
marmasirāsnāyusandhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṃseṣu
ca pradeśeṣv akṣṇoś ca na dadyād anyatra vartmarogāt ||
tatra kṣārasādhyeṣv api vyādhiṣu śūnagātram
asthiśūlinam annadveṣiṇaṃ hṛdayasandhipīḍopadrutaṃ ca kṣāro na
sādhayati ||
bhavati cātra |
viṣāgniśastrāśanimṛtyukalpaḥ kṣāro bhavaty alpamatiprayuktaḥ |
sa dhīmatā samyag anuprayukto rogān nihanyād acireṇa ghorān ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne
kṣārapākavidhirnāmaikādaśo 'dhyāyaḥ ||
dvādaśo 'dhyāyaḥ |
athāto 'gnikarmavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
kṣārād agnir garīyān kriyāsu vyākhyātaḥ tad
dagdhānāṃ rogāṇām apunarbhāvād bheṣajaśastrakṣārair asādhyānāṃ sat
sādhyatvāc ca ||
athemāni dahanopakaraṇāni tad yathā
pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ
kṣaudraguḍasnehāś ca | tatra
pippalyajāśakṛdgodantaśaraśalākāstvaggatānāṃ jāmbavauṣṭhetaralauhā
māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusandhyasthigatānām ||
tatrāgnikarma sarvartuṣu kuryād anyatra
śaradgrīṣmābhyāṃ tatrāpyātyayike 'gnikarmasādhye vyādhau tat
pratyanīkaṃ vidhiṃ kṛtvā ||
sarvavyādhiṣv ṛtuṣu ca picchilam annaṃ bhuktavataḥ
(? karma kurvīta) aśmarībhagandarārśomukharogeṣv abhuktavataḥ ||
tatra dvividhamagnikarmāhureke tvagdagdhaṃ
māṃsadagdhaṃ ca iha tu sirāsnāyusandhyasthiṣv api va pratiṣiddho 'gniḥ
||
tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca
tvagdagdhe kapotavarṇatā'lpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca
māṃsadagdhe kṛṣṇonnatavraṇatā srāvasannirodhaś ca sirāsnāyudagdhe
rūkṣāruṇatā karkaśasthiravraṇatā ca sandhyasthidagdhe ||
tatra śirorogādhimanthayor bhrūlalāṭaśaṅkhapradeśeṣu
dahet vartmarogeṣvārdrālaktakapraticchannāṃ dṛṣṭiṃ kṛvā
vartmaromakūpān (? dahet ) ||
tvaṅnāṃsasirāsnāyusandhyasthisthite 'tyugraruji
vāyāv ucchritakaṭhinasupramāṃse vraṇe granthyarśo
'rbudabhagandarāpacīślīpadacarmakīlatilakālakāntravṛddhisandhisirācchedanādiṣu
nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt ||
tatra valaya-bindu-vilekhā-pratisāraṇānīti
dahanaviśeṣāḥ ||
bhavati cātra |
rogasya saṃsthānamavekṣya samyaṅgarasya marmāṇi balābalaṃ ca |
vyādhiṃ tathartuṃ ca samīkṣya samyak tato vyavasyed bhiṣagagnikarma
||
tatra samyagdagdhe madhusarpirbhyāmabhyaṅgaḥ ||
athemānagninā pariharet pittaprakṛtimantaḥśoṇitaṃ
bhinnakoṣṭhamanuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ
bhīrumanekavraṇapīḍitamasvedyāṃś ceti ||
ata ūrdhvamitarathādagdhalakṣaṇaṃ vakṣyāmaḥ | tatra
snigdhaṃ rūkṣaṃ va+āśritya dravyam agnir dahati agnisaṃtapto hi snehaḥ
sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe
'dhikā rujo bhavanti ||
tatra pluṣṭaṃ durdagdhaṃ samyagdagdham atidagdhaṃ
ceti caturvidham agnidagdham | tatra yad vivarṇaṃ pluṣyate 'timātraṃ
tat pluṣṭaṃ yatrottiṣṭhanti sphoṭās tīvrāś coṣadāharāgapākavedanāś
cirāc copaśāmyanti tad drudagdhaṃ samyagdgdham anavagāḍhaṃ
tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe
māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusandhyasthivyāpādanamatimātraṃ
jvaradāhapipāsāmūrcchāś copadravā bhavanti vraṇaś cāsya cireṇa rohati
rūḍhaś ca vivarṇo bhavati | tad etac caturvidham agnidagdhalakṣaṇam
ātmakarma prasādhakaṃ(ā.naṃ) bhavati ||
bhavati cātra |
agninā kopitaṃ raktaṃ bhṛśaṃ jantoḥ prakupyati |
tatas tenaiva vegena pittam asyābhyudīryate ||
tulyavīrye ubhe hyete rasato dravyatas tathā |
tenāsya vedanāstīvrāḥ prakṛtyā ca vidahyate |
sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca vardhate
||
dagdhasyopaśamārthāya cikitsā saṃpravakṣyate ||
pluṣṭasyāgnipratapanaṃ kāryamuṣṇaṃ tathauṣadham |
śarīre svinnabhūyiṣṭhe svinnaṃ bhavati śoṇitam ||
prakṛtyā hyudakaṃ śītaṃ skandayatyatiśoṇitam |
tasmāt sukhayati hyuṣṇaṃ natu śītaṃ kathaṃcana ||
śītāmuṣṇāṃ ca durdagdhe kriyāṃ kuryād bhiṣak punaḥ
|
ghṛtālepanasekāṃs tu śītānevāsya kārayet ||
samyagdagdhe tugākṣīrīplakṣacandanagairikaiḥ |
sāmṛtaiḥ sarpiṣā snigdhair ālepaṃ kārayed bhiṣak ||
grāmyānūpaudakaiś cainaṃ piṣṭair māṃsaiḥ pralepayet
|
pittavidradhivac cainaṃ santatoṣmāṇam ācaret ||
atidagdhe viśīrṇāni māṃsāny uddhṛtya śītalām |
kriyāṃ kuryād bhiṣak paś cācchālitaṇḍulakaṇḍanaiḥ ||
tindukītvakkapālair vā ghṛtamiśraiḥ pralepayet |
vraṇaṃ guḍūcīpatrair vā chādayed athavaudakaiḥ ||
kriyāṃ ca nikhilāṃ kuryād bhiṣak pittavisarpavat |
madhūcchiṣṭaṃ samadhukaṃ rodhraṃ sarjarasaṃ tathā ||
mañjiṣṭhāṃ cadanaṃ mūrvāṃ piṣṭvā sarpir vipācayet |
sarveṣāmagnidagdhānām etad ropaṇam uttamam ||
snehadagdhe kriyāṃ rūkṣāṃ viśeṣeṇāvacārayet |
ata ūrdhvaṃ pravakṣyāmi dhūmopahatalakṣaṇam ||
śvasiti kṣauti cātyarthamatyādhamati kāsate |
cakṣuṣoḥ paridāhaś ca rāgaś caivopajāyate ||
sadhūmakaṃ niśvasiti ghreyamanyanna vetti ca |
tathaiva ca rasān sarvān śrutiś cāsyopahanyate ||
tṛṣṇādāhajvarayutaḥ sīdatyatha ca mūrcchati |
dhūmopahata ity evaṃ śṛṇu tasya cikitsitam ||
sarpirikṣurasaṃ drākṣāṃ payo vā śarkarāmbu vā |
madhurāmlau rasau vā'pi vamanāya pradāpayet ||
vamataḥ koṣṭhaśuddhiḥ syāddhūmagandhaś ca naśyati |
vidhinā'nena śāmyanti sadanakṣavathujvarāḥ ||
dāhamūrcchātṛḍādhmānaśvāsakāsāś ca dāruṇāḥ |
madhurair lavaṇāmlaiś ca kaṭukaiḥ kavalagrahaiḥ ||
samyag gṛhṇātīndriyārthān manaś cāsya prasīdati |
śirovirecanaṃ cāsmai dadyād yogena śāstravit ||
dṛṣṭirviśudhyate cāsya śirogrīvaṃ ca dehinaḥ |
avidāhi laghu snigdhamāhāraṃ cāsya kalpayet ||
uṣṇavātātapair dagdhe śītaḥ kāryo vidhiḥ sadā |
śītavarṣānilair dagdhe snigdhamuṣṇaṃ ca śasyate ||
tathā'titejasā dagdhe siddhirnāsti kathaṃcan |
indravajrāgnidaghe 'pi jīvati pratikārayet ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne 'gnikarmavidhair nāma
dvādaśo 'dhyāyaḥ ||
trayodaśo 'dhyāyaḥ |
The vulgate text here in adhyāya 13 is transcribed from the 1938
edition, not the 1931 edition.
1938 ed. 1.13.1
athāto jalaukāvacāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1938 ed. 1.13.2
yathovāca bhagavān dhanvantariḥ ||
1938 ed. 1.13.3
nṛpāḍhya bāla sthavira bhīru durbala nārī sukumārāṇām
anugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo 'bhihito
jalaukasaḥ ||
1938 ed. 1.13.4
tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālābubhir
avasecayet sarvāṇi sarvair vā (viśeṣas tu visrāvyaṃ
śṛṅgajalaukālābubhir gṛhṇīyāt) ||
1938 ed. 1.13.5ab
bhavanti cātra ślokāḥ |
uṣṇaṃ samadhuraṃ snigdhaṃ gavāṃ śṛṅgaṃ prakīrtitam |
tasmād vātopasṛṣṭe tu hitaṃ tad avasecane ||
1938 ed. 1.13.6
śītādhivāsā madhurā jalaukā vārisaṃbhavā |
tasmāt pittopasṛṣṭe tu hitā sā tv avasecane ||
1938 ed. 1.13.7
alābu kaṭukaṃ rūkṣaṃ tīkṣṇaṃ ca parikīrtitam |
tasmāc chleṣmopasṛṣṭe tu hitaṃ tad avasecane ||
1938 ed. 1.13.8
tatra pracchite tanu basti paṭalāvanaddhena śṛṅgeṇa
śoṇitam avasecayed ācūṣaṇāt sāntardīpayā 'lābvā | (jalāyukā vakṣyante)
||
1938 ed. 1.13.9
jalam āsām āyur iti jalāyukāḥ jalam āsām oka iti jalaukasaḥ ||
1938 ed. 1.13.10
tā dvādaśa tāsāṃ saviṣāḥ ṣaṭ tāvatya eva nirviṣāḥ ||
1938 ed. 1.13.11
tatra saviṣāḥ kṛṣṇā karburā alagardā indrāyudhā sāmudrikā gocandanā
ceti | tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavad āyatā
chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā
indrāyudhavad ūrdhvarājibhiś citritā indrāyudhā īṣadasitapītikā
vicitrapuṣpākṛticitrā sāmudrikāḥ govṛṣaṇavad adhobhāge
dvidhābhūtākṛtir aṇumukhī gocandaneti | tābhir daṣṭe puruṣe daṃśe
śvayathur atimātraṃ kaṇḍūrmūrcchā jvaro dāhaś chardir madaḥ sadanam
iti liṅgāni bhavanti | tatra mahāgadaḥ pānālepananasya
karmādiṣūpayojyaḥ | indrāyudhādaṣṭam asādhyam | ity etāḥ saviṣāḥ
sacikitsitā vyākhyātāḥ ||
1938 ed. 1.13.12
atha nirviṣāḥ kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī
sāvarikā ceti | tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe
snigdhā mudgavarṇā kapilā kiṃcidraktā vṛttakāyā piṅgalā ''śugā ca
piṅgalā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhīḥ
mūṣikākṛtivarṇā 'niṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā
puṇḍarīkamukhī snigdhā padmapatravarṇā 'ṣṭādaśāṅgulapramāṇā sāvarikā
sā ca paśvarthe ity etā aviṣā vyākhyātāḥ ||
1938 ed. 1.13.13
tāsāṃ yavanapāṇḍyasahya pautanādīni kṣetrāṇi teṣu mahāśarīrā
balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti |
1938 ed. 1.13.14
tatra saviṣa matsya kīṭa dardura mūtra purīṣa kothajātāḥ kaluṣeṣv
ambhaḥsu ca saviṣāḥ padmotpala nalina kumuda saugandhika kuvalaya puṇḍarīka śaivala kotha jātā
vimaleṣv ambhaḥsu ca nirviṣāḥ ||
1938 ed. 1.13.15
bhavati cātra |
kṣetreṣu vicaranty etāḥ salilāḍhyasugandhiṣu |
na ca saṃkīrṇacāriṇyo na ca paṅkeśayāḥ sukhāḥ ||
1938 ed. 1.13.16
tāsāṃ grahaṇam ārdracarmaṇā, anyair vā prayogair gṛhṇīyāt ||
1938 ed. 1.13.17
athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkam āvāpya nidadhyāt
bhakṣyārthe cāsām upaharec chaivalaṃ vallūram audakāṃś ca kandāṃś
cūrṇīkṛtya śayyārthaṃ tṛṇam audakāni ca patrāṇi tryahāt tryahāc cābhyo
'nyaj jalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrāc ca ghaṭam anyaṃ
saṃkrāmayet ||
1938 ed. 1.13.18
bhavati cātra |
sthūlamadhyāḥ parikliṣṭāḥ pṛthvyo mandaviceṣṭitāḥ |
agrāhiṇyo 'lpapāyinyaḥ saviṣāś ca na pūjitāḥ ||
1938 ed. 1.13.19
atha jalauko 'vasekasādhyavyādhitam upaveśya saṃveśya vā virūkṣya
cāsya tam avakāśaṃ mṛdgomayacūrṇair yady arujaḥ syāt | gṛhītāś ca tāḥ
sarṣaparajanī kalkodaka pradigdha gātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā
tābhī rogaṃ grāhayet | ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā
mukham apāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyāt,
śastrapadāni vā kurvīta yady evam api na gṛhṇīyāt tadā'nyāṃ grāhayet
||
1938 ed. 1.13.20
yadā ca niviśate 'śvakhuravad ānanaṃ kṛtvonnamya ca skandhaṃ tadā
jānīyād gṛhṇātīti gṛhṇantīṃ cārdravastrāvacchannāṃ kṛtvā dhārayet ||
1938 ed. 1.13.21
daṃśe toda kaṇḍu prādur bhāvair jānīyāc
chuddham iyam ādatta iti śuddham ādadānām apanayet atha śoṇitagandhena
na muñcen mukham asyāḥ saindhavacūrṇenāvakiret ||
1938 ed. 1.13.22
atha patitāṃ taṇḍula kaṇḍana pradigdhagātrīṃ
tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ
dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā
mukhāt vāmayet tāvad yāvat samyagvāntaliṅgānīti | samyagvāntā
salilasarake nyastā bhoktukāmā satī caret | yā sīdatī na
ceṣṭate sā durvāntā tāṃ punaḥ samyag vāmayet | durvāntāyā vyādhir
asādhya indramado nāma bhavati | atha suvāntāṃ pūrvavat sannidadhyāt
||
1938 ed. 1.13.23
śoṇitasya yogāyogān avekṣya śatadhautaghṛtābhyaṅgas tat picudhāraṇaṃ
vāi jalaukovraṇān madhunā'vaghaṭṭayet śitābhir adbhiś pariṣecayed
badhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyād iti ||
1938 ed. 1.13.24
bhavati cātra | kṣetrāṇi grahaṇaṃ jātīḥ poṣaṇaṃ sāvacāraṇam |
jalaukasāṃ ca yo vetti tat sādhyān sa jayed gadān ||
iti suśrutasaṃhitāyāṃ sūtrasthāne jalaukāvacāraṇīyo nāma
trayodaśo 'dhyāyaḥ ||
caturdaśo 'dhyāyaḥ |
athātaḥ śoṇitavarṇanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya
dvividhavīryasyāṣṭavidhāvīryasya vā'nekaguṇasyopayuktasyāhārasya
samyakpariṇatasya yas tejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity
ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśati dhamanīr
anupraviśyor dhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ
kṛtsnaṃ śarīram aharahas tarpayati vardhayati dhārayati yāpayati
cādṛṣṭahetukena karmaṇā | tasya śarīram anusarato 'numānād gatir
upalakṣayitavyā kṣayavṛddhivaikṛtaiḥ | tasmin
sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kim ayaṃ
saumyas taijasa iti | atrocyate sa khalu dravānusārī
snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ity avagamyate ||
sa khalv āpyo raso yakṛtplīhānau prāpya rāgam upaiti
||
bhavataś cātra |
rañjitās tejasā tv āpaḥ śarīrasthena dehinām |
avyāpannāḥ prasannena raktam ity abhidhīyate ||
rasād eva striyā raktaṃ rajaḥsaṃjñaṃ pravartate |
tad varṣād dvyādaśād ūrdhvaṃ yāti pañcāśataḥ kṣayam ||
ārtavaṃ śoṇitaṃ tv āgneyaṃ agnīṣomīyatvād garbhasya
||
pāñcabhautikaṃ tv apare jīvaraktam āhur ācāryāḥ ||
vesratā dravatā rāgaḥ spandanaṃ laghutā tathā |
bhūmyādīnāṃ guṇā hyete dṛśyante cātra śoṇite ||
rasād raktaṃ tato māṃsaṃ māṃsān medaḥ prajāyate |
medaso 'sthi tato majjā majjñaḥ śukraṃ tu jāyate ||
tatraiṣāṃ (? sarva ) dhātūnām annapānarasaḥ
prīṇayitā ||
rasajaṃ puruṣaṃ vidyād rasaṃ rakṣet prayatnaḥ |
annāt pānāc ca matimān ācārāc cāpy atandritaḥ ||
tatra rasa gatau dhātuḥ aharahar gacchatīty ato
rasaḥ ||
sa khalu trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca
kalā ekaikasmin dhātāv avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati
strīṇāṃ cārtavam ||
bhavati cātra |
aṣṭādaśasahasrāṇi saṅkhyā hy asmin samuccaye |
kalānāṃ navatiḥ proktā svatantraparatantrayoḥ ||
sa śabdārcirjalasantānavad aṇunā viśeṣeṇānudhāvaty
evaṃ śarīraṃ kevalam ||
