Printed edition: Ācārya 1931: Sūtrasthāna 1-31
Published in 2013-2016 by in .
Suśrutasaṃhitā (without commentaries)
transcribed by Tsutomu Yamashita and Yasutaka Muroya on the basis
of Y. T. Ācārya's 1931 and 1938 Bombay editions.
The Suśrutasaṃhitā of Suśruta, with the Nibandhsangraha
Commentary of Śrī Ḍalhaṇācārya.
Yādavaśarman Trivikramātmaja Ācārya
Pāndurang Jāvaji
Bombay
1931
Revised second edition
The sūtrasthāna (SS.1) and śārīrasthāna
(SS.3) of this SARIT edition are mainly based on this
edition.
For sūtrasthāna 13 (leeches), the text of the 1938 vulgate
is used in this file.
This SARIT edition omits the commentarial
material from this edition.
Suśrutasamhitā of Suśruta with the Nibandhasaṅgraha
Commentary of Śrī Ḍalhanāchārya and the Nyāyacandrikā
Pañjikā of Śrī Gayadāsāchārya on Nidānasthāna, edited from
the begining to the 9th ādhyāya of Cikitsāsthāna by Vaidya
Jādavji Trikamji Āchārya and the rest by Nārāyaṇ Rām
Āchārya
Yādavaśarman Trivikramātmaja
Ācāryā
Nārāyaṇ Rām Āchārya
Nirṇaya Sāgar Press
Bombay
1938
Revised third edition
Reprint edition Varanasi/Delhi: Chaukhambha Orientalia,
1992.
The nidānasthāna (SS.2), cikitsāsthāna (SS.4) , kalpasthāna
(SS.5) and uttaratantra (SS.6) are based on this
edition.
This SARIT edition omits the commentarial material from
this edition.
[Sūtrasthāna 1-31]
athāto vedotpattim adhyāyaṃ vyākhyāsyāmaḥ
||1||
yathovāca bhagavān dhanvantariḥ||2||
atha khalu bhagavantam amaravaram
ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ
dhanvantarim aupadhenava vaitaraṇaurabhra pauṣkalāvata -karavīrya gopurarakṣita suśruta prabhṛtaya ūcuḥ ||3||
karavīra
bhagavan śārīramānasāgantuvyādhibhir
vividhavedanābhighātopadrutān sanāthān apy anāthavad
viceṣṭamānān vikrośataś ca mānavān abhisamīkṣya manasi naḥ
pīḍā bhavati
teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś
ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma
ihopadiśyamānaṃ atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tad
bhagavantam upapannāḥ smaḥ śiṣyatveneti ||
tān uvāca bhagavān svāgataṃ vaḥ sarva
evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ ||
iha khalv āyurvedaṃ nāmopāṅgam
atharvavedasyānutpādyaiva prajāḥ ślokaśatasahasram
adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato 'lpāyuṣṭvam
alpamedhastvaṃ cālokya narāṇāṃ bhūyo 'ṣṭadhā praṇītavān ||
tad yathā śalyaṃ śālākyaṃ kāyacikitsā
bhūtavidyā kaumārabhṛtyaṃ agadatantraṃ rasāyanatantraṃ
vājīkaraṇatantram iti ||
athāsya pratyaṅgalakṣaṇasamāsaḥ |
tatra śalyaṃ nāma
vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthibālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ
yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca ||
śālākyaṃ nāmordhvajatrugatānāṃ
śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vyādhīnām
upaśamanārtham ||
kāyacikītsā nāma sarvāṅgasaṃśritānāṃ
vyādhīnāṃ
jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām
upaśamanārtham ||
bhūtavidyā nāma
devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ
śāntikarmabaloharaṇādigrahopaśamanārtham ||
kaumārabhṛtyaṃ nāma
kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ
duṣṭastanyagrahasamutthānāṃ ca vyādhīnām upaśamanārtham ||
agadatantraṃ nāma
sarpakīṭalūtāmūśikādidaṣṭaviṣavyañjanārthaṃ
vividhaviṣasaṃyogopaśamanārthaṃ ca ||
rasāyanatantraṃ nāma vayaḥsthāpanam
āyurmedhābalakaraṃ rogāpaharaṇasamarthaṃ ca ||
vājīkaraṇatantraṃ
nāmālpaduṣṭakṣīṇaviśuṣkaretasām
āpyāyanaprasādopacayajanananimittaṃ praharṣajananārthaṃ ca
||
evam ayam āyurvedo 'ṣṭāṅga upadiśyate atra
kasmai kim ucyatām iti ||
ta ūcuḥ asmākaṃ sarveṣām eva śalyajñānaṃ
mūlaṃ kṛtvopadiśatu bhagavān iti ||
ta ūcur bhūyo 'pi bhagavantam asmākam
ekamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyati
asmai copadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ ||
sa hovācaivam astv iti ||
vatsa suśruta iha khalv
āyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokṣaḥ
svasthasya rakṣaṇaṃ ca || āyur asmin vidyate 'nena vā+āyur
vindatīty āyurvedaḥ || tasyāṅgavaram ādyaṃ
pratyakṣāgamānumānopamānair aviruddham ucyamānam upadharaya
||
etad dhy aṅgaṃ prathamaṃ prāg
abhighātavraṇasaṃrohāt yajñaśiraḥsandhānāc ca | śrūyate hi
yathā rudreṇa yajñasya śiraś chinnam iti
tato devā aśvināv abhigamyocuḥ
bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ
yajñasya śiraḥ sandhātavyam iti | tāv ūcatur evam astv iti |
atha tayor arthe devā indraṃ yajñabhagena prāsādayan |
tābhyāṃ yajñasya śiraḥ saṃhitam iti ||
aṣṭāsv api cāyurvedatantreṣv etad
evādhikam abhimataṃ āmāśu kriyākaraṇād
yantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca ||
tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ
yaśasyamāyuṣyaṃ vṛttikaraṃ ceti ||
brahmā provāca tataḥ prajāpatir adhijage
tasmād aśvinau aśvibhyām indraḥ indrād aḥaṃ mayā tv iha
pradeyam arthibhyaḥ prajāhitahetoḥ ||
bhavati cātra | ahaṃ hi dhanvantarir
ādidevo jarārujāmṛtyuharo 'marāṇām |
śalyāṅgam aṅgair aparair upetaṃ prāpto 'smi gāṃ bhūya
ihopadeṣṭum ||
asmin śāstre pañcamahābhūtaśarīrisamavāyaḥ
puruṣa ity ucyate | tasmin kriyā so 'dhiṣṭhānaṃ kasmāt
lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca
dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako
vā tatra caturvidho bhūtagrāmaḥ
saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ
tasyopakaraṇam anyat tasmāt puruṣo 'dhiṣṭhānam ||
tad duḥkhasaṃyogā vyādhaya ucyante ||
te caturvidhāḥ āgantavaḥ śārīrāḥ mānasāḥ
svābhāvikāś ceti ||
teṣām āgantavo 'bhighātanimittāḥ ||
śārīrās tv annapānamūlā
vātapittakaphaśoṇitasannipātavaiṣamyanimittāḥ ||
mānasās tu
krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya
icchādveṣabhedair bhavanti ||
svābhāvikās tu
kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ ||
ta ete manaḥśarīrādhiṣṭhānāḥ ||
teṣāṃ saṃśodhanasaṃśamanāhārācārāḥ samyak
prayuktā nigrahahetavaḥ ||
prāṇināṃ punar mūlam āhāro balavarṇaujasāṃ
ca sa ṣaṭsu raseṣv āyattaḥ rasāḥ punar dravyāśrayāḥ dravyāṇi
punar oṣadhayaḥ | tās tu dvividhāḥ sthāvarā jaṅgamāś ca ||
tāsāṃ sthāvarāś caturvidhāḥ vanaspatayo
vṛkṣā vīrudha oṣadhaya iti | tāsu apuṣpāḥ phalavanto
vanaspatayaḥ puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaś
ca vīrudhaḥ phalapākaniṣṭhā oṣadhaya iti ||
jaṅgamāḥ khalv api caturvidhāḥ
jarāyujāṇḍajasvedajodbhijjāḥ | tatra paśumanuṣyavyālādayo
jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ
kṛmi kīṭa pipīlikā prabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya
udbhijjāḥ ||
tatra sthāvarebhyas
tvakpatrapuṣpaphalamūlakandaniryāsasvarasādayaḥ
