MS Kathmandu NAK 5-333: Sūtrasthāna 1-31
Published in by in .
- Kaiser Library
- Kathmandu, Nepal
- Known as: 5-333.
- Siglum: H
More ▾
Title |
Suśrutasaṃhitā |
Author |
Suśruta |
Physical description |
Language/Script |
Sanskrit in Nepalese
script.-
ba and va
not distinguished.
|
Format |
pothi |
Material |
palm-leaf |
History |
Date of production |
Nepala Saṃvat 663
(1465 CE). |
Place of origin |
|
[Sūtrasthāna 32-end]
(From folio 1v)
Loṃ namo
dhanvantaraye ||
athāto vedotpattiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ
||
atha khalu bhagavantam amaravaram
ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim
aupadhe⸤nava vairaṇorabhra puṣkalāvata karavīra gopurarakṣita bhoja suśruta prabhṛtaya ūcur
bhagavac chārīramānasāgantubhir vvyādhibhir
vvividhavedanābhighātopadrutāṃ sanāthān anā⸤thavad
viceṣṭamānān vikrośataś ca mānavānām abhisamīkṣya manasi naḥ
pīḍābhavat |
teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca
prāṇayātrārtham āyurvvedam icchāma⸤ upadiśyamānam
attrāya uttam auhikam āmuṣmikañ ca śreyas tad bhagavantam upasannā
smaḥ śiṣyatveneti ||
tān uvāca bhagavān svāgatam vaḥ sarvva
evāmīmāṃsyā⸤ adhyāpyāś ca bhagavanto vatsāḥ |
iha khalv āyurvvedo nāma yad upāṅgam
atharvvavedasyoktam anutpādyaiva ca prajāḥ ślokaśatasahasram
adhyāyasahasrañ ca kṛtavān svayambhū⸤r
alpāyuṣkālpamedhastvañ ca alokya narāṇām bhūyo 'ṣṭadhā praṇītavān
|
tad yathā śalyaṃ
śālākyaṅ
kāyacikitsā bhūtavidyā kaumārabhṛtyam agadatantra rasāyanatantraṃ
L⸤vājīkaraṇatantram iti |
athāsya pratyekāṅgalakṣaṇasamāsas
tatra śalyan nāma
vividhatṛṇakāṣṭhapāṣāṇapāṃśuloṣṭāsthibālanakhapūyāśrāvaduṣṭavraṇāntargarbhaśalyo⸤ddharaṇārthaṃ
yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca ṣaṣṭyābhidhānair
iti |
śālākyatantran nāmordhvajātrugatānāṃ vikārāṇāṃ
śravaṇanayana vadana
vadanaghrāṇādisaṃśritānāṃ⸤ vikārāṇām
upaśamakaraṇārthaṃ |
kāyacikītsā nāma sarvvaśarīrāvasthitānāṃ
vyādhīnām upaśamakaraṇārthaṃ
jvaraśophagulmaraktapittonmādāpasmārapramehātīsārā⸤dīnāñ ca |
bhūtavidyā nāma
devadānavagandharvvayakṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ
śāntikarmabaliharaṇādigrahopaśamanārthaṃ |
kaumārabhṛ⸤tyan nāma
kumārābharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ
duṣṭastanyagrahasamutthitānāñ ca vyādhīnām upaśamakaraṇārthaṃ
|
agadatantran nāma sarppakīṭalūtādaṣṭasarīsṛ⸤paviṣavyañjanārtham vividhaviṣavegopaśamanārthañ ca
||
rasāyanatantran nāma vayaḥsthāpanam
āyurmedhākaraṇaṃ vyādhyupaśamakaraṇārthañ ca |
vājīkaraṇatantran nāma svalpaduṣṭakṣīL⸤ṇaviśuṣkaretasāṃ
śukrāpyāyatanaprasādopacayajanananimittaṃ praharṣajananārthañ ca
|
evam ayam āyurvvedo ṣṭāṅga upadiśyate atra
kasmai kim varṇyatām iti
ta ūcur asmākaṃ sa⸤rvvam eva
śalyajñānam alaṃkṛtvopadiśatu bhagavān iti
ta ūcur bhūyo 'smākaṃ sarvveṣām
evaikamatīnāṃ matam abhisamīkṣya suśruto
bhagavantam pratyakṣa⸤𑑎syopadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ |
iha khalv āyurvvede prayojanaṃ
vyādhyupasṛṣṭasya vyādhiparimokṣaḥ svastharakṣaṇañ ca āyur asmin
vida⸤nty anena cāyurvvedas tasyāṅgavaram
āgamapratyakṣānumānopamānair aviruddham ucyamānam upadhārayadhvam
etad dhy aṅgam prathamam pradhānam prāg
abhihitatvād vraṇasaṃrohaṇakaratvā⸤d
yajñaśiraḥpradhānasandhānāc ca śrūyate hi yathā purā rudreṇa
yajña
śiraś chinnam aśvibhyām punaḥ sandhitam ity
aṣṭānām api cāyurvvedatantrāṇām etad evādhikam
āśu kriyā⸤karaṇād yantraśastrakṣārāgnipraṇidhānāt
sarvvatantrasāmānyāc ca |
tad idaṃ śāśvatam puṇyaṃ svargyāṃ yaṃ
ya
śasyam āyuṣyaṃ vṛttikarañ ca |
tad brahmovāca tat prajāpatir adhijage L⸤tasmād aśvināv aśvibhyām indra indrād aḥaṃ
mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ ||
bhavati cātra ||
ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo 'marāṇāṃ |
śalyam mahac chā⸤stravaraṃ gṛhītvā prāpto 'smi gam
bhūya ihopadeṣṭuṃ ||
tatrāsmiñ śāstre
pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | tasmin kriyā so
'dhiṣṭhānaṃ kasmāl lokadvaividhyā⸤l loko hi dvividhan
sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca
tadbhūyastvāt pañcātmako vā | tatra caturvvidho bhūtagrāmaḥ
saṃsvedajo hridajarāyujāṇḍajasaṃjñās tasmi⸤n puruṣaḥ
pradhānas tasyopakaraṇam anyat tasmāt puruṣo 'dhiṣṭhānaṃ
tadduḥkhasaṃyogā vyādhaya ity ucyante
te caturvvidhā āgantavaḥ śārīrā mānasā
svābhāvikāś ceti |
te⸤ṣv āgantavo 'bhighātanimittāḥ
śārīrās tv annamūlā
vātapittakaphaśoṇitavaiṣamyanimittāḥ
mānasās tu
krodhaśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalo⸤bhādaya icchādveṣanimittāḥ
svābhāvikās tu
kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ
ta ete manaḥśarīrādhiṣṭhānā bhavanti |
teṣāṃ
lekhanabṛmhanasaṃśodhanasaṃśamanāhārācārāḥ L⸤samyak
prayuktā nigrahahetavo bhavanti
prāṇināṃ punar mmūlam āhāro balavarṇṇaujasāñ ca
sa ṣaṭsu raseṣv āyattarasāḥ punar ddravyāśrayiṇaḥ | dravyāṇi punar
auṣadhyaḥ | tā dvividhāḥ | sthāvarā⸤ jaṅgamāś ca |
tāsāṃ sthāvarāś caturvvidhāḥ | vanaspatayo
vṛkṣā oṣadhyo vīrudha iti | tāsv apuṣpā phalavantyo vanaspatayaḥ |
puṣpaphalo ye tā vṛkṣāḥ | phalapākaniṣṭhās tv oṣadhya⸤ḥ
| pratānavatyo vīrudha iti ||
jaṅgamāḥ khalv api catuvidhāḥ |
jarāyujāṇḍajasaṃsvedajodbhidā iti | teṣām paśumanuṣyavyālādayo
jarāyujāḥ | khagasarīsṛpasarppās tv aṇḍa⸤jāḥ |
krimi kuṣṭha pipīlikā prabhṛtayaḥ saṃsvedajāḥ |
indragopakamaṇḍūkaprabhṛtayaś codbhidāḥ |
tatra sthāvarebhyas
tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasva⸤rasāḥ prayojanavantaḥ | jaṅgamebhyaś carmmaromanakharudhirādayaḥ
||
pārthivas tu suvarṇṇarajatādayaḥ ||
kālakṛtās tu
pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣā⸤su
samplavāḥ | kālaviśeṣās tu
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ
|
svabhāvata eva doṣāṇāṃ
sañcayaprakopopaśamapratīkārahetavo L⸤bhavanti |
prayojanavantaś ca ||
bhavanti cātra ||
śārīrāṇām vikārāṇām eṣa vargaś caturvvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ ||
āgantavas tu ye rogās te⸤ dvidhā
nipatanti ha |
manasy anye śarīre ca teṣān tu dvividhā kriyā ||
śarīrapatitānān tu śārīravad upakramaḥ |
mānasānāṃ tu śabdādir iṣṭo vargaḥ sukhā⸤vahaḥ
||
evam etat puruṣo vyādhir auṣadhaṃ kriyā kāla
iti samāsena catuṣṭayaṃ vyākhyātam bhavati || tatra puruṣagrahaṇāt
tatsambhavadravyasamūho bhūtādir uktaḥ | tada⸤ṅgapratyaṅgā
vikalpāś ca | tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ
vyādhigrahaṇād vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ
sarvva eva vyādhayo vyākhyā⸤tā bhavanti | oṣadhagrahaṇād
dravyarasaguṇavīryavipāko nāmādeśaḥ | kriyāgrahaṇāt snehādīni
cchedyādīni
ca karmmāṇy upadiṣṭāni bhavanti | kālagrahaṇāt sarva eva
kriyākā⸤lakāladeśaḥ ||
bhavati cātra
bhavati cātra
bījañ cikitsitasyaitat samāsena prakīrtitaṃ |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati ||
tac ca viṃśam adhyāyaśatam pañcasu sthāneṣu
ceti || L⸤atra ślokasthānanidānaśārīracikitsitakalpeṣv arthavasād vibhajya
uttare vakṣyāmaḥ ||
bhavati cātra |
svayaṃbhuvā proktam idaṃ sanātanam
paṭhet tu yaḥ kāśipatiprakāśitaṃ |
sa puṇyakarmmā⸤ bhuvi pūjito nṛpair
asukṣaye śakrasalokatām iyād iti ||1||
athātaḥ śiṣyopanayanīyam adhyāyaṃ vyākhyāsyāmaḥ
||
brāhmaṇakṣatriyavaiśyānām anyatamam anva⸤yaḥ| vayasaurya śaucācāra vinaya śakti bala medhā dhṛti smṛti pratipattiyuktaṃ tanu jihvauṣṭha dantāgram ṛjuvaktrākṣināsaṃ
prasannacittavākceṣṭaṃ kleśasahañ ca śiṣya⸤m upanayet|
sa hi guṇavān tasmai deyam ato viparītaguṇam
nopanayet ||
śūdram api guṇavantam anupanītam adhyāpayed ity
eke| upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu ti⸤thikaraṇamuhūrttanakṣatreṣū praśastāyān diśi
śucau deśe go ca sma
mātraṃ sthaṇḍilam upalipya darbhasaṃstarahitaṃ kṛtvā puṣpair ś ca pūjayitvā⸤ palāśodumbarabilvānāṃ samidbhir ghṛtam aktābhir ddārvīhaumikenāgnim
upasamādhāyājyaṃ juhuyāt | pratidaivatam ṛṣībhyaḥ śiṣyaṃ
svāhākāraṃ kārayet ||
brāhmaṇas trayāL⸤ṇāṃ rājanyo dvayasya vaiśyo
vaiśyasyaiva
tato 'gniṃ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt|
kāmakrodhalobhamohamānāhaṃkārerṣyāmātsaryapāruṣya paiśunyānṛtālasyā⸤yaśasyāni hitvā kaṣāyavāsasā nīcanakharomnāṃ
trivāraṃ śucinā satyabrahmacaryābhivādanapareṇa
bhavitavyaṃ mamānumate sthānagamanaśayanāśana⸤bhojanādhyayanapareṇa bhūtvā
matpriyahiteṣu varttitavyaṃ ato nyathā
varttamānasyādharmmo bhavati aphalā ca vidyā na ca prākāsyaṃ
prāpnuyāt |
ahaṃ vā tvayi samyak⸤varttamāne yady
ananyathādarśā syāt tadaiva na saubhāgyavidyāphalabhāk ca bhaveyaṃ
|
yasmād rogavatā
dharmmārthakāmamokṣāḥ prāthyante |
tasmā dvijadaridrasādhva⸤nāthābhyupagatapāṣaṇḍsthitānām
ātmabāndhavānām iva ātmabheṣajaiḥ | pratikartavyam evaṃ sādhur
bhavati | vyādhasākunikapatitayāpakarttṝṇāñ ca na pratika⸤rttavyaṃ evaṃ vidyāṃ prakāśate |
mittra dharmma kāma yaśansi cāvāprāpnoti ||
bhavati cātra ||
kṛṣttaṣūmīn tannidhane hanī dve
... śukle daye py evam
ahar dvisayāndhyaṃ |
akālavidyutstaL⸤nayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu ||
śmaśānayānādyatanāhaveṣu
tathotsavotyātikadarśaneṣu |
nādhyoyam anyeṣu ca yeṣu viprā
nādhīyate nāśucinā⸤ ca nityam
athāto 'dhyayanasaṃpradānīyaṃ vyākhyāsyāmaḥ ||
prāgabhihitaṃ saviṃśam adhyāyaśataṃ pañcasu
sthāneṣu ceti || tatra ...sthā⸤ne
dhyāyāḥ ṣaṭcatvāriṃśat |
ṣoḍśa nidānāni | daśa śārīcrāṇi | catvāriṃśac cikitsitāni |
aṣṭau kalpāḥ || ... bhavanti cātra
ślokāḥ ||
vedotpattiḥ śiṣyanaya⸤s
tathādhyayanadānikaḥ |
prabhāṣaṇāgraharaṇaḥ caryātha
yāntrikaḥ ||
śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanam |
agnikarmmajalaukākhyāvadhyāyo raktavarṇṇa⸤nam ||
doṣadhātumalādyānāṃ vijñānādhyāya eva ca |
karṇṇavyadha āmapakvamālayo vraṇitāsanaḥ ||
hitāhitau vraṇapraśno vraṇāsrāvaś ca yaḥ smṛtaḥ
|
kṛtyākṛtyavi⸤dhirvvyādhisamuddeśīya
eva ca ||
viniścayaḥ śastravidhau pranaṣṭajñānikas tathā |
śalyoddhṛtirvvraṇajñānaṃ dūtasvapnanidarśanam ||
pañcendriyaṃ tathā cachāyā svabhāvādvaikṛto' pi
ca
L⸤vāraṇo
yuktasenīya āturākramamiśrakau ||
sūmibhā
gā
gyo dravyagaṇaḥ saṃśuddhau samane ca
yaḥ |
dravyādīnāñ ca vijñānaṃ viśeṣe dravyagoparaḥ ||
rasajñānaṃ vamanārthamadhyāye recana⸤sya ca |
dravadravyavidhis tadvad annapānavidhiḥ śubhaḥ ||
sūcanāt sūtraṇāccaiva savanāccārthasantateḥ |
ṣaṭcatvāriṃśadadhyāyaṃ sūtrasthānaṃ pracakṣyate ||
vātavyādhikamarśānsi⸤ sāśmariś ca bhagandaraḥ |
kuṣṭhamehodarā mūḍha vidradhāḥ parisarpaṇam ||
granthivṛddhikṣudraśūka...bhagnāś ca mukharogikam |
hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa ||⸤
bhūtacintā
rajaḥśuddhirgnarbhāvakrāntireva ca ||
garbhasya ca vyākaraṇaṃ śarīrasya ca yatsmṛtam
||
pratyekamarmmanirddeśaḥ sirāvarṇṇanameva
ca |
sirāvyadho dhamanīnāṃ garbhiṇyā⸤
vyākṛtis tathā ||
nirddiṣṭāni daśautāni śārīrāṇi maharṣiṇā |
vijñānārthaṃ śarīrasya bhiṣajāṃ yogināmapi ||
dvivraṇīyo vraṇa sadyo bhagnānāṃ vātarogikam |
mahā⸤vātikamarśāṃsi sāśmariś ca bhagandaraḥ ||
kuṣṭhānāṃ mahatāñ cāpi maihikaṃ
paidikan tathā |
madhumehacikitsā ca tathā
codariṇāmapi ||
mūḍhagarbhacikitsā ca vidradhīnāṃ L⸤visarppiṇāṃ |
granthīnāṃ vṛddhyudaṃśānāṃ tathā ca
kṣudrarogikaṃ ||
śūkadoṣacikitsā ca tathā ca mukharogiṇām |
śophasyānāgatānāñ ca niṣedho miśrakan tathā ||
vyājīkarañ ca⸤ yat kṣīṇe
sarvvābādhaśamo pi ca |
medhāyuṣkaraṇañ cāpi ... svabhāvāc ca
nivāraṇam ||
nivṛttasantāpakaraṃ kīrttitañ ca rasāyanaṃ |
mnehopayogikaḥ svedā vamane sa vireca⸤ne || bhra
tayor vyāpaccikitsā ca netrabastivibhāgikaḥ |
netrabastivibhāgikaṃ |
netrabastivipatsiddhis tathā
cottarabastikaṃ ||
nirūhakramasaṃjñañ ca tathaivāturasaṃjñitaṃ |
dhūmanastovidhiś cogrya⸤ś catvāriṃśad iti smṛtāḥ ||
prāyaścittaṃ praśamanaṃ cikitsā śāntikarmma ca
|
paryāyāḥstasya nirdeśāccikitsāsthānamucyate ||
annasya rakṣā vijñānaṃ sthāvarasyetarasya⸤ ca |
sarppadaṣṭaviṣaṃ jñānaṃ tasyaiva ca cikitsitaṃ ||
daundubhir mmūṣikāṇāñ ca
kīṭānāṅ kalpa eva ca |
aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpanāt ||
saviṃśama⸤dhyāya śatam evam etad
udīritaṃ |
ataḥ paraṃ svanāmnāntu tantramuttaramucyate ||
adhikṛtya kṛtaṃ yasmāt tantram etad upadravān |
aupadravika ityeṣa tasyāgratvān nirucyate ||
sandhau L⸤vartmasu śukle ca
kṛṣṇe sarvatra dṛṣṭiṣu |
saṃvijñānārtham adhyāyāḥ gadānāṃ tu prati
prati ||
cikitsāpratibhāgīyo
vātābhiṣyandavāraṇaḥ |
paittasya śleṣmalasyāpi raudhir asya tathai⸤va ca ||
lekharoganirodhaś ca
chedyānāṃ vartmadṛṣṭiṣu |
kriyākalpobhighātaś ca
tthās tac cikitsitaṃ ||
ghrāṇotthānāñ ca vijñānaṃ tad
gada pratiṣedhanaṃ |
prati⸤śyāyaniṣedhaś ca śirogatavijānanaṃ ||
cikitsā tad gadānāñ ca śālākye tantra ucyate |
navagrahākṛtijñānaṃ skandasya ca niṣedhanaṃ ||
apasmāraśakunyoś ca re⸤vatyāś ca
punaḥ pṛthak |
pūtanāyās tathāndhāyā maṇḍikā śītapūtanā ||
naigameṣacikitsā ca grahotpattiḥ sayonijāḥ |
kumāratantram ity etac chārīreṣu ca kīrtti⸤taṃ ||
jvarātisāraśoṣāṇāṃ gulmahṛdrogiṇām api |
pāṇḍūnāṃ raktapittasya mūrcchāyāḥ pānajāś ca ye ||
tṛṣṇāyāś charddihikkānāṃ
niṣedhaḥ śvāsakāsayoḥ |
sva⸤rabhedacikitsā ca
krimyudāvartinoḥ pṛthak ||
vimūcikārācakayormmūtrāghātavikṛcchrayoḥ |
iti kāyacikitsāyāḥ śeṣam atra prakīrttitaṃ||
amānuṣaniṣedhaś ca taL⸤thāpasmārikoparaḥ |
unmādapratiṣedhaś ca bhūtavidyā
nirucyate ||
rasabhedāḥ svasthavṛttaṃ yuktayas tāntrikāś ca
yāḥ |
doṣabhedā iti jñeyā adhyāyās tatra bhūṣaṇāḥ ||
śreṣṭhatvādutta⸤ttaraṃ hy etat
tantram āhurmmaharṣayaḥ |
bahvarthaṃ saṅgrahāc chreṣṭham uttaraṃ vāpi
paścimaṃ ||
śālākyatantraṃ kaumāraṃ cikitsā kāyikī ca
yāḥ |
bhūtavidyeti catvāri tantre tū⸤ttarasaṃjñite ||
vyājīkarā cakitsā ca ... rasāyanavidhis tathā |
viṣatantraṃ punaḥ kalpāḥ śalyajñānaṃ samantataḥ ||
ity aṣṭāṅgam idan tantram ādideveprakāśitaṃ |
⸤
ñ vidhinādhītya
yuñjānā ...
bhavanti prāṇadā bhuvi ||
etad avasyamadhyeyaṃ adhītya
ca karmmāpy avasyam upāsitavyaṃ ubhayajño hi
bhiṣagrājārho bhavati ||
bhavati cātra ||
yas tu kevala⸤śāstrajñaḥ
karmmasvapariniṣṭhataḥ |
sa muhyaty āturaṃ prāpya prāpya bhīrur ivāhavaṃ ||
yastu karmmasu niṣṇāto dhāṣṭyācchāstrabahiṣkṛtaḥ |
sa satsu pūjān nāpnoti vadhañ cā⸤rcchati
rājataḥ ||
ubhāvetāvanipuṇāvasam
arthau cikitsittaṃ |
ardhavedadharāvetāvekapakṣāv iva dvijau ||
oṣadhyo'mṛtakalpās tu śastrāśaniviṣopamāḥ |
ajñenoL⸤pahitāstāsyusmāttamparivarjayet ||
snehādiṣvanabhijñās tu chedyādiṣu ca karmmasu |
mārayanti naraṃ lobhāt kuvaidyā nṛpadoṣataḥ ||
yas tūbhayajño matimān sa⸤ samartho'thasādhane |
āhave karmma nirvvoḍhuṃ dvicakra syandano yathā ||
vatsa yathā adhyeyaṃ tathopadhāraya
svocyamānaṃ | atha śucaye kṛtaṃ aṅgalāya
kṛtottarā⸤saṅgāyopasthitāyādhyayanakāle śiṣyāya |
yathāśaktito gururupadiśet padaṃ padaṃ pādaṃ pādaṃ ślokaṃ vā te ca
krame yaśa bhūyaḥ sandheyāḥ | evam ekaikaśo⸤ ghaṭayed ātmānañ cātra paṭhed adrutam avilaṃbitam
ananunāsikaṃ nāvyaktātinipīḍitavarṇṇam
akṣibhruvauṣṭhahasttair anataṃ susaṃskṛtaṃ nātyuccair nnātinīcaiḥ
sva pa⸤ṭhet tayor adhīyānayor nna cāntareṇa kaś cid
vrajed iti || .........
śucir gguruparo dakṣās tandrīnidrāvivarjjitaḥ |
paṭhann etena vidhinā śiṣyaḥ śāstrāntam āpnuyāt⸤ ||
vāksauṣṭhaverthavijñāne
prāgalbhye karmmanaipuṇe |
tadabhyāse ca siddhau ca
yatetādhyayanāntaga iti || 3 ||
(From folio 8r6)
athātaḥ prabhāṣaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
adhigataL⸤m apy adhyayanam ananubhāṣitam arthataḥ
kharasya candanabhāra iva
kevalaṃ pariśramakaro bhavati ||
tasmāt saviṃśam adhyāyaśatam anupadapādaślokam
avasyam anuvarṇṇitavyaṃ | kasmāt sū⸤kṣmā hi
dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmmacsirāsnāyusandhyasthivibhāgāḥ
| garbhasaṃbhavadravyasamūhavibhāgāś ca | tathā
pranaṣṭaśalyoddharaṇavraṇavi⸤niścayabhagnavikalpāḥ |
sādhyayāpy apratyākhyeyatā ca vikārāṇām
ecvam ādayaś ca
sahasraśo 'nye viśeṣāḥ | ye cintyamānā
vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ⸤ punar
alpabuddhes tasmād avasyam anuvarṇṇayitavyaṃ ||
anyaśāstra vicṣayopapannānāñ cārthānām ihopanītānām arthavaśāt
teṣān tad vidyaibhya eva vyākhyānam anuśrotavyaṃ || na⸤
hy ekasmiñ chāstre
msarvvaśāstrāṇām
avarodhaḥ karttuṃ śakya iti || 0 ||
śāstram ekam adhīyāno na
vidyāc chāstraniścayaṃ |
tasmād bahuśrutaḥ śāstraṃ
vijānīyāc cikitsakaḥ ||
śāstraṃ guru⸤mukhodgīrṇṇam
ādāyopāsya cāsakṛt |
yaḥ karmma kurute vaidyaḥ sa vaidyo 'nye tu taskarāḥ ||
opadhenavam aurabhraṃ
mausauśrutaṃ
pauṣkalāvataṃ |
śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirddiśed
iti ||
L⸤ || 4 ||
(From folio 9r1)
athāto 'gropaharaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
trividhaṃ karmma pūrvvakarmma
pradhānakarmma paścātkarmma
iti | tad vyādhīṃ pratyupadekṣyāmaḥ ||
asya tu
śāstrasya śastrakarmmaprādhānyāt |
pūrvvaśastra⸤saṃbhārānevopadekṣyāmaḥ ||
tacca śastrakarmmāṣṭavidhaṃ
bhavati | tadyathā || c chedyaṃ bhedyaṃ lekhyaṃ
vedhyaṃmeṣyaṃ āhāryaṃ viśrāvyaṃ sīvyamiti
||
ato'nyat karmma cikīrṣuṇā
pūrvvamevopakalpayita⸤vyāni bhavanti || tadyathā
yantraśastrakṣārāgniśalākāpicuplotapatracsūtraghṛtamadhupayastailatarppaṇakaṣāyālapanakalkaśītodakavyajanakaṭāhādīni
parikarmmiṇaś ca sni⸤gdhāsthirā balavantaḥ |
tataḥ praśasteṣu
tithikaraṇamuhūrttanakṣatrecṣu
dadhyakṣatānnapānaratnair vviprān ś cārccayitvā
kṛtabalimaṅgalasvastivācanaṃ bhuktavantamāturaṃ
prāgmukhamu⸤paveśya yantrayitvā
marmmamisirāsnāyumasandhyasthidhamanīḥ
pariharann acnulomaṃ śastran
nidadhyādāpūyadarśanāt
sakṛdevopaharecchastramāśu ca | mahatsvapi ca
pākeṣu dvyaṅgulantrya⸤ṅguṅgulāntaraṃ
vā śastrapadamuktaṃ ||
tatrāyato viṣāla
smamassuvibhakta iti
vraṇāḥ
ekena vā vraṇena na viśudhyati
tato'parāṃbudvyāpekṣāntaraṃ vraṇaṅkuryāt ||
bhavati cātra ||
L⸤āyataś ca
viśālaś ca sūvibhakto nirāśrayaḥ
|
prāptakālakṛtaś caiva vraṇaḥ karmmaṇi saśyate ||
sauryamāśukriyātīkṣṇaṃ
śastramasvedavepathuḥ |
amasaṃmohaś ca vaidyasya...⸤
śastrakarmmaṇi pūjyate ||
yato yato gatiṃ
vidyādutsaṅgo yatra yatra cac |
tatra tatra vraṇaṅ kuryādyathā doṣo na tiṣṭhati ||
tatra
bhrūgaṇulalāṭākṣikūṭakakṣāvaṃkṣaṇeṣu
tiryak cheda uktaḥ |
⸤
ḍeanyathā
tu sirāsnāyukṣaṇanād atimātraṃ | vedanā cirācca
vraṇasaṃrocho
mānsakandīprādurbhāvaś
ca bhavati ||
mūḍhagarbhaudarāśmarībhagandaramukharāgeṣvabhuktavatāṃ
kurvvīta... ||
tataḥ⸤ śastram
avacārya śītābhir adbhiḥ pariṣiṃcya cāturam
āśvāsya ca
masamacntāt
paripīḍyāṃgulyā vraṇam
abhimṛsṛjya prakṣālya kaṣāyeṇa
plotenodakam ādāya tilakalkamadhusarppiḥ pra⸤gāḍhāṃ
varttiṃ praṇidhāya patreṇācchādya kavalikān datvā
bandhanopapādacyet || vedanārakṣoghnair ddhūpaitvā ||
guggulva gurumasarjja rasa vacā gaurasarṣapa lavaṇa nimba patrājya miśrai
rā⸤jyaśeṣeṇa cāsya prāṇān samālabheta ||
udakumbhāccāpo gṛhītvāprokṣayan rakṣākarmma
kuryāt ||
kṛtyānāṃ parirakṣārthan tathā rakṣobhayasya ca
|
rakṣākarmma kariṣyāmi ... brahmā tad
anumaL⸤nyatāṃ ||
nāgā piśācā gandharvvā yakṣārkṣāṃsyathagrahāḥ |
abhidravanti ye ye tvā brahmādyā ghnantu tān madā ||
pṛthivyāmantarīkṣe ca ye caranti niśācarāḥ |
dikṣu vāstuni ye cānye pāntu tvā⸤ te
namaskṛtāḥ ||
pāntu tvāmṛṣayo brāhamā vidyā rājarṣayastathā |
parvvatācś caiva nadyaś ca sarvvāḥ sarvve ca sāgarāḥ ||
agnī rakṣatu te jihvāṃ prāṇaṃ vāyustathaiva ca
|
somo vyānamapāna nte⸤ parjjanyaḥ parirakṣatu ||
udānaṃ vidyutaḥ pāntu samānaṃ
mstanayintnavaḥc
|
balamindro balapatirmmatiṃ vācaspatistathā ||
kāmānte pāntu gandharvvāḥ
satvamindro'bhirakṣatu |
prajñān te⸤ varuṇo rājā samudro nābhimaṇḍalaṃ ||
cakṣuḥ sūryo diśaḥ śrotrañ cacndramāḥ pātu
te manaḥ |
nakṣatrāṇi sadā rūpaṃ cchāyāṃ pātu niśā tava ||
retastvāpyāyayantvāpo romāṇyau⸤ṣadhayas tathā |
ākāśaṃ khāni te pātu dehan tava vasundharā ||
vaiśvānacraḥ śiraḥ pātu
viṣṇustava parākramaṃ |
pauruśaṃ puruṣaśreṣṭho brahmātmānaṃ bhuvau
dhruvaḥ ||
etā dehe viśe⸤ṣeṇa tava nityā hi
devatāḥ |
etāstāḥ satataṃ pāntu...