vājīkaraṇyas tv oṣadhayaḥ svabalaguṇotkarṣād
virecanavad upayuktāḥ śukraṃ virecayanti ||
yathā hi puṣpamukulastho gandho na śakyam ihāstīti
vaktum atho naivā(ā.naiva cā)stīti athavā'(? ca)sti satāṃ bhāvānām
abhivyaktir iti kṛ(ā.jñā)tvā kevalaṃ saukṣmyān nābhivyajyate sa eva
puṣpe vivṛtapatrakeśare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām
api vayaḥpariṇāmāc chukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā
nārīṇām | (? rajasi copacīyamāne śanaiḥ śanaiḥ
stanagarbhāśayayonyabhivṛddhir bhavati ||
sa evānnaraso vṛddhānāṃ (? jarā)paripakvaśarīratvād
aprīṇano bhavati ||
ta ete śrīradhāraṇād dhātava ity ucyante ||
teṣāṃ kṣayavṛddhī śoṇitanimitte tasmāt tad
adhikṛtya vakṣyāmaḥ | tatra phanilamaruṇaṃ kṛṣṇaṃ parūṣaṃ tanu
śīghragamaskandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ
visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ
gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi
māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ
viśeṣato durgandhi ca sannipātaduṣṭaṃ (? pittavadraktenātikṛṣṇaṃ ca)
dvidoṣaliṅgaṃ saṃsṛṣṭaṃ | (? jīvaśoṇitamanyatra vakṣyāmaḥ )//
indragopakapratīkāśamasaṃhatamavivarṇaṃ ca
prakṛtisthaṃ jānīyāt ||
visrāvyāṇyanyatra vakṣyāmaḥ ||
athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya
cāmlabhojananimittaḥ pāṇdurogyarśasodariśoṣigarbhiṇīnāṃ ca śvayathavaḥ
||
tatra śastravisrāvaṇaṃ dvividhaṃ pracchānaṃ
sirāvyadhanaṃ ca ||
tatra ṛjvasaṃkīrṇaṃ sūkṣmaṃ samam anavagāḍham
anuttānam āśu ca śastraṃ pātayen marmasirāsnāyusandhīnāṃ cānupaghāti
||
tatra durvine durviddhe śītavātayor asvinne
bhuktamātre skandatvāc choṇitaṃ na sravaty alpaṃ vā sravati ||
madamūrcchāśramārtānāṃ vāta viṇ mūtrasaṃginām |
nidrābhibhūtabhītānāṃ nṛṇāṃ nāsṛk pravartate ||
tad duṣṭaṃ śoṇitamanirhriyamāṇaṃ
kaṇḍūśopharāgadāhapākavedanā janayet ||
atyuṣṇe 'tisvinne 'tividdhe 'jñair
vasrāvitamatipravartate tad atipravṛttaṃ śiro
'bhitāpamāndhyamadhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ
pakṣāghātamekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ
maraṇaṃ cāpādayati ||
tasmānna śite nātyuṣṇe nāsvinne nātitāpite |
yavāgūṃ pratipītasya śoṇitaṃ mokṣayed bhiṣak ||
samyag gatvā yadā raktaṃ svayam evāvatiṣṭhate |
śuddhaṃ tadā vijānīyāt samyagvisrāvitaṃ ca tat ||
lāghavaṃ vedanāśāntirvyādhervegaparikṣayaḥ |
samyagvisrāvite liṅgaṃ prasādo manasas tathā ||
tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāś ca ye |
raktamokṣaṇaśīlānāṃ na bhavanti kadācana ||
atha khalvapravartamāne rakte
elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair
yathālābhaṃ tribhiś caturbhiḥ samastair vā cūrṇīkṛtair
lavanātailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate
||
athātipravṛtte
rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ
śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet
sālasarjārjūnārimedameṣaśṛnṅgadhavadhanvantvagbhir vā cūrṇitābhiḥ
kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair
vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītāccchādanabhojanāgāraiḥ
śītaiḥ pariṣekapradehaiś copācaret kṣārenāgninā vā dahedyathoktaṃ
vyadhanādanantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ
vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā
rudhiraṃ kṣirayūṣarasaiḥ susnigdhaiś cāśnīyāt upadravāṃś ca yathāsvam
upacaret ||
dhātukṣayāt srute rakte mandaḥ saṃjāyate 'nalaḥ |
pavanaś ca paraṃ lopaṃ yāti tasmāt prayatnaḥ ||
taṃ nātiśītair laghubhiḥ snigdhaiḥ śoṇitavardhanaiḥ
|
īṣadamlair anamlair vā bhojanaiḥ samupācaret ||
caturvidhaṃ yad etad dhi rudhirasya nivāraṇam |
saṃdhānaṃ skandanaṃ caiva pācanaṃ dahanaṃ tathā ||
vraṇaṃ kaṣāyaḥ saṃdhatte raktaṃ skandayate himam |
tathā saṃpācayed bhasma dāhaḥ saṃkocayet sirāḥ ||
askandamāne rudhire saṃdhānāni prayojayet |
saṃdhāne bhraśyamāne tu pācanaiḥ samupācaret |
kalpair etais tribhir vaidyaḥ prayateta yathāvidhi
|
asiddhimatsu caiteṣu dāhaḥ parama iṣyate |
śeṣadoṣe yato rakte na vyādhirativartate |
sāvaśeṣe tataḥ stheyaṃ na tu kuryād atikramam ||
dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate |
tasmād yatnena saṃrakṣyaṃ raktaṃ jīva iti sthitiḥ ||
srutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile |
śophaṃ satodaṃ loṣṇena sarpiṣā pariṣecayet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne śoṇitavarṇanīyo nāma
caturdaśo 'dhyāyaḥ ||
pañcadaśo 'dhyāyaḥ |
athāto doṣadhātumalakṣayavṛddhivijñānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
doṣadhātumalamūlaṃ hi śarīraṃ tasmād eteṣāṃ
lakṣaṇamucyamānam upadhāraya ||
tatra praspandanodvahanapūranāvivekadhāraṇalakṣaṇo
vāyuḥ pañcadhā pravibhaktaḥ śarīraṃ dhārayati ||
rāgapaktyojastejomedhoṣmakṛtpittaṃ pañcadhā
pravibhaktam agnikarmaṇānugrahaṃ karoti ||
sandhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā pañcadhā
pravibhakta udakakarmaṇā'nugrahaṃ karoti ||
rasas tuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ
varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca
medaḥ snehasvedau dṛḍhatvaṃ puṣṭim asthnāṃ ca asthīni dehadhāraṇaṃ
majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇam
asthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ
bījārthaṃ ca ||
purīṣam upastambhaṃ vāyvagnidhāraṇaṃ ca
bastipūraṇavikledakṛn mūtraṃ svedaḥ kledatvaksaukumāryakṛt ||
raktalakṣaṇam ārtavaṃ garbhakṛc ca garbho
garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃ jīvanaṃ ceti ||
tatra vidhivat parirakṣaṇaṃ kurvīta ||
ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra
vātakṣaye mandaceṣṭatā'lpāvāktvam apraharṣo mūḍhasaṃjñatā ca
pittakṣaye mandoṣmāgnitā niṣprabhatvaṃ(ā.tā) ca śleṣmakṣaye
rūkṣatā'ntardāha āmāśayetaraśleṣmāśayaśūnyatā sandhiśaithilyaṃ tṛṣṇā
daurbalyaṃ prajāgaraṇaṃ ca ||
tatra svayonivardhanāny eva pratīkāraḥ ||
rasakṣaye hṛtpīḍā kampaśūnyātās tṛṣṇā ca
śoṇitakṣaye tvakpāruṣyam amlaśītaprārthanā sirāśaithilyaṃ ca
māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥ kakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ
dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ sandhiśūnyatā raukṣyaṃ
meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo
raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo
'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanā'śaktirmaithune cirād vā
prasekaḥ praseke cālparaktaśukradarśanam ||
tatrāpi svayonivardhanadravyopayogaḥ pratīkāraḥ ||
purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor
ūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye bastitodo 'lpamūtratā ca
atrāpi svayonivardhanadravyāṇi pratīkāraḥ | svedakṣaye
stabdharomakūpatā tvakśoṣaḥ sparśavaiguṇyaṃ svedanāśaś ca
tatrābhyaṅgaḥ svedopayogaś ca ||
ārtavakṣaye yathocitakālādarśanamalpatā vā
yonivedanā ca tatra saṃśodhanamāgneyānāṃ ca dravyāṇāṃ vidhivadupayogaḥ
| stanyakṣaye stnayor mlānatā stanyāsaṃbhavo 'lpatā vā tatra
śleṣmavardhanadravyopayogaḥ | garbhakṣaye
garbhāspandanamanunnatakukṣitā ca tatra prāptabastikālāyāḥ
kṣīrabastiprayogo medhyānnopayogaś ceti ||
ata ūrdhvam ativṛddhānāṃ doṣadhātumalānāṃ lakṣaṇaṃ
vakṣyāmaḥ | vṛddhiḥ punar eṣāṃ svayonivardhanātyupasevanād bhavati |
tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam
uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau
pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrcchā balahānir
indriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ
śaityaṃ sthairyaṃ gauravam avasādas tandrā nidrā sandhyasthiviśleṣaś
ca ||
raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati
raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ
sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ
snigdhāṅgatāmudarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca
asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ
śukrāśmarīmatiprādurbhāvaṃ ca ||
purīṣamāṭopaṃ kukṣau śūlaṃ ca mūtraṃ mūtravṛddhiṃ
muhurmuhuḥ pravṛttiṃ bastitodamādhmānaṃ ca svedastvaco daugandhyaṃ
kaṇḍūṃ ca ||
ārtavam aṅgamardam atipravṛttiṃ daurgandhyaṃ ca
stanyaṃ stanayor āpīnatvaṃ muhur muhuḥ pravṛttiṃ todaṃ ca garbho
jaṭharābhivṛddhiṃ svedaṃ ca ||
teṣāṃ yathāsvaṃ saṃśodhanaṃ kṣapaṇaṃ ca kṣayād
aviruddhaiḥ kriyāviśeṣaiḥ prakurvīt ||
pūrvaḥ pūrvo 'tivṛddhatvād vardhayed dhi paraṃ
param |
tasam ātipravṛddhānāṃ dhātūnāṃ hrāsanaṃ hitam ||
balalakṣaṇaṃ balakṣayalakṣaṇaṃ cāta ūrdhvam
upadekṣyāmaḥ | tatra rasādīnāṃ śukrāntānāṃ dhātūnāṃ yat paraṃ tejas
tat khalv ojas tad eva balam ity ucyate svaśāstrasiddhāntāt ||
tatra balena sthiropacitamāṃsatā
sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānām ābhyantarāṇāṃ ca
karaṇānām ātmakāryapratipattir bhavati ||
bhavanti cātra |
ojaḥ somātmakaṃ snigdhaṃ śuklaṃ śītaṃ sthiraṃ saram |
viviktaṃ mṛdu mṛtsnaṃ ca prāṇāyatanam utttamam ||
dehaḥ sāvayavas tena vyāpto bhavati dehinām |
tadabhāvāc ca śīryante śarīrāṇi śarīriṇām ||
abhighātāt kṣayāt kopāc chokād dhyānāc chramāt
kṣudhaḥ |
ojaḥ saṃkṣīyate hy ebhyo dhātugrahaṇaniḥsṛtam |
tejaḥ samīritaṃ tasmād visraṃsayate dehinaḥ ||
tasya visraṃso vyāpat kṣaya iti liṅgāni
vyāpannasya bhavanti sandhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ
kriyā'(O.kriyā)sannirodhaś ca visraṃse stabdhagurugātratā vātaśopho
varṇabhedo glānis tandrā nidrā ca vyāpanne mūrcchā māṃsakṣayo mohaḥ
pralāpo maraṇam iti ca kṣaye ||
bhavanti cātra |
trayo doṣā balasyoktā vyāpadvisraṃsanakṣayāḥ |
viśleṣasādau gātrāṇāṃ doṣavisraṃsanaṃ śramaḥ |
aprācuryaṃ kriyānāṃ ca balavisraṃsalakṣaṇam ||
gurutvaṃ stabdhatā'ṇgeṣu glānirvarṇasya bhedanam |
tandrā nidrā vātaśopho balavyāpadi lakṣaṇam ||
mūrcchā māṃsakṣāyo mohaḥ pralāpo 'jñānam eva ca |
pūrvoktāni ca liṅgāni maraṇaṃ ca balakṣaye ||
tatra visraṃse vyāpanne ca kriyāviśeṣair
aviruddhair balamāpyāyayet itaraṃ tu mūḍhasaṃjñaṃ varjayet ||
doṣadhātumalakṣīṇo balakṣīṇi'pi vā naraḥ |
svayonivardhanaṃ yattadannapānaṃ prakāṅkṣati ||
yadyadāhārajātaṃ tu kṣīṇaḥ prārthayate naraḥ |
tasya tasya sa lābhe tu taṃ taṃ kṣayamapohati ||
yasya dhātukṣayād vāyuḥ saṃjñāṃ karma ca nāśayet |
prakṣiṇaṃ ca balaṃ yasya nāsu śakyaś cikitsitum ||
rasanimittam eva sthaulyaṃ kārśyaṃ ca | tatra
śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma
evānnaraso madhurataraś ca śarīram anukrāmann atisnehān medo janayati
tad atisthaulyam āpādayati tam atisthūlaṃ
kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni
kṣipram evāviśanti saukumāryān medasaḥ sarvakriyāsvasamarthaḥ
kaphamedo niruddhamārgartvāc cālpavyavāyo bhavati āvṛtamārgatvād eva
śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati
pramehapīḍakājvarabhagandaravidradhivātavikārāṇāmanyataṃ prāpya
pañcatvam upayāti sarva eva cāsya rogā balavanto bhavanty
āvṛtamārgatvāt srotasāṃ atas tasyotpattihetuṃ pariharet | utpanne tu
śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ
virūkṣaṇacchedanīyānāṃ dravyāṇaṃ vidhivad upayogo vyāyāmo
lekhanabastyupayogaś ceti ||
tatra punar vātalāhārasevino
'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir
upaśoṣito rasadhātuḥ śarīram ananukrāman nalpatvān na prīṇāti tasmād
atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv
asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati
śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya
maraṇam upayāti sarva eva cāsya rogā balavanto bhavanty alpaprāṇatvāt
atas tasyotpattihetuṃ pariharet | utpanne tu
payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇām
anyāsaṃ cauṣadhīnām upayogaḥ
kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca
divāsvapnabrahmacaryāvyāyāmabṛhaṇabastyupayogaś ceti ||
yaḥ punar ubhayasādhāraṇāny āseveta tasyān narasaḥ
śarīram anukrāman samān dhātūn upacinoti samadhātutvān madhyaśarīro
bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś
ca sa satatam anupālayitavya iti ||
bhavanti cātra |
atyantagarhitāv etau sadā sthūlakṛśau narau |
śreṣṭho madhyaśarīras tu kṛśaḥ sthūlāt tu pūjitaḥ ||
doṣaḥ prakupito dhātūn kṣapayaty ātmatejasā |
iddhaḥ svatejasā vahnir ukhāgatam ivodakam ||
vailakṣaṇyāc charīrāṇām asthāyitvāt tathaiva ca |
doṣadhātumalānāṃ tu parimāṇaṃ na vidyate ||
eṣāṃ samatvaṃ yac cāpi bhiṣagbhir avadhāryate |
na tat svāsthyādṛte śakyaṃ vaktum anyena hetunā ||
doṣādīnāṃ tv asamatām anumānena lakṣayet |
aprasannendriyaṃ vīkṣya puruṣaṃ kuśalo bhiṣak ||
svasthasya rakṣaṇaṃ kuryād asvasthasya tu buddhimān
|
kṣapayed bṛṃhayec cāpi doṣadhātumalān bhiṣak |
tāvad yāvad arogaḥ syād etat sāmyasya lakṣaṇam ||
samadoṣaḥ samāgniś ca samadhātumalakriyaḥ |
prasannātmendriyamanāḥ svasthā ity abhidhīyate ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
doṣadhātumalakṣayavṛddhivijñānīyo nāma pañcadaśo 'dhyāyaḥ ||
ṣoḍaśo 'dhyāyaḥ |
athātaḥ karṇavyadha bandha vidhim
adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanavatariḥ ||