prayojanavantaḥ jaṅgamebhyaś carmanakharomarudhirādayaḥ ||
pārthivāḥ
suvarṇarajatamaṇimuktāmanaḥśilāmṛtkapālādayaḥ ||
kālakṛtāḥ
pravātanivātātapacchāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ
saṃvatsaraviśeṣāḥ ||
ta ete svabhāvata eva doṣāṇāṃ
sañcayaprakopapraśamapratīkārahetavaḥ prayojanavantaś ca ||
bhavanti cātra ślokāḥ
śārīrāṇāṃ vikārāṇām eṣa vargaś caturvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ ||
āgantavas tu ye rogās te dvidhā nipatanti
hi |
manasy anye śarīre 'nye teṣāṃ tu dvividhā kriyā ||
śarīrapatitānāṃ tu śārīravad upakramaḥ |
mānasānāṃ tu śabdādir iṣṭo vargaḥ sukhāvahaḥ ||
evam etat puruṣo vyādhir auṣadhaṃ kriyā
kāla iti catuṣṭayaṃ samāsena vyākhyātam | tatra
puruṣagrahaṇāt tatsaṃbhavadravyasamūho bhūtādir uktas
tadaṅgapratyaṅgavikalpāś ca
tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād
vātapittakaphaśoṇitasannipātavaiṣamyanimittāḥ sarva eva
vyādhayo vyākhyātāḥ oṣadhagrahaṇād
dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇāc chedyādīni
snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt
sarvakriyākālānām ādeśaḥ ||
bhavati cātra |
bījaṃ cikitsitasyaitat samāsena prakīrtitam |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati ||
tac ca saviṃśam adhyāyaśataṃ pañcasu
sthāneṣu sūtranidānaśārīracikitsitakalpeṣv arthavaśāt
saṃvibhajya uttare tantre śeṣān arthān vyākhyāsyāmaḥ ||
bhavati cātra |
svayambhuvā proktam idaṃ sanātanaṃ
paṭhed dhi yaḥ kāśipatiprakāśitam |
sa puṇyakarmā bhuvi pūjito nṛpair
asukṣaye śakrasalokatāṃ vrajet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne vedotpattir
nāma prathamo 'dhyāyaḥ ||
[dvitīyo 'dhyāyaḥ|]
athātaḥ śiṣyopanayanīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
brāhmaṇakṣatriyavaiśyānām anyatamam
anvaya vayaḥśīla śaurya śaucācāra vinaya śakti bala medhā dhṛti smṛti mati pratipattiyuktaṃ tanu jihvauṣṭha dantāgram ṛjuvaktrākṣināsaṃ
prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet
ato viparītaguṇaṃ nopanayet ||
upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu
tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same
deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena
darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ
pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca
dakṣiṇato brahmāṇaṃ sthāpayitvā'gnim upasamādhāya
khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā
kṣīravṛkṣāṇāṃ (? nyagrodhodumbarāśvatthamadhūkānāṃ )
dadhimadhughṛtāktābhir dārvīhaumikena vidhinā
sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyahṛtibhiḥ tataḥ
pratidaivatamṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet
||
brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ
kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram
api kulaguṇasaṃpannaṃ mantravarjam anupanītam adhyāpayed ity
eke ||
tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ
brūyāt
kāmakrodhalobhamohamānāhaṇkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni
hitvā nīcanakharomṇā śucinā kaṣāyavāsasā
satyavratabrahmacaryābhivādanatatpareṇā'vaśyaṃ bhavitavyaṃ
madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā
matpriyahiteṣu vartitavyaṃ ato 'nyathā te vartamānasyādharmo
bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti ||
ahaṃ vā tvayi samyagvartamāne yady
anyathādarśī syām enobhāg bhaveyam aphalavidyaś ca ||
dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ
cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu
bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyaṃ
evaṃ vidyā prakāśate mitra yaśo dharmārtha kāmāṃś ca prāpnoti ||
bhavataś cātra | kṛṣṇe 'ṣṭamī tannidhane
'hanī dve
śukle tathā 'py evam ahar dvisandhyam |
akālavidyutstanayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu ||
śmaśānayānādyatanāhaveṣu
mahotsavautpātikadarśaneṣu |
nādhyeyam anyeṣu ca yeṣu vaprā
nādhīyate nāśucinā ca nityam ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
śiṣyopanayanīyo nāma dvitīyo 'dhyāyaḥ ||
tṛtīyo 'dhyāyaḥ |
athāto 'dhyayanasaṃpradānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
prāgabhihitaṃ saviṃśam adhyāyaśataṃ pañcasu
sthāneṣu | tatra sūtrasthānamadhyāyāḥ ṣaṭcatvāriṃśat ṣoḍśa
nidānāni daśa śārīrāṇi catvāriṃśaccikitsitāni aṣṭau kalpāḥ
taduttaraṃ ṣaṭsāṣṭiḥ ||
vedotpattiḥ śiṣyanayas
tathā'dhyayanadānikaḥ |
prabhāṣaṇāgraharaṇāvṛtucaryātha yāntrikaḥ ||
śastrāvacāaraṇaṃ yogyā viśikhā
kṣārakalpanam |
agnikarmajalaukākhyāvadhyāyau raktavarṇanam ||
doṣadhātumalādyānāṃ vijñānādhyāya eva ca |
karṇavyadhāmapakvaiṣāvālepo vraṇyupāsanam ||
hitāhito vraṇapraśno vraṇāsrāvaś ca yaḥ
pṛthak |
kṛtyākṛtyavidhirvyādhisamuddeśīya eva ca ||
viniścayaḥ śastravidhau pranaṣṭajñānikas
tathā |
śalyoddhṛtirvraṇajñānaṃ dūtasvapnanidarśanam ||
pañcendriyaṃ tathā chāyā svabhāvādvaikṛtaṃ
tathā |
vāraṇo yuktasenīya āturakramabhūnikau ||
miśrakākhyo dravyagaṇaḥ saṃśuddhau śamane
ca yaḥ |
dravyādīnāṃ ca vijñānaṃ viśeṣo dravyago 'paraḥ ||
rasajñānaṃ vamanārthamadhyāyo recanāya ca
|
dravaddravyavidhistadvadannapānavidhis tathā ||
sūcanāt sūtraṇāccaiva
savanāccārthasantateḥ |
ṣaṭcatvāriṃśadadhyāyaṃ sūtrasthānaṃ pracakṣate ||
vātavyādhikamarśāṃsi sāśmariś ca
bhagandaraḥ |
kuṣṭhamehodarā mūḍho vidradhiḥ parisarpaṇam ||
granthivṛddhikṣudraśūkabhaknāś ca
mukharogikam |
hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa ||
bhūtacintā rajaḥśuddhirgarbhāvakrāntireva
ca |
vyākaraṇaṃ ca garbhasya śarīrasya ca yatsmṛtam ||
pratyekaṃ marmanirdeśaḥ sirāvarṇanam eva
ca |
sirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtis tathā ||
nirdiṣṭāni daśaitāni śārīrāṇi maharṣiṇā |
vijñānārthaṃ śarīrasya bhiṣajāṃ yoginām api ||
dvivraṇīyo vraṇaḥ sadyo bhagnānāṃ
vātarogikam |
mahāvātikamarśāṃsi sāśmariś ca bhagandaraḥ ||
kuṣṭhānāṃ mahatāṃ cāpi maihikaṃ paiḍakaṃ
tathā |
makhumehacikitsā ca tathā codariṇām api ||
mūḍhagarbhacikitsā ca vidradhīnāṃ
visarpiṇām |
granthivṛddhyupadaṃśānāṃ tathā ca kṣudrarogikam ||
śūkadoṣacikitsā ca tathā ca mukharogiṇām |
śophasyānāgatānāṃ ca niṣedho miśrakaṃ tathā ||
vājīkaraṃ ca yat kṣīṇe sarvābādhaśamo 'pi
ca |
medhāyuṣkaraṇaṃ cāpi svabhāvavyādhivāraṇam ||
nivṛttasaṃtāpakaraṃ kīrtitaṃ ca rasāyanam
|
snehopayaugikaḥ svedo vamane ca virecane ||
tayor vyāpaccikitsā ca
netrabastivibhāgikaḥ |
netrabastivipatsiddhis tathā cottarabastikaḥ ||
nirūhakramasaṃjñaś ca
tathaivāturasaṃjñakaḥ |
dhūmanasyavidhiś cāntyaś catvāriṃśad iti smṛtāḥ ||
prāyaścittaṃ praśamanaṃ cikitsā śāntikarma
ca |
paryāyāstasya nirdeśāccikitsāsthānamucyate ||
annasya rakṣā vijñānaṃ sthāvarasyetarasya
ca |