dīśantu ca nirāmayaṃ ||
etair vvedātmakair mmantraiḥ
kṛtyāvyādhivināśanaiḥ |
mayaivaṅ kṛtarakṣastvan dīrghamāyuravāpnuhi ||
tataḥ kṛtaraL⸤kṣākarmmamāturamagāraṃ praveśyācārikamupadiśet
tatastṛtīye'hani vimucyaivameva
badhnīyān na cainaṃ tvaramāṇai
rparedyurmmokṣayet
dvitīyadivasamokṣaṇādvigrathito vraṇaḥ | ⸤ cirādupasaṃrohatyugraruk bhavati |
ata ūrddhandeśakālabalācdīnyavekṣya
kaṣāyālepanabandhāhārādvidadhyān ||
na cainaṃ tvaramāraṇaḥ sāntadoṣaṃ rohayet | sa hyalpe⸤onāpyapacāreṇābhyantaramutsaṅgaṅ
kṛtvā bhūyo vikaroti |
tasmāctsuśuddhaṃ bahirabhyantarataś ca
vraṇaṃ saṃrohayet|
rūḍhepyajīrṇṇavyāyāmavyavāyādīn vivarjjayet ||
⸤
|| bhavati cātra ||
hemante ca vasante ca śiśire cāpi mokṣayet |
tryahācdvyahāccharadgrīṣmavarṣāsvapi ca buddhimān ||
atiyātiṣu rogeṣu nekṣatainaṃ vidhiṃ bhiṣak |
pradī⸤ptāṅgāravacchīghran tatra kuryāt
pratikriyāṃ ||
yāvedanā śastranicpātajātā tīvrā śarīre pratanoti jantoḥ |
ghṛtena
mā
sā
śāntimupaiti siktā koṣṇena yaṣṭīmadhukānvi⸤te
neti || hya||
... ||
(From folio 10v6)
athāto ṛtucaryāṃ
vyākhyāmsyāmaḥ ||
kālo hi bhagavān svayaṃbhūr anādimadhyanidhano
'tra ramasavyāpatsampattayo jīvitamaraṇe ca
manuṣyāṇām āyante mmassa mūL⸤kṣmām api kalān na līyata
iti kālaḥ || saṅkālayati kalayati vā bhūtānīti kālaḥ ||
tasya saṃvatsarātmano bhagavān ādityo
gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣa⸤māsarttcayanasaṃvatsarayugapratibhāgaṅ karoti ||
tatra laghvakṣinicpātamātro nimeṣaḥ |
pañcadaśanimeṣāḥ kāṣṭhā | triṃśatkāṣṭhā kalā | viṃśatikalā
muhūrttaḥ kalā⸤yā
daśabhāgaś ca | triṃśatmuhūrttam ahorātraṃ |
pañcadaśāhorātracḥ pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś ca tau
māsaḥ ||
tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ |
dvimā⸤sikam ṛtuṅ kṛtva ṣaḍṛtavo bhavanti | te ca
śiśiravasantagrīṣmacvarṣāśaraddhemantāḥ teṣan tapastapsyau śiśiraḥ | madhumādhavau vasantaḥ |
śuciśukrau grīṣmaḥ | nabhonabha⸤syau varṣāḥ | iṣorjau
śarat | sahaḥsahasyau hemanta
ḥ
i
ti ||
ta ecte śītoṣṇavarṣavātalakṣaṇāḥ |
candrādityayoḥ kālavibhāgakaratvād ayane dve bhavataḥ | dakṣiṇam
uttara⸤ñ ca | tayor ddakṣiṇaṃ varṣāśaraddhemantāḥ |
teṣu bhagavān āpyāyyate somaḥ |
amlalavaṇamadhurāś ca rasā balavanto bhavanti | uttarottarañ ca
sarvvaprāṇināṃ balam abhivardhate | uttaraṃ śiśiraL⸤vasantagrīṣmāḥ
| teṣu bhagavān āpyāyyate 'rkkaḥ | kaṭutiktakaṣā
yā
ya
ś ca rasā balavattarā bhavanti | uttarottarañ ca prāṇināṃ
balaṃ parihīyate ||
bhabhavati cātra ||
somaḥ kledayate bhūmīṃ
sūryaḥ śo⸤ṣayate
punaḥ |
tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ
||
athac khalv ayane yugapat saṃvatsaro bhavati
| te dve ayane varṣaḥ saṃvatsaraḥ parivatsaraḥ | iḍā vatsaraḥ |
iḍvatsa⸤ḍoraḥ
| vatsara ity evaṃ pañca pañca varṣāṇi | te pañca yugam iti saṃjñā
labhacnte sa eṣa nimeṣādir yugaparyantaḥ kālaś cakravat
parivarttamānaḥ kālacakra ity ucyate ||
evan dakṣiṇāya⸤ene
rātrir vvyākhyātā ||
iha tu
varṣāśaraddhemantavasantagrīṣmaprāvṛcṣaḥ ṣaḍṛtavo bhavanti |
doṣopacayaprakopapraśamanimittaṃ | te tu
bhādrapadādyair dvimāsike naivaṃ vyā⸤khyātāḥ || tadyathā bhadrapadāśvayujau
varṣāḥ | kārttikamārggaśīrṣau śacrat | pauṣamāghau hemantaḥ |
phālgunacaitrau vasantaḥ | vaiśākhajyeṣṭhau grīṣmaḥ |
āṣāḍhaśrāvaṇau prāvṛḍ i⸤ti ||
tatra varṣāsv auṣadhyas taruṇyo 'lpavīryā
āhāratvam upagatā vidahyante | āpaś cāprasannāḥ kṣitimalaprāyās
tās tūpayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmauL⸤...... klinnadehānān dehināṃ śīta vāta varṣa viṣṭambhitāgnīnāṃ
vidahyante | sa vidāhāt pittasañcayam
āpādayanti | sa sañcayaḥ śaraidi praviralameṇa vi⸤layaty upaśuṣyati paṅkārka kiraṇa pravilāyitaḥ paittikānc vyādhīn
janayati | tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā
balavatyo hemaṃte bhavanti | ⸤
āpaś ca praśāntāḥ | snigdhā atyarthaṅ gurvvyas tā upayujyamānāḥ |
c mandakiraṇatvād bhānoḥ satuṣāropa ṣṭaṃbhita dehānān dehinām
avidagdhāḥ snehād gauravād upalepi⸤tvāc ca śleṣmaṇaḥ sañcayam āpādayanti | sa sañcayo vasante
'crkka kiraṇa pravilāpitaḥ śleṣmikān
vyādhīn janayati | tā evauṣadhyo grīṣmaniḥsārā rūkṣā⸤
atimātralaghvyo bhavaty āpaś ca tā upayujyamānāḥ |
sūryapratācpopaśoṣitadehānāṃ dehināṃ raukṣyāl lāghavāc ca
vāyoḥ sañcayam āpādayanti | sa sañcayaḥ prāvṛṣi cā⸤tyarthañ jalopaklinnāyāṃ bhūmau yāti
klinnadehānān dehināṃ śītavātavarṣerito vātikān vyādhīn janayati |
evam eṣan doṣāṇāṃ sañcayaprakopahetur uktāḥ ||
tatra varśāhemantaL⸤grīṣmeṣu
sañcitānāṃ doṣāṇāṃ śaradvasantaprāvṛṭsu ca
prakupitānāṃ nirharaṇaṃ |
tatra paittikānāṃ vyādhīnāṃ hemante vyupaśamaḥ
| ślaiṣmikānāṃ nidāghe vātikānāṃ
śaradi | svabhāvatas tv e⸤ḍote
sañcayaprakopopaśamākhyātāḥ ||
tatra divasa pūrvvāhṇe vasantacsya liṅgaṃ |
madhyāhne grīṣmasya | aparāhṇe prāvṛḍliṇgaṃ | pradoṣe vārṣikāṃ |
śāradam ardharātre | pratyuṣa⸤dvimisi
hemantam upalakṣayet | evam ahorātram api varṣam iva
śītocṣṇavarṣadoṣopacayaprakopopaśamair jjānīyāt ||
tatra vyāpanneṣv ṛtuṣv avyāpannā oṣadhayo
bhava⸤nty āpaś ca | tāṃ tūpayujyamānāḥ
prāṇāyurbbalavīryaujaskaryo bhavantic |
tāmāsāṃ punar vyāpado
dṛṣṭakāritāni ṣītoṣṇavātavarṣāṇi | khalu viparītāny auṣadhīr
vyāpāda⸤yanty āpaś ca ||
tāmāsām upayogād
vividharogaprādurbhāvo marakoc vā
bhavati ||
kadācid avyāpanneṣv api
kṛtyābhiśāparakṣaḥkrodhād adharmair uṣasyante janapadāḥ | ⸤ viṣauṣadhipuṣpagandhena vā vāyunopanītena |
kāsaśvāsapratisyāyaśirorogajvarair upatapyante prajāḥ |
grahanakṣatracaritair vvā |
śayanāmasanayānavāhanamaṇiraL⸤tnopakaraṇagarhitalakṣaṇaprādurbhāvair
vvā
jāto 'tra | parityāga śānti prāyaścitta bali maṅgala japa homopahārejyāñjali namaskāra tapo niyama dayā dāna dīkṣābhyupaga⸤ma devatā brāhmaṇa guru parair bhavitavyam e aṃ sādhur bhavati
||
bhavati cātra ||c
svaguṇair api yukteṣu viparīteṣu vā punaḥ |
viṣameṣv api vā doṣā kupyanty ṛtuṣu dehinām iti⸤||
bhra||
|| ||
(From folio 13r3)
athāto yantravidhim adhyāyaṃ vyākhyāsyāmaḥ ||
tvahyāctsasandhiśrotaḥ
snāyvasthikoṣṭhagataśalyād
dharaṇārtham upadiśyate |
yantraśatam ekottaram atra⸤
hastayantram eva pradhānatamaṃ yantrāṇām avagaccha tadadhīnatvād
yantrackarmmaṇāṃ ||
tatra manaḥśarīrābādhakarāṇi śalyāni
teṣāmābharaṇopāyo yantrāṇi
tāni ṣaṭprakā⸤rāṇi bhavanti | tad
yathā || svastikayantrāṇi | sandaṃśayantrāṇi | tāḍayantrāṇi |
nāḍīyantrāṇi | śalākāyantrāṇi | upayantrāṇi ceti ||
tatra caturvviṃśatiḥ svastikayantrāL⸤ṇi | dve saṃdaṃśayantre
| dve eva tāḍayantre | viṃśatināḍyaḥ | aṣṭāviṃśati śalākāḥ |
pañcaviṃśatir upayantrāṇiṇīti |
tāni prāyaśo lohāni bhavanti | tatpratirūpakāṇi
vā ta⸤dalābhe
tatra nānāprakārāṇāṃ vyāḍoḍānāṃ mṛgapakṣiṇāṃ mukhair
mmuckhāni yantrāṇāṃ prāyaśaḥ sadṛśāni
bhavanti | tasmātt sārūpyād āgamādupadeśād
anyatradarśanāt | ⸤
tṛ yuktitaś ca kārayet
||
samāhitāni yantrāṇi kharaślakṣṇamuckhāni ca |
sudṛḍhāni surūpāṇi sugrahāṇi ca
kārayet ||
svastikayantrāṇy aṣṭādaśāṅgulāni | ⸤
siṃhavyāghratarakṣvṛkṣakadvīpimārjjāraśṛgālamṛgervvārukākackaṅkakuraracāsabhāsaśaśadyātyulūkacīrillaśyenagṛddhrotkrosabhṛṅgarājāñjalikarṇṇāva⸤bhañjananandimukhamukhāni | masūyūrākṛtibhiḥ
kīlair avaddhāni | mūleṅkuśavaṭavṛttavāraṅgāṇi
| asthividaṣṭaśalyoddharaṇārtham upadiśyante ||
sanigrahānugrahau saṃdaṃśau ṣoḍaL⸤śāṅgulau |
tvagmāṃsasirāsnāyugataśalyoddharaṇārtham
upadiśyete |
tāḍayantre dve | dvādaśāṅgule
matsyanālakavadekanāla.......................................⸤ke
karṇṇanāsāśrotrogataśalyoddharaṇārthaṃ
|
nāḍīyantrāṇyanekacprakārāṇya
nekaprayojanānyanekatomukhānyubhayatomukhāni
| śrotogataglaśalyoddharaṇārthaṃ⸤
kriyāsaukaryārthamācūṣaṇārthaṃ
rogadarśanārthañ ca | tāni srotocdvārapariṇāhāni
yathāyogapradīrghāṇi bhavanti | tatra
bhagandarārṇo'rbbudavraṇabastyuttarabasti⸤mūtravṛddhidakodaradhūmaniruddhaprakāśasanniruddhagudayantrācṇy
alābūśṛṅgayantrāṇi copariṣṭād
vakṣyāmaḥ |
śalākāyantrāṇyapi nānāprakārāṇi nānāprayoja⸤nāni yathāyogapariṇāhapradīrghāṇi bhavanti | teṣāṃ
gaṇḍūpadacśarapuṅkhasarppahanu |
baḍiśamukhe dve dve |
eṣaṇadavyūhanacālanāharaṇārtham upadiśyante
| masūra⸤dalamātramukhe dve | kiṃcid ānatāgre
srotogataśalyāddharaṇārthaṃ ṣaṭ
kārpyāmasakṛtoṣṇīṣṇāṇi | pramārjjanakriyāsu
| kṣārauṣadhapraṇidhānārthan trīṇi darvvyākṛtīni khallamuL⸤khāni | jaṃbbaṣṭajambujasavadanānyagnikarmmāṇi
trīṇi trīṇi | nāmārbbudaharaṇārtham ekaṃ
kolāsthidalabhaya3mātraṃ
khallatīkṣṇoṣṭhaṃ | añjanārtham ekaṃ kalāyaparimaṇḍalam ubhayato
mukulāgraṃ | mū⸤ḍotramārggaviśudhyartham
ekaṃ mālatīpuṣpa...vṛttāgrapramāṇaparimaṇḍaclam iti |
upayantrāṇyapi
rajjuveṇikācarmmāntavalkalalatāvastrāṣṭhīlāmsmāntam
udgarapāṇipādata⸤lāṅgulijihva(hvā)dantanakhamukhabālāśmaśākhāṣṭhīvanapravāhanacharṣāmaskārttagatani kṣārāgnibheṣajāni
ceti ||
etāni dehe sarvvasmin
dehamssyāvayave tathā |
sandhau⸤ koṣṭhe
dhamanyā ca ... yathāyogaṃ prayojayet ||
yantrakarmmāṇi tu
duṣṭacvraṇabandhanavyañjanavarttanabhrāmaṇapīḍanatāḍananivaraṇavivaraṇasīvanamārggaśodhanavika⸤rṣaṇāharaṇāñchanonnamanaviramaṇabhañjanonmathanacūṣaṇaiṣacṇadāraṇaṛjūkaraṇaprakṣālanapradhamanapramārjjanāni
caturvviṅśatir bhavati ||
svaburdhyā
vibhaje⸤dyujyāyantrakarmmāṇi buddhimān |
asaṃkhyeyavikalpatvāc chalyānām iti niścayaḥ ||
tatrātisthūlam asāram
atidīrgha matihrsvaL⸤magrāhi
vakraṃ sithilam atyunnataṃ mṛdukīlaṃ mṛdupāsaṃ mṛdumukham iti
dvādaśa yantrantrādoṣāḥ ||
etair
ddoṣair
vvimuktaṃ tu yantram aṣṭādaśāṅgulaṃ |
praśastaṃ bhiṣajā jñeyaṃ tadvi karmmasu yojaye⸤t ||
dṛśyaṃ siṃhamukhādyais tra
gūḍhaṃ kaṅkamukhādibhiḥ |
śalyaṃ svacstikyantraistra nirharet ta
bhiṣakchanaiḥ ||
vivarttate sādhv avagāhate ca gṛhṇāti
gṛhyoddharate ca yasmāt |
yasmāt smṛtaṃ kaṅkamukhaṃ pradhānaṃ
sthāneṣu sarvveṣv avikāriyac cetic || ṅ ||
(From folio 15r3b)
athātaḥ śastrāvacāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ
||
ekaviṃśatiḥ śastrāṇi bhavanti | tad ya⸤thā || maṇḍalāgrārddhamaṇḍalāgra| karapatra𑑚 vṛddhipatra𑑚 nakhaśastra𑑚 mu𑑎cdrikotpalapatrakādhyarddhadhārā𑑚 sūcī kuśapatrāṭāmukha śarārīmukhāntarmmukha𑑍 trikurccaka𑑍 kuṭhārikā| ⸤vrīhimukhārā| vetasapatra𑑚 baḍiśa dantaśaṃkveṣaṇya iti |
tatra cmaṇḍalāgram arddhamaṇḍalāgrakarapatrāṇi cchedane lekhane
copadiśyante | vṛddhipatra nakhaśastra mudrikotpa𑑎⸤lapatrakādhyarddhadhārāṇi bhedane cchedane copayujyante |
sūcī kuṭhārikā vrīhimukhārā𑑍 vetasapatrāṇi vedhane | eṣaṇy
eṣaṇe | anulomāḥ karīrāḥ śastravṛttāś ca | sūcī baḍiśaL⸤danta śakuś cāharaṇe |
kuśapatrāṭāmukha𑑍śarārimukhāntarmmukhatrikurccakāni viśrāvaṇe | sūcī sīvyana ity
aṣṭavidhaḥ | śastrāṇāṃ karmmāṇy upayogo vyākhyātaḥ ||
teṣāṃ yathāyogaṃ grahaṇaṃ ⸤| karmmasv
eṣa śastragrahaṇasamāsaḥ | vṛddhipatraṃ tu
vṛttaphalasādhāracṇe bhāge gṛhṇīyāt | bhedanāny evaṃ sarvvāṇi
| vṛddhipatravad arddhamaṇḍalāgraṃ kiṃcid uttānapāṇinā lekhane ⸤bahuśo vacārya vṛttāgreṇa viśrāvaṇāni | viśeṣeṇa tu
bālavṛddhacsukumārabhīrunārīṇāṃ rājñāṃ rājamātrāṇāṃ vā
trikurccakena viśrāvayet |
talapracchādita vṛttāgram aṅguṣṭha⸤pradeśinībhyāṃ vrīhimukhaṃ | kuṭhārikām vāmahastagṛhītapucchān
dakṣicṇahastāṅguṣṭhāvaṣṭabdhayā madhyamayāṅgulyā nihanyāt |
tatra karapatrārāvetasapatrabaḍiśadanta śaṃkveṣaṇī⸤r mmūle pradeśinīprayuktaṃ |
mudrikāsadṛśan nakhākāraśastramukhañ
caturvvecdhanaṃ sūkṣma torāvabaddhaṃ mudrikāśastran
teṣān teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ |
tatra nakhavarddha⸤naiṣaṇyāv
aṣṭāṅgulyau sūcyo vakṣyante | śeṣāṇi tu ṣaḍaṅgulāni tāni sugrahāṇi
sudhārāṇi surūpāṇi sulohāni sudhautāni samāñcitamukhāni ceti
śastrasampat |
tatra dhārā bhedanānāṃ L⸤𑑎
māsurī | lekhanānām arddham
a
ā
sūrī | vedhyānām viśrāvaṇāñ ca kaiśikī
| chedanānām arddhakaiśikī |
baḍiśadantaśaṃku cānatāgre |
tīkṣṇakaṇṭakaprathamayava⸤patramukhī yavapatrā eṣaṇī
gaṇḍūpadākāramukhī ceti ||
tatra vakraṃ c| kuṇṭhaṃ khaṇḍa kharadhārātisthūlam atyalpam atidīrgham atihrasvam ity
aṣṭau śastradoṣāḥ | ato viparī⸤taguṇam ādadyād anyatra
karapatrāt | tad dhi kharadhāram asthicchedanā𑑎crthaṃ |
teṣān nimānī ślakṣṇasilikā dhārāsaṃpādanārthaṃ
śālmalīphalakañ ceti ||
yadā su⸤niśitaṃ śastraṃ
romavāhi susaṃsthitaḥ |
sugṛhītaṃ pramāṇena𑑍 tacdā śastran
nipātayet ||
anuśastrāṇi tvak_kṣāra sphaṭika kāca kuravinda jalaukāgni nakhapatrāṇi ⸤śiśūnāṃ
śastrabhīrūṇām anuśastrāṇi yojayet |
tvak_kṣārādicacturvvarggam bhedye cchedye ca buddhimān ||
āhārye cchedye bhede ca𑑍
nakhaṃ śakyeṣu yojayet |
vidhiḥ pravakṣyate pa𑑎⸤ścād
agnikṣārajalaukasāṃ |
ye syur mmukhagatā rogā netravarmmagatāś ca ye
|
gojī śephālikā śākapatrair vviśrāvayet tu tāṃ
||
śastrāny etāni matimān śuddhasaikyāyasāni tu |
kāraL⸤yet
karaṇaprāptaḥ karmmāraḥ karmmakovida iti || 8|| 0 ||
(From folio 16v1)
athāto yogyāsūtrīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
adhigatasarvvaśāstram api
śiṣyaṃ yogyāṃ kārayet | cchedyādīṣu snehā⸤di ca karmmapatham upadiśyet | bahuśruto'py akṛtayogyaḥ
karmmasvacyogyo bhavati ||
tatra
puṣpaphalālāvutrapuṣervvārukaprabhṛtiṣu
cchedyaviśeṣān darśayet | utkarttanāpa⸤karttanāni copadiśyet
|
dṛtibastiprasevakapūrṇṇeṣu
bhedyayogyāṃc | saromṇi carmmātane lekhyasya
mṛtapaśumahiṣāśvaśirāsūtpalanāleṣu
vedhyasya | ghuṇopahatakāṣṭha⸤bhraveṇunalanāḍīśuṣkālābumukheṣveṣyasya
| panasabiṃbīphalamacjjāmṛtapaśudanteṣvāhāryasya |
sūkṣmaghanavastrāntamṛducarmmāntayoḥ
sīvyasya | mṛduvadhramāṃsapesyu⸤tpalanāleṣu ca
karṇṇasandhibandhayogyāṃ |
pumstamayapuruśāṅgapractyaṅgeṣu
bandhanayogyāṃ | ghaṭālāvumukheṣu vastivraṇavastipīḍanayogyāṃ |
netrapraṇidhānabastipīḍana⸤yor iti || 0 ||
evam ādiṣu medhāvī yogyā karmmaṇy aśeṣataḥ |
yasya yasyeha sādharmmyan
tatra yogyāñ ca kārayet || ḍe ||
(From folio 16r6)
athāto viśikhānupraveL⸤śanīyaṃ vyākhyāsyāmaḥ ||
adhigatatantreṇaupāsitatantrārthena
dṛṣṭakarmmaṇā kṛtayogyena śāstrārthaṃ nigadatā rājānujñātena
vaidyena viśikhā⸤ caritavyā | nīcanakharomṇā ṣucinā
śucivastraparihitena cchatracvatā
sopānatkenānuddhataveṣena sumanasā
kalyāṇābhivyāhāreṇākuhakena
bandhubhūtena bhūtā⸤nāṃ sahāyavatā |
tato
dūtanimittaśakunamaṅgalānulomyenāctura gṛham
āgamyopaviśyāturam abhipaśyet spṛśet pṛcchec ca tribhir etair
vvijñānopāyaiḥ | dīrgham āyuṣo
'lpāyuśo veditavyā |
tatra dṛṣṭvā
śarīropacayāpayaucvaṇṇavaikṛticchāyāñ cāturasya bhiṣagjānīyāt
| spṛṣṭvā śītoṣṇādīn sparśaviśeṣā viparītā⸤ viparītān
jvaraśophādīn || pṛṣṭvā deśaṃ kālañ
cātisātmyacmātaṅkamutpatti vedanāsamucchrāyo
balābalamagniṃ vātamūtrapurīṣāṇāma pravṛttipravṛttīñ ceti⸤ ||
bhavati cātra ||
mithyādṛṣṭyā vikārā hi durākhyātās tathaiva ca
|
tathā duṣparispṛṣṭāś ca mohayeyuś cikitsakaṃ ||
tasmāt parīkṣyaḥ satataṃbhiṣajāsiddhimicchatā
| yuktito vyādhayaḥ L⸤sarvve pramāṇair ddarśanādibhiḥ ||
evam abhisamīkṣya sādhyāṃ sādhayed
yāpyān yāpayed asādhyān nopakramet |
parisaṃvatsaroṣitānś ca vikārān prāyaśaḥ
parivarjjayet ||
tatra sādhyā api⸤
ḍo vyādhayaḥ prāyaśo
duścikitsā bhavanti |
śrotriyanṛpatistrībālacvṛddhabhīru durbbala vaidyavidagdha vyādhigūhaka daridra kṛpaṇa krodhanānātmavatāt ||
bhavati cātra ||
strībhiḥ⸤
ñ
sahāmsyaṃ saṃvādaṃ parihāsañ ca
varjjayet |
dattantābhir nna gṛhṇīyād acnnād anyad bhiṣadeti || ḍo ||
vedotpattiśiṣyadīkṣādānam adhyayanasya ca |
prabhāṣaṇañ cāgraharaṃ mṛtu⸤caryā
tathaiva ca ||
yantraṃ śastrāvacārañ ca
yogyā sūtrīyam eva ca |
viśickhānupraveśañ ca proktaṃ
vai prathamo daśa || ḍo ||
(From folio 17v4)
athātaḥ kṣārapākavidhim adhyāyaṃ vyākhyāsyāmaḥ
||
anu⸤śastrebhyaḥ
kṣāraḥ pradhānatamo bhavati |
cchedyabhedyalekhyakaraṇādvicśeṣakriyāvacāraṇācca |
tatra kṣaraṇāt kṣaṇanādvā kṣāraḥ |
nānauṣadhisamavāyāttridoṣaghnaḥ |
śuklatvā⸤... t saumyas tasya saumyasyāpi sato dadahanapacanadāraṇaśaktir
aviruddhā | sa khalv āgneyauṣadhibhūyiṣṭhāt kaṭukaḥ | uṣṇastīkṣṇaḥ
pācano vilāyanaḥ | śoL⸤dhano
ropaṇaḥ śoṣaṇaḥ stambhanollekhana krimyāmakaphaviṣamedasām
upahantā puṃstvasya cātisevitaḥ |
sa dvividhaḥ pratisāraṇīyaḥ | pānīyaś ca
tatra pratisāraṇīyaḥ | kuṣṭha kiṭibha dardru ⸤maṇḍala kilāsa bhagandarārśorbbuda duṣṭa vraṇa nāḍī carma kīlactilakālakanaccha vyaṅga bāhya krimi viṣādiṣu copadiśyate ||
saptasu ca mukharogeṣūpajihvopaku⸤śadantavaidarbhamedajoṣṭhaprakopeṣu
trisṛṣu ca rohiṇīṣu
eteṣvecvānuśastra pātanam
uktaṃ |
pānīyastu
gulmodarāgnisaṅgājīrṇṇānāhaśarkkarāśmaryabhyantarakrimivi⸤ṣārśaḥmūsūcopayujyate ||
arthetara cikīrṣuḥ śacradi śucir upavasan
praśastadeśajātam anupahataṃ madhyamavayasaṅ kāla muṣkakam
adhivāsyāparedyuḥ pā⸤tayitvā kāṇḍasaḥ prakalpya
nivātadeśe citiṅ kṛtvātilanāclair ādīpayet
| yathopaśānte'gnau tadbhasma pṛthaggṛhṇīyāt | bhasmaśarkkarāś ca
|| athānenaiva kalpena⸤
kuṭajapalāśāśvakarṇṇapāribhadrakabibhītakāragvadhatilvakārkkasnuhāpāmārgganaktamālavṛṣakadalīcitrakendranduyavṛkṣāsphotāśvamārakasaptacchadāgnimanḥ || catasraḥ L⸤kośātakyaḥ samūlaphalaśākhāpatrān dahet
tataḥ kṣāradroṇam udakadroṇaiḥ ṣaḍbhir āloḍya mūtraiś ca
yathoktair mmahati kaṭāhe śanaiḥ śanair ddarvyāvaghaṭṭayan vipacet
sa yadā bhavatyaccho⸤ raktastīkṣṇāḥ picchilaś ca tam
ādāyeta raṃ saṃsṛjya punar api pākac
yādhiśrayet tata eva cakṣārodaka
kuḍavamadhyarddhaṅ kṛtvā panayet tataḥ kaṭaśarkkarābhasmaśarkkarā
ś ca | ⸤ḍo kṣīre
pakaśaṃkhanābhīragnivarṇṇāḥ kṛtyāyase pātre
tasmin kṣācrodake niṣicya |
piṣṭvā tathaiva ca
pratīvāyo yathā lābhaṃ
dantīcitrakalāṅgalīpūtīkapravālatāla⸤pattrī
viḍasauvarccikākanakakṣīrīhiṃguvacātiviṣāśuktīcḥślakṣṇacūrṇṇāṅ
kṛtvā nidadhyāt |
satatam apramattaś ca darvvyāvaghaṭayan vipacet | sa yathā
nātisāndro nāti⸤dravaś ca bhavati tathā prayateta |
athainam āgatapākam avatāryānucguptam āyase kumbhe nidadhyāt |
kṣīṇabale ca kṣārodakam āvaped balakaraṇārthaṃ
||
bhavati ||
naivātitī⸤kṣṇo na
mṛduḥ śuklaḥ ślakṣṇoti picchilaḥ |
aviṣyandī śivaḥ śīghraḥ kṣāro hy aṣṭaguṇaḥ smṛtaḥ ||
atyauṣṇam atipaicchilyam atitaikṣṇyavisarppitā
|
atyarthaṃ mārddavaṃ śaityam atyarthaṃ sāndram eL⸤va ca ||
hīnauṣadhyavipakvatvaṃ kṣāra doṣa nava smṛtāḥ
||
tatra kṣārasādhyavyādhiṃ vyādhitam upaveśya
nivātā saṃbādhe deśe
agropaharaṇīyoktopasaṃbhārasaṃbhṛtatanoḥ | anyatamama⸤vaghṛṣyāvalikhya pracchayitvā vā śalāka...yā kṣāraṃ pratisārya vākchactamātram upaikṣeta ||
tasmin nipatite vyādhau kṛṣṇatā dagdhalakṣaṇaṃ
|
tatrāvarggaḥ samanaḥ
sarppirmmadhusa⸤māyutaḥ ||
atha cet sthiramūlatvāt kṣāradagdhan na
dīryate |
idamālecpanan tatra śīghraṃ samavacārayet ||
amlakāñjikabījānāṃ tilāṃ madhukameva ca |
prapiṣya samabhāgā⸤ni tenaivamanulepayet ||
tilakalkaḥ samadhuko ghṛtākto
vraṇalecpaṇaḥ |
rasenāmlena tīkṣṇena vīryoṣṇena tathaiva ca ||
āgneyai...nāgni sadṛśaḥ
kathaṃ kṣāraḥ praśāmya⸤ti |
evañ cen manyase vatsa procyamānaṃ śṛṇuṣva me ||
amlavarjyācrasāṃ
kṣāre sarvvāneva vibhāvayet |
kaṭukas tatra bhūyiṣṭho lavaṇonurasas tathā |
amlena masaha saṃyu⸤ktaḥ
sutīkṣṇolavaṇo rasaḥ |
mādhūryamāśu vrajati tīkṣṇabhāvañ ca muñcati
||
mādhūryayogān na dahed agnir agnir ivāplutaḥ || ...