rakṣābhūṣaṇanimittaṃ bālasya karṇau vidhyete | tau
ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu
tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke
kumāradharāṅke vā kumāram upaveśya bālakrīḍanakaiḥ
pralobhyābhisāntvayan bhiṣag vāmahastenākṛṣya karṇaṃ daivakṛte chidra
ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastena rju vidhyet
pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ
kumāryāḥ tataḥ picuvartiṃ praveśayet ||
śoṇita bahutvena vedanayā cānyadeśaviddham
iti jānīyāt nirupadravatayā taddeśaviddham iti ||
tatrājñena yadṛcchayā viddhāsu sirāsu
kālikāmarmarikālohitikāsūpadravā bhavanti | tatra kālikāyāṃ jvaro
dāhaḥ śvayathur vedanā ca bhavati marmarikāyāṃ vedanā jvaro granthayaś
ca lohitikāyāṃ manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti |
teṣu yathāsvaṃ pratikurvīta ||
kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād
doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati
tatra vartim upahṛtyāśu madhukairaṇḍa mūla mañjiṣṭhā yava tila kalkair
madhughṛtapragāḍhair ālepayet tāvad yāvat surūḍha iti surūḍhaṃ cainaṃ
punar vidhyet vidhānaṃ tu pūrvoktam eva ||
tatra samyagviddham āmatailena pariṣecayet tryahāt
tryahāc ca vartiṃ sthūlatarāṃ dadyāt pariṣekaṃ ca tam eva ||
atha vyapagatadoṣopadrave karṇe vardhanārthaṃ
laghuvardhanakaṃ kuryāt ||
evaṃ vivardhitaḥ karṇaś chidyate tu dvidhā nṛṇām |
doṣato vā'bhighātād vā sandhānaṃ tasya me śṛṇu ||
tatra samāsena pañcadaśakarṇabandhākṛtayaḥ | tad
yathā nemisandhānaka utpalabhedyako vallūraka āsaṅgimo gaṇḍakarṇa
āhāryo nirvedhimo vyāyojimaḥ kapāṭasandhiko 'rdhakapāṭasandhikaḥ
saṃkṣipto hīnakarṇo vallīkarṇo yaṣṭikarṇaḥ kākauṣṭhaka iti | teṣu
pṛthulāyatasamobhayapālir nemisandhānakaḥ vṛttāyatasamobhayapālir
utpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ
abhyantaradīrghaikapālir āsaṅgimaḥ bāhya dīrghaikapālir
gaṇḍakarṇaḥ | apālir ubhayato 'py āhāryaḥ pīṭhopamapālir ubhayataḥ
kṣīṇaputrikāśrito nirvedhimaḥ | sthūlāṇusamaviṣamapālir vyāyojimaḥ |
abhyantaradīrghaikapālir itarālpapāliḥ | kapāṭasandhikaḥ
bāhyadīrghaikapālir itarālpapālir ardhakapāṭasandhikaḥ | tatra daśaite
karṇabandhavikalpāḥ sādhyāḥ teṣāṃ svanāmabhir evākṛtayaḥ prāyeṇa
vyākhyātāḥ | saṃkṣiptādayaḥ pañcāsādhyāḥ | tatra śuṣkaśaṣkulir
utsannapālir itarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ
kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālir vallīkarṇaḥ
grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ
nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti | baddheṣv api tu
śopha dāha rāga pāka piḍakā srāva yuktā na siddhim upayānti
||
bhavanti cātra |*
yasya pālidvayam api karṇasya na bhaved iha |
karṇapīṭhaṃ same madhye tasya viddhvā vivardhayet ||
bāhyāyām iha dīrghāyāṃ sandhir ābhyantaro bhavet |
ābhyantarāyāṃ dīrghāyāṃ bāhyasandhir udāhṛtaḥ ||
ekaiva tu bhavet pāliḥ sthūlā pṛthvī sthirā ca yā |
tāṃ dvidhā pāṭayitvā tu chittvā copari sandhayet ||
gaṇḍād utpāṭya māṃsena sānubandhena jīvatā |
karṇapālīm āpāles tu kuryān nirlikhya śāstravit ||
ato nyatamaṃ bandhaṃ cikīrṣur
agropaharaṇīyoktopasaṃbhṛtasaṃbhāraṃ viśeṣataś cātropaharet surāmaṇḍaṃ
kṣīram udakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti | tato 'ṅganāṃ puruṣaṃ vā
grathitakeśāntaṃ laghubhuktavantam āptaiḥ suparigṛhītaṃ ca kṛtvā
bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya
karṇaśoṇitam avekṣya duṣṭam aduṣṭaṃ veti tatra vātaduṣṭe
dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe
surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punar avalikhyānunnatam ahīnam
aviṣamaṃ ca karṇasandhiṃ sanniveśya sthitaraktaṃ sandadhyāt | tato
madhughṛtenābhyajya picuprotayor anyatareṇāvaguṇṭhya
sūtreṇānavagāḍhaman atiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam
upadiśed dvivraṇīyoktena ca vidhānenopacaret ||
vighaṭṭanaṃ divāsvapnaṃ vyāyāmam atibhojanam |
vyavāyam agnisaṃtāpaṃ vākśramaṃ ca vivarjayet ||
(?āmatailaparīṣekaṃ trirātramavacārayet |
tatas tailena saṃsṛṣṭaṃ tryahādapanayet picum ||)
na cāśuddharaktam atipravṛttaraktaṃ kṣīṇaraktaṃ vā
saṃdadhyāt | sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe
dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte
śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti ||
āmatailena trirātraṃ pariṣecayet trirātrāc ca picuṃ
parivartayet | sa yadā surūḍho nirupadravaḥ savarṇo bhavati tadainaṃ
śanaiś śanair abhivardhayet | ato 'nyathā
saṃrambhadāhapākarāgavedanāvān punaś chidyate vā ||
athāsyāpraduṣṭasyābhivardhanārtham abhyaṅgaḥ | tad
yathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpis tailaṃ
gaurasarṣapajaṃ ca yathālābhaṃ
saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ
tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt ||
sveditonmarditaṃ karṇaṃ snehenaitena yojayet |
ato 'nupadravaḥ samyag balavāṃś ca vivardhate ||
yavāśvagandhāyaṣṭyāhvais tilaiś codvartanaṃ hitam |
śatāvaryaśvagandhābhyāṃ payasyair aṇḍajīvanaiḥ ||
tailaṃ vipakvaṃ sakṣīram abhyaṅgāt pālivardhanam |
ye tu karṇā na vardhante svedasnehopapāditāḥ ||
teṣām apāṅgadeśe tu kuryāt pracchānam eva tu |
bāhyacchedaṃ na kurvīta vyāpadaḥ syus tato dhruvāḥ
||
baddhamātraṃ tu yaḥ karṇaṃ sahasaivābhivardhayet |
āmakośī samādhmātaḥ kṣipram eva vimucyate ||
jātaromā suvartmā ca śliṣṭasandhiḥ samaḥ sthiraḥ |
surūḍho 'vedano yaś ca taṃ karṇaṃ vardhayec chanaiḥ ||
amitāḥ karṇabandhās tu vijñeyāḥ kuśalair iha |
yo yathā suviśiṣṭaḥ syāt taṃ tathā viniyojayet ||
(karṇapālyāmayān nṝṇāṃ punar vakṣyāmi suśruta |
karṇapalyāṃ prakupaitā vātapittakaphās trayaḥ ||
dvidhā vāpy atha saṃsṛṣṭāḥ kurvanti vividhā rujaḥ
|
visphoṭaḥ stabdhatā śophaḥ pālyāṃ doṣe tu vātike ||
dāhavisphoṭajananaṃ śophaḥ pākaś ca paittike |
kaṇḍūḥ saśvayathuḥ stambho gurutvaṃ ca kaphātmake ||
yathādoṣaṃ ca saṃśodhya kuryāt teṣāṃ cikitsitam |
svedābhyaṅgaparīṣekaiḥ pralepāsṛgvimokṣaṇaiḥ ||
mṛdvīṃ kriyāṃ bṛṃhaṇīyair yathāsvaṃ bhojanais
tathā |
ya evaṃ vetti doṣāṇāṃ cikitsāṃ kartum arhati ||
ata ūrdhvaṃ nāmaliṅgair vakṣye pālyām upadravān |
atpāṭakaś cotpuṭakaḥ śyāvaḥ kaṇḍūyuto bhṛśam ||
avamanthaḥ sakaṇḍūko granthiko jambulas tathā |
srāvī ca dāhavāṃś caiva śṛṇveṣāṃ kramaśaḥ kriyām ||
apāmārgaḥ sarjarasaḥ pāṭalālakucatvacau |
utpāṭake pralepaḥ syāt tailam ebhiś ca pācayet ||
śampākaśigrupūtīkān godhāmedo 'tha tadvasām |
vārāhaṃ gavyam aiṇeyaṃ pittaṃ sarpiś ca saṃsṛjet ||
lepam utpuṭake dadyāt tailam ebhiś ca sādhitam |
gaurīṃ sugandhāṃ saśyāmām anantāṃ taṇḍulīyakam |
śyāve pralepanaṃ dadyāt tailam ebhiś ca sādhitam
|
pāṭhāṃ rasāñjanaṃ kṣaudraṃ tathā syād uṣṇakāñjikam ||
dadyāl lepaṃ sakaṇḍūke tailam ebhiś ca sādhitam
|
vraṇībhūtasya deyaṃ syād idaṃ tailaṃ vijānatā ||
madhukakṣīrakākolījīvakādyair vipācitam |
godhāvarāhasarpāṇāṃ vasāḥ syuḥ kṛtabṛṃhaṇe ||
pralepanam idaṃ dadyād avasicyāvamanthake |
prapauṇḍarīkaṃ madhukaṃ samaṅgāṃ dhavam eva ca ||
tailam ebhiś ca saṃpakvaṃ śṛṇu kaṇḍūmataḥ kriyām
|
sahadevā viśvadevā ajākṣīraṃ sasaindhavam |
etair ālepanaṃ dadyāt tailam ebhiś ca sādhitam ||
granthike guṭikāṃ pūrvaṃ srāvayed avapāṭya tu |
tataḥ saindhavacūrṇaṃ tu ghṛṣṭvā lepaṃ pradāpayet ||
likhitvā tatsrutaṃ ghṛṣṭvā cūrṇair lodhrasya
jambule |
kṣīreṇa pratisāryainaṃ śuddhaṃ saṃropayet tataḥ ||
madhuparṇī madhūkaṃ ca ma madhukaṃ madhunā saha
|
lepaḥ srāviṇi dātavyas tailam ebhiś ca sādhitam ||
pañcavalkaiḥ samadhukaiḥ piṣṭais taiś ca
ghṛtānvitaiḥ |
jīvakādyaiḥ sasarpiṣkair dahyamānaṃ pralepayet ||)
viśleṣitāyās tv atha nāsikāyā
vakṣyāmi sandhānavidhiṃ yathāvat |
nāsāpramāṇaṃ pṛthivīruhāṇāṃ
patraṃ gṛhītvā tv avalambi tasya ||
tena pramāṇena hi gaṇḍapārśvād
utkṛtya baddhaṃ tv atha nāsikāgram |
vilikhya cāśu pratisaṃdadhīta
tat sādhubandhair bhiṣag apramattaḥ ||
susaṃhitaṃ samyag ato yathāvan
nāḍīdvayenābhisamīkṣya baddhvā |
pronnamya cainām avacūrṇayet tu
pataṅgayaṣṭīmadhukāñjanaiś ca ||
saṃchādya samyak picunā sitena
tailena siñced asakṛt tilānām |
ghṛtaṃ ca pāyyaḥ sa naraḥ sujīrṇe
snigdho virecyaḥ sa yathopadeśam ||
rūḍhaṃ ca sandhānam upāgataṃ syāt
tad ardhaśeṣaṃ tu punar nikṛntet |
hīnāṃ punar vardhayituṃ yateta
samāṃ ca kuryād ativṛddhamāṃsām ||
nāḍīyogaṃ vinauṣṭhasya nāsāsandhānavad vidhim |
ya evam eva jānīyāt sa rājñaḥ kartum arhati ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne
karṇavyadhabandhavidhirnāma ṣoḍaśo 'dhyāyaḥ ||
saptadaśo 'dhyāyaḥ |
athāta āmapakvaiṣaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
śophasamutthānā granthividradhyalajīprabhṛtayaḥ
prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ
samo viṣamo vā tvaṅnāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ
śopha ity ucyate ||
sa ṣaḍvidho
vātapittakaphaśoṇitasannipātāgantunimittaḥ | tasya doṣarūpavyañjanair
lakṣaṇāni vyākhyāsyāmaḥ | tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo
mṛduranavasthitāstodāyaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto
mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti
śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śitaḥ snigdho mandānusārī
kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ
pittavacchoṇitajo 'tikṛṣṇaś ca pittaraktalakṣaṇa āganturlohitāvabhāsaś
ca ||
sa yadā bāhyābhyantaraiḥ kriyāviśeṣair na
saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvād vā doṣāṇāṃ tadā
pākābhimukho bhavati | tasyāmsya pacyamānasya pakvasya ca
lakṣaṇamucyamānam upadhāraya | tatra mandoṣmatā tvaksavarṇatā
śītaśophatā sthairyaṃ mandavedanatā'lpaśophatā cāmalakṣaṇamuddiṣṭaṃ
sūcibhir iva nistudyate daśyata iva pipīlikābhis tābhiś ca saṃsarpyata
iva chidyata iva śastreṇa bhidyata iva śaktibhis tāḍyata iva daṇḍena
pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva
cāgnikṣārābhyāṃ oṣacoṣaparīdāhāś ca bhavanti vṛś cikaviddha iva ca
sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho
bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca
pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutā'lpaśophatā
valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyā'vapīḍite
pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya
prapīḍayatyekamantamante vā'vapīḍite muhurmuhustodaḥ kaṇḍūrunnatatā
vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam ||
kaphajeṣu tu rogeṣu gambhīragatitvād abhighātajeṣu
vā keṣucid asamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvam apakvam iti manyamāno
bhiṣaṅnoham upaiti | yatra hi tvaksavarṇatā śītaśophatā
sthaulyamalparujatā'śmavac ca ghanatā na tatra moham upeyād iti ||
bhavanti cātra |
āmaṃ vipacyamānaṃ ca samyak pakvaṃ ca yo bhiṣak |
jānīyāt sa bhaved vaidyaḥ śeṣās taskaravṛttayaḥ ||
vātādṛte nāsti rujā na pākaḥ pittādṛte nāsti kaphāc
ca pūyaḥ |
tasmāt samastāḥ paripākakāle pacanti śophāṃs traya eva doṣāḥ ||
kālāntareṇābhyuditaṃ tu pittaṃ kṛtvā vaśe vātakaphau
prasahya |
pacaty ataḥ śoṇitam eva pāko mato 'pareṣāṃ viduṣāṃ dvitīyaḥ ||
tatra āmacchede māṃsasirāsnāyvasthisandhivyāpādanam
atimātraṃ śoṇitātipravṛttir vedanāprādurbhāvo 'vadaraṇam
anekopadravadarśanaṃ kṣatavidradhirvā bhavati | sa yadā bhayamohābhyāṃ
pakvam apy apakvam iti manyamānaś ciram upekṣate vyādhiṃ vaidyas tadā
gambhīrānugato dvāram alabhamānaḥ pūyaḥ svam āśrayam
avadā(ā.dī)ryotasaṅgaṃ mahāntam avakāśaṃ kṛtvā nāḍīṃ janayitvā
kṛcchrasādhyo bhavaty asādhyo veti ||
bhavanti cātra |
yaś chinatty āmam ajñānād yaś ca pakvam upekṣate |
śvapacāv iva mantavyau tāv aniścitakāriṇau ||
prāk śastrakarmaṇaś ceṣṭaṃ bhojayed āturaṃ bhiṣak |
madyapaṃ pāyayen madyaṃ tīkṣṇaṃ yo vedanāsahaḥ ||
na mūrcchaty annasaṃyogān mattaḥ śastraṃ na
budhyate |
tasmād avaśyaṃ bhoktavyaṃ rogeṣūkteṣu karmaṇi ||
prāṇo hy ābhyantaro nṇṇāṃ bāhyaprāṇaguṇānvitaḥ |
dhārayaty avirodhena śarīraṃ pāñcabhautikam ||
alpo mahān vā kriyayā vinā yaḥ samucchritaḥ pākam
upaiti śophaḥ |
viśālamūlo viṣamo vidagdhaḥ sa kṛcchritāṃ yāty avagāḍhadoṣaḥ ||
ālepavisrāvaṇaśodhanais tu samyak prayukair yadi
nopaśāmyet |
pacyet śīghraṃ samam alpamūlaḥ sa piṇḍitaś copari connataḥ syāt ||
kakṣaṃ samāsādya yathaiva vahnir vāte(ā.yvī)ritaḥ
saṃdahati prasahya |
tathaiva pūyo 'py aviniḥsṛto hi māṃsaṃ sirāḥ snāyu ca khādatīha ||
ādau vimlāpanaṃ kuryād dvitīyam avasecanam |
tṛtīyam upanāhaṃ tu caturthīṃ pāṭanakriyām ||
pañcamaṃ śodhanaṃ kuryāt ṣaṣṭhaṃ ropaṇam iṣyate |
ete kramā vraṇasyoktāḥ saptamaṃ vaikṛtāpaham ||
iti suśrutasaṃhitāyāṃ sūtrasthāne āmapakvaiṣaṇīyo 'nāma
saptadaśo 'dhyāyaḥ ||
aṣṭādaśo 'dhyāyaḥ |
athāto vraṇālepanabandhavidhim adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
ālipa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ
pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ
tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca ||
tatra pratilomamālimpennānulomam | pratilome hi