sarpadaṣṭaviṣajñānaṃ tasyaiva ca cikitsitam ||
dundubhermūṣikāṇāṃ ca kīṭānāṃ kalpa eva ca
|
aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpanāt ||
adhyāyānāṃ śataṃ viṃśamevam etad udīritam
|
ataḥ paraṃ svanāmnaiva tantramuttaramucyate ||
adhikṛtya kṛtaṃ yasmāttantram etad
upadravān |
opadravika ity eṣa tasyāgryatvān nirucyate ||
sandhau vartmani śukle ca kṛṣṇe sarvatra
dṛṣṭiṣu |
saṃvijñānārthamadhyāyā gadānāṃ tu prati prati ||
cikitsāpravibhāgīyo vātābhiṣyandavāraṇaḥ |
paittasya ślaiṣmikasyāpi raudhirasya tathaiva ca |
lekhyabhedyaniṣedhau ca chedyānāṃ
vartmadṛṣṭiṣu |
kriyākalpo 'bhighātaś ca karṇotthāstaccikitsitam ||
ghrāṇotthānāṃ ca vijñānaṃ
tadgadapratiṣedhanam |
pratiśyāyaniṣedhaś ca śirogadavivecanam ||
cikitsā tadgadānāṃ ca śālākyaṃ
tantramucyate |
navagrahākṛtijñānaṃ skandasya ca niṣedhanam ||
apasmāraśakunyoś ca revatyāś ca punaḥ
pṛthak |
pūtanāyās tathā'ndhāyā maṇḍikā śītapūtanā ||
naigameśacikitsā ca grahotpattiḥ sayonijā
|
kaumāratantram ity etac chārīreṣu ca kīrtitam ||
jvarātisāraśoṣāṇāṃ gulmahṛdrogiṇām api |
pāṇḍūnāṃ raktapittasya mūrcchāyāḥ pānajāś ca ye ||
tṛṣṇāyāś chardihikkānāṃ niṣedhaḥ
śvāsakāsayoḥ |
svarabhedacikitsā ca kṛmyudāvartinoḥ prthak ||
visūcikārocakayor mūtrāghātavikṛcchrayoḥ |
iti kāyacikitsāyāḥ śeṣam atra prakīrtitam ||
amānuṣaniṣedhaś ca tathā+āpasmāriko 'paraḥ
|
unmādapratiṣedhaś ca bhūtavidyā nirucyate ||
rasabhedāḥ svasthavṛttiryuktayastāntrikāś
ca yāḥ |
doṣabhedā iti jñeyā adhyāyāstantrabhūṣaṇāḥ ||
śreṣṭhatvād uttaraṃ hy etat tantram āhur
maharṣayaḥ |
bahvarthasaṃgrahāc chreṣṭham uttaraṃ cāpi paścimam ||
śālākyatantraṃ kaumāraṃ cikitsā kāyikī ca
yā |
bhūtavidyeti catvāri tantre tūttarasaṃjñite ||
vājīkaraṃ cakitsāsu rasāyanavidhis tathā |
viṣatantraṃ punaḥ kalpāḥ śalyajñānaṃ samantataḥ ||
ity aṣṭāṅgam idaṃ tantram
ādidevaprakāśitam |
vidhinā'dhītya yuñjānā bhavanti prāṇadā bhuvi ||
etad dhy avaśyam adhyeyaṃ adhītya ca
karmāpy avaśyam upāsitavyaṃ ubhayajño hi bhiṣak rājārho
bhavati ||
bhavanti cātra |
yas tu kevalaśāstrajñaḥ karmasva pariniṣṭhitaḥ |
sa muhyaty āturaṃ prāpya prāpya bhīrur ivāhavam ||
yas tu karmasu niṣṇāto dhārṣṭyāc
chāstrabahiṣkṛtaḥ |
sa satsu pūjāṃ nāpnoti vadhaṃ cārhati rājataḥ ||
ubhāv etāv anipuṇāv asamarthau svakarmaṇi
|
ardhavedadharāv etāv ekapakṣāv iva dvijau ||
oṣadhyo 'mṛtakalpās tu śastrāśaniviṣopamāḥ
|
bhavanty ajñair upahṛtās tasmād etān vivarjayet ||
snehādiṣv anabhijñā ye chedyādiṣu ca
karmasu |
te nihanti janaṃ lobhāt kuvaidyā nṛpadoṣataḥ ||
yas tūbhayajño matimān sa samartho
'rthasādhane |
āhave karma nirvoḍhuṃ dvicakraḥ syandano yathā ||
atha vatsa tad etad adhyeyaṃ tathā
tathopadhāraya mayā procyamānaṃ atha śucaye
kṛtottarāsaṅgāyāvyākulayopasthitāyādhyayanakāle śiṣyāya
yathāśakti gurur upadiśet padaṃ pādaṃ ślokaṃ vā te ca
padapādaślokābhūyaḥ krameṇānusaṃdheyāḥ evam ekaikaśo
ghaṭayed ātmanā cānupaṭhet adrutam avilambitam aviśaṇkitam
ananunāsikaṃ vyaktākṣram apīḍitavarṇam
akṣibhruvauṣṭhahastair anabhinītaṃ susaṃskṛtaṃ nātyuccair
nātinīcaiś ca svaraiḥ paṭhet | na cāntareṇa kaścid vrajet
tayor adhīyānayoḥ ||
bhavataś cātra |
śucir guruparo dakṣas tandrānidrāvivarjitaḥ |
paṭhann etena vidhinā śiṣyaḥ śāstrāntam āpnuyāt ||
vāksauṣṭhave 'rthavijñāne prāgalbhye
karmanaipuṇe |
tadabhyāse ca siddhau ca yatetādhyayanāntagaḥ ||
iti suśrutasaṃhitāhaṃ sūtrasthāne
'dhyayanasaṃpradānīyo nāma tṛtīyo 'dhyāyaḥ ||
caturtho 'dhyāyaḥ |
athātaḥ prabhāṣaṇīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yāthovāca bhagavān dhanvantariḥ ||
adhigatam apy adhyayanam aprabhāṣitam
arthataḥ kharasya candanabhāra iva kevalaṃ pariśramakaraṃ
bhavati ||
bhavati cātra |
yathā kharaś candanabhāravāhī bhārasya vettā na tu
candanasya |
evaṃ hi śāstrāṇi baḥūny adhītya cārtheṣu mūḍhāḥ kharavad
vahanti ||
tasmāt saviṃśam adhyāyaśatam
anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt
sūkṣmā hi
dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusandhyasthigarbhasaṃbhavadravyasamūhavibhāgās
tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ
sādhyayāpy apratyākhyeyatā ca vikārāṇām evam ādayaś cānye
sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api
buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyam
anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca ||
anyaśāstropapannānāṃ cārthānām ihopanītānām
arthavaśāt teṣāṃ tad vidyebhya eva vyākhyānam anuśrotavyaṃ
kasmāt na hy ekasmin śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ
kartum ||
bhavanti cātra |
ekaṃ śāstram adhīyāno na vidyāc chāstraniścayam |
tasmād bahuśrutaḥ śāstraṃ vijānīyāc cikitsakaḥ ||
śāstraṃ gurumukhodgīrṇam ādāyopāsya cāsakṛt
|
yaḥ karma kurute vaiyaḥ sa vaidyo 'nye tu taskarāḥ ||
aupadhenavam aurabhraṃ sauśrutaṃ
pauṣkalāvatam |
śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirdiśet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
prabhāṣanīyo nāma caturtho 'dhyāyaḥ ||
pañcamo 'dhyāyaḥ |
athāto 'gropaharaṇīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
trividhaṃ karma pūrvakarma pradhānakarma
paścātkarmeti tadvyādhīṃ prati pratyupadekṣyāmaḥ ||
asmin śāstre
śāstrakarmaprākhānyācchastrakarmaiva tāvat pūrvam
upadekṣyāmastatsambhārāṃś ca ||
tac ca śastrakarmā'ṣṭavidhaṃ tad yathā
chedyaṃ bhedyaṃ lekhyaṃ vedhyaṃ eṣyaṃ āhāryaṃ visrāvyaṃ
sīvyam iti ||
ato 'nyataṃ karma cikīrśatā vaidyena
pūrvamevopakalpayitavyāni
yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapatrapaṭṭamadhughṛtavasāpayastailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni
parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ ||
tataḥ praśasteṣu
tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ
viprān miṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ
laghubhuktavantaṃ prāṅnukhamāturam upaveśya yantrayitvā
pratyṅnukho vaidyo marmasirāsnāyusandhyasthidhamanīḥ
pariharan anulomaṃ śastraṃ nidadhyādāpūyadarśanāt
sakṛdevāpaharecchastramāśu ca mahatsv api ca pākeṣu
dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam ||
tatrāyato viṣālaḥ samaḥ suvibhakto
nirāśraya iti vraṇaguṇāḥ
bhavatś cātra |
āyataś ca viśālaś ca suvibhakto nirāśrayaḥ |
prāptakālakṛtaś cāpi vraṇaḥ karmaṇi śasyate ||
śauryam āśukriyā śastrataikṣṇyam
asvedavepathu |
asaṃmohaś ca vaidyasya śastrakarmaṇi śasyate ||
ekena vā vraṇenā'ṣudhyamāne nā'ntarā
buddhyā'vekṣyāparān vraṇān kuryāt ||
bhavati cātra |
yato yato gatiṃ vidyādutsaṅgo yatra yatra ca |
tatra tatra vraṇaṃ kuryād yathā doṣo na niṣṭhati ||
tatra
bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu
tiyak cheda uktaḥ || (?