L⸤tatra
samyagdagdhe vikāropasamo lāghavamanāśrāvaś ca
|| hīnetodadakaṇḍūjāḍyādi vyādhivṛddhiś ca |...⸤ḍo atidagdhe
dāhapākaśrāmāṅgamarddaklamāḥ pipāsāmaraṇañ cecti |
kṣāradagdhavraṇañ ca yathādoṣaṃ yathāvyādhiñ
copakrameta ||
atha kṣārakṛtyā bhavanti || durbbala⸤ḍebālasthavirabhīrusarvvāṅgaśūnodarīgarbhbhiṇīṛtumatīpravṛcddhajvarīpramehīrūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībā
uddhṛtodvṛttaphalayonayaś ca
tathā marmmasirā⸤snāyusandhitaruṇāsthisevanīgalanābhinakhāntarasephaḥśroctaḥsvalpamāṃsa
pradeśeṣv akṣṇoś ca na dadyād anyatra varmmarogāt ||
tatra kṣārasādhyeṣv api vyādhiṣu
sūna⸤gātram asthiśūlinam
annadveṣiṇaṃ hṛdayasandhipīḍopadrutañ cac
kṣāro na sādhayati ||
bhavati cātra ||
viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhavaty
alpamatiprayuktaḥ |
⸤satvapramattena sadāprayukto rogān nihanyād acireṇa
ghorānn iti || ḍo e ||
... ||
(From folio 19v6)
athāto 'gnikarmmavidhim vyākhyāsyāmaḥ ||
kṣārād agnir ggarīyān kriyāsu vyākhyātās
taddagdhāL⸤nāṃ rogāṇām apunarbhavāt |
svedaśastratakṣārair
aśakyānān tatsādhanāc ca ||
athaimāni dahanopakaraṇāni
bhavanti | pippalyajāsakṛdgodantaśaraśalākājaṃbboṣṭhetaralā⸤ha kṣaudraguḍasnehādīni | tatra
pippalyajāśakṛdgocdantaśaraśalākāstvaggatānāṃ | jaṃbboṣṭhetaralāhā
mānsagatānāṃ | kṣaudraguḍasnehāḥ sirāsnāyu⸤sandhyasthigatānāṃ |
tatrāgnikarmma sarvvarttuṣu
kuryād anyatra śaracdgrīṣmābhyāṃ | tatrāpyātyayike 'gnisādhye
vyādhau tatpratyanīkaṃ vidhiṃ kṛtvā
sarvvavyādhiṣv ṛtuṣu ca picchi⸤lam
annaṃ bhuktavataḥ |
tatra dvividhamagnidagdhamāhureke | tvagdagdhaṃ
mācnsadagdhañ ca | iha tu
sirāsnāyuṣusandhyasthiṣv api na pratiṣiddho
'gniḥ ||
tatra śabdaprādurbhāvo
durggandhatā⸤
tvaksaṃkocaś ca tvagdagdhe |
kapotavarṇṇatālpaśvayathuvedanatā
śuṣkasaṃkukuñcicitavraṇatā ca māṃmasadagdhe |
kṛṣṇonnatavraṇatā srāvamasannirodhaś ca
misirāsnāyudagdhe
rūkṣatāruṇatā karkkaL⸤śasthiravraṇatā ca
sandhyasthidagdhe ||
tatra śirorogādhimanthayorlalāṭaśaṃkhadeśeṣu dahed
vartmmarogeṣvārddranaktakapraticchannān dṛṣṭiṃ
kṛtvā vartmmaromakūpāṃ |
tvadyāṃsasirāsnāyusandhya⸤sthigatamugrarujaṃje vāyuṃvāyau |
duṣṭavraṇamucchritakaṭhinamāṃ
sagranthyarbbucdāpacīgalagaṇugṛddhrasīmasakagulmodarabhagandarārśaḥsandhiślīpadacarmmakīlatilakālakasi⸤thaṃrāccheda
nāḍīśoṇitātipravṛttiṣu cāgnikarmma kuryāt |
tatra vaclayabindurekhāpratisāraṇañ ceti |
dahanaviśeṣāḥ ||
bhavati cātra ||
rogasya saṃsthānamavekṣya dhīmān⸤ narasya marmmāṇi balābalañ ca |
vyādhin tatharttuñ ca samīkṣya sacmyak tato vyavasyed bhiṣag agnikarmma ||
tatra samyagdagdheṣu madhusarppirabhyaṅgoḥ ||
athemāni pariha⸤ret
pittaprakṛtimantaḥśoṇitaṃ | bhinnakoṣṭhamanuddhṛtaśalyaṃ
bālavṛddhabhīrudurbbalamanekavyādhipīḍitamasvedyāṃś ca ||
ata ūrddhvam itarathā dagdhaṃ vakṣyāmaḥ ||
tatra snigdhaṃ rūkṣañ cāL⸤śritya dravyam agnir ddahati | atisantapto
hi snehaḥ sūkṣmamārggānusāritvāttvagādīn
anupraviśyāśu dahati | tasmāt snehadagdhedhikā
rujā bhavati ||
tatra pluṣṭaṃ durddagdhaṃ samyagdagdham ati⸤dagdham iti caturvvidham agnidagdhaṃ bhavati | tatra
yadvivarṇṇaṃ uṣyate 'ticmātrantat pluṣṭaṃ |
yatrotpatti sphoṭanāstīvradāhadoṣavedanā cirāc
copaśāmyati tad duruddagdhaḥ | samyak⸤dagdham
anavagāḍhaṃ pakvatālavarṇṇaṃ susaṃsthita pūrvvalakṣaṇasaṃyuktañ ca |c
atidagdhe tu māṃsāvalaṃbanaṃ gātraviśleṣaḥ sandhi vaiguṇyaṃ
sirāsnāyusandhyasthivyāpādanaṃ jvara⸤dāhapipāsāmūrcchā copadravā bhavanti || sakrimiś cet |
vraṇaś cācsya cireṇopaharoty uparūḍhaś ca vivarṇṇo bhavati |
tad etac caturvvidham agnidagdhalakṣaṇam ānupūrvvoktaṃ pū⸤rvvakarmma prasādhakaṃ
pradhānaṃ bhavati ||
bhavati cātra ||
agninā kopitaṃ pittaṃ bhṛśañ jantoḥ pradhāvati |
tatastenaiva vegena raktañ cāpyupadīryate ||
tulyavīrye 'pyubhe hyete rasato dravyatas
tathā |
L⸤tenāsya
vedanātīvrā prakṛtyā ca vidahyate ||
sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca
bādhate |
dagdhasyopaśamārthāya ...⸤
cikitsā saṃpravakṣyate ||
pluṣṭasyāgnipratapanaṃ...
kāryamuṣṇan tathaucṣadhaṃ |
śarīre svinnabhūyiṣṭhe svinnaṃ bhavati śoṇitaṃ
||
prakṛtyā hyudakaṃ śītaṃ skandayatyathaśoṇi⸤thaṃ
etaṃ |
tasmāt sukhayati hyuṣṇan natu śītaṃ kathañcana ||
śītāmuṣṇāñ cac durddagdhe kriyāṃ kuryāt
tataḥ punaḥ |
ghṛtālepanasekāṃstu śītānevāsya kārayet ||
samyagdagdhe tu⸤kākṣīrīplakṣacandanagairikaiḥ |
sāmṛtaiḥ sarppiṣāyuktai rālepacṅ kārayed bhiṣak ||
grāmyānūpaiḥ sajalajaiḥ piṣṭair mmāṃsaiś ca
lepayet |
pittavidradhivaccainaṃ praśāṃ⸤tyoṣmānamācaret ||
atidagdhe tu śīrṇṇāni māṃsānyuddhṛtya
śītaclāṃ |
kriyāṃ kuryāccūrṇṇakāle...
śālitaṇḍulakaṇḍanaiḥ ||
tindukyātvakkaṣāyair vvā mṛdubhṛṣṭhair upācare⸤t |
vraṇaṃ guḍūcīpatrair vvā chādayed athacoḍakaiḥ ||
kriyāṅ kuryāc ca nikhilāṃ bhiṣak
pittavisarppavat ||
athedānīṃ dhūmopahatavidhānaṃ vakṣyāmaḥ |
śvasityādhmāti cātyarthaṃ kāsatekṣaL⸤vate bhṛśaṃ |
cakṣuṣaḥ paridāhaś ca rāgaś caivopajāyate ||
samadhūkan niśvasiti ghreyam anyanna vetti ca
|
tathaiva ca rasān sarvvān smṛtiś cāsyopahanyate ||
tṛṣṇādā⸤hajvarayutaḥ sīdatyarthañ ca mūrcchati |
dhūmopahata ityeṣac śṛṇu tasya cikitsitaṃ ||
sarppirikṣuraso drākṣā payo
vā śarkkarāṃbu vā |
madhurāmlān rasāś cā⸤pi vamanārthāya dāpayet ||
vamataḥ śudhyate koṣṭhadhūma gacndhaś ca naśyati |
anena vidhinā tasya kāsaś cāsau praṇasyataḥ ||
ādhmānacājvaraś caiva
tṛṣṇā dā⸤has tathaiva ca |
madhurair llavaṇāmlaiś ca ... kaṭukaiḥ kavaḍagrahaiḥ ||
c
vāntasya kaṇṭhaśuddhiḥ syāddhūmagandhaś ca
naśyati |
samyaggṛhṇātī viṣayān manaś cātra prasīdati ||
śirovirecanaṃ cāsmai dadyādyogena śāstravit |
tenāsya
śudhyate dṛṣṭiḥ śiraś caivāsya dehinaḥ ||
avidāhi laghu snigdhamāhārañ cāsya kalpayet |
uṣṇavāL⸤tātapair
ddagdhe śītaḥ kāryo vidhiḥ sadā ||
śītavarṣānilahate uṣṇa snigdhaś ca śasyate |
tathātitejasā dagdhe siddhir nnaikāntikī
bhave⸤d iti || 10 2 || 0 ||
(From page )
athāto jalāyuṣkādhyāyam vyāckhyāsyāmaḥ ||
nṛpāḍhya sukumāra bāla sthavira bhīru nārīṇām
anugrahārthaṃ paramasukumāro yaṃ⸤ śoṇitāvasenopāyo 'bhihito jalaukasaḥ ||
tatra vātapicttakaphaduṣṭaśoṇitaṃ
yathāsaṃkhyaṃ śṛṅgajalaukālāvubhir avasecayet |
sarvvāṇi sarvvair vvā vi⸤śeṣas tu visrāvyaṃ ||
bhavanti cātra ||
snigdhaṃ ślakṣṇaṃ sumadhuraṃ gavāṃ śṛṅgaṃ prackīrttitaṃ |
tasmād vātopasṛṣṭe tu hitan tad avasecane ||
arddhacandrākṛti mahattanu saptāṅgulāyataṃ |
⸤
pracchite dāpayet pūrvvam āsyenācūṣayed balī
||
śītādhivāsāc madhurā jalaukā vārisaṃbhavā |
tasmāt pittopasṛṣṭe tu hitās tā avasecane ||
kaṭurūkṣañ ca tīkṣṇa⸤ñ ca alābu
parikīrttitaṃ |
tasmāc chleṣmopasṛṣṭe tu hitan tad avasecane
||
tatra pracchite tanu basti paṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayet | ācūṣaṇād
antarddīptenālāvuL(From folio )nā |
jalam āsām āyur ity ato jalāyukāḥ || oko nivāso
jalam āsām oka ity ato jalaukasaḥ ||
tā dvādaśa | saviṣāḥ ṣaṭ | tāvantya eva
nirvviṣāḥ |
kṛṣṇā karbburā𑑚 alagarddā𑑚
⸤ indrāyudhā𑑚 sāmudrikā𑑚 govandanā𑑚 ceti𑑚 | tāsv añjanavarṇṇā pṛthucśirṣā𑑚 kṛṣṇā nāma |
carmmimatsyavad āyatā𑑚 cchinnonnatakukṣiḥ karbburā nāma | romaṣā
mahāpārśvā𑑚
kṛṣṇamu⸤khā 𑑚 alagarddā nāma𑑚 | indrāyudhavad ūrddhvarājī citrā𑑚
indrāyudhā
c nāma𑑚 |
īṣadasitapītikā vicitrapuṣpākṛticitā sāmudrikā nāma𑑚 | govṛṣaṇavad
adhobhāge dvi⸤dhābhūtākṛti𑑚r aṇumukhī govandanā
nāma𑑚 | tābhir
ddaṣṭe daṃśe𑑚
śvacyathur atimātraṃ kaṇḍūmūrcchā jvaro dāhaś charddir iti
liṅgāni bhavanti || tatra mahāgadaḥ | pānālepanādi⸤ṣūpayojyāḥ | indrāyudhādaṣṭam asādhyam ity etāḥ saviṣāḥ sa𑑚ccikitsitā
vyākhyātāḥ ||
atha nirvviṣāḥ | kapilā𑑚 piṅgalā𑑚 śaṅkumukhī𑑚 mūṣikā𑑚 puṇḍarīkamukhī𑑚⸤
sāvarikā𑑚 ceti
| tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe
snigdhamudgavarṇṇā kapilā nāma || ...L kiñcidraktā vṛttakāyā
piṅgalyāśugā piṅgalā nāma𑑚 | yakṛdvarṇṇā
śīghrapāyinī dīrghamukhī𑑚 śaṅkumukhī nāma|...⸤
mūṣikākṛtivarṇṇāniṣṭagandhā mūṣikānāma𑑚 mudgavarṇṇā puṇḍarīkactulyavaktrā
puṇḍarīkā nāma𑑚
padmapatravarṇṇāṣṭādaśāṅgulapramāṇā sāvarikā nāma | sā paśvarthe
tv avi⸤ṣā vyākhyātāḥ ||
tāsāṃ yavanapāṇḍyasahya potanādīni
kṣetrāṇi bhacvanti | tāsāṃ mahāśarīrā balavatyaḥ śīghrapāyinyo
mahāśanā nirvviṣāś ca viśeṣeṇa bhavanti |
1.13.14
tatra⸤ saviṣa kīṭa darddura mūtra purīṣa kotha jātāḥ
kaluṣeṣv ambhaḥsu ca sacviṣāḥ | padmotpala kumuda saugandhika śevāla kotha jātā vimale 'mbhaḥsu ca nirviṣāḥ ||
bhavati cātra || ⸤
kṣetreṣu vicaranty etāḥ salilāḍhyasugandhiṣu |
na ca saṅkīrṇṇacā𑑚criṇyo na ca paṃkeśayāḥ smṛtāḥ ||
tāsāṃ grahaṇam ārdracarmmaṇānyair vvā
prayogair ggṛhītvā |
athaitā nave⸤ mahati ghaṭe
sarastaḍākodakapaṅkān āvāpya nidadhyāt |
bhaktyārthañ cāsām upaharet | śevālaṃ
vallūraṃm odakām̐ś ca kandām̐ś cūrṇīkṛtya | śayyārthe tṛṇam
odakāni patrāṇi tryahāt tryaL(From folio )hāc cāsāṃ
jalabhaktan dadyāt | saptarātrāt
saptarātrād ghaṭaṭām anyaṃ
saṅkrāmayet ||
bhavati cātra ślokaḥ ||
sthūlamadhyā parikliṣṭā tanvyaś cākṣetrajāś ca yāḥ |
agrāhiṇyo 'lpapāyinyaḥ savi⸤ṣāś ca na poṣayet ||
atha jalaukāvasekasādhyaṃ vyādhiṃ vyādhitam
ucpaveśya saṃveśya vā virūkṣya tam avakāśaṃ mṛdgomayacūrṇṇair
yad yat sarujā syād atha jalaukasaḥ sarṣa⸤parajanī pradigdha gātryaḥ
salilasarakamadhyasañcāriṇī
vigatacmalāḥ kṛtvā... | rogaṅ grāhayet |
atha na gṛhṇatyāḥ kṣīrabinduṃ śoṇitabinduṃ vā nidadhyāt |
śastra⸤padāni vā kurvvīta |
athaivam api na gṛhṇīyāt | anyāṅ grāhayed
yadāc niviśate śvakhuravad ānanaṅ
kṛtvonnāmya ca ca skandham eva pāṭhaḥ |
3kandhaṃ evañ
jānīyātd gṛhṇātīti | athainām
ārddraplotā⸤vacchannaṅ kṛtvā dhārayet ||
atha daṃśe toda kaṇḍū prādur bhāvā jānīyācc chuddham ādadātīti
tām apanayet | atha śoṇitagandhena na muñcet |
mukham asyāḥ saindhavacūrṇenā𑑚⸤vakiret |
athaināṃ śāli taṇḍula kāṇḍana praliptān
taila lavaṇonbhyaktamukhīṃ vāmahastāgṛhītapucchān
dakṣiṇahastāṃgulībhyāṃ śanaiḥ śanair anulomamārjjayann ā mukhād
vāma𑑚(From folio )Lyed yāvat samyagvānteti | samyagvāntā
salilasarake nyastā bhoktukāmā masatī cared
yā sīdati na ceṣṭate | sā durvvāntāṃ punaḥ samyag vāmayet |
durvāntāyās tu indrapado nāma vyā⸤dhir asādhyo bhavati
||
aprahṛṣṭaśiraḥ pātya
kāyenodveṣṭate sackṛt | yā coṣṇaṃ kurute
toya...n tasyām
indrapadaḥ smṛtaḥ || athaināṃ pūrvvavat sannidadhyāt |
śoṇi⸤tasya ca yogāyogam avekṣya
jalaukāmukhaṃ madhunāvaghaṭṭayet...|c
badhnīta vā kaṣāyamadhurasnigdhaśītaiś ca
pradehaiḥ pradihyād iti ||
bhavati cātra ||
pītamātre jalaukābhi𑑚r ghṛ⸤tena pariṣecayet |
śoṇitasthāpanīyaiś ca śoṇitaṃ pariṣecacyet
kṣetrāṇi grahaṇañ cāpi𑑚
poṣaṇaṃ sāvacāraṇam |
jānīyād yo jalaukānāṃ sa rājñaḥ karttum arha⸤ti || 10 3
||
athātaḥ śoṇitavarṇṇanīyaṃ vyākhyāsyācmaḥ ||
pāñcabhautikasya caturvvidhasyāhārasya
ṣaḍrasopetasya
dvividhavīryasyāṣṭavidhavīryasya vā⸤anekaguṇopayuktasyāhārasya samyakpariṇatasya yas tejoguṇabhūtaḥ
sāraḥ paramaśūkṣmaḥ sa rasa ity ucyate | tasya hṛdayaṃ sthānaṃ |
masa hṛdayāc caturviṃśatir ddhamanīr
anupraviśyoLrddhvagā daśa daśa cādhogāminyaś catasras
tiryaggāḥ kṛtsnaṃ śarīram aharahas tarpayati jīvayati yāpayati
varddhayati cādṛṣṭahaitukena karmmaṇā | tasya śarīram anusarato⸤numānāṅ gatir upalakṣayitavyā kṣayavṛddhihetukī |
tasmin
sacrvvaśarīrāvayavadoṣadhātumalāsayānusāriṇi
rase jijñāsā | kim ayaṃ saumyas tejasa i𑑚⸤ti |
sa khalu dravād anusaraṇe
snehanajīvanatarppaṇadhā𑑚craṇādibhir
vviśeṣaiḥ saumya ity avagamyate |
sa khalv āpyo raso yakṛtplīhānau prāpya rāgam
upai⸤ti ||
bhavati cātra ||
rañjitās tejasā tv āppaḥ śarīrasthena
dehināṃc |
avyāpannāḥ prasannena... raktam ity eva tad
viduḥ ||
rasād eva striyā raktam
ṛtusaṃjñaṃ pravarttate𑑚 | dvādaśād varddhate varśād yāti
pañcāśataḥ kṣayaṃ ||
ārttavaṃ śocṇitaṃ tv āgneyam āhuḥ |
agnīṣomīyatvād garbhbhasya
pāñcabhautikatvam apare jīvaṃ raktam āhur ā𑑚⸤cāryāḥ
||
bhavati cātra ||
viśratā dravatā rāgaḥ spandanan tanutā tathā |
pṛthivyādi guṇās tv ete dṛśyante śoṇite yataḥ || ...L
rasād raktaṃ tato māṃsaṃ māṃsāt medaḥ
pravarttate | pañcaśatrāni | medaso 'sthi
tato majjā majjāc chukran tataḥ prajāḥ ||
tatraiṣān dhātūnām annapānarasaḥ...⸤ prīṇayitā bhavati ||
bhavati cātra || rasajaṃ puruṣaṃ vidyād
rasaṃ rakte tackṣeta yatnataḥ | annapānaprayogena𑑚 āhāreṇa
suyantritaḥ ||
tatra rasa gato dhātur aharahar gga⸤thaṃcchatīti rasaḥ |
sa trīṇi kalāsahasrāṇi |
pañcadaśaka𑑚lāś
ca tā𑑚 ekaikasmin
dhātāv avatiṣṭhante | evaṃ māsena rasaḥ śukrībhavati
strīṇāñ cārttava⸤hṛm
iti
bhavati cātra || bhavati cātra |
aṣṭādaśasahasrāṇi saṃkhyā hyasmin samucccaye |
kalānān navatiś cāpi svatantraparatantrataḥ
||
rase gativiśeṣo 'yaṃ mandāgner avamānikaḥ | ⸤
anayaivoditāgneś ca... vijñeyaḥ kālasaṃkhyayā
||
sa śabdārccic jala santānavad anunā viśeṣeṇānusaraty evaṃ śarīraṃ kevalaṃ
vyājīkeraṇyas tv auṣadhayaḥ svagu⸤ṇabalotkarṣād virecanavad upayuktāḥ śukraṃ virecayanti |
yathā hi puṣpamukulastho gandho na śakyaṃ
ihāstīti vaktuṃ | naiva nāstīti | atha cāsti
śatām bhāvānām utpa(From digital_image )Lttir iti kṛtvā kevalaṃ tu
saukṣmyān nābhivyajyate | sa eva
vivṛtakesare puṣpe kālāntareṇābhivyakto bhavati | evaṃ bālānām api
vayaḥpariṇāmāc chukraprādurbhbhāvo bhavati ||
romarājyā⸤rttavādiś ca viśeṣau nārīṇāṃ |
sa evānnaraso 'bhivṛddhānāṃ
pacripakvaśarīratvād aprīṇano bhavati |
ta ete śarīradhāraṇād dhātava ity ucyante ||
teṣāṃ kṣayavṛddhī śo𑑚⸤ṇitanimitte tamsmāt tad adhikṛtya
vakṣyāmaḥ || tatra saphenilam acruṇaṅ kṛṣṇaṃ parūṣaṃ tanu
śīghragam askandi ca vātaduṣṭaṃ | nīlaṃ pītaṃ haritaṃ śyāvaṃ
viśram aniṣṭaṃ pi⸤pīlikāmakṣikāṇāñ ca pittena |
gairikodakaprakāśaṃ snicgdhaṃ śītaṃ bahalaṃ picchilaṃ viśrāvi
māṃsapeśīsamaprabhañ ca śleṣmaṇā |
sarvvalakṣaṇasaṃyuktaṃ sanni⸤pātena |
pittavad raktenātikṛṣṇaś ca | dvidoṣaliṃgasaṃsṛṣṭaṃ dvicdoṣaṃ
|
indragopakaprakāśam asaṃhatam avivarṇṇañ ca
prakṛtisthaṃ iti jānīyāt ||
viśrāvyān a𑑚⸤nyatra vakṣyāmaḥ |
athāviśrāvyāḥ | sarvvāṅgaśophaḥ kṣīṇasya vā cāmlabhojananimittaḥ
pāṇdurogyarśasyudariśoṣigarbhbhiṇīnāñ ca
śvayathavaḥ ||
tatra ṛjvasaṅkīrṇṇaṃ
sūkṣmaṃ samaLm anavagāḍham
anuttānam āśu śastrañ ca pātayet |
hṛdaya basti guda nābhi kakṣa vaṃkṣaṇākṣi kūṭa pāṇi pādatalāś ca varjjayet
|
pūyagarbhbhāṃ punar
yathoktair evopacaret |
tatra durvviddhe śīta⸤vātayor
asvinne bhukte ca skannatvāc choṇitan na śravati | alpaṃ vā
śravacti ||
bhavati cātra ||
vāta vi𑑚 mūtrasaṅgeṣu madamūrcchāśrameṣu ca | nidrābhibhūte
śīte vā𑑚 nṝṇān
nāsṛ𑑚ve⸤thaṃd iti ||
tad duṣṭaśoṇitam anirhriyamāṇaṃ vyādhivṛddhiṅ
karoti |
actyuṣṇātisvinnātividdheṣv ajñasrāvitam atipravarttate | tad
atipravṛttaṃ śiro 'bhitāpam āndhyatimira𑑚⸤bhraprādurbhbhāvan
dhātukṣayākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ hikkāṃc kāsaṃ
śvāsaṃ pāṇḍurogaṃ maraṇaṃ vāśu karoti |
tan nātiśīte nātyuṣṇe nātitāpite yavāgūs
pratipīta⸤sya śoṇitaṃ mokṣayed bhiṣak ||
samyag gatvā yadā raktaṃ𑑚
m
svayam evāvactiṣṭhate | śuddham evaṃ vijānīyāt
samyag visrāvitañ ca tat ||
lāghavaṃ vedanāśāntir vyādhivegaparikṣa⸤yaḥ | samyag visrāvite liṅgaṃ
prasādo manasas tathā ||
tvagdoṣā granthayaḥ śophā
rogāḥ śoṇitajāś ca ye | raktamokṣaṇaśīlānān na bhavanti kadācana
||
atha khalv apravarttamāneL |
elāśītaśivaḥkuṣṭhatagarapāṭhābhadradāruviḍaṃgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair
yathālābhaṃ tribhiś caturbhbhiḥ ...⸤samastair vvā
lavaṇapragāḍhair vvraṇamukham avagharṣayed evaṃ sādhu bhavati ||
c
athātipravṛtte
lodhramadhukapriyaṅgupattāṅgagairikarasāñjanaśaṅkhaśuktiyavamāṣagodhūmasarjjara⸤sacūrṇṇair anārdrair vvraṇamukham
avacūrṇyāṅgulyagreṇāvapīḍayet |
śāclasarjjārjjunārimedagranthidhacadhanvanatvagbhir
vvā cūrṇṇīkṛtābhiḥ kṣaumeṇa va dhyāsitena samudraphene⸤na lākṣācūrṇṇair vvā yathoktair bbandhanadravyair ggāḍhaṃ
badhnīyāt | vyadhānantaracṃ punar vvyadhayet |
śītāccchādanabhojanāgārapariṣekaiḥ | śītair ālepaiḥ pradehair
vvāpacared agninā vā da⸤hed yathoktaṅ kākolyādikvāthaṃ
vā śarkkarāmadhumadhuraṃ pāyayet𑑚c eṇahariṇorabhramahiṣaśaśavarāhāṇāṃ
vā rudhiraṃ kṣīrayūṣaṃ rasaiś cāśnīyāt |
upadravāṃś ca yatho⸤ktān upacaret
||
bhavati cātra || dhātukṣayāt
srute rakte mandaḥ saṃjāyate 'nalaḥ |
pavanaś ca paraṃ kopaṃ yāti tasmāt prayatnataḥ ||
tan nātiśītair llaghubhiḥ snigdhaiḥ
śoṇitevarddhanaiḥ | īṣaLdamlair anamlair vvā bhojanaiḥ
samupācaret ||
caturvvidhaṃ yad etad dhi
rudhiramsya nivāraṇaṃ | sandhāna
skandanañ caiva pācanaṃ dahanaṃ tathā ||
vraṇaṃ kaṣāyaḥ sandhatte raktaṃ skandayate
himaṃ | tathā saṃ⸤pācayed bhasma dāhaḥ saṃkocayet sirāṃ
||
askandamāne rudhire
sacndhānāni prayojayet | sandhānair
bhraśyamāne tu pācanaiḥ samupācaret |
kalpair ebhis tribhir
vvaidyaḥ praya⸤thaṃteta
yathāvidhiḥ || asiddhimatsu caiteṣu dāhaḥ parama iṣyate 𑑚 |
c
saśeṣadoṣe rudhire na vyādhir ativarttate ||
saśeṣaṃ sthāpayet tasmān na ca kuryād atikriyāṃ |
dehasya⸤ñ rudhiraṃ
mūlaṃ rudhireṇaiva dhāryate || tasmād rakṣed dhi rudhiraṃ
rudhiracñ jīva ucyate |
śrutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile
|| śophaṃ satodaṃ koṣṇena sarppiṣā pa⸤riṣecayed iti ||
ḍohva ||
athāto doṣadhātumalakṣacyavṛddhiṃ
vyākhyāsyāmaḥ ||
doṣadhātumalamūlaṃ hi śarīraṃ |
tasmāt phalalakṣaṇam
eteṣām upadhārayasva⸤ |
tatraspandam
odvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ | pañcadhā pravibhaktaḥ
śarīran tantrayti |
...