samyagauṣadhamavatiṣṭhate 'nupraviśati romakūpān svedavāhibhiś ca
sirāmukhairvīryaṃ prāpnoti ||
na ca śuṣyamāṇamupekṣeta anyatra pīḍayitavyāt śuṣko
hy apārthako rukkaraś ca ||
sa trividhaḥ pralepaḥ pradeha ālepaś ca | teṣām
antaraṃ pralepaḥ śītas tanur aviśoṣī viśoṣī ca pradehas tūṣṇaḥ śīto vā
bahalo 'bahur aviśoṣī ca madhaymo 'trālepaḥ | tatra
raktapittaprasādakṛd ālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ
śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yas tu
kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate
niruddālepanasaṃjñaḥ tenāsrāvasannirodho mṛdutā pūtimāṃsāpakarṣaṇam
anantardoṣatā vraṇaśuddhiś ca bhavati ||
avidagdheṣu śopheṣu hitam ālepanaṃ bhavet |
yathāsvaṃ doṣaśamanaṃ dāhakaṇḍūrujāpaham ||
tvakprasādanam evāgryaṃ māṃsaraktaprasādanam |
dāhapraśamanaṃ śreṣṭhaṃ todakaṇḍūvināśanam ||
marmadeśeṣu ye togā guhyeṣv api tathā nṛām |
saṃśodhanāya teṣāṃ hi kuryād ālepanaṃ bhiṣak ||
(?ṣaḍbhāgaṃ paittike snehaṃ catrubhāgaṃ tu vātike |
aṣṭabhāgaṃ tu kaphaje snehamātrāṃ pradāpayet ||)
tasya pramāṇamārdramāhiṣacarmotsedham upadiśanti ||
na cālepaṃ rātrau prayuñjīta mābhūc
chaityapihitoṣmaṇas tad anirgamād vikārapravṛtti(ā.ddhi)r iti ||
pradehasādhye vyādhau tu hitam ālepanaṃ divā |
pittaraktābhighātotthe saviṣe ca viśeṣataḥ ||
na ca paryuṣitaṃ lepaṃ kadācidavacārayet |
uparyupari lepaṃ tu na kadācit pradāpayet ||
ūṣmāṇaṃ vedanāṃ dāhaṃ ghanatvājjanayet sa hi |
na ca tenaiva lepena pradehaṃ dāpayet punaḥ |
śuṣkabhāvāt sa nirvīryo yukto 'pi syād apārthakaḥ
||
ata ūrdhvaṃ vraṇabandhanadravyāṇy upadekṣyāmaḥ tad
yathā
kṣaumakārpāsāvikadukūlakauśeyapatrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasantānikālauhānīti
teṣaṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataś caiṣām ādeśaḥ ||
tatra
kośadāmasvastikānuvellitapra(ā.mu)tolīmaṇḍalasthagikāyamakakhaṭvācīnavibandhavitānagophaṇāḥ
pañcāṅgī ceti caturdaśa bandhaviśeṣāḥ | teṣāṃ nāmabhir evākṛtayaḥ
prāyeṇa vyākhyātāḥ ||
tatra kośamaṅguṣṭhāṅguliparvasu vidadhyāt
dāmasaṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikaṃ
anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalaṃ
aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ
hanuśaṅkhagaṇḍeṣu khaṭvāṃ apāṅgayoś cīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ
mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ
pañcāṅgīm iti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin
vidadhyāt ||
yantraṇam ūrdhvamadhistiryak ca ||
tatra ghanāṃ kavalikāṃ dattvā
vāmahastaparikṣepamṛjum anāviddham asaṃkucitaṃ mṛdu paṭṭaṃ niveśya
badhnīyāt | na ca vraṇasyopari kuryād granthim ābādhakaraṃ ca ||
na ca vikeśikauṣadhe 'tisnigdhe 'tirūkṣe viṣame vā
kurvīta yasmād atisnehāt kledo raukṣyāc chedo
durnyāsāhraṇavartmāvagharṣaṇam iti ||
tatra vraṇayatanaviśeṣād bandhaviśeṣas trividho
bhavati gāḍhaḥ samaḥ śithila iti ||
pīḍayann arujo gāḍhaḥ socchvāsaḥ śithilaḥ smṛtaḥ |
naiva gāḍho na śithilaḥ samo bandhaḥ prakīrtitaḥ ||
tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ
śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ
sandhiṣu ca śithila ti ||
tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt
samasthāne śithilaṃ śithilasthāne naiva evaṃ śoṇitaduṣṭaṃ ca
ślaiṣmikaṃ śithilasthāne samaṃ samasthāne gāḍhaṃ gāḍhasthāne
gāḍhataraṃ evaṃ vātaduṣṭaṃ ca ||
tatra paittikaṃ śaradi grīṣme dvirahno badhnīyāt
raktopadrutamapyevaṃ ślaiṣmikaṃ hemantavasantayostryahāt
vātopadrutamapyevam | evamabhyūhya bandhaviparyayaṃ ca kuryāt ||
tatra samaśithilasthāneṣu gāḍhaṃ baddhe
vikeśikauṣadhanair arthakyaṃ śophavedanāprādurbhāvaś ca
gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ
paṭṭasaṃcārāhraṇavartmāvagharṣanam iti gāḍhaśithilasthāneṣu samaṃ
baddhe ca guṇābhāva iti ||
aviparītabandhe vedanopaśāntir asṛkprasādo mārdavaṃ
ca ||
abadhyamāno
daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair
abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaity ālepanādīni
cāsya viśoṣam upayānti ||
cūrṇitaṃ mathitaṃ bhagnaṃ viśliṣṭam atipātitam |
asthisnāyusirācchinnam āśu bandhena rohati ||
sukham evaṃ vraṇī śete sukhaṃ gacchati tiṣṭhati |
sukhaṃ śayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ ||
abandhyāḥ pittaraktābhighātaviṣanimittā yadā ca
śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt
prakuthitapraśīrṇamāṃsāś ca bhavanti ||
kuṣṭhinām agnidagdhānāṃ piḍakā madhumehinām |
karṇikāś conduruviṣe viṣajuṣṭavraṇāś ca ye ||
māṃsāpāke na badhyante gudapāke ca dāruṇe |
svabuddhyā cāpi vibhajet kṛtyākṛtyāṃś ca buddhimān ||
deśaṃ doṣaṃ ca vijñāya vraṇaṃ ca vraṇakovidaḥ |
ṛtūṃś ca parisaṃkhyāya tato bandhān niveśayet ||
ūrdhvaṃ tiryag adhastāc ca yantraṇā trividhā smṛtā
|
yathā ca badhyate bandhas tathā vakṣyāmyaśeṣataḥ ||
ghanāṃ kavalikāṃ dattvā mṛdu caivāpi paṭṭakam |
vikeśikāmauṣadhaṃ ca nātisnigdhaṃ samācaret ||
prakledayatyatisnigdhā tathā rūkṣā kṣiṇoti ca |
yuktasnehā ropayati durnyastā vartma gharṣati ||
viṣamaṃ ca vraṇaṃ kuryāt stambhayet srāvayet tathā
|
yathāvraṇaṃ viditvā tu yogaṃ vaidyaḥ prayojayet ||
pittaje raktaje vā'pi sakṛteva parikṣipet |
asakṛt kaphaje vā'pi vātaje ca vicakṣaṇaḥ ||
talena pratipīḍyātha srāvayed anulomataḥ |
sarvāṃś ca bandhān gūḍhāntān sandhīṃś ca viniveśayet ||
oṣṭhasyāpyeṣa sandhāne yathoddiṣṭo vidhiḥ smṛtaḥ |
buddhyotprekṣyābhiyuktena tathā cāsthiṣu jānatā ||
uttiṣṭhato niṣaṇṇasya śayanaṃ vā'dhigacchataḥ |
gacchato vividhair yānair nāsya duṣyati sa vraṇaḥ ||
ye ca syur māṃsasaṃsthā vai tvaggatāś ca tathā
vraṇāḥ |
sandhyasthikoṣṭhaprāptāś ca sirāsnāyugatās tathā ||
tathā'vagāḍhagambhīrāḥ sarvato viṣamasthitāḥ |
naite sādhayituṃ śakyā ṛte bandhādbhavanti hi ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
vraṇālepanabandhavidhirnāmāṣṭādaśo 'dhyāyaḥ ||
ekonaviṃśo 'dhyāyaḥ |
athāto vraṇitopāsanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantriḥ ||
vraṇitasya prathamamevāgāramanvicchet taccāgāraṃ
praśastavāstvād ikaṃ karyam ||
praśastavāstuni gṛhe śucāvātapavarjite |
nivāte na ca rogāḥ syuḥ śārīrāgantumānasāḥ ||
tasmin śayanamasaṃbādhaṃ svāstīrṇaṃ manojñaṃ
prākśiraskaṃ saśastraṃ kurvīt ||
sukhaceṣṭāpracāraḥ syāt svāstīrṇe śayane vraṇī |
prācyāṃ diśi sthitā devāstatpūjārthaṃ ca tacchiraḥ ||
tasmin suhṛdbhir anukūlaiḥ priyaṃvadair upāsyamāno
yatheṣṭamāsīt ||
suhṛdo vikṣipantyāśu kathābhir vraṇavedanāḥ |
āśvāsayanto bahuśastvanukūlāḥ priyaṃvadāḥ ||
na ca divānidrāvaśagaḥ syāt ||
divāsvapnāddraṇe kaṇḍūrgātrāṇāṃ gauravaṃ tathā |
śvayathurvedanā rāgaḥ srāvaś caiva bhṛśaṃ bhavet ||//
utthānasaṃveśanaparivartanacaṅkramaṇoccair
bhāṣaṇādyāsvātmaceṣṭāsvapramatto vraṇaṃ saṃrakṣet ||
sthānāsanaṃ caṅkramaṇaṃ divāsvapnaṃ tathaiva ca |
vraṇito na niṣeveta śaktimān api mānavaḥ ||
utthānādyāsanaṃ sthānaṃ śayyā cātiniṣevitā |
prāpnuyānmārutādaṅge rujastasmād vivarjayet ||
gamyānāṃ ca strīṇāṃ
saṃdarśanasaṃbhāṣaṇasaṃsparśanāni dūrataḥ pariharet ||
strīdarśanādibhiḥ śukraṃ kadāciccalitaṃ sravet |
grāmyadharmakṛtāndoṣān so 'saṃsarge 'pyavāpnuyāt ||
navadhānyamāṣatilakalāyakulatthaniṣpāvaharitakaśākāmlalavaṇakaṭukaguḍapiṣṭavikṛtivallūraśuṣkaśākājāvikānūpaudakamāṃsavasāśītodakakṛśarāpāyasadadhidugdhatakraprabhṛtīn
pariharet ||
takrānto navadhānyādiryo 'yaṃ varga udāhṛtaḥ |
doṣasaṃjanano hyeṣa vijñeyaḥ pūyavardhanaḥ ||
madyapaś ca maireyāriṣṭāsavaśīdhusurāvikārān
pariharet ||
madyamamlaṃ tathā rūkṣaṃ tīkṣṇamuṣṇaṃ ca vīryataḥ |
āśukāri ca tat pītaṃ kṣipraṃ vyāpādayed draṇam ||
vātātaparajodhūmāvaśyāyātisevanātibhojanāniṣṭabhojanāśravaṇadarśanerṣyāmarṣabhayakrodhaśokadhyānarātrijāgaraṇaviṣamāśanaśayanopavāsavāgvyāyāmasthānacaṅkramaṇaśītavātaviruddhādhyaśanājīrṇamakṣikādyā
bādhāḥ pariharet ||
vraṇinaḥ saṃprataptasya kāraṇair evam ādibhiḥ |
kṣīṇaśoṇitamāṃsasya bhuktaṃ samyaṅga jīryati ||
ajīrṇāt pavanādīnāṃ vibhramo balavān bhavet |
tataḥ śopharujāsrāvadāhapākānavāpnuyāt ||
sadā nīcanakharomṇā śucinā śuklavāsasā
śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyam iti | tat kasya hetoḥ
hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi
māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ
jighāṃsūni vā kadācit ||
bhavati cātra
teṣāṃ satkārakāmānāṃ prayatetāntarātmanā |
dhūpabalyupahārāṃś ca bhakṣyāṃś caivopahārayet ||
te tu saṃtarpitā ātmavantamk na hiṃsyuḥ | tasmāt
satatamatandrito janaparivṛto nityaṃ
dīpodakaśastrasragdāmapuṣpalājādyalaṅkṛte veśmani sāṃpanmaṅgalamano
'nukūlāḥ kathāḥ śṛṇvannāsīta ||
saṃpadādyanukūlābhiḥ kathābhiḥ prītamānasaḥ |
āśāvān vyādhimokṣāya kṣipraṃ sukhamavāpnuyāt ||
ṛgyajuḥsāmātharvavedābhihitair aparaiś
cāśīrvidhānair upādhyāyā bhiṣajaś ca sandhyayo rakṣāṃ kuryuḥ ||
sarṣapāriṣṭapatrābhyāṃ sarpiṣā lavaṇena ca |
dvirahnaḥ kārayed dhūpaṃ daśarātramatandritaḥ ||
chatrāmaticchatrāṃ lāṅgū(ā.ṅga)līṃ jaṭilāṃ
brahmacāriṇīṃ lakṣmīṃ guhāmatiguhāṃ vacāmativiṣāṃ śatavīryāṃ
sahasravīryāṃ siddhārthakāṃś ca śirasā dhārayet ||
vyajyeta bālavyajanair vraṇaṃ na ca vighaṭṭayet |
na tuden na ca kaṇḍūyec chayānaḥ paripālayet ||
anena vidhinā yuktam ādāv eva niśācarāḥ |
vanaṃ keśāriṇā+ākrāntaṃ varjayanti mṛgā iva ||
jīrṇaśālyodanaṃ snigdhamalpamuṣṇaṃ dravottaram |
bhuñjāno jāṅgalair māṃsaiḥ śīghraṃ vraṇam apohati ||
taṇḍulīyakajīvantīsuniṣaṇṇakavāstukaiḥ |
bālamūlakavātārkapaṭolaiḥ kāravellakaiḥ ||
sadāḍimaiḥ sāmalakair ghṛtabhṛṣṭaiḥ sasaindhavaiḥ |
anyair evaṃguṇair vā'pi mudgādīnāṃ rasena vā ||
śaktūn vilepīṃ kulmāṣaṃ jalaṃ cāpi śṛtaṃ pibet |
divā na nidrāvaśago nivātagṛhagocaraḥ ||
vraṇī vaidyavaśe tiṣṭhan śīghraṃ vraṇamapohati |
vraṇe śvayathurāyāsāt sa ca rāgaś ca jāgarāt |
tau ca ruk ca divāsvāpāt tāś ca mṛtyuś ca maithunāt ||
evaṃvṛttasamācāro vraṇī saṃpadyate sukhī |
āyuś ca dīrgham āpnoti dhanvantarivaco yathā ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne vraṇitopāsanīyo
namaikonaviṃśo 'dhyāyaḥ ||
viṃśatitamo 'dhyāyaḥ |
athāto hitāhitīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
yadvāyoḥ pathyaṃ tat pittasyāpathyam ity anena
hetunā na kiṃcid dravyam ekāntena hitam ahitaṃ vā'stīti kecid ācāryā
bruvate | tat tu na samyak | iha khalu yasmād dravyāṇi svabhāvataḥ
saṃyogataś caikāntahitāny ekāntāhitāni hitāhitāni ca bhavanti ||
tatra ekāntahitāni jātisātmyāt
salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu
dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi
viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam
iti ||
ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate
tad yathā
raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya
eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ
māṃsāni
mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ
cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ
saindhavadāḍimāmalakam ity eṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ
pathyatamaḥ ||
tathā
brahmacaryanivātaśayanoṣṇodakasnānaniśāsvapnavyāyāmāś caikāntataḥ
pathyatamāḥ ||
ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni
hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti ||
saṃyogatastvaparāṇi viṣatulyāni bhavanti | tad yathā
vallīphalakavakakarīrāmlaphalalavaṇakulatthapiṇyākadadhitailavirohipiṣṭaśuṣkaśākājāvikamāṃsamadyajāmbavacilicimamatsyagodhāvarāhāṃś
ca naikadhyamaśnīyāt payasā ||
rogaṃ sātmyaṃ ca deśaṃ ca kālaṃ dehaṃ ca buddhimān |
avekṣyāgnyādikān bhāvān rogavṛtteḥ prayojayet ||
avasthāntarabāhulyādrogādīnāṃ vyavasthitam |
dravyaṃ necchanti bhiṣaja icchanti svastharakṣaṇe
||
dvayor anyatarādāne vadanti viṣadugdhayoḥ |
dugdhasyaikāntahitatāṃ viṣamekāntato 'hitam ||
evaṃ yuktaraseṣveṣu dravyeṣu salilādiṣu |
ekāntahitatāṃ viddhi vatsa suśrta nānyathā ||
ato 'nyāny api saṃyogādahitāni vakṣyāmaḥ na
vavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni
nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vā'śnīyāt
balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ
nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ
pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha
tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ
guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa
mūlakamāmrajāmbavaśvāvicchūkaragodhāś ca sarvāṃś ca matsyān payasā
viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā
lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā
||
ataḥ karmaviruddhān vakṣyāmaḥ kapotān
sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś
cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane
daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane
śrṇgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ
nārikelena varāhavasā paribhṛṣṭāṃ balākāṃ bhāsamaṅgāraśūlyaṃ nāśnīyād
iti ||
ato mānaviruddhān vakṣyāmaḥ madhvambunī
madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā
viśeṣādāntarīkṣodakānupānau ||
ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś
ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau
madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau
rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau
rasavipākābhyāṃ amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau
rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau
rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ ||
taratamayogayuktāṃś ca
bhāvānatirūkṣānatisnigdhānatyuṣṇānatiśītānity evam ādīn vivarjayet ||
bhavanti cātra |
viruddhāny evam ādīni vīryato yāni kāni ca |
tāny ekāntāhitāny eva śeṣaṃ vidyād dhitāhitam ||
vyādhim indriyadaurbalyaṃ maraṇaṃ cādhigacchati |
viruddharasavīryāṇi bhuñjāno 'nātmavān naraḥ ||
yat kiṃcid doṣam utkleśya bhuktaṃ kāyānna nirharet
|
rasādiṣv ayathārthaṃ vā tad vikārāya kalpate ||
viruddhāśanajān rogān pratihanti virecanam |
vamanaṃ śamanaṃ vā'pi pūrvaṃ vā hitasevanam ||
sātymyato 'lpatayā vā'pi dīptāgnestaruṇasya ca |
snigdhavyāyāmabalināṃ viruddhaṃ vitathaṃ bhavet ||
atha vātaguṇān vakṣyāmaḥ
pūrvaḥ samadhuraḥ snigdho lavaṇaś caiva mārutaḥ |
gururvidāhajanano raktapittābhivardhanaḥ ||
kṣatānāṃ viṣajuṣṭānāṃ vraṇinaḥ śleṣmalāś ca |
teṣām eva viśeṣeṇa sadā rogavivardhanaḥ ||
vātalānāṃ praśastaś ca śrāntānāṃ kaphaśoṣiṇām |
teṣām eva viśeṣeṇa vraṇakledavivardhanaḥ ||
madhuraś cāvidāhī ca kaṣāyānuraso laghuḥ |
dakṣiṇo mārutaḥ śreṣṭhaś cakṣuṣyo balavardhanaḥ ||
raktapittapraśamano na ca vātaprakopaṇaḥ |
viśado rūkṣaparuṣaḥ kharaḥ snehabalāpahaḥ ||
paścimo mārutastīkṣṇaḥ kaphamedoviśoṣaṇaḥ |
sadyaḥ prāṇakṣayakaraḥ śoṣaṇas tu śarīriṇām ||
uttaro mārutaḥ snigdho mṛdurmadhura eva ca |
kaṣāyānurasaḥ śīto doṣāṇāṃ cāprakopaṇaḥ ||
tasmāc ca prakṛtisthānāṃ kledano balavardhanaḥ |
kṣīṇakṣayaviṣārtānāṃ viśeṣeṇa tu pūjitaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne hitāhitīyo nāma viṃśo
'dhyāyaḥ ||
ekaviṃśatitamo 'dhyāyaḥ |
athāto vraṇapraśnam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
vātapittaśleṣmāṇa eva dehasaṃbhavahetavaḥ | tair
evāvyāpannair adhomadhyor dhvasanniviṣṭaiḥ śarīramidaṃ dhāryate 'gāram
iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke | ta eva ca
vyāpannāḥ pralayahetavaḥ | tadebhir eva śoṇitacaturthaiḥ saṃbhavasth
itipralayeṣv apyavirahitaṃ śarīraṃ bhavati ||
bhavati cātra |
narte dehaḥ kaphād asti na pittānna ca mārutāt |
śoṇitād api vā nityaṃ deha etais tu dhāryate ||
tatra vā gatigandhanayor iti dhātuḥ tapa santāpe
śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayair vātaḥ pittaṃ śleṣmeti ca
rūpāṇi bhavanti ||
doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ tatra samāsena
vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ
pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ ||
ataḥ paraṃ pañcadhā vibhajyante | tatra vātasya
vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣtistvak
pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasandhaya iti pūrvoktaṃ ca etāni
khalu doṣāṇāṃ sthānānyavyāpannānām ||
visargādānavikṣepaiḥ somasūryānilā yathā |
dhārayanti jagaddehaṃ kaphapittānilās tathā ||
tatra jijñāsyaṃ kiṃ pittavyatirekādanyo 'gniḥ
āhosvit pittamevāgnir iti | atrocyate na khalu pittavyatirekādanyo
'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv
agnivadupacāraḥ kriyate 'ntaragnir iti kṣiṇe hy agniguṇe
tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na
khalu pittavyatirekādanyo 'gnir iti ||
taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ
pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi
tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya
cāgnikarmaṇā'nugrahaṃ karoti tasmin pitte pācako 'gnir iti saṃjñā yat
tu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gnir iti saṃjñā sa rasasya
rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gnir iti saṃjñā
so 'bhiprārthitamanorathasādhanakṛduktaḥ yaddṛṣṭyāṃ pittaṃ
tasminnālocako 'gnir iti saṃjñā sa rūpagrahaṇādhikṛtaḥ yat tu tvaci
pittaṃ tasmin bhrājako 'gnir iti saṃjñā so
'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca
prakāśakaḥ ||
pittaṃ tīkṣṇaṃ dravam pūti nīlaṃ pītaṃ tathaiva ca
|
uṣṇaṃ kaṭurasaṃ caiva vidagdhaṃ cāmlam eva ca ||
ata ūrdhvaṃ śleṣmasthānānyanuvyākhyāsyāmaḥ | tatra
āmāśayaḥ pittāśayasyopariṣṭhāttatpratyanīkatvād ūrdhvagatitvāt tejasaś
candra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair
guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati ||
mādhuryāt picchilatvāc ca prakleditvāt tathaiva ca
|
āmāśaye saṃbhavati śleṣmā madhuraśītalaḥ ||
sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ
śarīrasya codakakarmaṇā'nugrahaṃ karoti
uraḥsthastrikasandhāraṇamātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ
karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne
vartate śiḥrasthaḥ snehasaṃtarpaṇādhikṛtatvād
indriyāṇāmātmavīryeṇānugrahaṃ karoti sandhisthas tu śleṣmā
sarvasandhisaṃśleṣāt sarvasandhyagranuhaṃ karoti ||
śleṣmā śveto guruḥ snigdhaḥ picchilaḥ śīta eva ca |
madhurastvavigdhaḥ syādvidagdho lavaṇaḥ srṃtaḥ ||
śoṇitasya sthānaṃ yakṛtplīhānau tac ca
prāgabhihitaṃ tatrastham eva śeṣāṇāṃ śoṇitasthānānāmanugrahaṃ karoti
||
anuṣṇaśītaṃ madhuraṃ snigdhaṃ raktaṃ ca varṇataḥ |
śoṇitaṃ guru visraṃ syādvidāhaś cāsya pittavat ||
etāni khalu doṣasthānāni eṣu saṃcīyante doṣāḥ |
prāk saṃcayahetur uktaḥ | tatra saṃcitānāṃ khalu doṣāṇāṃ
stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ
cayakāraṇavidveṣaś ceti liṅgāni bhavanti | tatra prathamaḥ kriyākālaḥ
||
ata ūrdhvaṃ prakopaṇāni vakṣyāmaḥ | tatra
balavadvigrahātivyāyāmavyavāyādhyayanaprapatanapradhāvanaprapīḍanābhighātalaṅghanaplavanataraṇarātrijāgaraṇabhāraharaṇagajaturagarathapadāticaryākaṭukaṣāyatiktarūkṣalaghuśītavīryaśuṣkaśākavallūravarakoddālakakoradūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇukalāyaniṣpāvānaśanaviṣamāśanādhyaśanavātamūtrapurīṣaśukracchardikṣavathūdgārabāṣpavegavighātādibhir
viśeṣair vāyuḥ prakopamāpadyate ||
sa śītābhrapravāteṣu gharmānte ca viśeṣataḥ |
pratyūṣasyaparāhṇe tu jīrṇe 'nne ca prakupyati ||
krodhaśokabhayāyāsopavāsavidagdhamaithunopagamanakaṭvamlalavaṇatīkṣṇoṣṇalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitakaśākagodhāmatsyājāvikamāṃsadadhitakrakūrcikāmastusauvīrakasurāvikārāmlaphalakaṭvaraprabhṛtibhiḥ
pittaṃ prakopamāpadyate ||
taduṣṇair uṣṇakāle ca meghānte ca viṣeśataḥ |
madhyāhne cārdharātre ca jīryatyanne ca kupyati ||
divāsvapnāvyāyāmālasyamadhurāmlalavaṇaśītasnigdhagurupicchilābhiṣyandihāyanakayavakanaiṣadhetkaṭamāṣamahāmāṣagodhūma-tila-piṣṭa-vikṛtidadhidugdhakṛśarāpāyasekṣu-vikārānūpaudakamāṃsavasābisamṛṇālakaserukaśṛṅgāṭakamadhura-vallī-phalasamaśanādhyaśanaprabhṛtibhiḥ
śleṣmā prakopamāpadyate ||
sa śītaiḥ śītakāle ca vasante ca viśeṣataḥ |
pūrvāhṇe ca pradoṣe ca bhuktamātre prakupyati ||
pittaprakopaṇair eva cābhīkṣṇaṃ
dravasnigdhagurubhir āhārair
divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir
viśeṣair asṛk prakopamāpadyate ||
yasmādraktmaṃ vinā doṣair nā kadācit prakupyati |
tasmāt tasya yathādoṣaṃ kālaṃ vidyātprakopaṇe ||
teṣāṃ prakopāt
koṣṭhatodasaṃcaraṇāmlikāpipāsāparidāhānnadveṣahṛdayotkledāś ca jāyante
| tatra dvitīyaḥ kriyākālaḥ ||
ata ūrdhvaṃ prasaraṃ vakṣyāmaḥ teṣām ebhir
ātaṅkaviśeṣaiḥ prakupitānāṃ (paryuṣita) kiṇvodakapiṣṭasamavāya
ivodriktānāṃ prasaro bhavati | teṣāṃ vāyur gatimattvāt prasaraṇahetuḥ
saty apy acaitanye | sa hi rajobhūyiṣṭhaḥ rajaś ca pravartakaṃ
sarvabhāvānām | yathā mahānudakasaṃcayo 'tivṛddhaḥ
setumavadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ
kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā vā'nekadhā prasaranti | tad
yathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau
pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni
vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ
vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasanti ||
kṛtsne 'rdhe 'vayave vā'pi yatrāṅge kupito bhṛśam |
doṣo vikāraṃ nabhasi meghavattatra varṣati ||
nātyarthaṃ kupitaś cāpi līno mārgeṣu tiṣṭhati |
niṣpratyanīkaḥ kālena hetumāsādya kupyati ||
tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ
pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya
vātavat eṣa kriyāvibhāgaḥ ||
evaṃ prakupitānāṃ prasaratāṃ ca vāyor
vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya
arocakāvipākāṅgasādāś chardiś ceti śleṣmaṇo liṅgāni bavanti tatra
tṛtīyaḥ kriyākālaḥ ||
ata ūrdhvaṃ sthānasaṃśrayaṃ | evaṃ prakupitāḥ
tāṃstān śarīrapradeśānāgamya tāṃstān vyādhīn janayanti | te
yadodarasanniveśaṃ kurvanti tadā
gulmavidradhyudarāgnisaṅgānāhavisūcikātisāraprabhṛtīn janayanti
bastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ
meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā
bhagandarārśaḥprabhṛtīn ūrdhvajatrugatāstūrdhvajān
tavaṅnāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā
granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā
vidradhyanuśayīprabhṛtīn pādagatāḥ
ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgāgatā
jvarasaravāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ
pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ | tatra pūrvarūpagateṣu
caturthaḥ kriyākālaḥ ||
ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ
śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā
jvarātīsāraprabhṛtīnāṃ ca | tatra pañcamaḥ kriyākālaḥ ||
ata ūrdhvameteṣāmavadīrṇānāṃ braṇabhāvamāpannānāṃ
ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca dīrghakālānubandhaḥ |
tatrāpratikriyamāṇe 'sādhyatām upayānti ||
bhavanti cātra |
saṃcayaṃ ca prakopaṃ ca prasaraṃ sthānasaṃśrayam |
vyaktiṃ bhedaṃ ca yo vetti doṣāṇāṃ sa bhavedbhiṣak ||
saṃcaye 'pahṛtā doṣā labhante nottarā gatīḥ |
te tūttarāsu gatiṣu bhavanti balavattarāḥ ||
sarvair bhāvais tribhir vā'pi dvābhyāmekena vā
punaḥ |
saṃsarge kupitaḥ kruddhaṃ doṣaṃ doṣo 'nudhāvati ||
saṃsarge yo garīyān syādupakramyaḥ sa vai bhavet |
śeṣadoṣāvirodhena sannipāte tathaiva ca ||
vṛṇoti yasmāt rūḍhe 'pi vraṇavas tu na naśyati |
ādehadhāraṇāttasmād draṇa ity ucyate budhaiḥ ||
iti suśrutasaṃhitāyāṃ sūtrashtāne vraṇapraśnādhyāyo
nāmaikaviṃśodhyāyaḥ
dvāviṃśatitamo 'dhyāyaḥ |
athāto vraṇāsrāvavijñānīyam adhyāyaṃ vyākhyāsyamaḥ
||
yathovāca bhagavān dhanvantariḥ ||
tvaṅnāṃsasirāsnāyvasthisandhikoṣṭhamarmāṇītyaṣṭau
vraṇavastūni | atra sarvavraṇasanniveśaḥ ||
tatra ādyaikavastusanniveśī tvagbhedī vraṇaḥ
sūpacaraḥ śeṣāḥ svayamavaddīryamāṇā durupacārāḥ ||
tatrāyataś caturasro vṛttastripuṭaka iti
vraṇākṛtisamāsaḥ śeṣās tu vikṛtākṛtayo durupakramā bhavanti ||
sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ
subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiś copakrāntāḥ praduṣyanti
pravṛddhatvāc ca doṣāṇāṃ ||
tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdurutsanno
'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānām
anyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ
pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān
dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī
dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni | tasya doṣocchrāyeṇa
ṣaṭtvaṃ vibhajya yathāsvaṃ pratīkāre prayateta ||
ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu
chinnāsu vā tvakṣu sphoṭeṣu bhinneṣu vidāriteṣu vā salilaprakāśo
bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaś chinnāsu
sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ
pūyasya āsrāvaś cātra tanur vicchinnaḥ picchilo 'valambī śyāvo
'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṃghāṇakapratimaḥ
saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā
doṣabhakṣitatvād asthi niḥsāraṃ śuktidhautamivābhāti āsrāvaś cātra
majjamiśraḥ sarudhiraḥ snigdhaś ca saṃdhigataḥ pīḍyamāno na pravartate
ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca
sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca
koṣṭhagato 'sṛṅnūtrapurīṣapūyodakāni sravati marmagatas tvagādiṣv
avaruddhatvān nocyate |
tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ
pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasannibhatvāni
mārutādbhavanti pittād
gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasannibhatvāni
pittavadraktādativisratvaṃ ca
kaphānnavanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsannibhatvāni
sannipātānnārikelodakair
vārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti
||
ślokau cātra bhavataḥ |
pakvāśayādasādhyas tu pulākodakasannibhiḥ |
kṣārodakanibhaḥ srāvo varjyo raktāśayātsravan ||
āmāśayāt kalāyāmbhonibhaś ca trikasandhijaḥ |
srāvānetān parīkṣyādau tataḥ karmācared bhiṣak ||
ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ
todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacum
cumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ
saṃbhavanti animittavividhavedanāprādurbhāvo vā muhurmuhur
yatrāgacchanti vedanāviśeṣāstaṃ vātikam iti vidyāt
oṣacoṣaparidāhadhūmāyanāni yatra gātramaṅgārāvakīrṇam iva pacyate
yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ
paittikam iti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ
suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ
ślaiṣmikam iti vidyāt yatra sarvāsāṃ vedanānām utpattis taṃ
sānnipātikam iti vidyāt ||
ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ
bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto
haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ
śvetaḥ snigdhaḥ pāṇḍur iti śleṣmajasya sarvavarṇopetaḥ sānnipātika iti
||
bhavati cātra |
na kevalaṃ vraṇeṣūkto vedanāvarṇasaṃgrahaḥ |
sarvaśophavikāreṣu vraṇaval lakṣayed bhiṣak ||
trayoviṃśatitamo 'dhyāyaḥ |
athātaḥ kṛtyākṛtyavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanantariḥ ||
tatra vayaḥsthānāṃ dṛḍhānāṃ prāṇavatāṃ sattvavatāṃ
ca sucikitsyā vraṇāḥekasmin vā puruṣe yatraitad guṇacatuṣṭayaṃ tasya
sukhasādhanīyatamāḥ | tatra vayaḥsthānāṃ pratyagradhātutvād āśu vraṇā
rohanti dṛḍhānāṃ sthirabahumāṃsatvāc chastram avacāryamāṇaṃ
sirāsnāyvādiviśeṣān na prāpnoti prāṇavatāṃ
vedanābhighātāhārayantraṇādibhir na glānir utpadyate sattvavatāṃ
dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ
sukhasādhanīyatamāḥ ||
ta eva viparītaguṇā vṛddhakṛśālpaprāṇabhīruṣu
draṣṭavyāḥ ||
sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakoṣodarajatrumukhābhyantarasaṃsthāḥ
sukharopaṇīyā vraṇāḥ ||
akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasandhibhāgagatāḥ
saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś
cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca
bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam ||
kuṣṭhināṃ viṣajuṣṭānāṃ śoṣiṇāṃ madhumehinām |
vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ cāpi vraṇe vraṇāḥ ||
avapāṭikāniruddhaprakaśasanniruddhagudajaṭharagranthikṣatakrimayaḥ
pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu
dṛśyante śarkarā sikatāmeho vātakuṇḍalikā'ṣṭhīlā dantaśarkaropakuśaḥ
kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca dantaveṣṭā
visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ ||
sādhyā yāpyatvam āyānti yāpyāś cāsādhyatāṃ tathā |
ghnanti prāṇān asādhyās tu narāṇām akriyāvatām ||
yāpanīyaṃ vijānīyāt kriyā dhārayate tu yam |
kriyāyāṃ tu nivṛttāyāṃ sadya eva vinaśyati ||
prāptā kriyā dhārayati yāpyavayādhitam āturam |
prapatiṣyadivāgāraṃ viṣkambhaḥ sādhuyojitaḥ ||
ata ūrdhvam asādhyān vakṣyāmaḥ māṃsapiṇḍavad
udgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit
kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare
duṣṭarudhirāsrāviṇastanuśītapicchilasrāviṇo vā madhyonnatāḥ kecid
avasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ
vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ
pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta
evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ (ā.kṣīṇamāṃsānāṃ ca)
sarvato gatayaś cāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca
śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo
'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra
mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti ||
bhavanti cātra |
vasāṃ medo 'tha majjānaṃ mastuluṅgaṃ ca yaḥ sravet |
āgantus tu vraṇaḥ sidhyen na sidhyed doṣasaṃbhavaḥ ||
amarmopahite deśe sirāsandhyasthivarjite |
vikāro yo 'nuparyeti tad asādhyasya lakṣaṇam ||
krameṇopacayaṃ prāpya dhatūn anugataḥ śanaiḥ |
na śakya unmūlayituṃ vṛddho vṛkṣa ivāmayaḥ ||
sa sthiratvān mahattvāc ca dhātvanukramaṇena ca |
nihantyauṣadhavīryāṇi mantrān duṣṭagraho yathā ||
ato yo viparītaḥ syāt sukhasādhyaḥ sa ucyate |
abaddhamūlaḥ kṣupako yadvad utpāṭane sukhaḥ ||
tribhir doṣair anākrāntaḥ śyāvauṣṭhaḥ piḍakī samaḥ
|
avedano nirāsrāvo vraṇaḥ śuddha ihocyate ||
kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ |
sthirāś cipiṭikāvanto rohatīti tam ādiśet ||
rūḍhavartmānam agranthim aśūnam arujaṃ vraṇam |
tvaksavarṇaṃ samatalaṃ samyag rūḍhaṃ vinirdiśet ||
doṣaprakopād vyāyāmādabhighātādajīrṇataḥ |
harṣāt krodhād bhayād vā 'pi vraṇo rūḍho 'pi dīryate ||
iti suśrutasaṃhitāyāṃ sūtrasthāne kṛtyākṛtyavidhirnāma
trayoviṃśo 'dhyāyaḥ ||
caturviṃśatitamo 'dhyāyaḥ |
athāto vyādhisamuddeśīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
dvividhās tu vyādhayaḥ śastrasādhyāḥ
snehādikriyāsādhyāś ca | tatra śastrasādhyeṣu snehādikriyā na
pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate ||
asmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṃ
vyādhīnāṃ yathāsthūlam avarodhaḥ kriyate | prāgabhihitaṃ
tadduḥkhasaṃyogā vyādhaya iti | tac ca duḥkhaṃ trividhaṃ ādhyātmikaṃ
ādhibhautikaṃ ādhidaivikam iti | tat tu saptavidhe vyādhāv upanipatati
| te punaḥ saptavidhā vyādhayaḥ tad yathā ādibalapravṛttāḥ
janmabalapravṛttāḥ doṣabalapravṛttāḥ saṃghātabalapravṛttāḥ
kālabalapravṛttāḥ daivabalapravṛttāḥ svabhāvabalapravṛttā iti ||
tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ
kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś ca |
janmabalapravṛttā ye māturapacārāt
paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi
dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca | doṣabalapravṛttā ya
ātaṅkasamutpannā mithyāhārācārakṛtāś ca te 'pi dvividhāḥ
āmāśayasamutthāḥ pakvāśayasamutthāś ca | punaś ca dvividhāḥ śārīrā
mānasāś ca | ta ete ādhyātmikāḥ ||
saṃghātabalapravṛttā ya āgantavo durbalasya
balavadvigrahāt te 'pi dvividhāḥ śastrakṛtā vyālakṛtāś ca | ete
ādhibhautikāḥ ||
kālabalapravṛttā ye
śītoṣṇavātavarṣāprabhṛtinimittāḥ te 'pi dvividhāḥ vyāpannartukṛtā
avyāpannartukṛtāś ca |
daivabalapravṛttā ye devadrohādabhiśastakā
atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikrtāḥ
piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca |
svabhāvabalapravṛttāḥ kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi
dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ
aparirakṣaṇakṛtā akālakṛtāḥ | ete ādhidaivikāḥ | atra
sarvavyādhyavarodhaḥ ||
sarveṣāṃ ca vyādhīnāṃ vātapittaśleṣmāṇa eva mūlaṃ
talliṅgatvād dṛṣṭaphalatvād āgamāc ca | yathā hi kṛtsnaṃ vikārajātaṃ
viśvarūpeṇāvasthitaṃ sattva rajas tamāṃsi na
vyatiricyante evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitam
avyatiricya vātapittaśleṣmāṇo vartante | doṣadhātumalasaṃsargād
āyatanaviśeṣān nimittataś caiṣāṃ vikalpaḥ | doṣadūṣiteṣv atyarthaṃ
dhātuṣu saṃjñā kriyate rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo
'yaṃ asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti ||
tatra
annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo
rasadoṣajā vikārāḥ
kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo
'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ
gudamukhameḍhrapākāś ca adhimāṃsārbudārśo
'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo
māṃsadoṣajāḥ
granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo
medodoṣajāḥ adhyasthyadhidantāsthitodaśūlakunakhaprabhṭayo
'sthidoṣajāḥ
tamodarśanamūrcchābhramaparvasthūlamūlārurjanmanetrābhisyandaprabhṛtayo
majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca
taddoṣajāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttir vā
malāyatanadoṣāḥ indriyāṇām apravṛttir ayathā pravṛttir
vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ
pratirogaṃ vakṣyāmaḥ ||
bhavati cātra |
kupitānāṃ hi doṣāṇāṃ śarīre paridhāvatām |
yatra saṅgaḥ khavaiguṇyād vyādhis tatropajāyate ||
bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca
nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāt tarhi
nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpy anyathā vātādīnāṃ jvarādīnāṃ
cānyatra vartamānānām anyatra liṅgaṃ na bhavatīti kṛtvā yad ucyate
vātādayo jvarādīnāṃ mūlānīti tan na | atrocyate doṣān pratyākhyāya
jvarādayo na bhavanti atha ca na nityaḥ saṃbandhaḥ yathā hi
vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti saty apy ākāśe
kadācin na bhavanti atha ca nimittatas tata evotpattir iti
taraṅgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpy
evam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir
iti ||
bhavati cātra |
vikāraparimāṇaṃ ca saṃkhyā caiṣāṃ pṛthak pṛthak |
vistareṇottare tantre sarvā bādhāś ca vakṣyate ||
iti suśrutasaṃhitāyāṃ sūtrasthāne vyādhisamuddeśīyo nāma
caturviṃśo 'dhyāyaḥ ||
pañcaviṃśatitamo 'dhyāyaḥ |
athāto 'ṣṭavidhaśastrakarmīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ |
chedyā bhagandarā granthiḥ ślaiṣmikastilakālakaḥ |
vraṇavartmārbudānyarśaś carmakīlo 'sthimāṃsagam ||
śalyaṃ jatumaṇirmāṃsasaṃghāto galaśuṇḍikā |
srāyumāṃsasirākotho valmīkaṃ śataponakaḥ ||
adhruṣaś copadaṃśāś ca māṃsakandyadhimāṃsakaḥ |
bhedyā vidradhayo 'nyatra sarvajād granthayastrayaḥ ||
ādito ye visarpāś ca vṛddhayaḥ savidārikāḥ |
pramehapiḍakāśophastanarogāvamanthakāḥ ||
kumbhīkānuśayīnāḍyo vṛndau puṣkarikālajī |
prāyaśaḥ kṣudrarogāś ca puppuṭau tāludantajau ||
tuṇḍikerī gilāyuś ca pūrvaṃ ye ca prapākiṇaḥ |
bastis tathā'śmarīhetormedojā ye ca kecana ||
lekhyāś catasro rohiṇyaḥ kilāsam upajihvikā |
medojo dantavaidarbho granthir vartmādhijihvikā ||
arśāṃsi maṇḍalaṃ māṃsakandī māṃsonnatis tathā |
vedhyāḥ sirā bahuvidhā mūtravṛddhirdakodaram ||
eṣyā nāḍyaḥ saśalyāś ca vraṇā unmārgiṇaś ca |
āhāryāḥ śarkarās tisro dantakarṇamalo 'śmarī ||
śalyāni mūḍhagarbhāś ca varcaś ca nicitaṃ gude |
srāvyā vidradhayaḥ pañca bhaveyuḥ sarvajādṛte ||
kuṣṭhāni vāyuḥ sarujaḥ śopho yaś caikadeśajaḥ |
pālyāmayāḥ ślīpadāni viṣajuṣṭaṃ ca śoṇitam ||
arbudāni visarpāś ca granthayaś cāditas tu ye |
trayas trayaś copadaṃśāḥ stanarogā vidārikā ||
suṣiro galaśālūkaṃ kaṇṭakāḥ kṛmidantakaḥ |
dantaveṣṭaḥ sopakuśaḥ śītādo dantapuppuṭaḥ ||
pittāsṛkkaphajāś cauṣṭhyāḥ kṣudrarogāś ca bhūyaśaḥ
|
sīvyā medaḥsamutthāś ca bhinnāḥ sulikhitā gadāḥ ||
sadyovraṇāś ca ye caiva calasandhivyapāśritāḥ |
na kṣārāgniviṣair juṣṭā na ca mārutavāhinaḥ ||
nāntarlohitaśalyāś ca teṣu samyagviśodhanam |
pāṃśuromanakhādīni calamasthi bhavec ca yat ||
ahṛtāni yato 'mūni pācayeyurbhṛśaṃ vraṇam |
rujaś ca vividhāḥ kuryus tasmād etān viśodhayet ||
tato vraṇaṃ samunnamya sthāpayitvā yathāsthitam |
sīvyet sūkṣmeṇa sūtreṇa valkenāśmantakasya vā ||
śaṇajakṣaumasūtrābhyāṃ snāyvā bālena vā punaḥ |
mūrvāguḍūcītānair vā sīvyed vellitakaṃ śanaiḥ ||
sīvyed gophaṇikāṃ vā'pi sīvyed vā tunnasevanīm |
ṛjugranthim atho vā'pi yathāyogam athāpi vā ||
deśe 'lpamāṃse sandhau ca sūcī vṛttāṅguladvayam |
āyatā tryaṅgulā tryasrā māṃsale vā'pi pūjitā ||
dhanurvakrā hitā marmaphalakośodaropari |
ity etās trividhāḥ sūcīs tīkṣṇāgrāḥ susamāhitāḥ ||
kārayen mālatīpuṣpavṛntāgraparimaṇḍalāḥ |
nātidūre nikṛṣṭe vā sūcīṃ karmaṇi pātayet ||
dūrādrujo vraṇauṣṭhasya sannikṛṣṭe 'valuñcanam
||
atha kṣaumapicucchannaṃ susyūtaṃ pratisārayet |
priyaṅgvañjanayaṣṭyāhvarodhracūrnaiḥ samantataḥ ||
śallakīphalacūrnṇair vā kṣaumadhyāmena vā punaḥ |
tato vraṇaṃ yathāyogaṃ baddhvācārikam ādiśet ||
etad aṣṭavidhaṃ karma samāsena prakīrtitam |
cikitsiteṣu kārtsnyena vistaras tasya vakṣyate ||
hīnātiriktaṃ tiryak ca gātracchedanam ātmanaḥ |
etāś catasro 'ṣṭavidhe karmaṇi vyāpadaḥ smṛtāḥ |
ajñānalobhāhitavākyayoga
bhayapramohair aparaiś ca bhāvaiḥ |
yadā prayuñjīta bhiṣak kuśastraṃ
tadā sa śeṣān kurute vikārān ||
taṃ kṣāraśastrāgnibhir auṣadhaiś ca
bhūyo 'bhiyuñjānam ayuktiyuktam |
jijīviṣur dūrata eva vaidyaṃ
vivarjayed ugraviṣāhitulyam ||
tad eva yuktaṃ tv atimarmasandhīn
hiṃsyāt sirāḥ snāyum athāsthi caiva |
mūrkhaprayuktaṃ puruṣaṃ kṣaṇena
prāṇair viyuñjyādathavā kathaṃcit ||
bhramaḥ pralāpaḥ patanaṃ pramoho
viceṣṭanaṃ saṃlayanoṣṇate ca |
srastāṅgatā mūrcchanam ūrdhvavāta
s tīvrā rujo vātakṛtāś ca tās tāḥ ||
māṃsodakābhaṃ rudhiraṃ ca gacchet
sarvendriyārthoparamas tathaiva |
daśārdhasaṃkhyeṣv api hi kṣateṣu sāmānyato marmasu liṅgam uktam ||
surendragopapratimaṃ prabhūtaṃ
raktaṃ sraved vai kṣatataś ca vāyuḥ |
karoti rogān vividhān yathoktāṃś
chinnāsu bhinnāsv athavā sirāsu ||
kaubjyaṃ śarīrāvayavāvasādaḥ
kriyāsv aśaktis tumulā rujaś ca |
cirād vraṇo rohati yasya cāpi
taṃ snāyuviddhaṃ manujaṃ vyavasyet ||
śophātivṛddhis tumulā rujaś ca
balakṣayaḥ parvasu bhedaśophau |
kṣateṣu sandhiṣv acalācaleṣu syāt
sandhikarmoparatiś ca liṅgam ||
ghorā rujo yasya niśādineṣu
sarvāsv avasthāsu na śāntir asti |
tṛṣṇā'ṅgasādau śvayathuś ca rukṣaḥ
tam asthividdhaṃ manujaṃ vyavasyet ||
yathāsvam etāni vibhāvayeyur
liṅgāni marmasv abhitāḍiteṣu |
sparśaṃ na jānāti vipāṇḍuvarṇo
yo māṃsamarmaṇy abhitāḍitaḥ syāt ||
ātmānamevātha jaghanyakārī śastreṇa yo hanti hi
karma kurvan |