candramaṇḍalavacchedān pāṇipādeṣu kārayet
|
ardhacandrākṛtīṃś cāpi gude meḍhre ca buddhimān ||)
anyathā tu sirāsnāyucchedanaṃ atimātraṃ
vedanā cirādvraṇasaṃroho māṃsakandīprādurbhāvaś ceti ||
mūḍhagarbhodarārśo
'śmarībhagandaramukharogeṣv abhuktavataḥ karma kurvīta ||
tataḥ śastram avacārya śītābhir adbhir
āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam
abhimṛdya(ā.jya) prakṣālya kaṣāyeṇa protenodakam ādāya
tilakalkamadhusarpiḥpragāḍhāmauṣadhayuktāṃ nātisnigdhāṃ
nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ
kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair
dhūpair dhūpayet rakṣoghnaiś ca mantnrai rakṣāṃ kurvīta ||
tato guggulva guru sarjarasa vacā gaurasarṣapa cūrṇair lavaṇa nimba patra vimiśrair
ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta ||
udakumbhāc cāpo gṛhītvā prokṣayan
rakṣākarma kuryāt ||
tad vakṣyāmaḥ
kṛtyānāṃ pratighātārthaṃ tathā
rakṣobhayasya ca |
rakṣākarma kariṣyāmi brahmā tad anumanyatām ||
nāgāḥ piśācā gandharvāḥ pitaro
yakṣarākṣasāḥ |
abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā ||
pṛthivyām antarīkṣe ca ye caranti
niśācarāḥ |
dikṣu vāstunivāsāś ca pāntu tvāṃ te namaskṛtāḥ ||
pāntu tvāṃ munayo brāhayā divyā rājarṣayas
tathā |
parvatāś caiva nadyaś ca sarvāḥ sarve ca sāgarāḥ ||
sgnī rakṣatu te jihvāṃ prāṇān vāyus
tathaiva ca |
somo vyānam apāna te parjanyaḥ parirakṣatu ||
udānaṃ vidyutaḥ pāntu samānaṃ
stanayitnavaḥ |
balam indro balapatir manur manye matiṃ tathā ||
kāmāṃs te pāntu gandharvāḥ sattvam indro
'bhir akṣatu |
prajñāṃ te varuṇo rājā samudro nābhimaṇḍalam ||
cakṣuḥ sūryo diśaḥ śrotre candramāḥ pātu
te manaḥ |
nakṣatrāṇi sadā rūpaṃ chāyāṃ pāntu niśāstava ||
retastvāpyāyayantvāpo romāṇyoṣadhayas
tathā |
ākāśaṃ khāni te pātu dehāṃ tava vasundharā ||
vaiṣvānaraḥ śiraḥ pātu viṣṇustava
parākramam |
pauruśaṃ puruṣaśreṣṭho brahmā+ātmānaṃ dhruvo bhruvau ||
etā dehe viśeṣeṇa tava nityā hi devatāḥ |
etās tvāṃ satataṃ pāntu dīrgham āyur avāpnuhi ||
svasti te bhagavān brahmā svasti devāś ca
kurvatām | [
svasti te candrasūryau ca svasti nāradaparvatau |]
svastyagniś caiva vāyuś ca svasti devāḥ sahendragāḥ ||
pitāmahakṛtā rakṣā svastyāyurvardhatāṃ
tava |
ītayaste praśāmyantu sadā bhava gatavyathaḥ ||
iti svāhā ||
etair vedātmakair mantraiḥ iṛtyāvyādhivināśanaiḥ |
mayaivaṃ kṛtarakṣas tvaṃ dīrgham āyur avāpnuhi ||
tataḥ kṛtarakṣamāturamāgāraṃ praveśya
ācārikam ādiśet ||
tatastṛtīye 'hani vimucyaivam eva
badhnīyād vastrapaṭṭena na cainaṃ tvaramāṇo 'paredyur
mokṣayet ||
dvitīyadivasaparimokṣaṇād vigrathito
vraṇaś cirād upasaṃrohati tīvrarujaś ca bhavati ||
ata ūrdhvaṃ doṣakālabalādīn avekṣya
kaṣāyālepanabandhāhārācārān vedadhyāt ||
na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet
sa hy alpenāpyapacāreṇābhyantaram utsaṅgaṃ kṛtvā bhūyo 'pi
vikaroti |
bhavanti cātra ||
tasmād antarbahiś caiva suśuddhaṃ ropayed vraṇam |
rūḍhe 'pyajīrṇavyāyāmavyavāyādīn vivarjayet |
harṣaṃ krodhaṃ bhayaṃ cāpi yāvat
sthairyopasaṃbhavāt ||
hemante śiśire caiva vasante cāpi mokṣayet
|
tryahāddvyahāccharadgrīṣmavarṣāsv api ca buddhimān ||
atipātiṣu rogeṣu necchedvidhimimaṃ bhiṣak
|
pradīptāgāravacchīghraṃ tatra kuryāt pratikriyām ||
yāvedanā śastranipātajātā tīvrā śarīraṃ
pradunoti jantoḥ |
ghṛtena sā śāntim upaiti siktā koṣṇena yaṣṭīmadhukānvitena
||
iti suśrutasaṃhitāyāṃ sūtrsthāne 'gropaharaṇīyo
nāma pañcamo 'dhyāyaḥ ||
śaṣṭho 'dhyāyaḥ |
athāta ṛtucaryam adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
kālo hi nāma bhagavān svayambhur
anādimadhyanidhano 'tra rasavyāpatsampattī jīvitamaraṇe ca
manuṣyāṇām āyatte | sa sūkṣmām api kalāṃ na līyata iti kālaḥ
saṃkalayati kālayati vā bhūtānīti kālaḥ ||
tasya saṃvatsarātmano bhagavān ādityo
gativiśeṣeṇa
nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ
karoti ||
tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ
pañcadaśā'kṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo
muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ
pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca
tau māsaḥ ||
tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ
dvimāsikam ṛtuṃ kṛtva ṣaḍṛtavo bhavanti te
śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣaṃ tapastapsyau
śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ
nabhonabhasyau varśāḥ iṣorjau śarat sahaḥsahasyau hemanta
iti ||
ta ete śītoṣṇavarṣalakṣaṇāś candrād ity
ayoḥ kālavibhāgakaratvād ayane dve bhavato dakṣiṇam uttaraṃ
ca | tayor dakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhagavān
āpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti
uttarottaraṃ ca sarvaprāṇināṃ balam abhivardhate | uttaraṃ
ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ
tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ
ca sarvaprāṇināṃ balam apahīyate ||
bhavati cātra |
śītāṃśuḥ kledayaty urvīṃ vivasvān śoṣayaty api |
tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ ||
atha khalv ayane dve yugapat saṃvatsaro
bhavati te tu pañca yugam iti saṃjñāṃ labhante sa eṣa
nimeṣādir yugaparyantaḥ kālaś cakravat parivartamānaḥ
kālacakram ucyata ity eke ||
iha tu
varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti
doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena
dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ
kārtikamārgaśīrṣau śarat pauṣamāghau hemantaḥ
phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ
āṣāḍhaśrāvaṇau prāvṛḍ iti ||
tatra varṣāsv oṣadhayas taruṇyo 'lpavīryā
āpaś cāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi
meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ
śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayam
āpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty
upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn
janayati | tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā
balavatyo hemante bhavanty āpaś ca prasannāḥ snigdhā
atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvād bhānoḥ
satuṣārapavanopastambhitadehānāṃ dehinām avidagdhāḥ snehāc
chaityād gauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa
saṃcayo vasante 'rkraśmipravilāyita īṣatstabdhadehānāṃ
dehināṃ ślaiṣmikān vyādhīn janayati | tā evauṣadhayo nidāghe
niḥsārā rūkṣā atimātraṃ laghvyo bhavanty āpaś ca tā
upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāl
laghutvād vaiśadyāc ca vāyoḥ saṃcayam āpādyanti sa saṃcayaḥ
prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ
prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati | evam
eṣa doṣāṇāṃ saṃcayaprakopahetur uktaḥ ||
tatra varśāhemantagrīṣmeṣu saṃcitānāṃ
doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ
kartavyam ||
tatra paittikānāṃ vyādhīnām upaśamo
hemante ślaiṣmikāṇāṃ nidāghe vātikānāṃ śaradi svabhāvata eva
ta ete saṃcayaprakopopaśamā vyākhyātāḥ ||
tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne
grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikāṃ śāradam
ardharātre pratyuṣasi haimantam upalakṣayet evam ahorātram
api varṣam iva śītoṣṇavarṣalakṣaṇaṃ
doṣopacayaprakopopaśamair jānīyāt ||
tatra avyāpanneṣv ṛtuṣv avyāpannā oṣadhayo
bhavanty āpaś ca tā upayujyamānāḥ prāṇāyurbalavīryaujaskaryo
bhavanti ||
teṣāṃ punar vyāpado 'dṛṣṭakāritāḥ
ṣītoṣṇavātavarṣāṇi khalu viparītāny oṣadhīr vyāpādayanty
apaś ca ||
tāsām upayogād vividharogaprādurbhāvo
marako vā bhaved iti ||
tatra avyāpannānām oṣadhīnām apāṃ
copayogaḥ ||
kadācid avyāpanneṣv apy ṛtuṣu
kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ
viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśas
tatra doṣaprakṛtyaviśeṣeṇa
kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante
grahanakṣatracaritair vā
gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair
vā ||
tatra sthāna parityāga śāntikarma prāyaścitta maṅgala japa homopahārejyāñjali namaskāra tapo niyama dayā dāna dīkṣābhyupagama devatā brāhmaṇa guru parair bhavitavyaṃ evaṃ sādhu bhavati ||
ata ūrdhvam avyāpannānām ṛtūnāṃ lakṣaṇāny
upadekṣyāmaḥ ||
vāyur vāty uttaraḥ śīto rajodhūmākulā
diśaḥ |
channas tuṣāraiḥ saviyā himānaddhā jalāśayāḥ ||
darpitā
dhvāṅkṣakhaṅgāhvamahiṣorabhrakuñjarāḥ |
rodhrapriyaṅgupunnāgāḥ puṣpitā himasāhvaye ||
śiśire śītam adhikaṃ vātavṛṣṭyākulā diśaḥ
|
śeṣaṃ hemantavat sarvaṃ vijñeyaṃ lakṣaṇaṃ budhaiḥ ||
siddhavidyādharavadhūcaraṇālaktakāṅkite |
malaye candanalatāpariṣvaṅgādhivāsite ||
vāti kāmijanānandajanano 'naṅgadīpanaḥ |
dampatyor mānabhiduro vasante dakṣiṇo 'nilaḥ ||
diśo vasante vimalāḥ kānanair upaśobhitāḥ
|
kiṃśukāmbhojabakulacūtāśokādipuṣpitaiḥ ||
kokilāṣaṭpadagaṇair upagītā manoharāḥ |
dakṣiṇānilasaṃvītāḥ sumukhāḥ pallavojjvalāḥ ||
grīṣme tīkṣṇāṃśur ādityo māruto nairṛto
'sukhaḥ |
bhūs taptā saritas tanvyo diśaḥ prajvalitā iva ||
bhrāntacakrāhvayugalāḥ payaḥpānākulā mṛgāḥ
|
dhvastavīruttṛṇalatā viparṇāṅkitapādapāḥ ||
prāvṛṣy ambaram ānaddhaṃ
paścimānilakarṣitaiḥ |
ambudair vidyududdyotaprasrutais tumulasvanaiḥ ||
komalaśyāmaśaṣpāḍhyā śakragopojjvalā mahī
|
kadambanīpakuṭajasarjaketakibhūṣitā ||
tatra varṣasu nadyo
'mbhaśchanno{O.-t}khātataṭadrumāḥ |
vāpyaḥ protphullakumudanīlotpalavirājitāḥ ||
bhūr avyaktasthalaśvabhrā
bahuśasyopaśobhitā |
nātigarjatsravanmeghaniruddhārkagrahaṃ nabhaḥ ||
babhrur uṣṇaḥ śarady arkaḥ
śvetābhravimalaṃ nabhaḥ |
tathā sarāṃsy amburuhair bhānti haṃsāṃsaghaṭṭitaiḥ ||
paṅkaśuṣkadrumākīrṇā nimnonnatasameṣu bhūḥ
|
bāṇasaptāhvabandhūkakāśāsanavirājitā ||
svaguṇair atiyukteṣu viparīteṣu vā punaḥ |
viṣameṣv api vā doṣāḥ kupyanty ṛtuṣu dehinām ||
hared vasante śleṣmāṇaṃ pittaṃ śaradi
nirharet |
varṣāsu śamayed vāyuṃ prāgvikārasamucchrayāt ||
iti suśrutasaṃhitāyāṃ sūtrasthāne ṛtucaryā nāma
ṣasṭho 'dhyāyaḥ ||
saptamo 'dhyāyaḥ |
athāto yantravidhim adhyāyaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
yantraśatam ekottaraṃ atra hastam eva
pradhānatamaṃ yantrāṇām avagaccha (?.kiṃ kāraṇaṃ yasmād
dhastād ṛte yantrāṇām apravṛttir eva ) tadadhīnatvād
yantrakarmaṇām ||
tatra manaḥśarīrābādhakarāṇi śalyāni teṣām
āharaṇopāyo yantrāṇi ||
tāni ṣaṭprakārāṇi tad yathā
svastikayantrāṇi saṃdaṃśayantrāṇi tālayantrāṇi nāḍīyantrāṇi
śalākāyantrāṇi upayantrāṇi ceti ||
tatra caturviṃśatiḥ svastikayantrāṇi dve
saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥ
aṣṭāviṃśatiḥ śalākāḥ panñcaviṃśatirupayantrāṇi ||
tāni prāyaśo lauhāni bhavanti
tatpratirūpakāṇi vā tadalābhe ||
tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ
mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāt
tatsārūpyādāgamādupadeśādanyayantradarśanādyuktitaś ca
kārayet ||
samāhitāni yantrāṇi kharaślakṣṇamukhāni
ca |
sudṛḍhāni surūpāṇi sugrahāṇi ca kārayet
||
tatra svastikayantrāṇi
aṣṭādaśāṅgulapramāṇāni
siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair
ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandi(ā.ndī)mukhamukhāni
masūrākṛtibhiḥ kīlair avabaddhāni mūle
'ṅkuśavadāvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham
upadiśyante ||
sanigraho 'nigrahaś ca saṃdaṃśau
ṣoḍaśāṅgulau bhvataḥ tau
svaṅnāṃsasirāsnāyugataśalyoddharaṇārtham upadiśyete ||
tālayantre dvādaśāṅgule
matsyatālavadekatāladvitālake
karṇanāsānāḍīśalyānāmāharaṇārtham ||
nāḍīyantrāṇi apyanekaprakārāṇi
anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni
srotogataśalyoddharaṇārthaṃ rogadarśanārthaṃ ācūṣaṇārthaṃ
kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni
yathāyogadīrghāṇi ca | tatra
bhagandarārśovraṇabastyuttarabastimūtravṛddhidakodaradhūmaniruddhaprakaśasanniruddhagudayantrāṇy
alābūśṛṅgayantrāṇi coprariṣṭād vakṣyāmaḥ ||
śalākāyantrāṇy api nānāprakārāṇi
nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ
gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve
eṣaṇavyūhanacālanāharaṇārtham upadiśyete
masūradalamātramukhe dve kiṃcidānatāgre
srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi
pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni
kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni
trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni
nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ
khallatīkṣṇoṣṭhaṃ añjanārthamekaṃ kalāyaparimaṇḍalamubhuyato
mukulāgraṃ mūtramārgaviśodhanārthamekaṃ
mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti ||
upayantrāṇyapi-rajjuveṇikāpaṭṭacarmāntavalkalalatāvastrāṣṭhīlāśmamudgarapāṇipādatalāṅgulijihvādantanakhamukhabālāśvakaṭakaśākhāṣṭhīvanapravāhaṇaharṣāyaskāntamayāni
kṣārāgnibheṣajāni ceti ||
etāni dehe sarvasmin dehasyāvayave tathā |
saṃdhau koṣṭhe dhamanyāṃ ca yathāyogaṃ prayojayet ||
yantrakarmāṇi tu
nirghātanapūraṇabandhanavyūhanavartanacālanavivartanavivaraṇapīḍanamārgaviśodhanavikarṣaṇāharaṇāñchanonnamanavinamanabhañjanonmathanācūṣaṇaiṣaṇadāraṇarjūkaraṇaprakṣālanapradhamanapramārjanāni
caturviṃśatiḥ ||
svabuddhyā cāpi vibhajedyantrakarmāṇi
buddhimān |
asaṃkhyeyavikalpatvāc chalyānām iti niścayaḥ ||
tatra atisthūlaṃ asāraṃ atidīrghaṃ
atihrasvaṃ agrāhi viṣamagrāhi vakraṃ śithilaṃ atyunnataṃ
mṛdukīlaṃ mṛdumukhaṃ mṛdupāśam iti dvādaśa yantradoṣāḥ ||
etair doṣair vinirmuktaṃ
yantramaṣṭādaśāṅgulam |
praśastaṃ bhiṣajā jñeyaṃ taddhi karmasu yojayet ||
dṛśyaṃ siṃhamukhādyais tu gūḍhaṃ
kaṅkamukhādibhiḥ |
nirharet tu śanaiḥ śalyaṃ śa(ā.śā)strayuktivyapekṣayā ||
ni(ā.vi)vartate sādhvavagāhate ca śalyaṃ
nigṛhyoddharate ca yasmāt ||
yantreṣv ataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣv
adhi(ā.vi)kāri caiva ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
yantravidhirnāma saptamo 'dhyāyaḥ ||
aṣṭamo 'dhyāyaḥ |
athātaḥ śastrāvacāraṇīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
viṃśatiḥ śastrāṇi; tad yathā—
maṇḍalāgrakarapatra vṛddhipatra nakhaśastra mudrikotpalapatrakārdhadhāra sūcī kuśapatrāṭīmukha śarārimukhāntarmukha trikūrcaka kuṭhārikā vrīhimukhārā vetasapatraka baḍiśa dantaśaṅkveṣaṇya iti ||
tatra maṇḍalāgrakarapatre syātāṃ chedane
lekhane ca, vṛddhipatra nakhaśastra mudrikotpalapatrakārdhadhārāṇi chedane bhedane ca,
sūcīkuśapatrāṭī(ṭā)mukhaśarārimukhāntarmukhatrikūrcakāni
visrāvaṇe, kuṭhārikā vrīhimukhārā vetasapatrakāṇi vyadhane sūcī ca, baḍiśaṃ dantaśaṅkuś
cāharaṇe, eṣaṇy eṣaṇe ānulomye ca sūcyaḥ sīvane; ity
aṣṭavidhe karmaṇy upayogaḥ śastrāṇāṃ vyākkhyātaḥ ||
teṣām atha yathāyogaṃ grahaṇasamāsopāyaḥ
karmasu vakṣyate— tatra vṛddhipatraṃ vṛntaphalasādhāraṇe
bhāge gṛhṇīyāt, bhedanāny evaṃ sarvāṇi, vṛddhipatraṃ
maṇḍalāgraṃ ca kiṃcid uttānena pāṇinā lekhane bahuśo
'vacāryaṃ, vṛntāgre visrāvaṇāni, viśeṣeṇa tu
bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājamā(pu)trāṇāṃ ca
trikūrcakena visrāvayet, talapracchādita vṛntam
aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ, kuṭhārikāṃ
vāmahastanyastām
itarahastamadhyamāṅgulyā'ṅguṣṭhaviṣṭabdhay 'bhihanyāt, ārākarapatraiṣaṇyo mūle, śeṣāṇi tu
yathāyogaṃ gṛhṇīyāt ||
teṣāṃ nāmabhir evākṛtayaḥ prāyeṇa
vyākhyātāḥ ||
tatra nakhaśastraiṣaṇyāv aṣṭāṅgule, sūcyo
vakṣyante, (pradeśinyagraparvapradeśapramāṇā mudrikā,
daśāṅgulā śarārimukhī sā ca (yā sā) kartarīti kathyate |),
śeṣāṇi tu ṣaḍaṅgulāni || tāni sugrahāṇi sulohāni sudhārāṇi
surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasaṃpat ||
tatra vakraṃ, kuṇṭhaṃ, khaṇḍaṃ,