L rāgaḥpaktisteja ūṣmakṛtpittaṃ |
sandhisaṃśleṣaṇasnehanaropaṇabṛṃhaṇaḥ
śleṣmā |
rasaḥ prīṇayati | raktaṃ jīvayati | māṃsaṃ
lepayati | medaḥ snehayati |
asthi dhārayati | majjā pūraya⸤ti
| bījārthaharṣakṛcchukraṃ kledayati |
bastipūraṇakṛt mūtraṃ |
prāṇavācyvagnidhāraṇāvaṣṭaṃbhakṛt purīṣaṃ | svedaḥ kledayati
||
garbbhalakṣaṇam ārttavaṃ |
stanyaṃ stanāpīnajanana jīvana𑑚⸤miti |
tatra vidhivat parirakṣaṇaṃ kurvvīta ||
ataḥ sarvveṣāṃ kṣayalackṣaṇaṃ vyākhyāsyāmaḥ
|| tatra vātakṣaye mandaceṣṭatā | alpavāktvam alpapraharṣo
mūḍhasaṃjñatā ca | pittakṣa⸤ye mandoṣmāgnitā
niṣprabhatāca | śleṣmakṣaye
rūkṣatāntarddāhacāmāsayetarāsayaśūnyatā śirasaś ca ||
tatra svayonivarddhanāny eva pratīkāraḥ ||
rasakṣaye hṛda⸤yapīḍā kampaḥ śoṣaḥ śūnyātā tṛṣṇā ca | śoṇitakṣaye
tvakpācruṣyam amlaśītaprārthanā sirāśaithilyañ ca | māṃsakṣaye
sphiggaṇḍoṣṭhopasthoruvakṣaḥ kakṣaśuṣkatā⸤ dhamanīnāñ ca śaithilyaṃ | medaḥkṣaye plīhābhivṛddhiḥ
sandhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca |
asthikṣaye asthiśūlo dantanakhabhaṅgo
raukṣyañ ca | majjakṣaye 'lpaśuLkratā parvvabhedo
'sthinodaḥśūnyatā | śukrakṣaye
meḍhravṛṣaṇavedanāśaktir mmaithune cirād vā prasekaḥ
praseke cālpaśukraraktadarśanaṃ |
purīṣakṣaye hṛdayapārśvapīḍā saśabdasya⸤ ca vāyor ūrddhvagamanaṅ kukṣau saṃcaraṇañ ca |
mūtrakṣaye bastitodoclpamūtratā ca || atrāpi
svayonivarddhanadravyopayogaḥ || svedakṣaye stabdharomakūpatā
sparśavaiguṇya⸤thaṃ
drañ ca |
tatrābhyaṅga svedopayogaś ca |
ārttavakṣaye yathocitakāclādarśanam alpatā
vā yonivedanā ca | tatra saṃśodhanam
āgneyānāñ ca dravyānām upayogaḥ... ||
⸤stanyakṣaye stanayor mlānatā stanyāsaṃbhavaś ca |
tatra śleṣmavacrddhanadravyopayogaḥ || garbhbhakṣaye
garbhbhāspandanam anunnatakukṣitā ca | tatra prāptabastikālāyāḥ
kṣī⸤rabastiprayogo medhyānnaprayogaś ca ||
ata ūrddhvam atipravṛddhācnāṃ doṣadhātūnāṃ
lakṣaṇam upadekṣyāmaḥ | ... tatra vātavṛddhau
kārśyaṃ | kārṣṇyaṃ gātrasphuraṇatā uṣṇakāmatā𑑚⸤
nidrānāśo 'lpabalatvaṃ gāḍhavarccaskatā ca || pittavṛddhau
pītāvabhāsatā santāpaḥ śītakāmitvamalpanidratā mūrcchā balahāniḥ
pītaviṇmūtratvañ ca || śleṣmavṛddhau śauklyaṃL śaityaṃ sthairyaṃ
gauravam agnisādas tandrā nidrā sandhyati śliṣtatā ca ||
raso 'tipravṛddho hṛdaye kledaṃ prasekaṃ
cāpādayati | raktaṃ raktāṅgākṣitāṃ || māṃsaṃ
sphiggaṇḍoṣṭhopasthorubāhujaṃghā⸤su vṛddhiṅ
gurugātratāṃ ca || medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ
kācsaśvāsaudaurgandhyaṃ ca |
asthyadhyasthītyadhidantāṃś
ca || majjā sarvvāṅganetragauravaṃ || śukraṃ śukrāsmaryati⸤prādurbhbhāvaṃ ||
purīṣam āṭopaḥ kukṣau śūlaṃ ca || mūtraṃ
muhurmmuhuḥ pracvṛttintodamañ
ca || svedaḥ kaṇḍū daurgganddhyañ ca ||
stanyaṃ stanayorr atipīnatvaṃ muhurmmuhu
pravṛttima⸤ti todañ ca ||
ārttavam aṅgamarddo daurbbalyañ ca || garbhbho jaṭharābhivṛ𑑚cddhiṅ karoti
|
teṣāṃ kṣapaṇam aviruddhaiḥ kriyāviśeṣaiḥ
kurvvīta
balakṣayaṃ | ata ūrdhvam anvyākhyāsyā⸤maḥ || rasādīnāṃ śukrāntānān dhātūnāṃ yat paran tejas tat
khalvo𑑚cjas
tad eva balam ity ucyate | śāstrasiddhāntāt
tatra balena sthiropacitamāṃsatā
sarvvaceṣṭāsvapratīighā⸤...taḥ
svaravarṇṇaprasādo bāhyābhyantarāṇāñ ca karaṇānām
ātmakāryaprattipattir bhbhavati ||
bhavanti cātra ||
ojaḥ somātmakaṃ snigdhaṃ śītaṃ
ślakṣṇaṃ sthiL...raṃ saraṃ |
viviktaṃ mṛdu mṛtsnañ ca prāṇāyatanam utttamaṃ ||
dehaḥ sāvayavas tena vyāpto bhavati dehināṃ
|
abhighātāt kṣayāt kopād vyā⸤nāc
chokāc chramāt kṣudhaḥ || ojaḥ saṃkṣīyate dehe
dhātugrahaṇaniḥcsṛtam ||
tatra visraṃso vyāpat kṣaya iti liṅgāni
bhavanti | sandhiviśleṣo gātrāṇāṃ sadanaṃ do⸤thaṃṣacyavanaṃ
kriyo sannirodhaś ca
visraṃse | stabdhatāgurugātratācśopho
varṇṇabhedo glānis tandrā nidrā vyāpanne | māṃsakṣayo mohaḥ
pralāpo maraṇam iti ca kṣī⸤ṇe |
tatra visraṃse vyāpanne ca kriyāviśeṣair
aviruddhair bbalam a𑑚cdhyāyayet mūḍhasaṃjñām itarañ ca varjjayet ||
yasya dhātukṣayād vāyuḥ saṃjñā karmma
vināśayet |
prakṣiṇaṃ⸤ ca balaṃ yasya tau na
śaktyau cikitsituṃ ||
rasanimittam eva sthaulyaṃc kārśyañ ca |
tatra śleṣmalāhārasevino 'dhyasanaśīlasyāvyāyāmino
divāsvapnaratasya 𑑚ma evānna⸤raso madhurataraś ca śarīram
anukramamāṇotisnehān medo janayati | medaso 'tipravṛddhatvād
vāṭharyam āpādayati | tam ativaṭharaṃ
kṣudrasvāsapipāsākṣutsvapnasvedadaurggandhyaL⸤krathanagātrasādagadgadatvāni kṣipram
evāviśanti | saukumāryāt medasaḥ sarvvakriyāsvasamarthatvam
bhavati | kaphamedo nuruddhamārggatvā...⸤ccālpavyavāyo bhavati | āvṛtamārggatvād eva ca śeṣā
dhātacvo nāpyāyante 'tyartham ato 'lpaprāṇo bhavati |
pramehapīṭakājvarabhagandaravidradhivātavikārā⸤ṇām
anyatamaṃ prāpya maraṇam upayāti | sarvva eva cāsya rogāc
balavanto bhavanti | kasmād āvṛtamārggatvāt srotasām atas
tasyotpattihetuṃ parihared utpanne tu śi𑑚⸤lājatuguggulumūtratriphalāloharajorasāñjanamadhuyacvamudgakoradūṣoddālakādīnāṃ
virūkṣaṇacchedanīyānān dravyānāṃ vidhivad upayogo vyāyāma le⸤khanabastyupayogaś ceti |
tatra punar vvātalāhārasevino
'ctivyavāyavyāyāmādhyayanacistābhayaśokarātrijāgaraṇapipāsākṣutkṣāyālpāsanaprabhṛti⸤bhir upaśoṣito rasadhātuḥ śarīram anukramamāṇo 'lpatvān
na prīṇayati tasmād atikārśyaṃ bhavati | so 'tikṛṣaḥ
kṣutpipāsāśītoṣṇavātavarṣābhārādāneṣv asahiL⸤ṣṇurvvātarogaprāyo 'lpaprāṇaḥ kriyāsu ca
bhavati | kāsaśvāsaplīhodarāgnisādagulmaraktapittānām
anyatasamaprāpya maraṇam upayāti sarvva eva
cāsya rogā balavanto bhavanti | ka⸤smād alpaprāṇatvād
atas tasyotpattihetuṃ pariharet | utpanne tuc
payasyāśvagandhāvidārīvidārigandhāśatāvarīnāgabalānāṃ madhurāṇāṃ
manyāsañ cauṣadhīnāṃ⸤
la
vidhivad upayogaḥ |
kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavacgodhūmānāñ ca
divāsvapnabrahmacaryāvyāyāmabṛhaṇabastyupayogaś ceti |
yaḥ punar ubhayasādhāra⸤ṇāny
upaseveta tasyānnarasaḥ śarīram anukramamāṇaḥ samāndhāctūn
upacinoti samadhātutvāt madhyaśarīro bhavati𑑚 | sarvvakriyāsu
ca samarthaḥ kṣutpipāsāśītoṣṇavātavarṣātapasaho balavānś ca bhavati saḥ |
satatam anupāla𑑚cyitavya iti ||
bhavati cātra ||
dvāv apy etau vigarhitau sadā sthūlakṛṣau narau |
śreṣṭho madhyaśarīras tu kṛśaḥ⸤ sthūlāt tu pūjitaḥ ||
doṣaḥ prakupito dhātūn kṣapayaty ātmatejasā |
idvaḥ svatejasā vahnirug vāgatam ivodakaṃ ||
_
L⸤vailakṣaṇyāccharīrāṇām asthāyitvāt tathaiva ca |
doṣadhātumalānāṃ tu parimāṇan na vidyate ||
eṣāṃ samatvaṃ yac cāpi bhiṣagbhir abhidhīyate
|
na tat svāsthyād ṛte śakyaṃ vaktum anyena hetu⸤nā ||
doṣādīnāṃ tu samatām anumānena lakṣayet |
kṣapayed bṛṃhayec cāpi doṣadhātumalān bhiṣak |
tāvad yāvad arogaḥ⸤ syād etat
sātmyasya lakṣaṇaṃ |
samadoṣaḥ samāgniś ca samadhā𑑚ctumalakriyaḥ
|
prasannātmendriyamanāḥ svastha ity upadiśyatety abhidhīyate
|| ḍohū || 0 ||
(From folio 31r3)
athātaḥ karṇṇavya⸤dha vidhim
vyākhyāsyāmaḥ ||
rakṣābhūṣaṇanimittam vālasya karṇṇau
cvyadhayet | tau ṣaṣṭhe māse saptame vā śuklapakṣe praśasteṣu
tithikaraṇamuhūrttanakṣatreṣu kṛtamaṅgalaṃ ⸤| svastivācanan
dhātryaṅke kumāram upaveśyābhisāntvayamānaḥ | c bhiṣag
vāmahastenākṛṣya karṇṇan daivakṛte chidre dakṣiṇahastena ṛjum
vidhyet | pūrvvan dakṣiṇaṃ kumāra⸤sya bāmaṅ kanyāyāḥ pratanū
sūcyā vahalam ārayā
śoṇita bahutve tivedanāyāñ
cānyadeśaviddham iti jānīyāt | nirupadravatā
taddeśaviddhaliṅgaṃ
tatra yadṛcchāviddhāyāṃ sirāyāL⸤m ajñena jvara dāha śvayathur vvedanā granthi manyāstambhāpatānakaśirograhakarṇṇaśūlāni bhavanti |
doṣasamudayād apraśastavyadhād vā tatra varttim
apahṛtya yava madhuka mañjiṣṭhā gandharvva hasta mūlai⸤r
mmadhughṛtapragāḍhair ālepayet | surūḍhañ cainam punar vvidhyet |
samyagvicddham āmatailapariṣekaṇopacaret |
tryahāt tryahād varttiṃ sthūlatarīṅ kurvvīta | pariṣekañ ca tam
eva |
atha vya𑑎⸤pagatadoṣopadrave karṇṇe lampravarddhanārthaṃ laghupravarddhanakā
mā
mai
muṃcect |
evaṃ samvarddhitaḥ karṇṇaś chidyate tu dvidhā
nṛṇāṃ|
doṣaṭo vābhighātād vā sandhānān tasya me śṛṇu||⸤
tatra samāsena pañcadaśasandhānākṛtayo
bhavanti || tad yathā | c nemīsandhānakaḥ | utpalabhedyakaḥ |
vallūrakaḥ | āsaṅgimaḥ | gaṇḍakarṇṇaḥ | āhāryaḥ | nirvvedhimaḥ|⸤ vyāyojimaḥ | kapāṭasandhikaḥ | arddhakapāṭasandhikaḥ |
saṃkṣiptacḥ hīnakarṇṇaḥ | vallīkarṇṇaḥ | yaṣṭīkarṇṇaḥ |
kākauṣṭhabhaḥ ti | teṣu tatra
pṛthulāyasamobhayapāli𑑎⸤r
nemīsandhānakaḥ | vṛttāyatasamobhayapālir utpalabhedakaḥ |
hrasvavṛttasamobhayapālir vallūrakarṇṇakaḥ |
abhyantaradīrghaikapālir āsaṅgimaḥ | bāhyaika dīrghaikapāli⸤L⸤r ggaṇḍakarṇṇakaḥ | apālir ubhayato'py
āhāryaḥ | pīṭhopamapālir nnirvvedhimaḥ | aśusthūlasamaviṣamapālir
vyāyojimaḥ | abhyantaradīrghaikapālir itarālpapāliḥ | ka⸤vāṭāsandhikaḥ| vāhyadīrghaikapālir itarālpapāliś
vārddhackavāṭasandhikaḥ | tatraite daśakarṇṇasandhivikalpā
vandhyā bhavanti | teṣān nāmabhir
evākṛtayaḥ prā⸤yeṇa vyākhyātāḥ | saṃkṣiptādayaḥ
pañcāsādhyāḥ | tatra śuṣka𑑎cśaṣkulir
itarālpapāliḥ saṃkṣiptaḥ | anadhiṣṭhānapāliḥ paryantayoś ca
kṣīṇamāṃso hīnakarṇṇaḥ⸤ tanuviṣamapālir vvallīkarṇṇaḥ |
granthitamānsaḥ stabdhasirātactasūkṣmapāliḥ | yaṣṭīkarṇṇaḥ |
nirmmānsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭha iti | baddhe⸤ṣv api dāha pāka śrāva śopha yuktā na siddhim upayānti |
ato nyatamasya bandhañ cikīrṣuḥ |
agropaharaṇīyoktopasambhṛtasambhāraḥ | viśeṣataś cāgropaharaṇīyāt
| L⸤surāmaṇḍakṣīram udakaṃ dhānyāmlakapālacūrṇṇañ ceti | tato
'ṅganāṃ puruṣam vā grathitakeśāntaṃ laghubhuktavantam āptaiḥ
suparigṛhītaṃ bandhān upapādya cchedyabhedyalekhyavyadhanair u⸤papādya karṇṇaśoṇitam avekṣyaitad duṣṭam aduṣṭañ ceti |
tato vātaduṣṭe dhānyāmlodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ |
śleṣmaduṣṭe surāmaṇḍodakābhyāṃ pra⸤kṣālya karṇṇam punar
avalikhet | anunnatam ahīnam aviṣamañ ca karṇṇasandhin niveśya
sthitaraktaṃ sandarśya madhughṛtenābhyajya picuplotayor
anyatareṇāvagu⸤ṇṭhyo nātigāḍhan nātiśithilaṃ
sūtreṇāvabadhya kapālacūrṇṇenāvakīryācārikam upadiśet |
dvivraṇīyoktena cānnenopacaret |
vighaṭṭanan divāsvapnaṃ vyāyā⸤mam
atibhojanaṃ |
vyavāyam agnisantāpam vākśramañ ca vivarjjayet ||
nātiśuddharaktam atipravṛttaraktaṃ kṣīṇaraktaṃ
vā sandadhyāt |sa hi vātaduṣṭe raktabaddho rūḍho paripuṭanavāL⸤m bhavati | pittaduṣṭe gāḍhapākarāgavān |
śleṣmaduṣṭe stabdhakarṇṇaḥ kaṇḍūmān | atipravṛttaśrāvaḥ śophavān |
kṣīṇālpamāṃso na vṛddhi⸤m upaiti |
sa yadā rūḍho nirupadravaḥ karṇṇo bhavati
tadainaṃ śanaiḥ śanair abhivarddhayet | anyathā
saṃrambhadāhapākavedanāvām bhavati | punar api chidyeta |
athāsyāḥ ⸤praduṣṭasyābhivarddhanārtham abhyaṅgaḥ |
godhāpratudaviṣkirānūpaudakavasāmajjāpayastailaṃ gaurasarṣapajañ
ca yathālābhaṃ saṃbhṛtyārkkālarkkabalātibalānantāvidā⸤rīmadhukajalaśūkaprativāpan tailam pācayitvā svanuguptan
nidadhyāt ||
svedito mardditaṅ karṇṇam anena mrakṣayed
budhaḥ |
tato nupadravaḥ samyag balavāṃś ca vivarddhate ||⸤
ye tu karṇṇā na varddhante snehasvedopapāditāḥ
|
teṣām apāṅge tv avahiḥ kuryāt prachannam eva ca
||
amitāḥ karṇṇabandhos tu vijñeyāḥ kuśalair iha
|
yo yathā suniviṣṭaḥ⸤ syāt tat tathā yojayed bhiṣak ||
jātaromā suvarmmā ca śliṣṭasandhiḥ samaḥ
sthiraḥ |
surūḍho vedano yas tu tat karṇṇaṃ varddhayec chanaiḥ ||
viśleṣitāyām atha nāsikāyāṃ vakṣyāmi L⸤sandhānavidhiṃ yathāvat |
nāsāpramāṇaṃ pṛthivīruhāṇāṃ patraṃ gṛhītvā tv avalamvi tasya
||
tena pramāṇena hi gaṇḍapārśvād
utkṛtya vandhra tv atha nāsikāgraṃ |
vilikhya cā⸤śu pratisandadhīta
taṃ sādhuvaddham bhiṣag apramattaḥ ||
suśīvitaṃ samyag ato yathāvan
nāḍīdvayenābhisamīkṣya nahyet |
unnāmayitvā tv avacūrṇṇayīta
pattrāṅgay⸤aṣṭīmadhukāñjanaiś ca ||
saṃchādya samyak picunā vraṇan tu
tailena siñced asakṛt tilānāṃ |
ghṛtañ ca pāyyaḥ sa naraḥ sujīrṇṇe
snigdho virecya sva yathopadeśaṃ ||⸤
rūḍhañ ca sandhānam upāgataś cai
tad vadhraśeṣaṃ tu punar nnikṛntet |
hīnam punar vvarddhayituṃ yateta
samañ ca kuryād ativṛddhamāṃsam iti || om ||
(From folio 33v4)
athāta āma⸤pakveṣaṇīyam vyākhyāsyāmaḥ
||
atha śophasamutthānā gra...𑑚nthividradhyalajīprabhṛtayaḥ | prāyeṇa vyādhayo 'bhihitā
anekākṛtayaḥ | tair vvilakṣaṇaḥ pṛthur ggra𑑚⸤...thitaḥ samo viṣamo vā
tvadmāṃsasthāyī saṃghātaḥ
śarīraikadeśotthitaḥ śopha ity ucyate |
sa ṣaḍvidho bhavati | vātapittakaphaśoṇitasannipātāgantu𑑚L⸤kanimittaḥ | tatra vātaśvayathur aruṇaḥ kṛṣṇo vā paruṣo
mṛduranavasthitastodādayaś cātra vedanāviśeṣā bhavanti |
pittaśvayathuḥ pītaḥ sarakto vā śīghrānusārī mṛdur ddā𑑚⸤dayaś
cātra vedanāviśeṣā bhavanti | śleṣmaśvayathuḥ pāṇḍuḥ śucklo vā
kaṭhinaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā
bhavanti | sannipātaśvayatuaḥ⸤
sarvvadoṣaliṅgaviśeṣopeteḥ | pittavacchoṇitajotikṛṣṇaś cac |
pittaraktalakṣaṇaś cāganturlāhitābhāsaś ca |
sa yadā bāhyābhyantaraiḥ kriyāviśeṣairn na
śakyate pra𑑚⸤śamayituṃ kriyāviparyayād bahutvād vā doṣāṇāṃ
pākayābhimu𑑚ckho bhavati | tasyāmasya pacyamānasya pakvasya lakṣaṇam
ucyamānam upadhārayasva | tatra mandoṣmatā tva⸤ksāvvarṇya sthairyam alparujatālpaśophatā cāmalakṣaṇam uddiṣṭaṃ
| csū|cībhir iva nistudyate daśyata iva ca
pipīlikābhiś cchidyate bhidyata iva ca śastreṇa tāḍyata i⸤va ca daṇḍena niḥpīḍyata iva ca pāṇinā ghaṭyata iva cāṅgulyā
dahyate pacyata iva cāgnikṣārābhyāṃ mūṣacoṣaparīdāhāś ca bhavanti
| vṛścikaviddha iva ca sthānāsanaśayaL⸤neṣu na
śāntim upaiti | ādhmātabamstir ivātataś ca
śopho bhavati | tvakvaivarṇṇyaṃ śophātivṛddhir jjvarodāhaḥpipāsā
bhaktāruciś ca pacyamānaliṃgaṃ || vedanopaśāntir nnirllohitālpa⸤śophatā ca
valīprādurbhbhāvatvakparipoṭanan nimnadarśanam aṅgulyāc ca
pīḍite bastāviva codakasañcaraṇaṃ pūyasya prapīḍayaty ekam antam
ante cāvapīḍite muhurmuhus to⸤daḥ la
kaṇḍūranunnatatā vyādher upadravaśāntir bhbhaktābhikāṃkṣā ca
pacripakvaliṅgaṃ ||
kaphajeṣu khalu rogeṣu gambhīrānugatatvād
abhighātajeṣu ca keṣucid asamastam pa⸤kvakvalakṣaṇan dṛṣṭvā
pakvam apakvam iti manyamāno bhiṣa𑑚ham upaiti |
ctatra hi tvaksavarṇṇatā
śītaśophatālparujatāspavac ca ghanatā na tatra
moham upeyāt ||
bhavati cātra ||
⸤ āmaṃ vidahyamānañ ca samyak pakvañ
ca yo bhiṣak |
jānīyāt sa bhavecd vaidyaḥ śeṣās taskaravṛttayaḥ ||
vātād ṛte nāsti rujā na pākaḥ pittādṛte nāsti
kaphāc ca pūyaḥ... |
tasmāt samastāḥ paripākakāle pacanti śophan traya eva doṣāḥ ||
nartte rūjāvātamṛte ca
pittaṃ pākaḥ kaphañ cāpi vinā na pūyaḥ |
tasmād vipākaṃ paripākakāle prayāntiL śophās tribhir aiva doṣaiḥ |
kālāntareṇābhyuditaṃ tu pittaṃ kṛtvā
vase vātakaphau
prasahya... |
pacatyataḥ śoṇitam eva pāko matopareṣāṃ viduṣāṃ dvitīyaḥ ||
dravyānāñ canda⸤nādīnān dagdhānāṃ
svetatā yathā |
tadvat pittoṣmaṇādagdhaṃ raktam pūcyam
ihocyate ||
tatrāmacchede sirāsnāyuvyāpādanaṃ
śoṇitātipravṛttir vvedanāprādurbhbhāvovada⸤raṇam
anekopadravadarśanaṃ kṣatavidradhirvvā bhavati | sa yadā tuc
bhayamohābhyāṃ pakvam apakvam iti manyamānaś ciram upekṣate
vyādhiṃ vaidyaḥ | sa gambhīrānugato⸤ dvāram alabhamānaḥ
pūyaḥ svamāsayamavadāryotsaṅgaṅ kṛtvā
nācḍīñ janayitvā bhavaty asādhyaḥ ||
bhavati cātra ||
yaś chinatty āmam ajñānādyaś ca pakvam upekṣate |
śvapa𑑚⸤cāviva sampaśyet tāvaniścitakāriṇau ||
prāk śastrakarmmaṇaś ceṣṭaṃ
bhojayed āturam bhiṣak |
pāneyam pāyayet madyaṃ tīkṣṇaṃ yo vedanāsahaṃ ||
na mūrcchaty annasaṃyogāL⸤t mattaḥ śastran na budhyate |
tasmād avaśyaṃ bhoktavyaṃ rogeṣūkteṣu karmmaṇi ||
prāṇo hy ābhyantaro nṝṇāṃ bāhyaprāṇaguṇānvitaḥ
|
dhārayaty avirodhena ucchrayaṃ pāñcabhautikam ||
yo⸤hyutthito 'lpo yadi vā mahān
syāt kriyāṃ vinā
pākamupaitic śophaḥ | la
viśālamūlo viṣamaṃ vidagdhaḥ sa kṛcchratāṃ yāty avagāḍhadoṣaḥ ||
ālepaviśrāvana⸤śodhanais tu samyak
prayuktair yadi nopaśāmyet | hu
śīghraṃ vipacyect samamalpamūlaḥ
san piṇḍitaś copari
vālpaaidoṣaḥ ||
kakṣān samāsādya yathā ca vahnir vā⸤citaḥ sandahati prasahya |
tathaiva pūyo 'pyaviniḥsṛto
hi māṃcsaṃ sirā snāyu ca khādatīha ||
ādau vimlāpanaṅ kuryā dvitīyamavasecanaṃ |
tṛtīyam upanāhan tu⸤
caturthīm pāṭanakriyāṃ ||
pañcamaṃ śodhanaṃ vidyāt ṣaṣṭhaṃ ropaṇamiṣyate
|
ete kramā vraṇasyoktās
saptamaṃ vaikṛtāpaham iti || ḍoñ ||
(From folio 35v5)
athāta ālepanavraṇabandhaL⸤vidhim
vyākhyāsyāmaḥ ||
ālepana ādya upakrama eṣa sarvvaśophānāṃ
sāmānyataḥ pradhānatamaś ca | taṃ prati pratirogaṃ vakṣyāmaḥ |
tatra pratilomamālimpe⸤nnānulomamaḥ | pratilome hi
samyagauṣadhacmavatiṣṭhate | praviśati
ca romakūpaistasya pramāṇam
mābhiṣārdracarmmotsedham
upadiśanti |
na ca śuṣkam u⸤pekṣitavyam anyatra pīḍayitavyāt | śuṣkam
apārthakaṃ rujāka𑑚crañ ca bhavati |
ālepa pradehayor antaram ālepaḥ śītastanur
aviśoṣīvā | pradehastūṣṇaḥ śīto vā⸤
bahalobahvaviśoṣī ca | tatra
raktapittaprasādakṛd ālepaḥ |c śodhano
ropaṇaśophavedanāpagamaś ca tasyopabhogaḥ kṣatākṣateṣu yas tu
kṣateṣūpayujyate | sa bhū⸤yaḥ kalka iti saṃjñāṃ labhate
| nirudhyālepanasaṃjñā tenāśrāvacsannirodhau mṛdu
pūtimāṃsāpakarṣaṇam antarddoṣatā śur vraṇaśuddhiś ca
bhavati |
na cā lepanaṃ rātrau prayu⸤ñjīta
śaityānuśleṣmaṇaḥ | ūrddhvavivṛtarāmakūpatvād ūṣmānanireti |
avidagdheṣu śopheṣu hitam ālepanaṃ bhavet |
yathāsvaṃ doṣaśamanaṃ... dāhakaṇḍūrujāpahaṃ
||
maL⸤rmmadeśeṣu ye rogā guhyeṣv api sadā nṛṇāṃ |