tamātmāvānātmahanaṃ kuvaidyaṃ vivarjayed āyurabhīpsamānaḥ ||
tiryakpraṇihite śastre doṣāḥ purvamudāhṛtāḥ |
tasmāt pariharan doṣān kuruyācchastranipātanam ||
mātaraṃ pitaraṃ putrān bāndhavānapi cāturaḥ |
apyetānabhiśaṅketa vaidye viśvāsameti ca ||
visṛjatyātmanā+ātmānaṃ na cainaṃ pariśaṅkate |
tasmāt putravadevainaṃ pālayed āturaṃ bhiṣak ||
dharmārthau kīrtim ity arthaṃ satāṃ grahaṇam
uttamam |
prāpnuyāt svargavāsaṃ ca hitamārabhya karmaṇā ||
karmaṇā kaścidekena dvābhyāṃ kaścittribhis tathā |
vikāraḥ sādhyate kaścic caturbhir api karmabhiḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne 'ṣṭavidhaśastrakarmaṇyo
nāma pañcaviṃśo 'dhyāyaḥ ||
ṣaḍviṃśatitamo 'dhyāyaḥ |
athātaḥ pranaṣṭaśalyavijñānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantiriḥ ||
śala śvala āśugamane dhātuḥ tasya śalyam iti rūpam
||
tad dvividhaṃ śārīram āgantukaṃ ca ||
sarvaśarīrābādhakaraṃ śalyaṃ tadihopadiśyata ity
ataḥ śalyaśāstram ||
tatra śārīraṃ romanakhādi dhātavo 'nnamalā doṣāś ca
duṣṭāḥ āgantv api śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham
utpādayanti ||
adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi
viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api
durvāratvād aṇumukhatvād dūraprayojanakaratvāc ca śara evādhikṛtaḥ |
sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa
vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā
vyālamṛgapakṣivaktrasadṛśāś ca ||
sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā pañcavidho
gativiśeṣa ūrdhvam adho 'rvācīnas tiryag ṛjur iti ||
tāni vegakṣayāt pratighātād vā tvagādiṣu
vraṇavastuṣv avatiṣṭhante dhamanīsroto 'sthivivarapeśīprabhṛtiṣu vā
śarīrapradeśeṣu ||
1931 ed. 1.26.10
tatra śalyalakṣaṇam ucyamānam upadhāraya | tat tu dvividhaṃ sāmānyaṃ
vaiśeṣikaṃ ca | śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ
śoṇitāsrāviṇaṃ budbudavad unnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo
'yam iti | sāmānyam etal lakṣaṇam uktam | vaiśeṣikaṃ tu tvaggate
vivarṇaḥ śopho bhavaty āyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ
śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'py
etad eva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca
snāyugate snāyujālotkṣepaṇaṃ saṃrambhaś cogrā ruk ca srotogate
srotasāṃ svakarmaguṇahāniḥ; dhamanīsthe saphenaṃ raktam īrayann anilaḥ
saśabdo nirgacchaty aṅgamardaḥ pipāsā hṛllāsaś ca asthigate
vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate
'sthipūrṇatā'sthitodaḥ saṃharṣo balavāṃś ca sandhigate
'sthivacceṣṭoparamaś ca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ
ca vraṇamukhāt marmagate marmaviddhāvac ceṣṭate | sūkṣmagatiṣu śalyeṣv
etāny eva lakṣaṇāny aspaṣṭāni bhavanti ||
mahānty alpāni vā śuddhadehānām anulomasanniviṣṭāni
rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu
doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante ||
tatra tvakpranaṣṭe snigdhasvinnāyāṃ
mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā
bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā
pradigdhāyāṃ śalyoṣmaṇā+āśu visarati ghṛtam upaśuṣyati vā lepo yatra
tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair
aviruddair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ
kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ
vijānīyāt koṣṭhāsthisandhipeśīvivareṣv avasthitam evam eva parīkṣeta
sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitam
āropyāśu viṣame 'dhvani yāyād yatra saṃrambho vedanā vā bhavati tatra
śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni
bandhanapīḍanābhyāṃ bhṛśam upācared yatra saṃrambho vedanā vā bhavati
tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn
prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho
vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān
marmaṇām uktaṃ parīkṣaṇaṃ bhavati ||
sāmānyalakṣaṇam api ca
hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair
jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair
vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati
tatra śalyaṃ jānīyāt ||
bhavanti cātra |
yasmiṃs todādayo deśo suptatā gurutā'pi ca |
ghaṭṭate bahuśo yatra srūyate tudyate 'pi ca ||
āturaś cāpi yaṃ deśam abhīkṣṇaṃ parirakṣati |
saṃvāhyamāno bahuśas tatra śalyaṃ vinirdiśet ||
alpābādham aśūnaṃ ca nīrujaṃ nirupadravam |
prasannaṃ mṛduparyantaṃ nirāghaṭṭamanunnatam ||
eṣaṇyā sarvato dṛṣṭvā yathāmārgaṃ cikitsakaḥ |
prasārākuñcanān nūnaṃ niḥśalyam iti nirdiśet ||
asthyātmakaṃ bhajyate tu śalyamantaś ca śīryate |
prāyo nirbhujyate śārṅgam āyasaṃ ceti niścayaḥ ||
vārkṣavaiṇavatārṇāni nirhrayante tu no yadi |
pacanti raktaṃ māṃsaṃ ca kṣipram etāni dehinām ||
kānakaṃ rājataṃ tāmraṃ raitikaṃ trapusīsakam |
cirasthānād vilīyante pittatejaḥpratāpanāt ||
svabhāvaśītā mṛdavo ye cānye 'pīdṛśā matāḥ |
dravībhūtāḥ śarīre 'sminn ekatvaṃ yānti dhātubhiḥ ||
viṣāṇadantakeśāsthiveṇudārūpalāni tu |
śalyāni na viśīryante śarīre mṛnmayāni ca ||
dvividhaṃ pañcagatimattvagādivraṇavastuṣu |
viśliṣṭaṃ vetti yaḥ śalyaṃ sa rājñaḥ kartum arhati ||
iti suśrtasaṃhitāyāṃ sūtrasthāne pranaṣṭaśalyavijñānīyo
nāma ṣaḍviṃśatitamo 'dhyāyaḥ ||
saptaviṃśatitamo 'dhyāyaḥ |
athātaḥ śalyāpanayanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
śalyaṃ dvividhamavabaddhamanavabaddhaṃ ca ||
tatra samāsenānavabaddhaśalyoddharaṇārthaṃ pañcadaśa
hetūn vakṣyāmaḥ | tad yathā svabhāvaḥ pācanaṃ bhedanaṃ dāraṇaṃ pīḍanaṃ
pramārjanaṃ nirdhmāpanaṃ vamanaṃ virecanaṃ prakṣālanaṃ pratimarśaḥ
pravāhaṇaṃ ācūṣaṇaṃ ayaskānto harṣaś ceti ||
tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ
svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ
śalyamavidahyamānaṃ pācayitvā prakothā(ā.pā)ttasya pūyaśoṇitavegād
gauravād vā patati | pakvamabhidyamānaṃ bhedayed dārayed vā |
bhinnamanirasyamānaṃ pīḍanīyaiḥ pīḍayet pāṇibhir vā | aṇūny
akṣaśalyāni pariṣecanādhmāpanair bālavastrapāṇibhiḥ pramārjayet |
āhāraśeṣaśleṣmahīnāṇuśalyāni śvasanotkāsanapradhamanair nirdhamet |
annaśalyāni vamanāṅgulipratimarśaprabhṛtibhiḥ | virecanaiḥ
pakvāśayagatāni | vraṇadoṣāśayagatāni prakṣālanaiḥ |
vātamūtrapurīṣagarbhasaṅgeṣu pravāhaṇamuktaṃ |
mārutodakasaviṣarudhiraduṣṭastanyeṣv ācūṣaṇam āsyena viṣāṇair vā |
anulomam anavabaddham akarṇam analpavraṇamukham ayaskāntena | hṛdy
avasthitam anekakāraṇotpannaṃ śokaśalyaṃ harṣeṇeti ||
sarvaśalyānāṃ tu mahatām aṇūnāṃ vā dvāv
evāharaṇahetū bhavataḥ pratilomo 'nulomaś ca ||
tatra pratilomamarvācīnamānayet anulomaṃ parācīnam
||
1931 ed. 1.27.8
uttuṇḍitaṃ chitvā nirghātayecchedanīyamukham ||
chedanīyamukhānyapi
kukṣivakṣaḥkakṣāvaṃkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ
yathāmārgeṇa hastenaivāpahartuṃ prayateta ||
hastenāpahartum aśakyaṃ viśasya śastreṇa
yantreṇāpaharet ||
bhavati cātra |
śītalena jalenainaṃ mūrcchantam avasecayet |
saṃrakṣedasya marmāṇi muhur āśvāsayec ca tam ||
tataḥ śalyam uddhṛtya nirlohitaṃ vraṇaṃ kṛtvā
svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihya
sarpirmadhubhyāṃ baddhvā+ācārikam upadiśet | (? sirāsnāyuvilagnaṃ
śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya
śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā |)
hṛdayamabhito vartamānaṃ śalyaṃ śītajalādibhir
udvejitasyāpahared yathāmārgaṃ durupaharamanyato 'pabādhyamānaṃ
pāṭayitvoddharet ||
asthivivarapraviṣṭam asthividaṣṭaṃ vā'vagṛhya
pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya
yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair
baddhaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike
badhnīyāt athainaṃ kaśayā tāḍayed yathonnamayan śiro vegena śalyam
uddharati dṛḍhāṃ vā vṛkṣaśākhām avanamya tasyāṃ pūrvavad
baddhvoddharet ||
adeśottuṇḍitamaṣṭhīlāśmamudgarāṇāmnyatamasya
prahāreṇa vicālya yathāmārgam eva yantreṇa ||
(? yantreṇa ) vimṛditakarṇāni
karṇavantyanābādhakaradeśottuṇḍitāni purastādeva ||
jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ praveśyāgnitaptāṃ
ca śalākāṃ tayā 'vagṛhya śītābhir adbhiḥ pariṣicya sthirībhūtām
uddharet ||
ajātuṣaṃ jatumadhūcchiṣṭapraliptayā śalākayā
pūrvakalpenetyeke ||
1931 ed. 1.27.19
asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ
dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ākaṇṭhāt pūrṇakoṣṭhaṃ
ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā
tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇudedvā'ntaḥ |
kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā
madhuśarkarāvimiśram ||
1931 ed. 1.27.20
udakapūrṇodaramavākśirasamavapīḍayed dhunīyādvāmayed vā bhasmarāśau
vā nikhanedāmukhāt ||
1931 ed. 1.27.21
grāsaśalye tu kaṇṭhāsakte niḥśaṅkamanavabuddhaṃ skandhe
muṣṭinā'bhihanyāt snehaṃ madyaṃ pānīyaṃ vā pāyayet ||
bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ
śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ
saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai
tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti ||
bhavanti cātra |
śalyākṛtiviśeṣāṃś ca sthānānyāvekṣya buddhimān |
tathā yantrapṛthaktvaṃ ca samyak śalyamathāharet ||
karṇavanti tu śalyāni duḥkhāhāryāṇi yāni ca |
ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ ||
etair upāyaiḥ śalyaṃ tu naiva niryātyate yadi |
matyā nipuṇayā vaidyo yantrayogaiś ca nirharet ||
śothapākau rujaś cogrāḥ kuryāc chalyam anirhṛtam |
vaikalyaṃ maraṇaṃ cā'pi tasmād yatnād vinirharet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne śalyāpanayanīyo nāma
saptaviṃśatitamo 'dhyāyaḥ ||
aṣṭāviṃśatitamo 'dhyāyaḥ |
athāto viparītāviparītavraṇavijñānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā |
khyāpayanti bhaviṣyatvaṃ tathā riṣṭāni pañcatām ||
tāni saukṣmyāt pramādād vā tathaivāśu vyatikramāt |
gṛhyante nodgatāny ajñair mumūrṣor na tv asaṃbhavāt ||
dhruvaṃ tu maraṇaṃ riṣṭe brāhmaṇais tat kilāmalaiḥ |
rasāyanatapojapyatatparair vā nivāryate ||
nakṣatrapīḍā bahudhā yathā kālād vipacyate |
tathaivāriṣṭapākaṃ ca bruvate bahavo janāḥ ||
asiddhim āpnuyāl loke pratikurvan gatāyuṣaḥ |
ato 'riṣṭani yatnena lakṣayet kuśalo bhiṣak ||
gandhavarṇarasādīnāṃ viśeṣāṇāṃ svabhāvataḥ |
vaikṛtaṃ yat tad ācaṣṭe vraṇinaḥ pakvalakṣaṇam ||
kaṭus tīkṣṇaś ca visraś ca gandhas tu pavanādibhiḥ |
lohagandhis tu raktena vyāmiśraḥ sānnipātikaḥ ||
lājātasītailasamāḥ kiṃcidvisrāś ca gandhataḥ |
jñeyāḥ prakṛtigandhāḥ syur ato 'nyad gandhavaikṛtam ||
madhyāgurvājyasumanaḥpadmacandanacampakaiḥ |
sagandhā divyagandhāś ca mumūrṣūṇāṃ vraṇāḥ smṛtāḥ ||
śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ |
sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ ||
dhyāmakuṅkumakaṅkuṣṭhasavarṇāḥ pittakopataḥ |
na dahyante na cūṣyante bhiṣak tān parivarjayet ||
kaṇḍūmantaḥ sthirāḥ śvetāḥ snigdhāḥ kaphanimittataḥ
|
dūyante vā'pi dahyante bhiṣak tān parivarjayet ||
kṛṣṇās tu ye tanusrāvā vātajā marmatāpinaḥ |
svalpām api na kurvanti rujaṃ tān parivarjayet ||
kṣveḍanti ghurghurāyante jvalantīva ca ye vraṇāḥ |
tvaṅmāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye ||
ye ca marmasvasaṃbhūtā bhavanty atyarthavedanāḥ |
dahyante cāntaratyarthaṃ bahiḥ śītāś ca ye vraṇāḥ ||
dahyante bahir atyarthaṃ bhavanty antaś ca śītalāḥ
|
śaktidhvajarathā kuntavājivāraṇagovṛṣāḥ ||
yeṣu cāpy avabhāseran prāsādākṛtayas tathā |
cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ ||
prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ |
pravṛddhapūyarudhirā vraṇā yeṣāṃ ca marmasu ||
kriyābhiḥ samyag ārabdhā na sidhyanti ca ye vraṇāḥ
|
varjayet tān bhiṣak prājñaḥ saṃrakṣannātmano yaśaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
viparītāviparītavraṇavijñānīyo nāmāṣṭaviṃśatitamo 'dhyāyaḥ ||
ekonatriṃśattamo 'dhyāyaḥ |
athāto viparītāviparītasvapnanidarśanīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
dūtadarśanasaṃbhāṣā veṣāś ceṣṭitam eva ca |
ṛkṣaṃ velā tithiś caiva nimittaṃ śakuno 'nilaḥ ||
deśo vaidyasya vāgdehamanasāṃ ca viceṣṭitam |
kathayanty āturagataṃ śubhaṃ vā yadi vā'śubham ||
pākhaṇḍāśramavarṇānāṃ sapakṣāḥ karmasiddhaye |
ta eva viparītāḥ syur dūtāḥ karmavipattaye ||
napuṃsakaṃ strī bahavo naikakāryā asūyakāḥ |
gardabhoṣṭrarathaprāptāḥ prāptā vā syuḥ paramparāḥ ||
vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ |
pāśadaṇḍāyudhadharāḥ pāṇḍuretaravāsasaḥ ||
ārdrajīrṇāpasavyaikamalinoddhvastavāsasaḥ |
nyūnādhikāṅgā udvignā vikṛtā raudrarūpiṇaḥ ||
rūkṣaniṣṭhuravādāś cāpy amāṅgalyābhidhāyinaḥ |
chindantas tṛṇakāṣṭhāni spṛśanto nāsikāṃ stanam ||
vastrāntānāmikākeśanakharomadaśāspṛśaḥ |
srotovarodhahṛdgaṇḍamūrdhoraḥkukṣipāṇayaḥ ||
kapālopalabhasmāsthituṣāṅgārakarāś ca ye |
vilikhanto mahīṃ kiṃcin muñcanto loṣṭabhedinaḥ ||
tailakardamadigdhāṅgā raktasraganulepanāḥ |
phalaṃ pakvam asāraṃ vā gṛhītvā'nyac ca tadvidham ||