kharadhāram, atisthūlam, atyalpam, atidīrgham, atihrasvam,
ity aṣṭau śastradoṣāḥ | ato viparītaguṇam ādadīta, anyatra
karapatrāt; tad dhi kharadhāram asthicchedanārtham ||
tatra dhārā bhedanānāṃ māsūrī, lekhanānām
ardhamāsūrī, vyadhanānāṃ visrāvaṇānāṃ ca kaiśikī, chedanānām
ardhakaiśikīti ||
baḍiśaṃ dantaśaṅkuś cānatāgre |
tīkṣṇakaṇṭakaprathamayavapatramukhyeṣaṇī (gaṇḍūpadākāramukhī
ca) ||
teṣāṃ pāyanā trividhā kśārodakataileṣu |
tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udakapāyitaṃ
māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ
sirāvyadhanasnāyucchedaneṣu ||
teṣāṃ niśānārthaṃ ślakṣṇaśilā māṣavarṇā
dhārāsaṃsthāpanārthaṃ śālmalīphalakam iti ||
yadā suniśitaṃ śastraṃ romacchedi
susaṃsthitam |
sugṛhītaṃ pramāṇena tadā karmasu yojayet ||
anuśastrāṇi tu tvaksāra sphaṭika kāca kuruvinda jalaukogni kṣāranakhagojīśephālikāśākapatrakarīrabālāṅgulaya iti
||
śiśūnāṃ śastrabhīrūṇāṃ śastrābhāve ca yojayet |
tvaksārādicaturvargaṃ chedye ca buddhimān ||
āhārya cchedya bhedyeṣu
nakhaṃ śakyeṣu yojayet |
vidhiḥ pravakṣyate paścāt kṣāravahnijalaukasām ||
ye syur mukhagatā rogā netravartmagatāś ca
ye |
gojī śephālikā śākapatrair visrāvayet tu
tān ||
eṣyeṣv eṣaṇyalābhe tu bālāṅgulyaṅkurā
hitāḥ ||
śastrāṇy etāni matimān śuddhaśaikyāyasāni tu ||
kārayet karaṇaprāptaṃ karmāraṃ karmakovidam ||
prayogajñasya vaidyasya siddhir bhavati
nity aśaḥ |
tasmāt paricayaṃ kuryāc chastrāṇāṃ grahaṇe sadā ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
śastrāvacāraṇīyo nāmāṣṭamo 'dhyāyaḥ ||
navamo 'dhyāyaḥ |
athāto yogyāsūtrīyam adhyāyaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
adhigatasarvaśāstrārtham api śiṣyaṃ yogyāṃ
kārayet | snehādiṣu chedyādīṣu ca karmapatham upadiśet |
subahuśruto 'pyakṛtayogyaḥ karmasvayogyo bhavati ||
tatra
puṣpaphalālābūkālindakatrapusai(ā.so)rvārukarkārukaprabhṛtiṣu
chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet
dṛtibastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ
saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca
vedhyasya
ghuṇopahatakāṣṭhaveṇunalanālīśuṣkālābūmukheṣveṣyasya
panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya
madhūcchiṣṭopalipte śālmalīphalake visrāvyasya
sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya
pustamayapuruśāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ
mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasandhibandhayogyāṃ
mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyāṃ
udakapūṇaghaṭapārśvasrotasyalābūmukhādiṣu ca
netrapraṇidhānabastivraṇabastipīḍanayogyām iti ||
bhavataś cātra |
evam ādiṣu medhāvī yogyārheṣu yathāvidhi |
dravyeṣu yogyāṃ kurvāṇo na pramuhyati
karmasu ||
tasmāt kauśalam anvicchan
śastrakṣārāgnikarmasu |
yasya yatreha sādharmyaṃ tatra yogyāṃ
samācaret ||
iti suśrutasaṃhitāyāṃ sūtrasthāne yogyāsūtrīyo
nāma navamo 'dhyāyaḥ ||
daśamo 'dhyāyaḥ |
athāto viśikhānupraveśanīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
adhigatatantreṇopāsitatantrārthena
dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena
nīcanakharomṇā ṣucinā śuklavastraparihitena chatravatā
daṇḍahastena sopānatkenānuddhataveśena sumanasā
kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ
susahāyavatā vaidyena niśikhā'nupraveṣṭavyā ||
tato
dūtanimittaśakunamaṅgalānulomyenātura gṛham
abhigamya, upaviśya, āturam abhipaśyet spṛśet pṛcchec ca;
tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā
ity eke tat tu na samyak ṣaḍvidho hi
rogāṇāṃ vijñānopāyaḥ; tad yathā --- pañcabhiḥ śrotrādibhiḥ
praśnena ceti ||
tatra śrotrendriyavijñeyā viśeṣā rogeṣu
vraṇāsrāvanijñānīyādiṣu vakṣyante tatra saphenaṃ raktam
īrayann anilaḥ saśabdo nirgacchati ity evam ādayaḥ
sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvād
ayaḥ sparśaviśeṣā jvaraśophādeṣu cakṣurindriyavijñeyāḥ
śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ
rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ
ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca
gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ
sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ
vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca
viśeṣān | ātmasadṛśeṣu vijñānābhyupāyeṣu tatsthānīyair
jānīyāt ||
bhavati cātra |
mithyādṛṣṭā vikārā hi durākhyātās tathaiva ca |
tathā duṣparimṛṣṭāś ca mohayeyuś cikitsakam ||
yāpayet asādhyān nopakramet
parisaṃvatsarotthitāṃś ca vikārān prāyaśo varjayet ||
tatra sādhyā api vyādhayaḥ prāyeṇaiṣāṃ
duścikitsyatamā bhavanti | tad yathā
śrotriyanṛpatistrībālavṛddhabhīru rājasevaka kitavadrubala vaidyavidagdha vyādhigopaka daridra kṛpaṇa krodhanānām
anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan
dharmārthakāmayaśāṃsi prāpnoti ||
bhavati cātra |
strībhiḥ sahāsyāṃ saṃvāsaṃ parihāsaṃ ca varjayet |
dattaṃ ca tābhyo nādeyam annād anyad bhiṣagvaraiḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
viśikhānupraveśanīyo nāma daśamo 'dhyāyaḥ ||
ekādaśo 'dhyāyaḥ |
athātaḥ kṣārapākavidhim adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
śastrānuśastrebhyaḥ kṣāraḥ pradhānatamaḥ
chedyabhedyalekhyakaraṇāt tridoṣaghnatvād
viśeṣakriyāvacāraṇāc ca ||
tatra kṣaraṇāt kṣaṇanād vā kṣāraḥ ||
nānauṣadhisamavāyāt tridoṣaghnaḥ śuklatvāt
saumyaḥ tasya saumyasyāpi sato
dahanapacanadāraṇādiśaktiraviruddhā sa khalv
āgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ
pa(ā.pā)cano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano
lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya
cātisevitaḥ ||
sa dvividhaḥ pratisāraṇīyaḥ pānīyaś ca ||
tatra pratisāraṇīyaḥ kuṣṭha kiṭibha dadru maṇḍala kilāsa bhagandarārbudārśo duṣṭa vraṇa nāḍī carma kīla tilakālakanyaccha vyaṅga maśaka bāhya vidradhi kṛmi viṣādiṣūpadiśyate saptasu ca
mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca
rohiṇīṣu eteṣv evānuśastra praṇidhānam uktam ||
pānīyas tu
garagulmodarāgnisaṅgājīrṇārocakānāhaśarkarāśmaryābhyantaravidradhikṛmiviṣārśaḥsūpayujyate
||
ahitas tu
raktapitta(ā.tti)jvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrcchātimiraparītebhyo
'nyebhyaś caivaṃvidhebhyaḥ ||
taṃ cetarakṣāravad dagdhvā parisrāvayet
tasya vistaro 'nyatra ||
athetaras trividho mṛdurmadhyastīkṣṇaś ca
| taṃ cikīrṣuḥ śaradi girisānujaṃ śucir upoṣya praśaste
'hani praśastadeśajātam anupahataṃ madhyamavayasaṃ
mahāntamasitamuṣkakamadhivāsyāparedyuḥ pāṭayitvā svaṇḍaśaḥ
prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca
prakṣipya nilanālair ādīpayet | athopaśānte 'gnau tadbhasma
pṛthaggṛhṇīyādbhasmaśarkarāś ca | athānenaiva vidhānena
kuṭajapalāśāśvakarṇapāribhadrakabibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāś
catasraś ca kośātakīḥ samūlaphalapatraśākhā dahet | tataḥ
kṣāradroṇam udakadroṇaiḥ ṣaḍbhir āloḍya mūtrair vā
yathoktair ekaviṃśatikṛtvaḥ parisrāvya mahati kaṭāhe śanair
darvyāvaghaṭṭayan vipacet | sa yadā bhavaty accho raktas
tīkṣṇaḥ picchilaś ca tamādāya mahati vastre parisrāvyetaraṃ
vibhajya punar agnāv adhiśrayet | tata eva cakṣārodakāt
kuḍavamadhyardhaṃ vā'panayet | tataḥ
kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīragnivarṇāḥ
kṛtvā+āyase pātre tasminn eva kṣārodake niṣicya piṣṭvā
tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ
śaṅkhānābhyādīnāṃ pramāṇaṃ prativāpya satatam aprmattaś
cainam avaghaṭṭayan vipacet | sa yathā nātisāndro nātidravaś
ca bhavati tathā prayateta | athainam āgatapākam
avatāryānuguptam āyase kumbhe saṃvṛtamukhe nidadhyād eṣa
madhyamaḥ ||
eṣa evāpratīvāpaḥ pakvaḥ saṃvyūhimo sṛduḥ
||
pratīvāpe yathālābhaṃ
dantīdravantīcitrakalāṅgalakīpūtikapravālatālapatrīviḍasuvarcikākanakakṣīrīhiṅguvacātiviṣāḥ
