tatra samāsena pañcadaśasandhānākṛtayo
bhavanti || tad yathā |
c nemīsandhānakaḥ | utpalabhedyakaḥ |
vallūrakaḥ | āsaṅgimaḥ | gaṇḍakarṇṇaḥ | āhāryaḥ | nirvvedhimaḥ|
⸤ vyāyojimaḥ | kapāṭasandhikaḥ | arddhakapāṭasandhikaḥ |
saṃkṣipta
cḥ hīnakarṇṇaḥ | vallīkarṇṇaḥ | yaṣṭīkarṇṇaḥ |
kākauṣṭha
bhaḥ ti | teṣu tatra
pṛthulāyasamobhayapāli
𑑎⸤r
nemīsandhānakaḥ | vṛttāyatasamobhayapālir utpalabhedakaḥ |
hrasvavṛttasamobhayapālir vallūrakarṇṇakaḥ |
abhyantaradīrghaikapālir āsaṅgimaḥ | bāhyaika
dīrghaikapāli
⸤L⸤r
ggaṇḍakarṇṇakaḥ | apālir ubhayato'py āhāryaḥ | pīṭhopamapālir
nnirvvedhimaḥ | aśusthūlasamaviṣamapālir vyāyojimaḥ |
abhyantaradīrghaikapālir itarālpapāliḥ | ka
⸤vāṭāsandhikaḥ| vāhyadīrghaikapālir itarālpapāliś
vārddha
ckavāṭasandhikaḥ | tatraite daśakarṇṇasandhivikalpā
va
ndhyā bhavanti | teṣān nāmabhir
evākṛtayaḥ prā
⸤yeṇa vyākhyātāḥ | saṃkṣiptādayaḥ
pañcāsādhyāḥ | tatra śuṣka
𑑎cśaṣkulir
itarālpapāliḥ saṃkṣiptaḥ | anadhiṣṭhānapāliḥ paryantayoś ca
kṣīṇamāṃso hīnakarṇṇaḥ
⸤ tanuviṣamapālir vvallīkarṇṇaḥ |
granthitamānsaḥ stabdhasirāta
ctasūkṣmapāliḥ | yaṣṭīkarṇṇaḥ |
nirmmānsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭha iti | baddhe
⸤ṣv api dāha
pāka
śrāva
śopha
yuktā na siddhim upayānti |