nakhair nakhāntaraṃ vā'pi kareṇa caraṇaṃ tathā |
upānaccarmahastā vā vikṛtavyādhipīḍitāḥ ||
vāmācārā rudantaś ca śvāsino vikṛtekṣaṇāḥ |
yāmyāṃ diśaṃ prāñjalayo viṣamaikapade sthitāḥ ||
vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ |
dakṣiṇābhimukhaṃ deśe tvaśucau vā hutāśanam | ^
jvalayantaṃ pacantaṃ vā krūrakarmaṇi codyatam ||
nagnaṃ bhūmau śayānaṃ vā vegotsargeṣu vā'śucim |
prakīrṇākeśam abhyaktaṃ svinnaṃ viklavam eva vā ||
vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ |
vaidyasya paitrye daive vā kārye cotpātadarśane ||
madhyāhne cārdharātre vā sandhyayoḥ kṛttikāsu ca |
ārdrāśleṣāmaghāmūlapūrvāsu bharaṇīṣu ca ||
caturthyāṃ vā navamyāṃ vā ṣaṣṭhyāṃ sandhidineṣu ca
|
vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ ||
svinnābhitaptā madhyāhne jvalanasya samīpataḥ |
garhitāḥ pittarogeṣu dūtā vaidyamupāgatāḥ ||
ta eva kapharogeṣu karmasiddhikarāḥ smṛtāḥ |
etena śeṣaṃ vyākhyātaṃ buddhvā saṃvibhajet tu tat ||
raktapittātisāreṣu prameheṣu tathaiva ca |
praśasto jalarodheṣu dūtavaidyasamāgamaḥ ||
vijñāyaivaṃ vibhāgaṃ tu śeṣaṃ budhyeta paṇḍitaḥ |
śuklavāsāḥ śucir gauraḥ śyāmo vā priyadarśanaḥ ||
svasyām jātau svagotro vā dūtaḥ kāryakaraḥ smṛtaḥ |
goyānenāgatas tuṣṭaḥ pādābhyāṃ śubhaceṣṭitaḥ ||
smṛtimān vidhikālajñaḥ svatantraḥ pratipattimān |
alaṅkṛto maṅgalavān dūtaḥ kāryakaraḥ smṛtaḥ ||
svasthaṃ prāṅmukham āsīnaṃ same deśe śucau śucim |
upasarpati yo vaidyaṃ sa ca kāryakaraḥ smṛtaḥ ||
māṃsodakumbhātapatravipravāraṇagovṛṣāḥ |
śuklavarṇāś ca pūjyante prasthāne darśanaṃ gatāḥ ||
strī putriṇī savatsā gaur vardhamānam alaṅkṛtā |
kanyā matsyāḥ phalaṃ cāmaṃ svastikaṃ modakā dadhi ||
hiraṇyākṣatapātraṃ vā ratnāni sumano nṛpaḥ |
apraśānto 'nalo vājī haṃsaś cāṣaḥ śikhī tathā ||
brahmadundubhijīmūtaśaṅkhaveṇurathasvanāḥ |
siṃhagovṛṣanādāś ca hreṣitaṃ gajabṛṃhitam ||
śastaṃ haṃsarutaṃ nṝṇāṃ kauśikaṃ caiva vāmataḥ |
prasthāne yāyinaḥ śreṣṭhā vācaś ca hṛdayaṅgamāḥ ||
patrapuṣpaphalopetān sakṣīrānnīrujo drumān |
āśritā vā nabhoveśmadhvajatoraṇavedikāḥ ||
dikṣu śāntāsu vaktāro madhuraṃ pṛṣṭhato 'nugāḥ |
vāmā vā dakṣiṇā vā'pi śakunāḥ karmasiddhaye ||
śuṣke 'śanihate 'patre vallīnaddhe sakaṇṭake |
vṛkṣe 'thavā'śmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu ||
caityavalmīkaviṣamasthitā dīptakharasvarāḥ |
purato dikṣu dīptāsu vaktāro nārthasādhakāḥ ||
punnāmānaḥ khagā vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ |
dakṣiṇād vāmagamanaṃ praśastaṃ śvaśṛgālayoḥ | ^
vāmaṃ nakulacāṣāṇāṃ nobhayaṃ śaśasarpayoḥ ||
bhāsakauśikayoś caiva na praśastaṃ kilobhayam |
darśanaṃ vā rutaṃ cāpi na godhākṛkalāsayoḥ ||
dūtair aniṣṭais tulyānāmaś castaṃ darśanaṃ nṛṇām |
kulatthatilakārpāsatuṣapāṣāṇabhasmanām ||
pātraṃ neṣṭaṃ tathā'ṅgāratailakardamapūritam |
prasannetaramadyānāṃ pūrṇaṃ vā raktasarṣapaiḥ ||
śavakāṣṭhapalāśānāṃ śuṣkāṇāṃ pathi saṅgamāḥ |
neṣyante patitāntasthadīnāndharipavas tathā ||
mṛduḥ śīto 'nukūlaś ca sugandhiś cānilaḥ śubhaḥ |
kharoṣṇo 'niṣṭagandhaś ca pratilomaś ca garhitaḥ ||
granthyarbudādiṣu sadā chedaśabdas tu pūjitaḥ |
vidradhyudaragulmeṣu bhedaśabdas tathaiva ca ||
raktapittātisāreṣu ruddhaśabdaḥ praśasyate |
evaṃ vyādhiviśeṣeṇa nimittam upadhārayet ||
tathaivākruṣṭahākaṣṭamākrandaruditasvanāḥ |
chardyāṃ vātapurīṣāṇāṃ śabdo vai gardabhoṣṭrayoḥ ||
pratiṣiddhaṃ tathā bhagnaṃ kṣutaṃ skhalitam āhatam
|
daurmanasyaṃ ca vaidyasya yātrāyāṃ na praśasyate ||
praveśe 'py etad uddeśād avekṣyaṃ ca tathā+āture |
pratidvāraṃ gṛhe vā'sya punaretanna gaṇyate ||
keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ |
khaṭvordhvapādā madyāpo vasā tailaṃ tilāstṛṇam ||
napuṃsakavyaṅgabhagnanagnamuṇḍāsitāmbarāḥ |
prasthāne vā praveśe vā neṣyante darśanaṃ gatāḥ ||
bhāṇḍānāṃ saṃkarasthānāṃ sthānāt saṃcaraṇaṃ tathā |
nikhātotpāṭanaṃ bhaṅgaḥ patanaṃ nirgamas tathā ||
vaidyāsanāvasādo vā rogī vā syādadhomukhaḥ |
vaidyaṃ saṃbhāṣamāṇo 'ṅgaṃ kuḍyamā staraṇāni vā ||
pramṛjyādvā dhunīyād vā karau pṛṣṭhaṃ śiras tathā |
hastaṃ cākṛṣya vaidyasya nyasec chirasi corasi ||
yo vaidyamunmukhaḥ pṛcchedunmārṣṭi svāṅgamāturaḥ |
na sa sidhyati vaidyo vā gṛhe yasya na pūjyate ||
bhavane pūjyate vā'pi yasya vaidyaḥ sa sidhyati |
śubhaṃ śubheṣu dūtādiṣv aśubhaṃ hy aśubheṣu ca ||
āturasya dhruvaṃ tasmād dūtādīn lakṣayed bhiṣak |
svapnān ataḥ pravakṣyāmi maraṇāya śubhāya ca ||
suhṛdo yāṃ ś ca paśyanti vyādhito vā svayaṃ tathā |
snehābhyaktaśarīras tu karabhavyālagardabhaiḥ ||
varāhair mahiṣair vā'pi yo yāyāddakṣiṇāmukhaḥ |
raktāmbaradharā kṛṣṇā hasantī muktamūrdhajā ||
yaṃ vā karṣati baddhvā strī nṛtyantī dakṣiṇāmukham
|
antāvasāyibhir yo vā+ākṛṣyate dakṣiṇāmukhaḥ ||
pariṣvajeran yaṃ vā'pi pretāḥ pravrajitās tathā |
muhur āghrāyate yas tu śvāpadair vikṛtānanaiḥ ||
piben madhu ca tailaṃ ca yo vā paṅke 'vasīdati |
paṅkapradigdhagātro vā pranṛtyet prahasettathā ||
nirambaraś ca yo raktāṃ dhārayec chirasi srajam |
yasya vaṃśo nalo vā'pi tālo vorasi jāyate ||
yaṃ vā matsyo grased yo vā jananīṃ praviśen naraḥ |
parvatāgrāt pated yo vā śvabhre vā tamasā+āvṛte ||
hriyate srotasā yo vā yo vā mauṇḍyam avāpnuyāt |
parājīyeta badhyeta kākādyair vā'bhibhūyate ||
patanaṃ tārakādīnāṃ praṇāśaṃ dīpacakṣuṣoḥ |
yaḥ paśyed devatānāṃ ca (ā.vā) prakampam avanes tathā ||
yasya chardir vireko vā daśanāḥ prapatanti vā |
śālmalīṃ kiṃśukaṃ yūpaṃ valmīkaṃ pāribhadrakam ||
puṣpāḍhyaṃ kovidāraṃ vā citāṃ vā yo 'dhirohati |
kārpāsatailapiṇyākalohāni lavaṇaṃ tilān ||
labhetāśnīta vā pakvam annaṃ yaś ca pibet surām |
svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyum ṛcchati ||
yathāsvaṃ prakṛtisvapno vismṛto vihatas tathā |
cintākṛto divā dṛṣto bhavanty aphaladās tu te ||
jvaritānāṃ śunā sakhyaṃ kapisakhyaṃ tu śoṣiṇām |
unmāde rākṣasaiḥ pretair apasmāre pravartanam ||
mehātisāriṇāṃ toyapānaṃ snehasya kuṣṭhinām |
gulmeṣu sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji ||
śaṣkulībhakṣaṇaṃ chardyāmadhvā śvāsapipāsayoḥ |
haridraṃ bhojanaṃ vā'pi yasya syāt pāṇḍurogiṇaḥ ||
raktapittī pibed yas tu śoṇitaṃ sa vinaśyati |
svapnānevaṃvidhān dṛṣṭvā prātarutthāya yatnavān ||
dadyānmāṣāṃstilāṃllohaṃ viprebhyaḥ kāñcanaṃ tathā |
japec cāpi śubhān mantrān gāyatrīṃ tripadāṃ tathā ||
dṛṣṭvā tu prathame yāme svapyād dhyātvā punaḥ
śubham |
japedvā'nyatamaṃ vede brahmacārī samāhitaḥ ||
devatāyatane caiva vasedrātritrayaṃ tathā |
viprāṃś ca pūjayennityaṃ duḥsvapnāt pravimucyate ||
ata ūrdhvaṃ pravakṣyāmi praśastaṃ svapnadarśanam |
devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān ||
samiddham agniṃ sādhūṃś ca nirmalāni jalāni ca |
paśyet kalyāṇalābhāya vyādher apagamāya ca ||
māṃsaṃ matsyān srajaḥ śvetā vāsāṃsi ca phalāni ca |
labhante dhanalābhāya vyādher apagamāya ca ||
mahāprāsādasaphalavṛkṣavāraṇaparvatān |
āroheddravyalābhāya vyādherapagamāya ca ||
nadīnadasamudrāṃś ca kṣubhitān kaluṣodakān |
taret kalyāṇalābhāya vyādher apagamāya ca ||
urago vā jalauko vā bhramaro vā'pi yaṃ daśet |
ārogyaṃ nirdiśettasya dhanalābhaṃ ca buddhimān ||
evaṃrūpān śubhān svapnān yaḥ paśyed vyādhito naraḥ
|
sa dīrghāyur iti jñeyas tasmai karma samācaret ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
viparītāviparītasvapnanidarśanīyo nāmaikonatriṃśattamo 'dhyāyaḥ ||
triṃśattamo 'dhyāyaḥ |
athātaḥ pañcendriyārthavipratipattim adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
śarīraśīlayor yasya prakṛter vikṛtir bhavet |
tat tva riṣṭaṃ samāsena vyāsatas tu nibodha me ||
śṛṇoti vividhān śabdān yo divyānām abhāvataḥ |
samudrapurameghānām asaṃpattau ca niḥsvanān ||
tān svanānnāvagṛhṇāti manyate cānyaśabdavat |
grāmyāraṇyasvanāṃś cāpi viparītān śṛṇoti ca ||
dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati |
na śṛṇoti ca yo 'kasmāttaṃ bruvanti gatāyuṣam ||
yas tūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat |
saṃjātaśītapiḍako yaś ca dāhena pīḍyate ||
uṣṇagātro 'timātraṃ ca yaḥ śītena pravepate |
prahārān nābhijānāti yo 'ṅgacchedamathāpi vā ||
pāṃśunevāvakīrṇāni yaś ca gātrāṇi manyate |
varṇānyatā vā rājyo vā yasya gātre bhavanti hi ||
snātānuliptaṃ yaṃ cāpi bhajante nīlamakṣikāḥ |
sugandhirvā'ti yo 'kasmāt taṃ bruvanti gatāyuṣam ||
viparītena gṛhṇāti rasān yaś copayojitān |
upayuktāḥ kramādyasya rasā doṣābhivṛddhaye ||
yasya doṣāgnisāmyaṃ ca kuryur mithyopayojitāḥ |
yo vā rasān na saṃvetti gatāsuṃ taṃ pracakṣate ||
sugandhaṃ vetti durgandhaṃ durgandhasya sugandhitām
|
gṛhṇīte vā 'nyathā gandhaṃ śānte dīpe ca nīrujaḥ ||
yo vā gandhān na jānāti gatāsuṃ taṃ vinirdiśet |
dvandvānyuṣṇahimādīni kālāvasthā diśas tathā ||
viparītena gṛhṇāti bhāvān anyāṃś ca yo naraḥ |
divā jyotīṃṣi yaś cāpi jvalitānīva paśyati ||
rātrau sūryaṃ jvalantaṃ vā divā vā candravarcasam |
ameghopaplave yaś ca śakracāpataḍidguṇān ||
taḍittvato 'sitān yo vā nirmale gagane ghanān |
vimānayānaprāsādair yaś ca saṃkulamambaram ||
yaś cānilaṃ mūrtimantam antarikṣaṃ ca paśyati |
dhūmanīhāravāsobhir āvṛtām iva medinīm ||
pradīptam iva lokaṃ ca yo vā plutam ivāmbhasā |
bhūmim aṣṭāpadākārāṃ lekhābhir yaś ca paśyati ||
na paśyati sanakṣatrāṃ yaś cā devīm arundhatīm |
dhruvam ākāśagaṅgāṃ vā taṃ vadanti gatāyuṣam ||
jyotsnādarśoṣṇatoyeṣu chāyāṃ yaś ca na paśyati |
paśyaty ekāṅgahīnāṃ vā vikṛtāṃ vā'nyasattvajām ||
śvakākakaṅkagṛdhrāṇāṃ pretānāṃ yakṣarakṣasām |
piśācoraganāgānāṃ bhūtānāṃ vikṛtām api ||
yo vā mayūrakaṇṭhābhaṃ vidhūmaṃ vahnim īkṣate |
āturasya bhaven mṛtyuḥ svastho vyādhim āvāpnuyāt ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
pañcendriyārthavipratipattir nāma triṃśo 'dhyāyaḥ ||
ekatriṃśattamo 'dhyāyaḥ |
athātaś chāyāvipratipattim adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
śyāvā lohitikā nīlā pītikā vā'pi mānavam |
abhidravanti yaṃ chāyāḥ sa parāsur asaṃśayam ||
hrīr apakramate yasya prabhādhṛtismṛtiśriyaḥ |
akasmād yaṃ bhajante vā sa parāsur asaṃśayam ||
yasyādharauṣṭhaḥ patitaḥ kṣiptaś cordhvaṃ
tathottaraḥ |
ubhau vā jāmbavābhāsau durlabhaṃ tasya jīvitam ||
āraktā daśanā yasya śyāvā vā syuḥ patanti vā |
khañjanapratimā vā'pi taṃ gatāyuṣam ādiśet ||
kṛṣṇā stabdhā'valiptā vā jihvā śūnā ca yasya vai |
karkaśā vā bhavedyasya so 'cirād vijahāty asūn ||
kuṭilā sphuṭitā vā'pi śuṣkā vā yasya nāsikā |
avasphūrjati magnā vā na sa jīvati mānavaḥ ||
saṃkṣipte viṣame stabdhe rakte sraste ca locane |
syātāṃ vā prasrute yasya sa gatāyurnaro dhruvam ||
keśāḥ sīmantino yasya saṃkṣipte vinate bhruvau |
lunanti cākṣipakṣmāṇi so 'cirādyāti mṛtyave ||
nāharaty annam āsyasthaṃ na dhārayati yaḥ śiraḥ |
ekāgradṛṣṭir mūḍhātmā sadyaḥ prāṇān jahāti saḥ ||
balavān durbalo vā'pi saṃmohaṃ yo 'dhigacchati |
utthāpyamāno bahuśastaṃ pakvaṃ bhiṣagādiśet ||
uttānaḥ sarvadā śete pādau vikurute ca yaḥ |
viprasāraṇaśīlo vā na sa jīvati mānavaḥ ||
śītapādakarocchvāsaś chinnocchvāsaś ca yo bhavet |
kākocchvāsaś ca yo martyas taṃ dhīraḥ parivarjayet ||
nidrā na chidyate yasya yo vā jāgarti sarvadā |
muhyed vā vaktukāmaś ca pratyākhyeyaḥ sa jānatā ||
uttarauṣṭhaṃ ca yo lihyād utkārāṃś ca karoti yaḥ |
pretair vā bhāṣate sārdhaṃ pretarūpaṃ tam ādiśet ||
svebhyaḥ saromakūpebhyo yasya raktaṃ pravartate |
puruṣasyāviṣārtasya sadyo jahyāt sa jīvitam ||
vātāṣṭhīlā tu hṛdaye yasyor dhvam anuyāyinī |
rujā'nnavidveṣakarī sa parāsur asaṃśayam ||
ananyopadravakṛtaḥ śophaḥ pādasamutthitaḥ |
puruṣaṃ hanti nārīṃ tu mukhajo guhyajo dvayam ||
atisāro jvaro hikkā chardiḥ śūnāṇḍameḍhratā |
śvāsinaḥ kāsino vā'pi yasya taṃ kṣīṇam ādiśet ||
svedo dāhaś ca balavān hikkā śvāsaś ca mānavam |
balavantam api prāṇair viyuñjanti na saṃśayaḥ ||
śyāvā jihvā bhaved yasya savyaṃ cākṣi nimajjati |
mukhaṃ ca jāyate pūti yasya taṃ parivarjayet ||
vaktram āpūryate 'śrubhiḥ svidyataś caraṇāv ubhau |
cakṣuś cākulatāṃ yāti yamarāṣṭraṃ gamiṣyataḥ ||
atimātraṃ laghūni syur gātrāṇi gurukāṇi vā |
yasyākasmāt sa vijñeyo gantā vaivasvatālayam ||
paṅkamatsyavasātailaghṛtagandhāṃś ca ye narāḥ |
mṛṣṭagandhāṃś ca ye vānti gantāras te yamālayam ||
yūkā lalāṭam āyānti baliṃ nāśnanti vāyasāḥ |
yeṣāṃ vā'pi ratir nāsti yātāras te yamālayam ||
jvarātisāraśophāḥ syur yasyānyonyāvasādinaḥ |
prakṣīṇabalamāṃsasya nāsau śakyaś cikitsitum ||
kṣīṇasya yasya kṣuttṛṣṇe hṛdyair miṣṭair hitais
tathā |
na śāmyato 'nnapānaiś ca tasya mṛtyur upasthitaḥ ||
pravāhikā śiraḥśūlaṃ koṣṭhaśūlaṃ ca dāruṇam |
pipāsā balahāniś ca tasya mṛtyur upasthitaḥ ||
viṣameṇopacāreṇa karmabhiś ca purākṛtaiḥ |
anityatvāc ca jantūnāṃ jīvitaṃ nidhanaṃ vrajet ||
pretā bhūtāḥ piśācāś ca rakṣāṃsi vividhāni ca |
maraṇābhimukhaṃ nityam upasarpanti mānavam ||
tāni bheṣajavīryāṇi pratighnanti jighāṃsayā |
tasmān moghāḥ kriyāḥ sarvā bhavanty eva gatāyuṣām ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
chāyāvipratipattirnāmaikatriṃśattamo 'dhyāyaḥ ||