saṃśodhanāya teṣān tu kuryād ālepanaṃ bhiṣak ||
ata ūrddhvaṃ vraṇabandhanadravyāṇy
upadekṣyāmaḥ || kṣaumakārppāsikāvikadukūlakau⸤śeyapattaurṇṇācīnapaṭṭacarmmāntarvvalkalalatāvidalarajju
vāc lagūlasantānikālohādīny eṣāṃ vyādhiṅ kālañ cāvekṣyopayogaḥ
| pramāṇataś ceṣām ādeśaḥ... |
⸤
la
bhra
kośadāmasvastikānuvellitaṃ śākhāsu grīvāmeḍhra
mūtolīcmaṇḍalamsthavikāyamalakakhaṭvācīnavibandhavitānagosphaṇāḥ
pañcāṅgī ceti caturddaśa bandhavi⸤śeṣāḥ | teṣān nāmabhir
evākṛtayaḥ prāyeṇa vyākhyātāḥ ||
ta𑑚ctra kośañjaṅghāṅguliparvvasu
vidadhyāt | dāmamasaṃbādheṅge
sāndhikūrccakastanāntarakarṇṇeṣu sva⸤stikama nuvellitaṃ
śākhāsu grīvāmeḍhrayon mūctolīṃ vṛtteṅge
maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthavikā | yamalavraṇābhyāṃ
yamalakaṃ | hanuga⸤...ṇḍaśaṃkheṣu
khaṭvām apāṅgayoś cīnaṃ | pṛṣṭhodaroraḥsu
vibandhaṃ mūrddhni vitāmaṃ |
cipukanāmauṣṭhāṃsabastiṣu goṣphaṇā jatruṇiL⸤pañcāṅgīm iti | yo vā yasmin pradeśe
suniviṣṭo bhavati tattasmin nidadhyāt |
yantranam ūrddhamadhastiryak ca bhavati |
tatra ghanāṅ kāvalikān datvā
cāmaparikṣepam ṛjum anā⸤viddham
asaṅkucitaṃ mṛdu paṭṭan niveśya badhnīyāt | na ca
vraṇasyopacri kuryāt | granthim ābādhaṅ karoti |
athāsya na ca
vikeśikauṣadhetisnigdhetirūkṣe viṣame vā⸤ kurvvīta | kasmād atisnehāt kledayati | raukṣyāc
chinatti durnyāstacvraṇacarmmāvagharṣaṇaṃ karoti | yukta
snehatyādāśu rohati |
tatra vraṇāyatanaviśeṣād bandhastrividho⸤ bhavati | gāḍhassamaḥ śithila iti |
tatra sphikkukṣivaṃkṣaṇacśiraḥ sugāḍhaḥ |
śākhāvadanakarṇṇakaṇṭhameḍhramuṣkapārśvodarorasmu
samaḥ | akṣṇoḥ sandhiṣu ca𑑚⸤ śithilaḥ |
tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt |
samasthāne śithilaṃ | śithilasthāne naiva śoṇitaduṣṭañ ca ||
ślaiṣmikaṃ śithilasthāne samaṃ | samasthāne gāḍhaṃ | L⸤gāḍhasthāne gāḍhataraṃ | vātaduṣṭañ ca ||
tatra paittikaṃ grīṣme dvirahne badhnīyāt |
raktopadrutamapyevaṃ | ślaiṣmikaṃ hemante tṛtīye 'hni |
vātopadrutamapyevaṃ | evaṃ mūhya
baṃdhamvipa⸤ryayañ ca kurvvīta |
samaśithilasthāneṣu gāḍha baṃdhe
vikesickauṣadhanair arthakyaṃ śophavedanāprādurbhbhāvaś ca |
gāḍhasamasthāneṣu sithila bandhe
vikesikauṣadhapa⸤la
ñtanam paṭṭasañcārād vraṇava𑑚gharṣaṇañ ca |
aviparītabandhe vedanācśāntir
asṛkprasādo mārddavañ ca |
abadhyamāne
śītavātātaparajovarṣadaṃśamasakamakṣikāpra𑑚⸤bhṛtibhir abhighātaviśeṣair hanyate vraṇaḥ |
vividhavedanocpadrutaś ca duṣṭatām upaiti | ālepanādīni cāsya
viśopam upayānti ||
cūrṇṇitam mathitam bhagnaṃ⸤
viśliṣṭam atipāditaṃ |
asthisnāyusirācchinnam āśu bandhena rohati ||
sukhañ ca vraṇitaḥ śete sukhaṅ gacchati
tiṣṭhati |
sukha śayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ ||
L⸤abandhyā
pittaraktābhighātanimittā yadātodadāhavedanābhibhūtāḥ
kṣārāgnidagdhāḥ pākāt prakuthitaprasīrṇṇamāṃsāś
ca bhavanti ||
kuṣṭhinām agnidagdhānāṃ
piṭakā madhumehi⸤nāṃ |
karṇṇikāś conduruviṣe viṣajuṣṭavraṇāś ca ye ||
māṃsapācke na badhyante gudapāke ca dāruṇe
|
svabuddhyār vapi vibhajet kṛtyākṛtyeṣu buddhimān ||
doṣan dehañ ca⸤ vijñāya
vraṇan ś ca vraṇakovidaḥ |
ṛtūñ ca parisaṃkhyāya...
tato bandhīn niveśayed iti || ḍoḍa ||
(From folio 38r3)
|| athāto vraṇitopāsanīyam vyākhyāsyāmaḥ ||
atha vraṇitasya⸤ prathamam evāgāram
anvicchet || praśastavāstusuni viṣṭaṃ śucyavātāctapañca |
apraśastavāstunigṛhe sambādhe 'śucinyātape
cātivāte ca rogāḥ syuściraṃ śārīramānasā⸤ḥ |
tasmiñ chayanam asambādhaṃ svāstīrṇaaṇaṃ
manojñam prākchīrṣan saśastraṅ kucrvvīta |
sukhaceṣṭāpracāraḥ syāt | svāstīrṇṇe śayane
vraṇī
prācyādiśi sthito devās tat pūjanārthan tataḥ⸤śiras
tasmin suhṛdbhir anukūlaiḥ priyamvadair
upāsyamāno yatheṣṭamāśīteti ||
suhṛdo vikṣipanty āśu kathābhir vvraṇavedanāḥ |
āśvāsayanto bahuśaḥ svanukūL⸤lāḥ priyamvadāḥ ||
na ca divānidrāvaśagaḥ syād
utthāsamvesanaparimārjjanādiṣu
cātmaceṣṭāsvapramatto vraṇaṃ rakṣet || bhavati
cātra ||
sthānāsanañcaṅkramaṇaṃ divāsvapnan tathaiva ca
|
⸤vraṇito na viniṣeveta
śaktimān api mānavaḥ ||
gamyānāñ ca strīṇāṃc
sandarśanasambhāṣaṇasaṃsparśanāni dūrata eva pariharet || bha
||
strīṇāṃ sandarśanāc chukraṅ kadāci⸤d
balitaṃ sravet |
grāmyadharmmakṛtān doṣān so 'saṃsargge 'pyavācpnuyāt ||
navadhānyamāṣatilakaśāyakulatthaniṣpāvakaharitaśokāmlalavaṇaguḍapiṣṭavikṛ⸤taśuṣkaśākājāvimāṃsaśīto
dakadadhidugdhatakraprabhṛtīnic pariharet ||
bhavati cātra ||
takrānto navadhānyādiryoyamvargga udāhṛtaḥ |
doṣasañjanano hyeṣa vijñeyaḥ⸤ pūyavarddhanaḥ ||
madyapañyamaireyāriṣṭāsavamadhusurāvihārācm
pariharet ||
madyamamlañ ca rūkṣañ ca tīkṣṇamuṣṇañ ca
vīryataḥ |
āśukāri ca tatpītaṃ kṣipram vyāpāda⸤yed vraṇaṃ ||
vātātaparajodhūmātibhojanāniṣṭaśravaṇadarśanāmarṣaśokaviṣamaśayanāsanarātrijāgaraṇātmakṣikādibhiś
cābādhām pariharet ||
vraṇitasyopataL⸤ptasya
kāraṇair eva mādibhiḥ |
kṣīṇaśoṇitamāṃsasya bhuktaṃ samyag na jīryati ||
ajīrṇaaṇāt pavanādīnāṃ vibhramobalavān bhavet |
tataḥ śopharujāśrāvadāhapākāna⸤vāpnuyāt ||
sadā ca
nīcanakharomṇāśucināśucivāsasāśācntimaṅgaladevatābrāhmaṇagurupareṇabhavitavyaṃ
|| tat kasya hetoḥ hiṃsāvihārāṇi tu rakṣānsi⸤paśupatikuberakumārānucarāṇi mānsaśoṇitapratvāt
kṣactajanimittam vraṇitam upa sarppanti satkārārthañ
jighāṃsūni vā kadācid bhavanti ||
teṣāṃ satkārakāmā⸤nām
prayatetāntarātmanā |
dhūpamālyopahārām̐ś ca bhakṣām̐ś caivocpahārayet ||
te tu santarppitā ātmavanna hiṃsyus tasmāt
satatam atandritajanaparivṛto nityadī⸤podakaśastrasragdāmālaṅkṛta veśmani sampan maṅgalamano
'nuckūlāḥ kathāḥ śṛṇvannāsīta ||
sampatmaṅgalayuktābhiḥ kathābhiḥ prītamānasaḥ |
āsāvān vyādhi⸤mokṣāya kṣipraṃ sukham avāpnuyāt ||
ṛksāmayajurbhir mmantrairaparaiś cāśīrvvādair
upādhyāyabhiṣajāś ca sandhyayo rakṣāṅkuryuḥ ||
L⸤sarṣapāriṣṭapatrābhyāṃ sarppiṣālavaṇena ca |
dvirahnaḥ kārayed rūpaṃ saptarātramatandritaḥ ||
chattrāticchattralāṅgulīñ jaṭilāṃ brahmacāriṇīṃ
| lakṣmīguhāmatiguhāvacāmativiṣāntathā || śatavīryāṃ sahac
sravīryāṃ siddhārthām̐ś cāpi dhārayet || bhavati
cātra ||
anena vidhānā yuktam ārād eva niśācarāḥ |
vanaṃ⸤ kesariṇākrāntaṃ varjjayanti mṛgā iva ||
bālośīrair vraṇambīcjair nna ca nam
parighaṭūyet |
na tuden na ca kaṇḍūyāc chayānaḥ paripālayet ||
jīrṇaśālyodanaṃ⸤ snigdhamalyamuṣkan dravottaraṃ |
bhuñjāno jāṅgalair mmāsaiḥ śīcghraṃ vraṇam apohati ||
taṇḍulīyakajīvantī suniṣarṇṇakavāstukaiḥ |
bālamūlakavārttākī paṭolaiḥ⸤ kāravallakaiḥ ||
sadāḍimaiḥ sāmalakair ghṛtabhṛṣṭaiḥ
sasaindhavaiḥcḥ |
anyair eva ṅguṇair vvāpi mudgādīnāṃ rasena vā ||
divā na nidrā vaśago nivātagṛhagocaraḥ |
vra⸤ṇī vaidyavase tiṣṭhac chīghraṃ vraṇam apohati
||
evaṃ vṛttasamācāro vraṇī sampadyate sukhī |
āyuś ca dīrgham āpnoti dhanvatarivaco yathā ||
(From folio 39v6)
|| athāto hitāhiL⸤tīyaṃ vyākhyāsyāmaḥ ||
yadvāyoḥ pathyan tatpittasyāpathyam ity anena
hetunā na kiñcidravyam ekāntena hitamahitam vāstīti kecid ācāryā
bruvate || taṃ⸤ tu na samyak | iha khalu dravyāṇi
svabhāvataḥ saṃyogataś ca ekācntahitāni ekāntā hitāni
hitāhitāni ca bhavanti ||
tatraikāntāhitāni jātisātmyatvāt | sali⸤laghṛtadugdhvaudanaprabhṛtīni | ekāntāhitāni tu
dahanapacanacmāraṇādiṣu pravṛtttānyagnikṣāraviṣādīni
saṃyogatastvaparāṇi viṣatulyāni bhavanti | hitā⸤hitāni
tu yadvāyoḥ pathyan tatpittasyāpathyamiti
etaddvitvānna sacrvvavraṇināmayamāhārārthe
vargga upadiśyate | raktaśāliṣaṣṭikāṅgukamukundakapāṇḍukakalama⸤ nīvārodravoddālakaśyāmākavāḥ ||
eṇahariṇakuracṅgāmṛgamātṛkāsvadaṃṣṭrīkrakaralāvatittirikapiñjalavarttīrakavarttakāḥ
|| mudgavanama⸤sūramukuṣṭhahareṇaavāḍhakīsatīnāḥ ||
cillīvāstūkasuniṣarṇṇakajīvantī taṇḍulīyakamaṇḍūkaparṇṇāḥ | gavyaṃ
ghṛtaṃ saindhavadāḍimāmalakam ity eṣa varggaḥ sarvvavraṇinyaḥ L⸤sāmānyataḥ pathyatamaḥ |
tathā
brahmacaryanivātaśayaṇoṣṇodakādivāsvapnāvyāyāmādhūmasevā ca
ekāntaḥ pathyatamāni |
ahitāni prāgupadiṣṭāni | hitāhitāni tu⸤ yadvāyoḥ pathyantatpittasyāpathyam iti ||
saṃyogatas tv aparācṇi viṣatulyāni bhavanti
| vallīphalajavakakarīraāmlaphalalavaṇakulatthapiṇyāka⸤
tailaśuṣkaśākamadyajāmvajāṅgalacilimilimatsyacgodhāvarāhānacaikadhyamaśnīyāt
| payasā prākpayaso 'nte vā payasaḥ |
kapotām̐ś ca sarṣapataila⸤siddhām̐ś
ca nāśnīyāt | kapiñjalamayūralāvatittirigocdhāś
cairaṇḍakāṣṭhasiddhā eraṇḍatailana nādyāt |
madhughṛtasamaghṛtamadhucāntarikṣaudakānupānaṃ | kāṃsabhājane
daśarātraparyuṣitaṃ sarppiḥ | madhunoṣṇena vā dacdhimadyañ ca
| pittena cāmamāṃsāni | surākṛsarapāyasām̐śca naikadhyamaśnīyāt |
sauvīreṇa saha⸤tilasaṣkulī | takreṇa
madhughṛtadhānāpṛṣatamāṃsāni | godhāmmadhunā | kṣaudrāsavena
matsyāṃ | pṛṣatamāṃsam vā maireyamādhvīkābhyāṃ | matsyānupotakayā
sahaikṣuvikṛtīś ca sarvvāḥ | L⸤guḍaṅkākamācyāmadhunā mūlakāni ca |
naikadhyamadhunā varāhaṃ | dadhnā kukkuṭaṃ | madyena balākāṃ |
taratamayogayuktāṃś ca | bhāvānatirūkṣam
atisnigdham atyuṣṇam atiśītam evamā⸤dīn vivarjjayet | na
madhunoṣṇaṃ | noṣṇa noṣṇārtto | na madhunātilackalkenopotakāṃ
| na pippalīmatsyavesayā | priyaṅgvanuliptena pāyasamaśnīyāt ||
viruddhāny evam ādīni vīryato yāni kānicit |
tāny ekāntācny eva śeṣam vidyād hitāhitaṃ ||
bhavati cātra ||
vyādhimindriyadaurbbalyam maraṇ vā niyacchati |
viru⸤ddharasavīryāṇi bhuñjāno 'nātmavān naraḥ ||
yatkiñcid docṣamutkleśya bhuktaṃ kāyān na
nirharet |
rasādiṣu rasārthatvāt tad vikārāya kalpate ||
viruddhāśana⸤jānrogān pratihanti
virecanaṃ |
vamanaṃ śamanam vāpi pūrvvam vāc hitasevanaṃ ||
sātmyato 'lpatayā vāpi dīptāgnes taruṇasya ca |
snigdhavyāyām iva linām viruddha⸤m vitatham bhaved iti
||
|| kṣāram agniñ jalāyuś
ca tathā śoṇitavarṇṇanaṃ |
doṣadhātumalañ caiva karṇṇatāḍanam eva ca ||
āmapakveṣaṇīyañ ca ālepanavidhin tathā |
L⸤vraṇitopāsanīyañ ca viruddhānnena viṃśatiḥ ||
dvitīyo daśa || thaṃ ||
c|| athāto vraṇapraśnaṃ vyākhyāsyāmaḥ ||
vātapittaśleṣmāṇa eva dehe sambhavahetavo
bhavanti || tair evāsyā⸤vyāpanair
adhomadhyorddhasanniviṣṭaiḥ śarīram idan dhāryate| agāram icva
sthūṇābhir ataś ca tristhūṇam ity āhur ity eke| ta eva
ca
vyāpannāḥ pralayahetavo bhavanti tad ebhiḥ śoṇita⸤caturtthaiḥ sambhavasthitipralayeṣv apy avirahitaṃ
śarīram bhavati || c
bhavati
cātra ||
nartte dehaḥ kaphād asti na ca pittān na mārutāt |
śoṇitād api vā nityan deham etais tu dhāryate ||⸤
tatra vā gatigandhopādāno dhātuḥ | tapa santāpe
| śliṣa āliṅgacne | eṣāṃ kṛdvihitaiḥ pratyayair vvātaṃ pittaṃ
śleṣmā iti rūpāṇi bhavanti ||
teṣāṃ sthānāny ata ūrddhvam vakṣyāmaḥ⸤
|| tatra samāsena vāyuḥ śroṇīgudasaṃśrayaḥ |
pakvāmāsayamadhyasthacm pittasya | āmāsayaḥ śleṣmaṇaḥ ||
ataḥ param pañcadhā vibhajyante | tatra vātasya
vātavyādhike vakṣyāmaḥ | ⸤pittasya yakṛtplīhānau hṛdayan
dṛṣṭis tvag iti | pūrvvoktan tu śleṣmaṇas tūrasaḥ kaṇṭhaḥ śiraḥ
sandhaya iti || etāni khalu doṣasthānāny avyāpannānām bhavanti |
pūrvvoktañ ca ||
visargā𑑎L⸤dānavikṣepaiḥ somasūryānilā yathā |
dhāra
ya
nti jagaddehaṅ kaphapittānilās tathā ||
tatra jijñāsyate || kim pittavyatirekeṇānyo
'gnirutā⸤ho pittam evāgnir iti | atrocyate | na
khalu pittavyatir𑑎cekeṇānyo 'gnir
upalabhyate | āgneyatvāt pitte dahanapacanādiṣu pravarttamāno
'gnivad upacā⸤raḥ kriyante ntaragnir iti | kṣiṇe
vāgniguṇe tatsamānadra𑑎cvyopayogād
ativṛddhe śītakriyopayogād āgamāc ca paśyāmo na khalu
pittavyatirekeṇā⸤nyo 'gnir iti |
tat tu dṛṣṭahetukena viśeṣeṇa pakvāmāsa𑑎cyamadhyasthaṃ caturvvidham apy
annam pacati vivecayati ca doṣarasamūtrapurīṣāṇi | tatrastham eva
cātma⸤śaktyā śeṣāṇām pittasthānānāṃ śarīrasya
cāgnikarmmaṇā𑑎cnugrahaṅ karoti |
tasmin pitte pācako 'gnir iti saṃjñā || yakṛtplīhnoḥ pittan tasmin
rañjako gnir i⸤ti saṃjñā sa rasasya rāgakṛd uktaḥ | yat
tu hṛdistham pittan tasmin sādhako 'gnir iti saṃjñā
śobhitaprārthitamanorathasādhanakṛd uktaḥ || yat tu dṛṣṭyām pittaṃ
tasminn ā𑑎L⸤locako
'gnir iti saṃjñā sa rūpagrahaṇe dhikṛtaḥ || yat tu tvaci pittan
tasya bhrājako 'gnir iti saṃjñā
so'bhyaṅgaparisekāvagāhālayanādīnāṃ kriyādravyādīnāṃ pācayitā ||||
bha
bhavati cātra ||⸤
pittaṃ tīkṣṇan dravam pūtinīlam pītan tathaiva ca |
uṣṇaṅ kaṭurasañ caicva vidagdhan tv amlam iṣyate ||
ata ūrdhvaṃ śleṣmasthānāny anuvyākhyāsyāmaḥ ||
tatrāmāsayaḥ pittāsaya𑑎⸤syopari tatpratyanīkatvād ūrdhvagatitvāt tejasaś candra
ivādictyasya sa caturvvidhasyāhārasyādhāraḥ sa ca tatraudakair
guṇaiḥ praklinno bhinnasaṃghātas sukhajaro bhavati ||
⸤
mādhuryāt picchilatvāc ca prakleditvāt tathaiva
ca |
āmāsaye sacmbhavati śleṣmā madhuraśītalaḥ ||
sa tatra sthitaḥ svaśaktyā śeṣāṇāṃ
śleṣmasthānānāṃ śarīrasyoda⸤kakarmmaṇānugrahaṅ karoti ||
uraḥsthas tu trikasandhāraṇam ātmacvīryyeṇānnarasasahitena
hṛdayāvalambanam varaṇañ ca karoti | kaṇṭhasthas tu jihvendriyasya saumyatvāt
⸤ 𑑛 samyagrasajñāne vivarttate || śiraḥsthas tu
snehasantarppaṇādhikṛtatvād indriyāṇām ātmavīryyeṇānugrahaṃ karoti
|| sandhisthas tu sandhisaṃśleL⸤ṣāt
sarvvaṃ sandhisaṃśleṣāt sarvvasandhyagranuhaṅ karoti ||
bhavati
cātra | śleṣmā śveto guru snigdhaḥ
picchilaḥ śīta eva ca |
madhuraś cāvidagdhaḥ syād vidagdho lavaṇaḥ smṛtaḥ ||
śoṇitasthānaprāgabhihi⸤taṃ |
anuṣṇaśītam madhuraṃ snigdhaṃ raktañ ca
varṇataḥ |
śoṇitaṅ gucru visraṃ syād vidāhaś cāsya pittavat ||
etāni khalu doṣasthānāny atra sañcīyante doṣāḥ
| prāk sañcaya𑑎⸤hetur uktaḥ ||
sañcitānāṃ khalu doṣāṇāṃ stabdhapūrṇṇakoṣṭhatā pīctāvabhāsatā
mandoṣmatā cāṅgānāṃ gauravam ālasyañ ceti liṅgāni bhavanti | tatra
prathamaḥ kriyākāla⸤ḥ ||
ata ūrdhvam prakopakāraṇāni vakṣyāmaḥ | tatra
balavadvigrahātivyavāyavyāyāmapratapanapradhāvanābhighātalaṅghanaplavanaprataraṇajāgaraṇahayagajaratha⸤prayāṇātikaṭukakaṣāyatiktalaghurūkṣaśītavīryyaśuṣkaśākavallūrakoradūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇuniṣpāvānaśanavātamūtrapurīṣaśuL⸤kravathūdgāraccharddibāṣpavegavighātādibhir vviśeṣair vvāyuḥ
prakopam āpadyate ||
sa śītābhraprayāteṣu gharmmārtte ca viśeṣataḥ |
pratyūṣasy aparāhṇe ca jīrṇṇānte ca prakupyati ||
krodhaśo⸤kabhayāyāsopavāsavidagdhamaithunopagamanakaṭvamlalavaṇocṣṇatīkṣṇarūkṣalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitaśākavarāhamatsyājāvi⸤kamāṃsadadhimastutakrasauvīrakasurāmlaphalakaṭvaraprabhṛtibhi
ḥ
cr vviśeṣaiḥ pittam prakopam āpadyate ||
taduṣṇe voṣṇakāle ca ghanānte ca viṣeśataḥ |
madhyāhne cārddharātre ca𑑎
⸤jīryyaty anne ca kupyati ||
divāsvapno
vyāyāmālasyamadhurāmlalavaṇacsnigdhaśītagurupicchilābhiṣyandihāyanakayavanaiṣadhotkaṭamāṣagodhūmatilapiṣṭavikṛtadugdhadadhi⸤kṛśarapāyasekṣuvikārānūpodakamāṃsavasābisamṛṇālakaserukaśṛṅgāṭakamadhuravallīphalasamasanādhyaśanaprabhṛtibhir
vviśeṣaiḥ śleṣmā prakopam āpadyate ||
sa śīte śītaL⸤kāle ca
vasante ca viśeṣataḥ |
pūrvvāhṇe ca pradoṣe ca bhuktamātre prakupyati ||
pittaprakopaṇair eva cābhīkṣṇaṃ
dravasnigdhagurubhiś cāhārair
ddivāsvapnakrodhānalātapaśramābhighātā⸤jīrṇṇaviruddhādhyaśanaprabhṛtibhir vviśeṣair raktam prakopam
āpadyatec ||
yasmād raktam vinā doṣair nna kadācit
prakupyati |
tasmāt tasya yathādoṣaṅ kālam vidyāt prakopanaiḥ ||
⸤
teṣān tu prakopāt
koṣṭhatodasañcaraṇāmlīkādāhapipāsānnadveṣachṛdayotkledā
bhavanti | tatra dvitīyaḥ kriyākālaḥ ||
ata ūrdhvam prasaraṃ vakṣyāmaḥ | teṣām ebhir
ātaṅkavi⸤śeṣaiḥ prakupitānām piṣṭakiṇvodakasamavāya
ivābhyudgatācnām prasaro bhavati | teṣām vāyur ggatimattvāt
prasaraṇahetuḥ | saty apy ācaitanye sa hi rajobhūyiṣṭhaḥ | ra⸤jaś ca pravarttakam bhāvānām yathā mahānudakasañcayo
'tipravṛddhatvāt | setum avadāryāparair udakair
vvyāmiśraḥ sarvvataḥ pradhāvaty evan doṣāḥ | L⸤ekaikaśo
dvandvaśaḥ samastāḥ śoṇitasahitā vā tatra vātaḥ pittaṃ śleṣmā
śoṇitaṃ | 𑑛 ⸤ vātapitte | vātaśleṣmāṇau |
pittaśleṣmāṇau | vātaśoṇite |
pittaśoṇi
c pittaśoṇite | śleṣmaśoṇite | vātapittaśoṇitāni |
vātaśleṣmaśoṇitāni | pittaśleṣmaśo⸤ṇitāni |
vātapittakaphāḥ | vātapittakaphaśoṇitānīti | c evam pañcadaśadhā
prasaranti ||
kṛtsne 'rdhe 'vayave cāpi dehasya kupito bhṛśam
|
doṣo vikāram bhajate me⸤gho vṛṣṭim ivāmbare ||
nātyarthaṅ kupitaś cāpi līno mārggeṣu ti𑑎cṣṭhati |
niḥpratyanīkaḥ kālena hetum āsādya kupyati ||
tatra vāyoḥ pittasthānagatasya pittavat kri⸤yā | pittasya ca kaphasthānagatasya kaphavat | kaphasya
ca vātasthānagatasya vātavat kriyāvibhāgaḥ ||
evam prakṣubhitānām prasaratām vimārggagamanam
āṭopo dhūmāyanam arocakaL⸤ś charddir iti liṅgāni bhavanti | tatra
tṛtīyaḥ kriyākālaḥ ||
ata ūrddhvasthānasaṃśrayaṃ vakṣyāmaḥ | evaṃ
khalu prasṛtas tām̐s tāñ charīrapradeśān āgamya tāṃs tān vyādhīñ
janayanti | tam prati prati⸤rogam vakṣyāmaḥ | ye doṣās
te 'dhaḥ sanniveśaṅ kurvvanti te
gulmavṛddhyucdarāgnisaṅgānāhavisūcikātīsāraprabhṛtīn janayanti
| bastigatāḥ pramehāśmarīmūtrāghātamū⸤tradoṣaprabhṛtīn
|| gudagatās tu bhagandarārśaḥprabhṛtīn || meḍhragatācs tu
parivarttikāpadaṃśaśūkadoṣaprabhṛtīn || vṛṣaṇagatā vṛṣaṇavṛddhīn
|| ūrddhvajatrugatā ūrddhvagā ga⸤lagaṇḍāpacīprabhṛtīn ||
tvaṅmānsaśoṇitagatāḥ kṣudrarogānc kuṣṭhādīn visarppām̐ś ca ||
māṃsagatā granthyapacyarbbudagalagaṇḍālajīprabhṛtīn || asthigatā
vidra⸤dhyanuśayīprabhṛtīn || pādagatāḥ
ślīpadavātaśoṇitaprabhṛtīcn || sarvvagatāḥ |