samāḥ ślakṣṇacūrṇāḥ śuktipramāṇāḥ pratīvāpaḥ | sa eva
sapratīvāpaḥ pakvaḥ pākyastīkṣṇaḥ ||
teṣāṃ yathāvyādhibalam upayogaḥ ||
kṣīṇabale tu kṣārodakam āvaped
balakaraṇārtham ||
bhavataś cātra |
naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo 'tha picchilaḥ |
aviṣyandī śivaḥ śīghraḥ kṣāro hy aṣṭaguṇaḥ smṛtaḥ ||
atimārdavaśvaityauṣṇyataikṣṇyapaicchilyasarpitāḥ |
sāndratāpakvatā hīnadravyatā doṣa ucyate ||
tatra kṣārasādhyavyādhivyādhitam upaveśya
nivātātape deśe 'saṃbādhe 'gropaharaṇīyoktena
vidhānenopasaṃbhṛtasaṃbhāraṃ tato 'sya tam avakāśaṃ
nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ
pratisārayet dattvā vākśatamātram upekṣeta ||
tasminnipatite vyādhau kṛṣṇatā
dagdhalakṣaṇam |
tatrāmlavargaḥ śamanaḥ sarpirmadhukasaṃyutaḥ ||
atha cet sthiramūlatvāt kṣāradagdhaṃ ca
śīryate |
idamālepanaṃ tatra samagramavacārayet ||
amlakāñjikabījāni tilān madhukam eva ca |
prapeṣya samabhāgāni tenainamanulepayet ||
tilakalkaḥ samadhuko ghṛtākto
vraṇaropaṇaḥ |
rasenāmlena tīkṣṇena vīryoṣṇena ca yojitaḥ ||
āgneyenāgninā tulyaḥ kathaṃ kṣāraḥ
praśāmyati |
evaṃ cen manyase vatsa procyamānaṃ nibodha me ||
kaṭukas tatra bhūyiṣṭho lavaṇo 'nurasas
tathā |
amlena saha saṃyuktaḥ satīkṣṇalavaṇo rasaḥ ||
mādhuyaṃ bhajate 'tyarthaṃ tīkṣṇabhāvaṃ
vimuñcati |
mādhuryācchamamāpnoti vahniradbhir ivāplutaḥ ||
tatra samyagdagdhe vikāropaśamo
lāghavamanāsrāvaś ca || hīnadagdhe todakaṇḍujāḍyāni
vyādhivṛddhiś ca || atidagdhe
dāhapākarāgasrāvāṅgamardaklamapipāsāmūrcchāḥ syur maraṇaṃ vā
||
kṣāradagdhavraṇaṃ tu yathādoṣaṃ
yathādoṣaṃ yathāvyādhi copakramet ||
atha naite kṣārakṛtyāḥ tad yathā
durbalabālasthavirabhīrusarvāṅgaśūnodariraktapittigarbhiṇyṛtumatīpravṛddhajvaripramehirūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībāpavṛttodvṛttaphalayonayaḥ
||
tathā
marmasirāsnāyusandhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṃseṣu
ca pradeśeṣv akṣṇoś ca na dadyād anyatra vartmarogāt ||
tatra kṣārasādhyeṣv api vyādhiṣu
śūnagātram asthiśūlinam annadveṣiṇaṃ
hṛdayasandhipīḍopadrutaṃ ca kṣāro na sādhayati ||
bhavati cātra |
viṣāgniśastrāśanimṛtyukalpaḥ kṣāro bhavaty
alpamatiprayuktaḥ |
sa dhīmatā samyag anuprayukto rogān nihanyād acireṇa ghorān
||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne
kṣārapākavidhirnāmaikādaśo 'dhyāyaḥ ||
dvādaśo 'dhyāyaḥ |
athāto 'gnikarmavidhim adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
kṣārād agnir garīyān kriyāsu vyākhyātaḥ
tad dagdhānāṃ rogāṇām apunarbhāvād bheṣajaśastrakṣārair
asādhyānāṃ sat sādhyatvāc ca ||
athemāni dahanopakaraṇāni tad yathā
pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ
kṣaudraguḍasnehāś ca | tatra
pippalyajāśakṛdgodantaśaraśalākāstvaggatānāṃ
jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ
sirāsnāyusandhyasthigatānām ||
tatrāgnikarma sarvartuṣu kuryād anyatra
śaradgrīṣmābhyāṃ tatrāpyātyayike 'gnikarmasādhye vyādhau tat
pratyanīkaṃ vidhiṃ kṛtvā ||
sarvavyādhiṣv ṛtuṣu ca picchilam annaṃ
bhuktavataḥ (? karma kurvīta) aśmarībhagandarārśomukharogeṣv
abhuktavataḥ ||
tatra dvividhamagnikarmāhureke tvagdagdhaṃ
māṃsadagdhaṃ ca iha tu sirāsnāyusandhyasthiṣv api va
pratiṣiddho 'gniḥ ||
tatra śabdaprādurbhāvo durgandhatā
tvaksaṃkocaś ca tvagdagdhe kapotavarṇatā'lpaśvayathuvedanā
śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā
srāvasannirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā
karkaśasthiravraṇatā ca sandhyasthidagdhe ||
tatra śirorogādhimanthayor
bhrūlalāṭaśaṅkhapradeśeṣu dahet
vartmarogeṣvārdrālaktakapraticchannāṃ dṛṣṭiṃ kṛvā
vartmaromakūpān (? dahet ) ||
tvaṅnāṃsasirāsnāyusandhyasthisthite
'tyugraruji vāyāv ucchritakaṭhinasupramāṃse vraṇe
granthyarśo
'rbudabhagandarāpacīślīpadacarmakīlatilakālakāntravṛddhisandhisirācchedanādiṣu
nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt ||
tatra
valaya-bindu-vilekhā-pratisāraṇānīti dahanaviśeṣāḥ ||
bhavati cātra |
rogasya saṃsthānamavekṣya samyaṅgarasya marmāṇi balābalaṃ
ca |
vyādhiṃ tathartuṃ ca samīkṣya samyak tato vyavasyed
bhiṣagagnikarma ||
tatra samyagdagdhe
madhusarpirbhyāmabhyaṅgaḥ ||
athemānagninā pariharet
pittaprakṛtimantaḥśoṇitaṃ bhinnakoṣṭhamanuddhṛtaśalyaṃ
durbalaṃ bālaṃ vṛddhaṃ bhīrumanekavraṇapīḍitamasvedyāṃś ceti
||
ata ūrdhvamitarathādagdhalakṣaṇaṃ
vakṣyāmaḥ | tatra snigdhaṃ rūkṣaṃ va+āśritya dravyam agnir
dahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn
anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti
||
tatra pluṣṭaṃ durdagdhaṃ samyagdagdham
atidagdhaṃ ceti caturvidham agnidagdham | tatra yad vivarṇaṃ
pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭās
tīvrāś coṣadāharāgapākavedanāś cirāc copaśāmyanti tad
drudagdhaṃ samyagdgdham anavagāḍhaṃ tālaphalavarṇaṃ
susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ
gātraviśleṣaḥ sirāsnāyusandhyasthivyāpādanamatimātraṃ
jvaradāhapipāsāmūrcchāś copadravā bhavanti vraṇaś cāsya
cireṇa rohati rūḍhaś ca vivarṇo bhavati | tad etac
caturvidham agnidagdhalakṣaṇam ātmakarma prasādhakaṃ(ā.naṃ) bhavati ||
bhavati cātra |
agninā kopitaṃ raktaṃ bhṛśaṃ jantoḥ prakupyati |
tatas tenaiva vegena pittam asyābhyudīryate ||
tulyavīrye ubhe hyete rasato dravyatas
tathā |
tenāsya vedanāstīvrāḥ prakṛtyā ca vidahyate |
sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca
vardhate ||
dagdhasyopaśamārthāya cikitsā saṃpravakṣyate ||
pluṣṭasyāgnipratapanaṃ kāryamuṣṇaṃ
tathauṣadham |
śarīre svinnabhūyiṣṭhe svinnaṃ bhavati śoṇitam ||
prakṛtyā hyudakaṃ śītaṃ
skandayatyatiśoṇitam |
tasmāt sukhayati hyuṣṇaṃ natu śītaṃ kathaṃcana ||
śītāmuṣṇāṃ ca durdagdhe kriyāṃ kuryād
bhiṣak punaḥ |
ghṛtālepanasekāṃs tu śītānevāsya kārayet ||
samyagdagdhe
tugākṣīrīplakṣacandanagairikaiḥ |
sāmṛtaiḥ sarpiṣā snigdhair ālepaṃ kārayed bhiṣak ||
grāmyānūpaudakaiś cainaṃ piṣṭair māṃsaiḥ
pralepayet |
pittavidradhivac cainaṃ santatoṣmāṇam ācaret ||
atidagdhe viśīrṇāni māṃsāny uddhṛtya
śītalām |
kriyāṃ kuryād bhiṣak paś cācchālitaṇḍulakaṇḍanaiḥ ||
tindukītvakkapālair vā ghṛtamiśraiḥ
pralepayet |
vraṇaṃ guḍūcīpatrair vā chādayed athavaudakaiḥ ||
kriyāṃ ca nikhilāṃ kuryād bhiṣak
pittavisarpavat |
madhūcchiṣṭaṃ samadhukaṃ rodhraṃ sarjarasaṃ tathā ||
mañjiṣṭhāṃ cadanaṃ mūrvāṃ piṣṭvā sarpir
vipācayet |
sarveṣāmagnidagdhānām etad ropaṇam uttamam ||
snehadagdhe kriyāṃ rūkṣāṃ
viśeṣeṇāvacārayet |
ata ūrdhvaṃ pravakṣyāmi dhūmopahatalakṣaṇam ||
śvasiti kṣauti cātyarthamatyādhamati
kāsate |
cakṣuṣoḥ paridāhaś ca rāgaś caivopajāyate ||
sadhūmakaṃ niśvasiti ghreyamanyanna vetti
ca |
tathaiva ca rasān sarvān śrutiś cāsyopahanyate ||
tṛṣṇādāhajvarayutaḥ sīdatyatha ca
mūrcchati |
dhūmopahata ity evaṃ śṛṇu tasya cikitsitam ||
sarpirikṣurasaṃ drākṣāṃ payo vā
śarkarāmbu vā |
madhurāmlau rasau vā'pi vamanāya pradāpayet ||
vamataḥ koṣṭhaśuddhiḥ syāddhūmagandhaś ca
naśyati |
vidhinā'nena śāmyanti sadanakṣavathujvarāḥ ||
dāhamūrcchātṛḍādhmānaśvāsakāsāś ca
dāruṇāḥ |
madhurair lavaṇāmlaiś ca kaṭukaiḥ kavalagrahaiḥ ||
samyag gṛhṇātīndriyārthān manaś cāsya
prasīdati |
śirovirecanaṃ cāsmai dadyād yogena śāstravit ||
dṛṣṭirviśudhyate cāsya śirogrīvaṃ ca
dehinaḥ |
avidāhi laghu snigdhamāhāraṃ cāsya kalpayet ||
uṣṇavātātapair dagdhe śītaḥ kāryo vidhiḥ
sadā |
śītavarṣānilair dagdhe snigdhamuṣṇaṃ ca śasyate ||
tathā'titejasā dagdhe siddhirnāsti
kathaṃcan |
indravajrāgnidaghe 'pi jīvati pratikārayet ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne
'gnikarmavidhair nāma dvādaśo 'dhyāyaḥ ||
trayodaśo 'dhyāyaḥ |
The vulgate text here in adhyāya 13 is transcribed from the
1938 edition, not the 1931 edition.