jvaraśukradoṣasarvvāṅgarogaprabhṛtīn || evam anyeṣv api sthāneṣu
rogānāṃ doṣasanni⸤veśañ jānīyāt || teṣām evam
abhisanniviṣṭānām pūrvvarūpaprādurbbhāvo bhavati | tatra caturthaḥ
kriyākālaḥ ||
ata ūrdhvam vyādhidarśanam vakṣyāmaḥ ||
śophārbbudagranthividradhivisarppādīL⸤nāṃ pravyaktalakṣaṇatā
jvarātīsāraprabhṛtīnāñ ca | tatra pañcamaḥ kriyākālaḥ ||
ata ūrddhvam asyāvadīrṇṇasya vraṇabhāvam
āpannasya ṣaṣṭhaḥ kriyākālaḥ || jvarātīsāraprabhṛtīnāñ ca dī⸤rghakālānubaddhaḥ | tatrāpratikriyamāṇo 'sādhyatām
upaiti ||
bhavacti
bhavati cātra ||
sañcayañ ca prakopañ ca prasaraṃ sthānasaṃśrayaṃ |
vyaktim bhedañ ca yo vetti doṣāṇāṃ sa bhaved bhiṣa⸤k ||
sañcaye 'pahṛtā doṣā labhante nottarā gatīḥ |
te tūttarāsu gactiṣu bhavanti balavattarāḥ ||
sarvvair bbhāvais tribhir vvāpi dvābhyām ekena
vā punaḥ |
saṃsarge kupitaḥ kruddha ḥ ṃ⸤
doṣan doṣo 'nudhāvati ||
saṃsargge yo garīyān syād upakramya sa vaic
bhavet |
śeṣadoṣāvirodhena sannipāte tathaiva ca ||
vraṇe tu yasmād rūḍhe 'pi vraṇavastu na naśyati
|
⸤ādehadhāraṇāj jantor vvraṇas tasmān nirucyata iti || 21
||
(From folio 45v5)
athāto vraṇāśrāvavijñānīyam vyākhyāsyāmaḥ ||
tvaṅmāṃsasirāsnāyvasthisandhi⸤koṣṭhamarmmāṇy aṣṭau vraṇavastūni bhavanti | atra
sarvvavraṇasanniveśaḥ ||
tatrādyaikavastusanniveśī tvagbhedī vraṇaḥ
sūpacaro bhavati | śeṣās tv āsrāvā vijñeyāḥ | ya evam uttiṣṭhaL⸤nty avadīvyante ca |
āyataś caturasro vṛttas tripuṭaka iti
vraṇākṛtisamāsaḥ | viśeṣatas tu vikṛtākṛtayo durupakramā bhavanti
||
sarvva eva vraṇāḥ kṣipraṃ saṃrohanty ātmava⸤tāṃ subhiṣagbhiś copakrāntāḥ | anātmavatām ajñaiś
copakrāntācḥ praduṣyanti pravṛddhatvād doṣāṇāṃ |
tatrātisamvṛto vivṛtaḥ kaṭhino 'timātram
atimṛdur utsanno⸤vasannaḥ | śīto 'tyuṣṇaḥ
kṛṣṇaraktapītaśuklādivarṇṇeṣv apy arthacvarṇṇaḥ
pūtimāṃsasirāsnāyupratipūrṇṇaḥ pūtipūyāśrāvī ūnmārgy utsaṅgy
amanojñadarśanagandhotya⸤rthavedanāvān
dāhapākarāgakaṇḍūśophapiṭakopadruto 'tyacrthaduṣṭaśoṇitasrāvī
dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni | tatra doṣocchrayam
avekṣya yathā⸤svam prakurvvīta ||
atha sarvvāsrāvām vakṣyāmaḥ | tatra ghṛṣṭāsu
jhinnāsu vā tvakṣu tvaksphuṭite bhinne 'vadārite vā salilaprakāśo
bhavaty āsrāvaḥ | kiñcid visraḥ pītāvabhāsaś ca | L⸤māṃsagate tu sarppiḥ prakāśaḥ sāndraḥ svetaḥ picchilaś ca ||
sirāgatas tu sadyaś chinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca
toyanāḍībhir ivāgamanaṃ pūyasya āśrāvaś cā⸤tra tanur
vvicchinnaḥ sapheno vasāpratimaḥ saraktaś ca | snāyugatacs tu
snigdho ghanaḥ siṃghāṇakapratimaḥ saraktaś ca || asthigatas tu
asthiny abhihate sphuṭite bhinnevadā⸤rite vā
doṣabhakṣitatvāc chuktidhautam ivābhāti asthinissācraś ca
bhavati | āśrāvaś cātra tanur vvicchinnaḥ picchilo 'valambī
sarudhirotmathitaś ca𑑎
⸤bhavati | koṣṭhagatas tu mūtrapurīṣapūyarudhirodakāni
sravati | marmmagatas tu nocyate tvagādiṣv evāvaruddhatvāt ||
atha sarvvavraṇavedanām vakṣyāmaḥ ||
todanabhedanacchedanatāḍa𑑎L⸤nāvamanthanāyāmanavikṣepaṇacumucumāyananirddarśanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapanākuñcanāṅku⸤sikāḥ sambhavanti || vividhā vā yatra muhurmmuhur
vvedanā āgacchanti tacm vātikam iti vindyāt |
ūṣācoṣaparidāhadhūmāyanāni yatrāṅgārāvakīrṇṇam iva vedanā sarujan
tīkṣṇa⸤sampātipacyate | yatra coṣmābhir vvṛddhir
bbhavati kṣate kṣārāvasiktavacc ca yatra vedanāviśeṣā ghotātam
paittikam iti vindyāt | pittavad raktasamutthañ jānīyāt | viśeṣo
rakta⸤do raktasrāvaś ca bhavati | kaṇḍūrgurutvaṃ
suptatā svedo 'lpavedanatvaṃ stacmbhaḥ śaityañ ca yatra taṃ
ślaiṣmikam iti vindyāt | yatra sarvvavedanāsamutpattis taṃ
sānnipātikam iti viṃ⸤dyāt ||
ata ūrddhvaṃ sarvvavarṇṇam vakṣyāmaḥ |
bhasmakapotāsthivarṇṇaḥ paru𑑎ṣo
'ruṇavarṇṇaḥ kṛṣṇa iti mārutajasya | nīlaḥ śyāvo haritaḥ pītaḥ
kṛṣṇo raktaḥ piṅgala iti pittara𑑎⸤ktasamutthayoḥ | śvetaḥ snigdhaḥ pāṇḍur iti śleṣmajasya
| sarvvavarṇṇopetaḥ sānnipātikaḥ ||
bhavati cātra ślokaḥ |
na kevalam vraṇeṣūkto vedanāvarṇṇasaṅgrahaḥ |
sarvvaśophavikāreL⸤ṣu vraṇaval lakṣayed bhiṣag iti || 22 ||
(From folio 47v1)
athātaḥ kṛtyākṛtyavidhiṃ vyākhyāsyāmaḥ ||
tatra vayaḥsthānān dṛḍhānām prāṇavatāṃ
satvavatām ātmavatāñ ca sucikitsyā vraṇā bhavanti || ⸤ekaikasmin vā puruṣe yatraitad guṇapañcakam bhavati | tasya
khalu sācdhanīyatamāḥ | tatra vayaḥsthānām pratyagradhātutvād
āśu vraṇasaṃroho bhavati | dṛḍhānāṃ sthirabahumāṃsatvā⸤c
chastram avacāryamāṇaṃ sirāsnāyvādīn viśeṣān na prāpnoti
prāṇacvatām vedanābhighātāhārayantraṇādibhir nna glānir
bbhavati | satvavatān dāruṇair api kriyāviśeṣair nna vyathā bha⸤vati | ātmavatām punar mmitāhāravihārādibhir upadeśair
nnānya𑑎cthā matiḥ pravarttate |
sarvvañ caiṣāṃ sādhur bbhavati | tasmād eṣāṃ sukhasādhanīyatamāḥ
||
ta eva viparītaguṇāḥ | ⸤vṛddhakṛṣālpaprāṇabhīruṣv anātmavatsu ca draṣṭavyāḥ ||
sphikpāyu𑑎cprajananalalāṭagaṇḍauṣṭhaphalakoṣodarajatrumukhābhyantarasaṃsthāḥ
sukharopaṇīyā vraṇāḥ ||
akṣidanta⸤nāsāapāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣistanakakṣasandhibhāgagatāḥ
saphenapūyānilaraktavāhinontaḥśalyāś ca duścikitsyāḥ ||
romāntopanakhamanmajaṅghāsthiL⸤saṃśritāś ca bhagandaram api cāntarmmukhaṃ sevanīkakcupasthasaṃśritam iti ||
kuṣṭhinām viṣajuṣṭānāṃ śoṣiṇām madhumehinām |
vraṇāḥ 𑑛 ⸤kṛcchreṇa sidhyanti yeṣāñ cāpi vraṇe vraṇāḥ
||
avapāṭikācniruddhaprakāsasanniruddhagudajaṭharagranthikṣatakrimayaḥ
pratiśyāyajāḥ koṣṭhajāś caஐ
⸤tvagdoṣiṇām pramehiṇām vā ye pratikṣateṣu dṛśyante
śarkkacrā sikatāmehī vātakuṇḍālikāṣṭhīlā
dantaśarkkaropakuśakaṇṭhakāśālūkaniṣkoṣaṇa⸤dūṣitā
dantaveṣṭā visarppāsthikṣatoraḥkṣatayaś ca yā𑑎cpyāḥ ||
|| bhavanti cātra ||
sādhyā yāpyatvam āyānti yāpyāś cāsādhyatām iyuḥ |
asādhyāś cādaduḥ prā⸤ṇān narāṇām akriyāvatāṃ ||
evaṃ yāpyam vijānīyāt kriyā cdhārayate
hitaṃ |
kriyāyān tu nivṛttāyāṃ sadya eva vinaśyati ||
prāptā kriyā dhārayate yāpya⸤vyādhitam āturaṃ |
prapatantam ivāgāram viṣkambhaḥ sādhuyojitaḥ ||
kriyāyān tu nivṛttāyāṃ sadya eva vinaśyati |
viṣkambhapatanād yadvad gṛhasya patanaṃ dhruvaṃ ||
L⸤ata
ūrddhvam asādhyān padekṣyāmaḥ || māṃsapiṇḍ
o
a
vad udgatāḥ prasekinontaḥpūyā vedanāvantaḥ | aśvāpānavad
udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad udgatāḥ | mṛdumāṃsapra⸤rohāḥ | apare duṣṭarudhirāśrāviṇaḥ |
tantupicchilāsrāviṇoc vā madhyonnatāḥ | kecid
avasannaśuṣiraparyantāḥ | śaṇatūlavat snāyujālavanto durddarśanāḥ
| ⸤vasāmedomajjāmastuluṅgāśrāviṇaś ca | doṣasamutthā
pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhaprāptāḥ | ta
evobhayato bhāgaṃ vraṇamukheṣu pūyaraktanirvvāhi⸤ṇaḥ
kṣīṇamāṃsānāñ ca sarvvato gatayas tv aṇumukhān
māṃsabudbudacvantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ |
kṣīṇamāṃsānāñ ca pūyarudhiranirvvāpinaḥ | ⸤arocakāvipākakāsaśvāsopadravayuktāḥ | bhinne ca śiracḥkapāla
yatra mastuluṅgadarśanan tridoṣaliṅgaprādurbhāvaḥ | kāsaśvāsau vā
yasyeti || [conspicuous filling
sign]
bhavanti cātra ślokāḥ ||
vasāmedo 'tha majjānam mastuluṅgañ ca yaḥ sravet |
āgantujo vraṇaḥ sidhyen na sidhyed doṣasambhavaḥ || 𑑛
L⸤amarmmopahite deśe sirāsaṃdhyasthivarjjite |
vikāro yo 'nuparyeti tad asādhyasya lakṣaṇaṃ ||
krameṇopacayaṃ prāpto 𑑛 ⸤dhātūn
anugataḥ śanaiḥ |
na śakyam unmūlayituṃ vṛddho vṛkṣa ivācmayaḥ ||
sa sthiratvān mahattvāc ca dhātvanukramaṇena
ca |
nihantyauṣadhavīryāṇi balavattvāt tathaiva ca ||
⸤ ato yo viparītaḥ syāt sukhasādhyaḥ
sa ucyate |
abaddhamūlaḥ ckṣupako yadvad utpāṭane sukhaṃ ||
tribhir ddoṣair anākrāntaḥ śyāvauṣṭhaḥ piḍakī
samaḥ |
avedano nirā𑑎⸤srāvo vraṇaḥ
śuddha iti smṛtaḥ ||
kapotavarṇṇapratimo yasyānte
ckledavarjjitāḥ ||
sthirāś ca piṭakāvanto rohatīti tam ādiśet ||
rūḍhavarmmāṇam agranthim aśūnam a⸤rujam vraṇaṃ |
tvaksavarṇṇaṃ samatalaṃ samyag rūḍham vinirddiśet ||
doṣaprakopād vyāyāmād abhighātād ajīrṇṇataḥ |
harṣāt krodhād bhayād vāpi vraṇo rūḍho 'pi dīryate || 2⸤3 ||
(From folio 49r6)
athāto vyādhisamuddeśīyam vyākhyāsyāmaḥ ||
dvividhā vyādhayaḥ | śastrasādhyāḥ
snehādikriyāsādhyāś ca | tatra śastrasādhyeṣu snehādikriyā na
pratiṣidhyate | L⸤snehādisādhyeṣu śastrakarmma na kriyate ||
asmim̐s tu śāstre sarvvatra sāmānyāt |
sarvveṣāṃ vyādhīnāṃ yathāsthaulyenāvarodhaḥ kriyate |
prāgabhihitaṃ tadduḥkhasaṃyogād vyādhir iti | tac ca ⸤duḥkhan trividhaṃ | ādhyātmikam ādhibhautikam ādhidaivikam
icti | tac ca duḥkhaṃ saptavidhe vyādhāv upanipatati |
saptavidhās tu vyādhayaḥ | tad yathā ādibalapravṛttāḥ | ⸤janmabalapravṛttāḥ | doṣabalapravṛttāḥ | kālabalapravṛttācḥ
| saṃghātabalapravṛttāḥ | daivabalapravṛttāḥ |
svabhāvabalapravṛttāś ceti ||
tatrādibalapravṛttā ⸤
śukraśoṇitadoṣānvayāḥ | kuṣṭhārśaḥprabhṛtayaḥ | te pi
dvivicdhā mātṛjāpitṛjāś ca | janmabalapravṛttā nāma | ye mātur
apacārāt paṅgujaḍajātyandhamūka𑑎⸤vadhiramirmmiṇavāmanaprabhṛtayo jāyante | te dvividhā
rasa𑑎ckṛtā dauhṛdāpacārakṛtāś ca
|| doṣabalapravṛttā nāma | ya ātaṅkāpacārakṛtās ta dvividhāḥ śā⸤rīrā mānasāś ca ||
kālabalapravṛttā nāma | ye
śītoṣṇavātavarṣaprabhṛtibhiḥ samutpannās tepi dvividhā
L⸤vyāpannā
avyāpannāś ca ||
saṃghātabalapravṛttā nāma | ya āgantava
ādhibhautikās ta dvividhāḥ | durbbalasya balavadvigrahāc
chastrādikṛtāś ca ||
daivabalapravṛttā nāma | ya aupa⸤sarggā dvividhāḥ | abhicārābhiśāpābhiṣaṅgajāḥ ||
svabhācvabalapravṛttā nāma |
kṣutpipāsājarāmṛtyunidrāprabhṛtaya iti | tepi dvividhā raktakṛtā
⸤araktakṛtāś ca | raktakṛtaḥ kālakṛtaḥ | araktakṛtaḥ
| cakālakṛtaḥ || atra sarvvavyādhyuparodhaḥ ||
sarvveṣāñ ca vyādhīnām vātapittaśleṣmāṇa eva
mū𑑎⸤laṃ | talliṅgatvād
dṛṣṭaphalatvād āgamāc ca paśyāmaḥ | yathā𑑎
chi kṛtsnaṃ vikārajātam vaisvarūpyeṇa vyavasthitaṃ
satva rajas tamāṃsy avyatiricya varttante |
⸤evam eva kṛtsnam vikārajātaṃ vaiśvarūpyeṇāvasthitam
avyactiricya vātapittaśleṣmāṇo varttante
doṣadhātumalasaṃsarggād āyata2naviśeṣān
nimitta𑑎⸤taś caiṣām
vikalpo bhavati | doṣadūṣiteṣv atyarthañ ca dhātuṣu jijñāsā
bhavati | rasajo yaṃ raktajo yaṃ māṃsajo yaṃ medojo yaṃ asthijo
yaṃ majjājo yaṃ śukrajo yam vyādhi𑑎L⸤r iti ||
aśraddhārocakapipāsāṅgamarddajvarahṛllāsātṛptigauravapāṇḍurogasrotorodhakārśyavairasyāṅgasādāḥ
| akālapalitatimiradarśanarasadoṣajā vikā⸤rāḥ
kuṣṭhavisarppapiṭakās tilakālakanacchavyaṅgamasakacnīlikākoṭhaplīhagulmavidradhyarśo'rbbudāsṛgdararaktapitt
i
a
prabhṛtayo raktadoṣāt | gudamukha⸤meḍhrapākāś
cādhimāṃsārbbudārśo'pajihvāpakuśagalaśuṇḍi𑑎ckāmāṃsasaṃghātoṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo
māṃsadoṣāt || granthivṛddhigalagaṇḍā⸤rbbudoṣṭhaprakopamadhumehātisthaulyaprabhṛtayo medodoṣāt |
cadhyasthidantāsthitodaśūlādayo 'sthidoṣāt ||
tamodarśamūrcchābhramapārśvagauravahṛcchūla⸤sthūlamūlorujambheti | majjadoṣāt | klaibyam apraharṣaś ca
śuckradoṣāt | tvagdoṣaḥ saṅgo 'tipravṛttir vvā malānām
malāyatana3doṣāt || indriyāṇām ayathā
⸤pravṛttir apravṛttir vvā indriyāyatanadoṣād ity eṣa
samāso vistaranimittāni caiṣām pratirogam vakṣyāmaḥ ||
bhavati cātra ||
kupitānāṃ hi doṣāṇāṃ śarīre paridhāL⸤𑑛vatām |
yatra saṅgāḥ savaiguṇyād vyādhis tatropajāyate ||
bhūyo 'tra jijñāsyate | kim vātapittaśleṣmāṇāṃ
jvarātīsārādīnāñ ca ⸤nityaṃ saṃśleṣaḥ paricchedo veti |
yadi nityaṃ saṃśleṣaḥ syān𑑎
nictyāturā eva sarvvaprāṇinaḥ syuḥ | athāpy anyathābhāvo
vātādīnāṃ jvarādīnāñ cānyatra varttamānasyā⸤nyasya
liṅgan na bhavatīti kṛtvā vātādayo jvarādīnām mūlā𑑎cnīti tan na || atrocyate || doṣān
pratyākhyāya jvarādayo na bhavanti || atha ca nityaṃ sambandhaḥ |
yathā ⸤hi vidyudvātāśanivarṣaṇyākāsa̅m pratyākhyāya
na bhavanti | sa𑑎cty apy ākāśe
kadācic ca na bhavanti | atha ca nimittato bhavanti |
taraṅgabudbudādayaś codakaviśe⸤ṣāḥ | evam vātādīnāñ
jvarādīnāñ ca na nityasaṃśleṣo na vicchecdaḥ śāśvatikaḥ | atha
ca nimittatas tebhya evotpattir iti ||
vikāram parimāṇañ ca saṃkhyā cai⸤ṣām
pṛthak pṛthak |
vistareṇottare tantre sarvvabādhām pracakṣmaha iti || 24 ||
(From folio 51r6)
athāto 'ṣṭavidhiśastrakarmmavidhiniścayam
vyākhyāsyāmaḥ ||
chedyās tu bhaL⸤gandarārśo'
rbbudaduṣṭavraṇanāḍīcarmmakīlatilakālakamedogranthiśleṣmanimittāś
cāmas tathā māṃsasirāsnāyukothamāṃsakandīmāṃsāsthigatam api ca
śalyam utsaṅgaḥ ⸤śataponako jatumaṇir
vvalmīkamadhuṣodhimānsaḥ |
māṃsasaṃcghātagalaśuṇḍikā ity evam ādayo vikārāḥ ||
bhedyās tu sarvvajāmṛte vidradhyanuśayī
pramehapi⸤ṭakāṃ granthayaś ca visarppāś cāditas
trayas trayo vṛddhayaś ca vidācrikāvamanthau
puṣkarikānāḍyastanarogāś ca sahopadaṃśaiḥ śophāś cāsarvvasarāḥ
prāyaśaḥ kṣudra⸤rogās
tālupuppuṭatuṇḍikerīgilāyuprabhṛtayo 'ntaḥ pūya𑑎cśalyāḥ pañca medaḥsamutthā
aśmarīhetor bbastiś ca |
lekhyāś catasro rohiṇyavraṇanetravarmmāṇya⸤dhijihvopajihve māṃsocchrayaḥ kilāso dantavaidarbbhaḥ
pañca cmedojāś ca ||
vedhyās tu sirodaravṛddhiprabhṛtayaḥ ||
eṣyās tu gatimanto vraṇā nāḍyaḥ śalyāni
ca |
visrāvyo vidradhiḥ sarvvo bhaL⸤ved anyatra sarvvajāt |
kuṣṭhāni vāyuḥ sarujaḥ śophaś cāpy ekadeśajaḥ
||
pālyāmayā ślīpadāni viṣajuṣṭaś ca śoṇitam |
arbbudāni visarppā⸤ś ca granthayaś
cāditaś ca ye ||
trayas trayas te viśrāvyā stanarocgās tathaiva ca |
sauśiraḥ kaṇṭhaśālūkāḥ kaṇṭakāḥ kṛmidantakaḥ
||
dantaveṣṭaḥ sopakuśaḥ śī⸤tādo dantapuppuṭaḥ |
pittāsṛkkaphajāś cyauṣṭhyāḥ kṣudrarogāś ca
cbhūyaśaḥ ||
sīvyā medaḥsamutthās tu bhitvā vilikhitan tathā |
kaphagranthir alpapāliḥ karṇṇa𑑎⸤sadyovraṇaś ca yaḥ ||
śirolalāṭākṣikūṭakarṇṇeṣv anāsāgacṇḍakṛkāṭikā |
bāhūdarasphiṅpāyuprajananamuṣkādiṣu pradeseṣv acaleṣu māṃsavatsu
ca śīvye⸤t | jānukurpparajaṃghādiṣu pracaleṣv
alpamāṃseṣu na sīvyetc | vāyunirvāhino 'ntarllohitaśalyāḥ
saviṣāṃś ca tatra vā sīvyaṃ vraṇam abhisamīkṣya celā⸤sthipāṃsutṛṇaromaśuṣkaraktādīny
apohotkṛtyākṛṣya yathāsthānaṃ sthāyayitvā
snāyusūtravālānāṃm anyatamena sīvyet |
tṛṇāṣmantakamūrvātasīnāṃ vā valkalaiḥ
|(From folio )L sūcyas tu tisra upadiśyante | dvyaṅgulā tryaṅgulā
dhanuvakrebhi | tatra māṃsaleṣv avakāseṣu tryasrāḥ
sīnvyasthiscalpamāṃseṣu ca dvyaṅgulā vṛttā patkāmāsamayor marmasu
ca dhanurvvakrārdhatṛtī⸤yāṅguleti |
goṣṭhaśikātūnasevanyāvellitakaṃ rajagranthibacndhañ ceti |
samāsena secanavikalpāḥ | teṣān nāmabhir evākṛtayaḥ prāyeṇa
vyākhyātāḥ teṣāṃ pra⸤hāram āsādyopayogāṃ vuddhyāvekṣya
na cātisannikṛṣṭāṃ viprakṛcṣṭām alpagrāhiṇīm atibahugrāhiṇīm
vā sūcīm pātayet || bhavati cātra ||
dūre nipatitābādhaṃ sannikṛṣṭa⸤viluñcanaṃ |
alpagrahān tadvad eva vraṇe kuryād atas tyajet |
sacmyak sīvitam avekṣya madhughṛtayutair
añjaranemadhukalodhrapriyaṅgusallakīphalarasāñjanakṣaumamasī⸤cūrṇṇaiḥ pratisārya bandhenopacaret ||
bhavanti cātra ślokāḥ ||
ectad aṣṭavidhaṅ karmma samāsena prakīrttitaṃ |
cikitsiteṣu kārtsnyena vistaras tasya vakṣyate ||
hīnātiri⸤𑑛ktan tiryak ca gātracchedanam
ātmanaḥ |
etāś catasro 'ṣṭavidhe karmmaṇi vyāpadaḥ smṛtāḥ ||
ajñānalobhāhitavākyayogair
bbhayapramohair aparaiś ca bhāvaiḥ |
vaidyo yadā 𑑎
L⸤śastram
abhiprayuñjan
saśeṣadoṣān kurute vikārān ||
taṃ kṣāraśastrāgnibhir auṣadhaiś ca
bhūyo 'bhiyuñjan tam ayuktiyuktaṃ |
jijīviṣur dūrata eva vaidyam
vivarjayed ugravi𑑎⸤ṣāhitulyaṃ
||
tad eva yuktaṃ tvaci marmmasandhīn
hiṃsā sirā snāyucm athāsthi caiva |
mūrkhaprayuktam puruṣaṃ kṣaṇena
prāṇair vviyuñjyād atha vā kadācit ||
bhramaḥ pralāpaḥ pa⸤tanam pramoho
viceṣṭanaṃ līyanam uṣṇatā ca |
suptāṅgatā mūrchanacm ūrddhvavātas
tīvrā rujo vātakṛtāś ca tās tāḥ ||
māṃsodakābhaṃ rudhitañ ca gacchet
sarvvendriyārthoparamas ta𑑎⸤thaiva |
daśārddhasaṃkhyeṣv atha vikṣateṣu
sāmānyato marmmasu liṅgacm uktaṃ ||
surendragopapratimam prabhūtaṃ
raktaṃ sravet tatkṣatajaś ca vāyuḥ |
karoti rogān vividhān yatho⸤ktān sirāsu chinnāsv atha
vikṣatāsu ||
kaubjaṃ śarīrāvayavāvasādaḥ
kriyāsv aśaktis tumulā rujaś ca |
cirād vraṇo rohati yasya cāpi
taṃ snāyuviddhaṃ
L⸤manujaṃ
vyavasyet ||
śophābhivṛddhis tumulā rujaś ca
balakṣayaḥ sarvvata eva śophaḥ |
kṣateṣu sandhiṣv acalācaleṣu
syāt sarvvakarmoparamaś ca liṅgaṃ || 𑑛
⸤ ghorā rujo yasya niśādineṣu
sarvvāsv avasthāsu ca naiti śānticṃ |
bhiṣag vipaścid viditārthasūtras
tam asthividdhaṃ manujaṃ vyavasyet ||
yathāsvam etāni vibhāvaye⸤c ca
liṃgāni marmmasv abhitāḍiteṣu |
pāṇḍur vvivarṇṇaḥ sparśan na veti
cyo māṃsamarmmaṇy abhitāḍitaḥ saḥ ||
ātmānam evātijaghanyakārī
śastreṇa yo hiṃsati karmma kurvva⸤n |
tam ātmavān ātmanudaṅ kuvaidyam
vivarjayed āyur abhīpsamānacḥ ||
tiryakpraṇihite śastre doṣāḥ purvvam udāhṛtāḥ
|
tasmāt pariharan doṣān kuryāc chastranipātanam ||
⸤mātaram pitaram putrān bāndhavān api cāturaḥ |
apy etāñ chaṅkate nityaṃ vaidye viśvāsam eti ca ||
visṛjaty ātmanātmāna na cainam pariśaṅkate |
tasmāt putravad eveha pālayeL⸤d āturam bhiṣak ||
karmmaṇā kaścid ekena dvābhyāṃ kaścit tribhis
tathā |
vikāraḥ sādhyate kaścic caturbbhir api karmmabhiḥ || 25 || ❈ ||
(From folio 54r2)
⸤athātaḥ praṇaṣṭaśalyavijñānīyaṃ vyākhyāsyāmaḥ ||
atha śalya chiṃsāyān dhātus tasya
yatpratyayasya śalyam iti rūpam bhavati |
tad dvividhaṃ śārīram āgantukaś ca
sarvvaśa⸤rīrābādhā ihopadṛśyaṃta ity
ataḥ śalyaśāstraṃ ||
tatra śārīrā𑑎cṇi
dantanakharomādīni dhātavo nna malā doṣāś ca duṣṭāḥ | āgantūni
śarīraśalyavyatirekeṇa𑑎
⸤yāvanto bhāvā duḥkham utpādayanti ||
bhavati cātra ||
śarīre sarvvaśa𑑎clyānāṃ gatayaḥ
pañcadhā smṛtāḥ |
ṛjvāgatam avāñcīnan tiryag ūrddhvam adhogataṃ ||
tāni tu yadā vegakṣa⸤yāt
pratīghātād vā tvagādiṣu vraṇavastuṣv avatiṣṭhante |
dhamanī𑑎csroto'sthipesīvivaraprabhṛtiṣu vā
śarīrapradeśeṣu tatra lakṣaṇam ucyamānam upadhārayasva || ⸤ śyāvam piṭakācitaṃ śophavedanāvantam muhurmmuhuḥ
śoṇitāsrāviṇam budbudavad udgatam mṛdumānsañ ca vraṇañ jānīyāt
saśalyo yam iti || sāmānyato lakṣaṇam uktaṃ | L⸤viśeṣatas tvaggate vivarṇṇaḥ śopho bhavanty āyataḥ kaṭhinaś ca |
māṃsagate śophābhivṛddhir asaṃrohaḥ pīḍanāsahiṣṇutā coṣaprapākau
ca māṃsānām peśyantaragate 'py eva coṣa⸤śoṣavarjjaṃ |
sirāgate cādhmānaṃ śūlañ ca | snāyugate snāyujā𑑎clā'sukṣepaṇaṃ | srotogate srotasāñ ca
karmmaguṇahāniḥ | dhamanīgate saphenaṃ raktam īrayan samīraṇaḥ |
⸤saśabdo nirggacchaty aṅgamarddapipāsā hṛllāsaś ca |
asthigate vicvidhavedanāprādurbhāvaḥ saśophaś ca |
asthivivaragate tv asthicūrṇṇapūrṇṇatāṃ saṃharṣo vegavām̐ś ca |
sandhi𑑎⸤gate 'py
evaṃ ceṣṭoparamaś ca | koṣṭhagate tv āṭopānāhau
purīṣāchāradarśanāni ca vraṇamukhād bhavanti | marmmagate tu
marmmaviddhavad ācakṣate | sūkṣmagatiṣu śalyeṣv etā𑑎⸤ny eva lakṣaṇāni vispaṣṭāni bhavanti |
mahānty alpāni vā śuddhacdehānām
anulomasanniviṣṭāny uparohanti | viśeṣataḥ
kaṇṭhagatasrotaḥsirātvakpeśyasthivi⸤vareṣu
doṣaprakopavyāyāmād abhighātāt | kṣatād api sthānāt tu calitaṃ |
śalyam punar ābādhakam bhavet | 𑑛
L⸤tatra
tvakpraṇaṣṭe mṛdgomayacūrṇṇapramṛditāyāṃ tvaci yatra saṃrambho
vedanā vā bhavati | tatra śalyam iti jānīyāt | tatra
styānaghṛtamṛccandanakalkair vvā pradigdhe śalyoṣmaṇāśu
visacrati ghṛtam upaśuṣyati cālepo yatra tatra śalyañ jānīyāt
| māṃsapraṇaṣṭe snehādibhir āturam u⸤papādayet |
karṣitasya tu śithilīkṛtam anavabaddhaṃ kṣubhya𑑎cmānaṃ yatra saṃrambhī vedanām vā janayati |
tatra śalyañ jānīyāt koṣṭhāsthisandhipeśīvivareṣv ava⸤sthitam evam parīkṣet | sirādhamanīsrotaḥsu ca ||
snāyupracṇaṣṭe khaṇḍacakrasaṃyukte yāne tv āturam āropyāśu
viṣame dhvani yāyāt | yatra saṃrambho vedanā𑑎
⸤vā bhavati tatra śalyañ jānīyāt || asthipraṇaṣṭe
snehasvedocpapannāny asthīni bandhanapīḍanābhyāṃ bhṛśam
upācaret | yatra saṃrambho vedanā vā bhavati tatra śalyaṃ ⸤jānīyāt || sandhipraṇaṣṭe snehasvedopapannān sandhīn
prasāraṇākuñcanabandhapīḍanair bbhṛśam upācaret | yatra saṃrambho
vedanā vā bhavati tatra śalyañ jānīyāt || marmmapraṇaL⸤ṣṭe tv
ananyabhāvān marmmaṇām uktam parīkṣaṇam bhavati |
sāmānyalakṣaṇam api
hastiskandhāśvapṛṣṭhaparvvatadrumārohaṇadrutayānalaṃghanaplavanavyāyāmajṛmbhoṅgārakṣavathuṣṭhīvanaha⸤sanaprāṇāyāmair vvātamūtrapurīṣaśukrotsarggair vvā
yatra vedanā bhacvati tatra śalyañ jānīyāt ||
bhavanti cātra ślokāḥ ||
āturaś cāpi yan deśam abhīkṣṇam parirakṣati |
⸤saṃvāhyamāno bahuśas tatra śalyam vinirddiśet ||
alpatām apacśūnañ ca nirujan nirupadravaṃ
|
prasannamṛduparyantan nirāghaṭūm avedanaṃ ||
eṣaṇyā sarvvato dṛṣṭvā yathālā⸤bhañ
cikitsakaḥ |
prasārākuñcane nyūnan niḥśalyam iti nirddiśect ||
asthyātmakam bhidyate tu śalyamantaś ca
śīryate |
prāyo nirbbhujyate śārṅgam āyasañ ceti niścayaḥ ||
⸤vārkṣañ ca vaiṇavañ caiva tālajañ cāpy anirhṛtaṃ |
pacanti raktam māṃsa𑑎cñ ca kṣipram etāni
dehinām ||
kanakaṃ rajatan tāmraṃ kṛṣṇāyastrapusīsakaṃ |
cirasthānād vilīyante
pittate⸤𑑛jaḥpratāpanāt ||
svabhāvaśītā mṛdavo ye cānye 'py evamādayaḥ ||
dravībhūtā śarīre 'sminn ekatvaṃ yānti dhātubhiḥ ||
viṣāṇadantakeśāsthiveṇudārūpalāL⸤ni tu |
śalyāni na viśīryante śarīre mṛnmayāni ceti || 26 ||
(From folio 56r1)
(From folio 56r1)
c|| athātaḥ śalyāpanayanīyaṃ vyākhyāsyāmaḥ ||
tatra samāsena tv
avabaddhaśalyoddharaṇārthan nava hetū⸤n vakṣyāmaḥ || tadyathā |
svabhāvaḥ pācanaṃ | pramārjjana,n nirddhamanam praticmarṣaḥ pravāhaṇam
ācūṣaṇam ayaskāntā
karṣaṇaṃ
𑑎
harṣaṇam iti ||
tatrāśrukṣavathukāsodgāramūtrapu⸤rīṣānilaiḥ svabhāvapravṛttair nnayanādibhyaḥ prapatanti eṣa
svabhā𑑎cvo nāma || māṃsāvagāḍham
avidahyamānam pācayitvā prakothayet | pūyaśoṇitavegāṅ gauravād vā
patati⸤ etat pācanan nāma || aṇūny akṣiśalyāni
pariṣecaṇopa𑑎cdhamanabālavastrapāṇibhiḥ pramārjjayed etat pramārjjanan
nāma || āhāraśeṣaṃ kaṇṭhagataṃ śleṣmagataṃ siṃ⸤ghāṇakan
niśvāsotkāsanābhyān nirddhamed etan nirddhamanan nāma || ca
nna
2nya
śalyāni tu vamanāṅgulisparśanaprabhṛtibhiḥ pramṛsyoddhared
eṣa pratimarśo nāma || vātamū⸤trapurīṣagarbbhasaṅgeṣu
virecanair vvā pravāhaṇenoddhared etat pravāhaṇan nāma || |
mārutodakastanyarudhiraviṣaśalyāny ācūṣaṇenoddhared āsyena
viṣāṇena vā etad āL⸤cūṣaṇan nāma || anulomam anavabaddham akarṇṇam
analpavraṇamukham ayaskāntenoddharet | hṛdy avasthitam
anekakāraṇotpannaṃ śokaśalyaṃ harṣaṇeneti ||
sarvvaśalyānāṃ śarīragatā⸤nām mahatām
aṇūnāñ ca dvāv evāharaṇahetū bhavataḥ pratilomānulomacś ca ||
tatra pratilomam avāñcīnam apanayet |
anulomam parācīnam uttuṇḍitaṃ chitvā nirghātayet |
chedanī⸤yamukhāny acchedanīyamukhāni
kakṣavakṣaḥparaśukāntarapatitācni ca yathāmārggeṇāharttum
prayateta ||
hastena vā harttum aśakyam visasya yantreṇa
śastreṇāharet ||
bhabhavati
cātra ||
⸤śītalena jalenainam mūrcchantam avasecayet |
saṃrakṣec cāsya marmmācṇi muhur āśvāsayec ca taṃ ||
tataḥ śalyam uddhṛtya nirllohitam vraṇaṅ kṛtvā
svedārham agnighṛtaprabhṛtibhiḥ ⸤svedayitvā
madhusarppirbbhyām baddhvācārikam upadiśet |
hṛdayam acbhivarttamānaṃ śalyaṃ
śītajalādibhir udvejitasyodvignahṛdayasyāpaharet
yathāmārggadurāharaṇa⸤m anyato na parādhyamānam
pāṭayitvāpaharet ||
asthivivarapraviṣṭam asthividaṣṭaṃ cāvagṛhya
padbhyāṃ yantreṇāpaharet | evam aśakyaṃ guṇena pariveṣṭya
badhvāśvavaktrakaṭake |
pañcāL⸤ṅgyāṃ vṛkṣaśākhāyām vā
acchedyadeśottuṇḍitamaṣṭhīlāsmamudgarāṇām anyatamasya prahāreṇa vicālya yathāmārggata eva yantreṇa
mṛditakarṇṇam akarṇṇañ ceti |
anābādhakarade⸤śottuṇḍitāni purastād
eva |
jātuṣe tu kaṇṭhaśakte
kaṇṭhanāḍīpracveśyāgnitaptayā śalākāntayā vigṛhya śītābhir
adbhiḥ pariṣiñcya sthirībhūtaṃ śalyam uddharet ||
ajā⸤nuṣaṃ jatunā liptayā
pūrvvakalpenāsthiśalyam anyad vā tiryak kacṇṭhaśaktam avekṣyañ
ca keśoṇḍukadṛḍhaikadīrghasūtrabandhanaṅ kṛtvā dravabhaktopahitaṃ
| pāyayed ākaṇṭhāc ca ⸤pūrṇṇakoṣṭham vāmayet vamataś ca
śalyaikadeśaśaktaṃ sūtraṃ sahasā tv āckṣipet | mṛdunā
dantadhāvanakūrccakenāharet | praṇuded vāntaḥkṣatakaṇṭhāya ca
madhusarppirleham praya⸤cchet triphalācūrṇṇam vā
madhuśarkkarāmiśram udakapūrṇṇam avāñcchiracsam avapīḍayet |
dhunuyād vāmayec ca grāsaśalye tu kaṇṭhaśakte niḥśaṅkām
anavabaddhaṃ skandhe muṣṭhinā ⸤nihanyāt |
snehasukhodakam vā pāyayet ||
bhavantibhavanti cātra ||
śalyākṛtiviśeṣām̐ś ca sthānañ cāvekṣya naikadhā |
tathā yantrapṛthaktvañ ca samyak chalyam athāharet ||
karṇṇavanti ca𑑎
L⸤śalyāni
duḥkhāny āharaṇe viduḥ |
ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ ||
etair upāyaiḥ śalyan tu naiva nirhāryate yadi
|
matyā nipunayā vaidyo yantrayogaiś ca nirharet ||
śo⸤phapākau rujaś cogrāḥ kuryāc
chalyam anirhṛtam |
vaikalyam maraṇaṃ ccāpi tasmād yatnād vinirhared iti || 27 ||
(From folio 57v2)
(From folio 57v2)
athāto viparītavraṇavijñānīyam vyā𑑎⸤khyāsyāmaḥ ||
phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā |
khyācpayanti bhaviṣyatvaṃ riṣṭāni maraṇan tathā ||
tāni saukṣmyāt pramādād vā tathaivāśu
vyatikramāt |
gṛhyante ⸤nodgatāny ajñair mmumūrṣor nna tv asaṃbhavāt
||
dhruvaṃ hi riṣṭe maraṇaṃ brāchmaṇyais tat
kilāmalaiḥ |
rasāyanatapojapyatatparair vvā nivāryate ||
nakṣatrapīḍā bahudhā yathā kālā𑑎⸤d vipacyate |
riṣṭapākan tathā kecit bruvate bahavo janāḥ ||
acsiddhim prāpnuyāl loke pratikurvvaṅ gagatāyuṣaḥ |
tasmād yatnena riṣṭāni lakṣayet kuśalo bhiṣak ||
⸤ gandhavarṇṇarasādīnām viśeṣāṇāṃ
svabhāvataḥ ||
vaikṛtaṃ yat tad ācaṣṭe vraṇinaḥ pakvalakṣaṇaṃ ||
kaṭus tīvraś ca visraś ca gandhas tu
pavanādibhiḥ |
lohagandhis tu raktena vyāmiśraḥ sānniL⸤pātikaḥ
||
lājātasītailasamāḥ kiñcid visrāś ca gandhataḥ
|
jñeyāḥ prakṛtigandhās tu tato 'nyad gandhavaikṛtaṃ ||
madyājyayoḥ sumanasāṃ padmacandanayor api | 𑑎
⸤sugandhā divyagandhāś ca mumūrṣūṇām vraṇāḥ smṛtāḥ ||
śvavājimūcṣikādhvāṃkṣapūtivallūramatkuṇaiḥ
|
sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ ||
kuṅkumadhyāmakaṃ⸤guṣṭhaḥ savarṇṇāḥ
pittajāś ca ye |
dahyante_ na śuṣyanti varjjayet tān cvicakṣaṇaḥ ||
kaṇḍūmantaḥ sthirāḥ snigdhāḥ svetāḥ
kaphanimittajāḥ |
dahyante vedanāvanto bhiṣak tān a⸤pi varjjayet ||
kṛṣṇā ye tv aruṇāsrāvā vātājā marmmatāpinaḥ |
csvalpām api na kurvvanti rujan tān api varjjayet ||
kṣveḍanti ghurghurāyanti jvalantīva ca ye
vraṇāḥ |
tvaṅmāṃ⸤sasthāś ca pavanaṃ saśabdam visṛjanti ye ||
ye ca marmmasvasaṃbhūtā bhavanty
atyarthavedanāḥ |
dahyante cāntarātyartham bahiḥ śītāś ca ye vraṇāḥ ||
dahyante bahir atyartham bhavanty antaś ca
śītalāL⸤ḥ |
śaktikuntadhvajarathā vājivāraṇapakṣiṇaḥ ||
yeṣu cāpy eva bhāṣeyuḥ prāsādākṛta𑑎⸤yas tathā |
cūrṇṇāvakīrṇṇā iva ye bhānti cānavacūrṇṇitāḥ ||
prāṇamāṃ𑑎csakṣayaśvāsakāsārocakapīḍitāḥ |
pravṛddhapūyarudhirā vraṇā yeṣāñ ca marmmasu ||
kriyābhiḥ ⸤samyag ārabdhā na
siddhyanti ca ye vraṇāḥ |
varjjayed api tām prājñaḥ csaṃrakṣann ātmano yaśaḥ || 28 ||
(From folio 58v3)
(From folio 58v3)
athāto viparītadūtasvapnadarśanīyam vyākhyā𑑎⸤syāmaḥ ||
dūtadarśanasambhāṣā veśaceṣṭitam eva ca |
ṛkṣavelā ctithiś caiva nimittaṃ śakuno 'nilaḥ ||
gehe vaidyasya vāgdehamanasāñ ca viceṣṭitaṃ |
kathayanty ā⸤turagataṃ śubham vā yadi vāśubhaṃ ||
pāṣaṇḍāśramavarṇṇānāṃ sacvarṇṇāḥ
karmmasiddhaye |
ta eva viparītāḥ syur ddūtāḥ karmmavipattaye ||
napuṃsaka strī bahavo ⸤nyathā
kāryānusūyakāḥ |
garddabhoṣṭrarathārūḍhā rudantyaḥ sandhyayos tathā ||
vaidyaṃ ya upasarppanti dūtās te cāpi garhitāḥ
|
pāśadaṇḍāyudhadharāḥ śuklaitaranivāsaL⸤naḥ ||
ārddrajīrṇṇāvasavyekamalinodhvastavāsasaḥ |
nyūnādhikāṅgātikṛṣṇā vikṛtā raudrarūpiṇaḥ ||
rūkṣaniṣṭhuravaktāras tv amaṅgalyābhidhāyinaḥ |
chindantas tṛṇakāṣṭhāni spṛ⸤śanto nāsikāstanaṃ ||
vastrāntānāmikākeśanakharomadaśāṃ spṛcśan
|
likhanto vā mahīṃ kiñcin muñcanto loṣṭabhedi⸤naḥ |
tailakarddamadigdhāṅgā raktasraganulepanāḥ ||
phalam pakvam acsāram vā gṛhītvā'nyac ca tadvidhaṃ |
nakhair nakhāṅkarañ cāpi kareṇa caraṇan tathā
||
upānaccarmmahastā vā𑑎
⸤vikṛtā vyādhipīḍitāḥ |
vāmācārā rudanto vā śvāsino vivṛteckṣaṇāḥ
||
yāmyān diśam prāñjalayo viṣam aikapadaiḥ sthitāḥ |
vaidyaṃ ya upasarppanti dūtās te cāpi ga𑑎
⸤rhitāḥ ||
dakṣiṇābhimukhan deśe maline krūrakarmmiṇaṃ |
bhūmau cśayānan nagnam vā vegotsargeṣu
vāśuciṃ ||
prakīrṇṇakeśam abhyaktaṃ svinnam viklavam eva vā |
vaidyaṃ ⸤ya upasarppanti dūtās te
cāpi garhitāḥ ||
pitrye vā bahukārye vā tathā cotpātadarśane |
madhyāhne cārddharātre vā sandhyayoḥ kṛttikāsu
vā ||
ārddrāśleṣāmaghāmūlāpūrvvāsu bharaL⸤ṇīṣu vā
|
navamyām atha ṣaṣṭhyām vā pakṣasandhidineṣu vā
||
vaidyaṃ ya upasarppanti dūtās te cāpi garhitāḥ |
svinnābhitaptā madhyāhne jvalanasya samīpataḥ
||
garhitāḥ pittarogeṣu ⸤dūtā vaidyaṃ samāgatāḥ |
ta eva kapharogeṣu karmmasiddhikarāḥ
smṛctāḥ ||
etena śeṣaṃ vyākhyātaṃ svabuddhyā vibhajed bhiṣak |
raktapittātisāreṣu prameheṣu tathaiva ca ||
⸤praśasto jalasaṃrodho vaidyāturasamāgamaḥ |
evam vibhāgam vicjñāya śeṣam budhyeta
paṇḍitaḥ ||
śuklavāsāḥ śucigauraḥ syāśyāmo vā
priyadarśanaḥ |
svasyāñ jātau ⸤svagotro vā dūtaḥ
kārjakaraḥ smṛtaḥ ||
goyāneganāgata𑑎cs tuṣṭaḥ padbhyām vā
kliṣṭaceṣṭitaḥ |
dhṛtimām̐ś ca vidhijñaś ca kālajñaḥ
pratipattimān ||
alaṅkṛto ⸤maṅgalavāg dūtaḥ kāryakaraḥ smṛtaḥ ||
svastham prāṅmukham āsīcnaṃ same deśe
śucau śuciṃ ||
upagacchanti ye vaidyan te ca kāryakarāḥ smṛtāḥ |
māṃsakumbhodakacchattra𑑎⸤vipravāraṇagovṛṣāḥ ||
śuklavarṇṇāś ca pūjyante prasthāne darśanāgatāḥ |
strī putriṇī savatsā gaur varddhamānam
alaṅkṛtā ||
kanyā matsyāḥ phalañ cāmaṃ svastīkā modakā dadhi |
hiraṇyā𑑎L⸤kṣatapātram vā ratnāni sumano nṛpaḥ |
apraśāntaba𑑎lo vājī haṃsaś
cāsaḥ śikhī tathā |
brahmadundubhipuṇyāhaḥ śaṅkhaveṇurathasvanāḥ
||
siṃhameghaninādāś ca heṣitaṅ gajabṛṃhitaṃ |
śastaṃ haṃsarutan nṝcṇām vācaś ca hṛdayaṃ
priyāḥ ||
āsthitā vā na⸤
vo
bho
veśmadhvajatoraṇavedikāḥ ||
dikṣu śastāsu vaktāro madhuracm pṛṣṭhato
nugāḥ |
vāmā vā dakṣiṇā vāpi śakunāḥ karmmasiddhaye ||
śuṣke 'sanihate 'patre vallī⸤naddhe
sakaṇṭake |
vṛkṣe tha vāśmabhasmāsthibhūtuṣāṅgārapāṃśuṣu ||
ccaityavalmīkaviṣamasthitā dīptakharasvanāḥ |
purato dikṣu dīptāsu vaktāro nārthasādhakāḥ ||
⸤puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ |
dakṣiṇād vāmagamanam praśastaṃ śvaśṛgālayoḥ |
cāsakau⸤śikayor evan nobhayaṃ
śaśasarppayoḥ ||
darśanam vā rutam vāpi na godhākṛkalāsayoḥ |
dūtair ariṣṭais tulyānām aśastan darśanan
nṛṇāṃ ||
kulatthatilakarppāsatuṣapāṣāL⸤ṇabhasmanāṃ |
pātraṃ neṣṭan tathāṃgāratailakarddamapūritaṃ
||
vinā surayā madyānāṃ pūrṇṇaṃ vā raktasarṣapaiḥ |
śavakāṣṭhapalāśānāṃ rūḍhānām pathi saṅgamāḥ ||
neṣyante patitāntasthadī⸤nāndharipavas tathā |
mṛduḥ śīto 'nukūlaś ca sugandhiś cānilaḥ
cśubhaḥ ||
kharoṣṇo ni
ṣṭha
mba2
gandhaś ca pratilomo na śasyate |
granthyarbbudādiṣu sadā cchedaśabdas tu
pūjitaḥ ||
⸤vidradhyudaragulmeṣu bhedaśabdas tathaiva ca |
raktapittātisāreṣu cruddhaśabdaḥ
praśasyate ||
daurmmanasyañ ca vaidyasya yātrāyān naiva pūjictaṃ |
praveśe 'py evam etat syād avekṣya ca
yathāturaṃ ||
pratidvāre gṛhe cāsya idam bhūyo na pūjyate |
⸤bhāṇḍānāṃ saṅkarasthānāṃ sthānasañcaraṇan tathā ||
nikhātotpāṭacnam bhaṅgaḥ śastrāṇān nirggamas tathā |
vaidyāsanāvasādo vā āturo vāpy adhomukhaḥ ||
vaidyaṃ sambhāṣa⸤te 'ṅgāni kuḍyam āstaraṇāni vā |
anusṛjya dhunuyād vā pragṛhītaśiras tathā ||
hastam vākṛṣya vaidyasya nyasec chirasi corasi |
na sa sidhyati vaidyo pi L⸤gṛhe
yasya na pūjyate ||
vaidyam muhurmmuhuḥ pṛcchan mārṣṭi vā
svāṅgam āturaḥ |
bhūyaḥ saṃpūjyate yasya gṛhe vaidyaḥ sa
sidhyati ||
śubhaṃ śubheṣu dūtādiṣv aśubhaṃ hy aśubheṣu ca |𑑎
⸤āturasya dhruvan tasmād dūtādīn samparīkṣayet ||
svapnān ataḥ pracvakṣyāmi maraṇāya śubhāya ca |
paśyanti suhṛdo yām̐s tu svapnān svayam athāpi
vā ||
snehābhyaktaśarī⸤rasya karabhavyāḍagarddabhaiḥ |
varāhair mmahiṣair vvāpi yo yāyād
dackṣiṇāmukhaṃ ||
kṛṣṇā raktāmbaradharā hasantī muktamūrddhajāḥ |
yam vā karṣati badhvā strī hasantan dakṣiṇā𑑎⸤mukham ||
ante nivāsibhir yo vā py ākṛṣyed dakṣiṇāmukhaṃ |
paricṣvajeyur yañ cāpi pretāḥ pravrajitās
tathā ||
āghrāyyate yaś ca muhuḥ śvāpadair vvikṛtānanaiḥ |
piben ma⸤dhu ca tailañ ca yo vā
paṅke vasīdati ||
paṅkapradigdhagātro vā nṛtyecd vātha haseta vā |
nirambaraś ca yo raktaṃ dhārayec chirasā
srajaṃ ||
yasya vaṃśo nalo vāpi vṛkṣo vo⸤rasi jāyate |
mastakādyaś ca tālo vā ucchritā veṇuvīrudhaḥ
||
yam vā matsyo grased yo vā jvalanam praviśen
naraḥ |
parvvatāgrāt pated yo vā śvabhre vā tamasāvṛte ||
hriyate srotasā L⸤yo vā yo
vā mauṇḍyam avāpnuyāt |
parājayeta yuddhair vvā kākādyair vvābhibhūyate ||
patanaṃ tārakādīnāṃ praṇāśo dīpacakṣuṣoḥ |
yaḥ paśyed devatānām vā prakampam patanan tathā ||
yasya ⸤ccharddir vvireko vā dasanāḥ
prapatanti vā |
śālmaliṅ kiṅśukaṃ yūcpaṃ valmīkam pāribhadrakaṃ ||
puṣpāḍhyaṃ kovidāram vā citam vā yo 'dhirohati
|
karppāsatailapiṇyāka𑑎⸤lohāni
lavaṇan tilān ||
svasthaḥ sa labhate vyādhim vyādhito
mṛctyum arcchati |
yathāsvam prakṛtisvapno vismṛto vihatas tathā
||
cintākṛto divā yaś ca bhavanty aphaladā⸤s tu te |
jvaritānāṃ śunā sakhyaṃ kapisakhyan tu śoṣiṇāṃ
||
unmā𑑎cde rākṣasaiḥ pretair apasmāre
tu narttanaṃ |
mehātisāriṇān toyasnehapānan tu kuṣṭhinaḥ ||
gulme tu sthāva⸤rotpattiḥ koṣṭhe mūrddhni śiroruji |
pipāsāśvāsayor adhvā ccharddyāṃc
śaṣkulibhakṣaṇaṃ ||
hāridram bhojanam vāpi yad bhavet pāṇḍurogiṇaḥ |
raktapittī pibed yaś ca śoṇitaṃ sa ⸤vinaśyati ||
devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān ||
samṛddham agniṃ sādhūm̐ś ca nirmmalāni ja⸤lāni ca |
paśyet kalyāṇabhāvāya vyādher apagamāya ca ||
māṃsam matsyaṃ srajaḥ svetā vāsāṃsi ca phalāni
ca |
labhate dhanalābhāya L⸤vyādher apagamāya ca ||
nadīnadasamudrām̐ś ca kṣubhitān nirmmalodakān
|
taret kalyāṇalābhāya vyādher apagamāya ca ||
⸤prāsādān saphalān vṛkṣān vāraṇān
parvvatān tathā |
āruhed dravyalācbhāya vyādher apagamāya
ca ||
īdṛgvidhāñ chubhān yo vā svapnān paśyet
sadāturaḥ |
sa dīrghāyur iti khyā⸤tas tasmai karmma samācaret || 29
||
(From folio 62v3)
athātaḥ pañcecndriyārthavipratipattim
vyākhyāsyāmaḥ ||
śarīraśīlayor yasya prakṛtir vvikṛtir bbhavet |
tadāriṣṭaṃ sa⸤māsena vyāsatas tu nibodha me ||
śṛṇoti vividhān śabdān yo cdivyān asato
bahūn |
samudrapurameghānām asampattau ca tān svanān ||
tān svanām vā na gṛhṇīte gṛhṇī⸤te
cānyaśabdavat |
grāmāraṇyasvanām̐ś cāpi gṛhṇāti viparītavact ||
dviṣacchabdena ramate suhṛcchabdena kupyati |
yac cākasmān na gṛhṇīte gatāsun tam pracakṣate ||
yat tūṣṇam i⸤ti gṛhṇāti śītam uṣṇañ
ca śītavat |
sañjātaśītapiṭakau yaś ca dāhena pīḍyate ||
uṣṇagātro 'tigātrañ ca yaḥ śītena pravepate |
prahārāt nābhijānāti sa gaccheta yamālayaṃ ||
pāṃL⸤śunaivāvakīrṇṇāni yaś ca gātrāṇi manyate |
varṇṇānyatā vā rājyo vā yasya gātre bhavanti hi ||
snātānuliptaṃ yañ cāpi bhajante nīlamakṣikāḥ |
sugandho vāti cākasmāt taṃ bruvanti ga⸤tāyuṣaṃ ||
viparītena gṛhṇāti rasān yaś copayojitān |
kracmopayuktām̐ś ca rasān yasya doṣābhivṛddhaye ||
yasya doṣāgnisāmyañ ca kuryur mmithyopayojitāḥ
|
⸤yo vā rasan na samvetti tam bruvanti gatāyuṣaṃ ||
surabhin durabhim vectti durabhiṃ
surabhīti ca |
yo vā gandhan na gṛhṇāti śānte dīpe ca mānavaḥ ||
divā jyotīṃṣi yaś cāpi ⸤jvalitānīva paśyati |
rātrau candraṃ jvalantam vā sūryam vā
candravarccacsaṃ ||
ameghopaplave yaś ca śakracāpataḍidguṇān |
taḍidvato guṇān yac ca nirmmale gagane ghanān
||
⸤vimānayānaprāsādair yaś ca saṅkulam ambaraṃ |
yaś cāpy anirmmalaṃ mūrttim antarikṣe
prapaśyati ||
dhūmanīhāravāsobhir āvṛtām iva medinīṃ |
pradīptam iva lokañ ca yo vāplutam ivāmbhasā
||
bhūmim aṣṭāpadākārāṃ ⸤lekhābhir yaś ca paśyati |
yo vā mayūrakaṇṭhābham vidhūmam vahnicm
īkṣate ||
dhruvam ākāśagaṅgām vā taṃ bruvanti gatāyuṣaṃ ||
⸤yo jyotsnādarśatoyeṣu svacchāyāñ ca na paśyati |
paśyaty ekāṅgachīnāṃ vā vikṛtām vā 'nyasatvajāṃ ||
śvakākakaṅkagṛdhrāṇām pretānāṃ yakṣarakṣasāṃ |
piśācoraga⸤nāgānām bhūtānāṃ vikṛtān api ||
svasthaḥ sa labhate vyādhiṃ vyādhicto
mṛtyum arcchati || ... || vraṇapraśnam vraṇāsrāvaṃ
kṛtyākṛtyavidhin tathā |
vyādhyuddeśīyam adhyāyaṃ śastrakarmmāṣṭakan
tathā || praṇaṣṭaśalyavijñānaṃ śalyāpanayanacm eva ca |
viparītavraṇajñānaṃ dūtasvapnaviparyayaṃ ||
pañcendriyārthavibhrāntim proktaṃ vai tṛtīyo daśa || ⸤||
(From folio 63v6)
athātaś cchāyāvipratipattim vyākhyāsyāmaḥ ||
śyāvā lohitikā nīlāḥ pītikā cāpi dehināṃ |
abhidravanti yañ chāyā sa parāsur asaṃśayaṃ ||
hrīr apakrāmati L
⸤yataḥ kāntismṛtidhṛtiśriyaḥ |
akasmād yam bhajante ca sa parāsur asaṃśayaṃ ||
yasyādharauṣṭhaḥ patitaḥ kṣiptañ corddhaṃ
tathottaraḥ |
ubhau vā jāmbavābhāsau sa parāsur asaṃśayaṃ ||
ā ⸤raktā daśanā yasya śyāvā vā syuḥ
patanti vā |
khañjanapratibhā vācpi taṅ gatāyuṣam ādiśet ||
kṛṣṇā snigdhāvaliptā vā jihvā śūnā ca yasya vai
|
karkkaśā ca bhaved yasya ⸤so 'cirād vijahāty asūn ||
kuṭilā sphuṭitā vāpi śūnā vā yasya𑑎
cnāsikā |
bhagnā vā sphurate cāpi sa parāsur asaṃśayaṃ ||
saṃkṣipte viṣame stabdhe rakte supte ca locane
|
⸤yasya syātāṃ śrute vāpi sa parāsur asaṃśayaṃ ||
na dhārayan__ti yaḥ
śīcrṣan nāharan__ty annam āsyagaṃ |
ekāgradṛṣṭir mūḍhātmā sa parāsur asaṃśayaṃ ||
balavān durbbalo vāpi𑑎
⸤sammohaṃ yo dhigacchati |
utthāpyamāno bahuśaḥ sa parāsur asaṃ𑑎cśayaṃ ||
uttānaḥ sarvvadā śete pādau vikurute ca yaḥ |
viprasāraṇaśīlo vā sa parāsur asaṃśayaṃ ||
⸤śītapādakarocchvāsaś chinnaśvāsaś ca yo bhavet |
kākocchvāsaś ca yo marttyaḥ sa parāsur asaṃśayaṃ ||
nidrā na cchidyate yasya yo vā jāgartti
sarvvadā |
muhyed vā vaktukāmaś ca pratyākhyeL⸤yaḥ sa
jānatā ||
parilihed uttaroṣṭham uṅgarām̐ś ca karoti vā |
pretair vvā bhāṣate sārddhaṃ sa parāsur asaṃśayaṃ ||
khebhyaḥ saromakūpebhyo yasya raktaṃ
pravarttate |
puruṣasyāviṣārttasya sa pa ⸤rāsur asaṃśayaṃ ||
vātāṣṭhīlā tu hṛdaye yasyorddham anuyāyinī |
crujānnavidveṣakarī sa parāsur asaṃśayaḥ ||
ananyopadravakṛtaḥ pādaḥ śophasamutthitaḥ |
puruṣaṃ𑑎
⸤hanti nārīñ ca mukhajo guhyajo dvayaṃ ||
atīsāro jvaro dhmānañ chacrddiḥ
sūnāṅgameḍhratā |
kāsinaḥ śvāsino vāpi yasya taṃ
kṣīṇam ādiśet ||
svedo dāhaś ca balavān hikkā ⸤śvāsaś
ca mānavaṃ |
balavantam api prāṇair vviyuñjanti na saṃśayaṃ c||
śyāvā jihvā bhaved yasya savyañ cākṣi
nimajjati |
mukhañ ca jāyate pūtir yasya tam parivarjjayet ||
netre ⸤cāmreṇa pūryete svidyete
caraṇau tathā |
cakṣuś cākulatāṃ yāti cyamarāṣṭraṅ gamiṣyataḥ ||
atimātraṃ laghūni syur ggātrāṇy atigurūṇi vā |
yasyākasmāt sa vijñeyo gantā ⸤caiva yamālayaṃ ||
paṅkamatsyavasātailaṃghṛtagandhām̐ś ca ye narāḥ |
viṣṭagandhām̐ś ca ye vānti gatās te yamasādanaṃ ||
yūkā lalāṭam āyānti balin nāśnanti vāyasāḥ |
yeṣāṃ L
⸤cāpi ratir nnāsti gatās te yamasādanaṃ ||
jvarātīsāraśophāḥ syur yasyānyonyāvasādinaṃ |
prakṣīṇañ ca balaṃ yasya na sa śakyaś cikitsituṃ ||
kṣīṇasya yasya kṣuttṛṣṇe hṛdyai⸤r
mmṛṣṭair hitais tathā |
annapānair nna śāsyeta tasya mṛtyur upasthitaḥ ||
cpravāhikā śiraḥśūlaṃ koṣṭhaśūlañ ca dāruṇaṃ |
pipāsā balahāniś ca tasya mṛtyur upasthitaḥ ||
⸤viṣameṇopacāreṇa karmmabhiś ca purākṛtaiḥ |
anityatvāc ca jantūcnāṃ jīvitan nidhanaṃ vrajet ||
pretā dūtāḥ piśācāś ca rakṣāṃsi vividhāni ca |
maraṇīyan naran nitya𑑎m upasarppanti
sarvvadā ||
tāni bhaiṣajavīryāṇi pratinighnanti sarvvadā
c|
tasmāt mohāḥ kriyāḥ sarvvā bhavantīha gatāyuṣam iti || 31 ||
(From folio 65r4)
<!– <facsimile>
<graphic n="1r" url="https://zenodo.org/records/6474130/files/dscn2976%20fol%20000.jpg"/>
<graphic n="1v" url="https://zenodo.org/records/6474130/files/dscn2977%20fol%20001.jpg"/>
<graphic n="2r" url="https://zenodo.org/records/6474130/files/dscn2977%20fol%20001.jpg"/>
<graphic n="2v" url="https://zenodo.org/records/6474130/files/dscn2978%20fol%20002.jpg"/>
<graphic n="3r" url="https://zenodo.org/records/6474130/files/dscn2978%20fol%20002.jpg"/>
<graphic n="3v" url="https://zenodo.org/records/6474130/files/dscn2979%20fol%20003.jpg"/>
<graphic n="4r" url="https://zenodo.org/records/6474130/files/dscn2979%20fol%20003.jpg"/>
<graphic n="4v" url="https://zenodo.org/records/6474130/files/dscn2980%20fol%20004.jpg"/>
<graphic n="5r" url="https://zenodo.org/records/6474130/files/dscn2980%20fol%20004.jpg"/>
<graphic n="5v" url="https://zenodo.org/records/6474130/files/dscn2981%20fol%20005.jpg"/>
<graphic n="6r" url="https://zenodo.org/records/6474130/files/dscn2981%20fol%20005.jpg"/>
<graphic n="6v" url="https://zenodo.org/records/6474130/files/dscn2982%20fol%20006.jpg"/>
<graphic n="7r" url="https://zenodo.org/records/6474130/files/dscn2982%20fol%20006.jpg"/>
<graphic n="7v" url="https://zenodo.org/records/6474130/files/dscn2983%20fol%20007.jpg"/>
<graphic n="8r" url="https://zenodo.org/records/6474130/files/dscn2983%20fol%20007.jpg"/>
<graphic n="8v" url="https://zenodo.org/records/6474130/files/dscn2984%20fol%20008.jpg"/>
<graphic n="9r" url="https://zenodo.org/records/6474130/files/dscn2984%20fol%20008.jpg"/>
<graphic n="9v" url="https://zenodo.org/records/6474130/files/dscn2985%20fol%20009.jpg"/>
<graphic n="10r" url="https://zenodo.org/records/6474130/files/dscn2985%20fol%20009.jpg"/>
<graphic n="10v" url="https://zenodo.org/records/6474130/files/dscn2986%20fol%20010.jpg"/>
<graphic n="11r" url="https://zenodo.org/records/6474130/files/dscn2986%20fol%20010.jpg"/>
<graphic n="11v" url="https://zenodo.org/records/6474130/files/dscn2987%20fol%20011.jpg"/>
<graphic n="12r" url="https://zenodo.org/records/6474130/files/dscn2987%20fol%20011.jpg"/>
<graphic n="12v" url="https://zenodo.org/records/6474130/files/dscn2988%20fol%20012.jpg"/>
<graphic n="13r" url="https://zenodo.org/records/6474130/files/dscn2988%20fol%20012.jpg"/>
<graphic n="13v" url="https://zenodo.org/records/6474130/files/dscn2989%20fol%20013.jpg"/>
<graphic n="14r" url="https://zenodo.org/records/6474130/files/dscn2989%20fol%20013.jpg"/>
<graphic n="14v" url="https://zenodo.org/records/6474130/files/dscn2990%20fol%20014.jpg"/>
<graphic n="15r" url="https://zenodo.org/records/6474130/files/dscn2990%20fol%20014.jpg"/>
<graphic n="15v" url="https://zenodo.org/records/6474130/files/dscn2991%20fol%20015.jpg"/>
<graphic n="16r" url="https://zenodo.org/records/6474130/files/dscn2991%20fol%20015.jpg"/>
<graphic n="16v" url="https://zenodo.org/records/6474130/files/dscn2992%20fol%20016.jpg"/>
<graphic n="17r" url="https://zenodo.org/records/6474130/files/dscn2992%20fol%20016.jpg"/>
<graphic n="17v" url="https://zenodo.org/records/6474130/files/dscn2993%20fol%20017.jpg"/>
<graphic n="18r" url="https://zenodo.org/records/6474130/files/dscn2993%20fol%20017.jpg"/>
<graphic n="18v" url="https://zenodo.org/records/6474130/files/dscn2994%20fol%20018.jpg"/>
<graphic n="19r" url="https://zenodo.org/records/6474130/files/dscn2994%20fol%20018.jpg"/>
<graphic n="19v" url="https://zenodo.org/records/6474130/files/dscn2995%20fol%20019.jpg"/>
<graphic n="20r" url="https://zenodo.org/records/6474130/files/dscn2995%20fol%20019.jpg"/>
<graphic n="20v" url="https://zenodo.org/records/6474130/files/dscn2996%20fol%20020.jpg"/>
<graphic n="21r" url="https://zenodo.org/records/6474130/files/dscn2996%20fol%20020.jpg"/>
<graphic n="21v" url="https://zenodo.org/records/6474130/files/dscn2997%20fol%20021.jpg"/>
<graphic n="22r" url="https://zenodo.org/records/6474130/files/dscn2997%20fol%20021.jpg"/>
<graphic n="22v" url="https://zenodo.org/records/6474130/files/dscn2998%20fol%20022.jpg"/>
<graphic n="23r" url="https://zenodo.org/records/6474130/files/dscn2998%20fol%20022.jpg"/>
<graphic n="23v" url="https://zenodo.org/records/6474130/files/dscn2999%20fol%20023.jpg"/>
<graphic n="24r" url="https://zenodo.org/records/6474130/files/dscn2999%20fol%20023.jpg"/>
<graphic n="24v" url="https://zenodo.org/records/6474130/files/dscn3000%20fol%20024.jpg"/>
<graphic n="25r" url="https://zenodo.org/records/6474130/files/dscn3000%20fol%20024.jpg"/>
<graphic n="25v" url="https://zenodo.org/records/6474130/files/dscn3001%20fol%20025.jpg"/>
<graphic n="26r" url="https://zenodo.org/records/6474130/files/dscn3001%20fol%20025.jpg"/>
<graphic n="26v" url="https://zenodo.org/records/6474130/files/dscn3002%20fol%20026.jpg"/>
<graphic n="27r" url="https://zenodo.org/records/6474130/files/dscn3002%20fol%20026.jpg"/>
<graphic n="27v" url="https://zenodo.org/records/6474130/files/dscn3003%20fol%20027.jpg"/>
<graphic n="28r" url="https://zenodo.org/records/6474130/files/dscn3003%20fol%20027.jpg"/>
<graphic n="28v" url="https://zenodo.org/records/6474130/files/dscn3004%20fol%20028.jpg"/>
<graphic n="29r" url="https://zenodo.org/records/6474130/files/dscn3004%20fol%20028.jpg"/>
<graphic n="29v" url="https://zenodo.org/records/6474130/files/dscn3005%20fol%20029.jpg"/>
<graphic n="30r" url="https://zenodo.org/records/6474130/files/dscn3005%20fol%20029.jpg"/>
<graphic n="30v" url="https://zenodo.org/records/6474130/files/dscn3006%20fol%20030.jpg"/>
<graphic n="31r" url="https://zenodo.org/records/6474130/files/dscn3006%20fol%20030.jpg"/>
<graphic n="31v" url="https://zenodo.org/records/6474130/files/dscn3007%20fol%20031.jpg"/>
<graphic n="32r" url="https://zenodo.org/records/6474130/files/dscn3007%20fol%20031.jpg"/>
<graphic n="32v" url="https://zenodo.org/records/6474130/files/dscn3008%20fol%20032.jpg"/>
<graphic n="33r" url="https://zenodo.org/records/6474130/files/dscn3008%20fol%20032.jpg"/>
<graphic n="33v" url="https://zenodo.org/records/6474130/files/dscn3009%20fol%20033.jpg"/>
<graphic n="34r" url="https://zenodo.org/records/6474130/files/dscn3009%20fol%20033.jpg"/>
<graphic n="34v" url="https://zenodo.org/records/6474130/files/dscn3010%20fol%20034.jpg"/>
<graphic n="35r" url="https://zenodo.org/records/6474130/files/dscn3010%20fol%20034.jpg"/>
<graphic n="35v" url="https://zenodo.org/records/6474130/files/dscn3011%20fol%20035.jpg"/>
<graphic n="36r" url="https://zenodo.org/records/6474130/files/dscn3011%20fol%20035.jpg"/>
<graphic n="36v" url="https://zenodo.org/records/6474130/files/dscn3012%20fol%20036.jpg"/>
<graphic n="37r" url="https://zenodo.org/records/6474130/files/dscn3012%20fol%20036.jpg"/>
<graphic n="37v" url="https://zenodo.org/records/6474130/files/dscn3013%20fol%20037.jpg"/>
<graphic n="38r" url="https://zenodo.org/records/6474130/files/dscn3013%20fol%20037.jpg"/>
<graphic n="38v" url="https://zenodo.org/records/6474130/files/dscn3014%20fol%20038.jpg"/>
<graphic n="39r" url="https://zenodo.org/records/6474130/files/dscn3014%20fol%20038.jpg"/>
<graphic n="39v" url="https://zenodo.org/records/6474130/files/dscn3015%20fol%20039.jpg"/>
<graphic n="40r" url="https://zenodo.org/records/6474130/files/dscn3015%20fol%20039.jpg"/>
<graphic n="40v" url="https://zenodo.org/records/6474130/files/dscn3016%20fol%20040.jpg"/>
<graphic n="41r" url="https://zenodo.org/records/6474130/files/dscn3016%20fol%20040.jpg"/>
<graphic n="41v" url="https://zenodo.org/records/6474130/files/dscn3017%20fol%20041.jpg"/>
<graphic n="42r" url="https://zenodo.org/records/6474130/files/dscn3017%20fol%20041.jpg"/>
<graphic n="42v" url="https://zenodo.org/records/6474130/files/dscn3018%20fol%20042.jpg"/>
<graphic n="43r" url="https://zenodo.org/records/6474130/files/dscn3018%20fol%20042.jpg"/>
<graphic n="43v" url="https://zenodo.org/records/6474130/files/dscn3019%20fol%20043.jpg"/>
<graphic n="44r" url="https://zenodo.org/records/6474130/files/dscn3019%20fol%20043.jpg"/>
<graphic n="44v" url="https://zenodo.org/records/6474130/files/dscn3020%20fol%20044.jpg"/>
<graphic n="45r" url="https://zenodo.org/records/6474130/files/dscn3020%20fol%20044.jpg"/>
<graphic n="45v" url="https://zenodo.org/records/6474130/files/dscn3021%20fol%20045.jpg"/>
<graphic n="46r" url="https://zenodo.org/records/6474130/files/dscn3021%20fol%20045.jpg"/>
<graphic n="46v" url="https://zenodo.org/records/6474130/files/dscn3022%20fol%20046.jpg"/>
<graphic n="47r" url="https://zenodo.org/records/6474130/files/dscn3022%20fol%20046.jpg"/>
<graphic n="47v" url="https://zenodo.org/records/6474130/files/dscn3023%20fol%20047.jpg"/>
<graphic n="48r" url="https://zenodo.org/records/6474130/files/dscn3023%20fol%20047.jpg"/>
<graphic n="48v" url="https://zenodo.org/records/6474130/files/dscn3024%20fol%20048.jpg"/>
<graphic n="49r" url="https://zenodo.org/records/6474130/files/dscn3024%20fol%20048.jpg"/>
<graphic n="49v" url="https://zenodo.org/records/6474130/files/dscn3025%20fol%20049.jpg"/>
<graphic n="50r" url="https://zenodo.org/records/6474130/files/dscn3025%20fol%20049.jpg"/>
<graphic n="50v" url="https://zenodo.org/records/6474130/files/dscn3026%20fol%20050.jpg"/>
<graphic n="51r" url="https://zenodo.org/records/6474130/files/dscn3026%20fol%20050.jpg"/>
<graphic n="51v" url="https://zenodo.org/records/6474130/files/dscn3027%20fol%20051.jpg"/>
<graphic n="52r" url="https://zenodo.org/records/6474130/files/dscn3027%20fol%20051.jpg"/>
<graphic n="52v" url="https://zenodo.org/records/6474130/files/dscn3028%20fol%20052.jpg"/>
<graphic n="53r" url="https://zenodo.org/records/6474130/files/dscn3028%20fol%20052.jpg"/>
<graphic n="53v" url="https://zenodo.org/records/6474130/files/dscn3029%20fol%20053.jpg"/>
<graphic n="54r" url="https://zenodo.org/records/6474130/files/dscn3029%20fol%20053.jpg"/>
<graphic n="54v" url="https://zenodo.org/records/6474130/files/dscn3030%20fol%20054.jpg"/>
<graphic n="55r" url="https://zenodo.org/records/6474130/files/dscn3030%20fol%20054.jpg"/>
<graphic n="55v" url="https://zenodo.org/records/6474130/files/dscn3031%20fol%20055.jpg"/>
<graphic n="56r" url="https://zenodo.org/records/6474130/files/dscn3031%20fol%20055.jpg"/>
<graphic n="56v" url="https://zenodo.org/records/6474130/files/dscn3032%20fol%20056.jpg"/>
<graphic n="57r" url="https://zenodo.org/records/6474130/files/dscn3032%20fol%20056.jpg"/>
<graphic n="57v" url="https://zenodo.org/records/6474130/files/dscn3033%20fol%20057.jpg"/>
<graphic n="58r" url="https://zenodo.org/records/6474130/files/dscn3033%20fol%20057.jpg"/>
<graphic n="58v" url="https://zenodo.org/records/6474130/files/dscn3034%20fol%20058.jpg"/>
<graphic n="59r" url="https://zenodo.org/records/6474130/files/dscn3034%20fol%20058.jpg"/>
<graphic n="59v" url="https://zenodo.org/records/6474130/files/dscn3035%20fol%20059.jpg"/>
<graphic n="60r" url="https://zenodo.org/records/6474130/files/dscn3035%20fol%20059.jpg"/>
<graphic n="60v" url="https://zenodo.org/records/6474130/files/dscn3036%20fol%20060.jpg"/>
<graphic n="61r" url="https://zenodo.org/records/6474130/files/dscn3036%20fol%20060.jpg"/>
<graphic n="61v" url="https://zenodo.org/records/6474130/files/dscn3037%20fol%20061.jpg"/>
<graphic n="62r" url="https://zenodo.org/records/6474130/files/dscn3037%20fol%20061.jpg"/>
<graphic n="62v" url="https://zenodo.org/records/6474130/files/dscn3038%20fol%20062.jpg"/>
<graphic n="63r" url="https://zenodo.org/records/6474130/files/dscn3038%20fol%20062.jpg"/>
<graphic n="63v" url="https://zenodo.org/records/6474130/files/dscn3039%20fol%20063.jpg"/>
<graphic n="64r" url="https://zenodo.org/records/6474130/files/dscn3039%20fol%20063.jpg"/>
<graphic n="64v" url="https://zenodo.org/records/6474130/files/dscn3040%20fol%20064.jpg"/>
<graphic n="65r" url="https://zenodo.org/records/6474130/files/dscn3040%20fol%20064.jpg"/>
</facsimile>
–>