1938 ed. 1.13.1
athāto jalaukāvacāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1938 ed. 1.13.2
yathovāca bhagavān dhanvantariḥ ||
1938 ed. 1.13.3
nṛpāḍhya bāla sthavira bhīru durbala nārī sukumārāṇām
anugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo
'bhihito jalaukasaḥ ||
1938 ed. 1.13.4
tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ
śṛṅgajalaukālābubhir avasecayet sarvāṇi sarvair vā (viśeṣas
tu visrāvyaṃ śṛṅgajalaukālābubhir gṛhṇīyāt) ||
1938 ed. 1.13.5ab
bhavanti cātra ślokāḥ |
uṣṇaṃ samadhuraṃ snigdhaṃ gavāṃ śṛṅgaṃ prakīrtitam |
tasmād vātopasṛṣṭe tu hitaṃ tad avasecane ||
1938 ed. 1.13.6
śītādhivāsā madhurā jalaukā vārisaṃbhavā |
tasmāt pittopasṛṣṭe tu hitā sā tv avasecane ||
1938 ed. 1.13.7
alābu kaṭukaṃ rūkṣaṃ tīkṣṇaṃ ca parikīrtitam |
tasmāc chleṣmopasṛṣṭe tu hitaṃ tad avasecane ||
1938 ed. 1.13.8
tatra pracchite tanu basti paṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayed ācūṣaṇāt
sāntardīpayā 'lābvā | (jalāyukā vakṣyante) ||
1938 ed. 1.13.9
jalam āsām āyur iti jalāyukāḥ jalam āsām oka iti jalaukasaḥ
||
1938 ed. 1.13.10
tā dvādaśa tāsāṃ saviṣāḥ ṣaṭ tāvatya eva nirviṣāḥ ||
1938 ed. 1.13.11
tatra saviṣāḥ kṛṣṇā karburā alagardā indrāyudhā sāmudrikā
gocandanā ceti | tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā
varmimatsyavad āyatā chinnonnatakukṣiḥ karburā romaśā
mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiś
citritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā
sāmudrikāḥ govṛṣaṇavad adhobhāge dvidhābhūtākṛtir aṇumukhī
gocandaneti | tābhir daṣṭe puruṣe daṃśe śvayathur atimātraṃ
kaṇḍūrmūrcchā jvaro dāhaś chardir madaḥ sadanam iti liṅgāni
bhavanti | tatra mahāgadaḥ pānālepananasya karmādiṣūpayojyaḥ
| indrāyudhādaṣṭam asādhyam | ity etāḥ saviṣāḥ sacikitsitā
vyākhyātāḥ ||
1938 ed. 1.13.12
atha nirviṣāḥ kapilā piṅgalā śaṅkumukhī mūṣikā
puṇḍarīkamukhī sāvarikā ceti | tatra manaḥśilārañjitābhyām
iva pārśvābhyāṃ pṛṣṭhe snigdhā mudgavarṇā kapilā kiṃcidraktā
vṛttakāyā piṅgalā ''śugā ca piṅgalā yakṛdvarṇā śīghrapāyinī
dīrghatīkṣṇamukhī śaṅkumukhīḥ mūṣikākṛtivarṇā 'niṣṭagandhā
ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī
snigdhā padmapatravarṇā 'ṣṭādaśāṅgulapramāṇā sāvarikā sā ca
paśvarthe ity etā aviṣā vyākhyātāḥ ||
1938 ed. 1.13.13
tāsāṃ yavanapāṇḍyasahya pautanādīni kṣetrāṇi teṣu
mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca
viśeṣeṇa bhavanti |
1938 ed. 1.13.14
tatra saviṣa matsya kīṭa dardura mūtra purīṣa kothajātāḥ kaluṣeṣv ambhaḥsu ca saviṣāḥ
padmotpala nalina kumuda saugandhika kuvalaya puṇḍarīka śaivala kotha jātā vimaleṣv ambhaḥsu ca
nirviṣāḥ ||
1938 ed. 1.13.15
bhavati cātra |
kṣetreṣu vicaranty etāḥ salilāḍhyasugandhiṣu |
na ca saṃkīrṇacāriṇyo na ca paṅkeśayāḥ sukhāḥ ||
1938 ed. 1.13.16
tāsāṃ grahaṇam ārdracarmaṇā, anyair vā prayogair gṛhṇīyāt
||
1938 ed. 1.13.17
athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkam āvāpya
nidadhyāt bhakṣyārthe cāsām upaharec chaivalaṃ vallūram
audakāṃś ca kandāṃś cūrṇīkṛtya śayyārthaṃ tṛṇam audakāni ca
patrāṇi tryahāt tryahāc cābhyo 'nyaj jalaṃ bhakṣyaṃ ca
dadyāt saptarātrāt saptarātrāc ca ghaṭam anyaṃ saṃkrāmayet
||
1938 ed. 1.13.18
bhavati cātra |
sthūlamadhyāḥ parikliṣṭāḥ pṛthvyo mandaviceṣṭitāḥ |
agrāhiṇyo 'lpapāyinyaḥ saviṣāś ca na pūjitāḥ ||
1938 ed. 1.13.19
atha jalauko 'vasekasādhyavyādhitam upaveśya saṃveśya vā
virūkṣya cāsya tam avakāśaṃ mṛdgomayacūrṇair yady arujaḥ
syāt | gṛhītāś ca tāḥ sarṣaparajanī kalkodaka pradigdha gātrīḥ
salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhī
rogaṃ grāhayet | ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā
mukham apāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā
dadyāt, śastrapadāni vā kurvīta yady evam api na gṛhṇīyāt
tadā'nyāṃ grāhayet ||
1938 ed. 1.13.20
yadā ca niviśate 'śvakhuravad ānanaṃ kṛtvonnamya ca
skandhaṃ tadā jānīyād gṛhṇātīti gṛhṇantīṃ
cārdravastrāvacchannāṃ kṛtvā dhārayet ||
1938 ed. 1.13.21
daṃśe toda kaṇḍu prādur bhāvair
jānīyāc chuddham iyam ādatta iti śuddham ādadānām apanayet
atha śoṇitagandhena na muñcen mukham asyāḥ
saindhavacūrṇenāvakiret ||
1938 ed. 1.13.22
atha patitāṃ taṇḍula kaṇḍana pradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ
vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ
dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam
anumārjayed ā mukhāt vāmayet tāvad yāvat
samyagvāntaliṅgānīti | samyagvāntā salilasarake nyastā bhoktukāmā satī caret | yā sīdatī na ceṣṭate
sā durvāntā tāṃ punaḥ samyag vāmayet | durvāntāyā vyādhir
asādhya indramado nāma bhavati | atha suvāntāṃ pūrvavat
sannidadhyāt ||
1938 ed. 1.13.23
śoṇitasya yogāyogān avekṣya śatadhautaghṛtābhyaṅgas tat
picudhāraṇaṃ vāi jalaukovraṇān madhunā'vaghaṭṭayet śitābhir
adbhiś pariṣecayed badhnīta vā kaṣāyamadhurasnigdhaśītaiś ca
pradehaiḥ pradihyād iti ||
1938 ed. 1.13.24
bhavati cātra | kṣetrāṇi grahaṇaṃ jātīḥ poṣaṇaṃ sāvacāraṇam
|
jalaukasāṃ ca yo vetti tat sādhyān sa jayed gadān ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
jalaukāvacāraṇīyo nāma trayodaśo 'dhyāyaḥ ||
caturdaśo 'dhyāyaḥ |
athātaḥ śoṇitavarṇanīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
tatra pāñcabhautikasya caturvidhasya
ṣaḍrasasya dvividhavīryasyāṣṭavidhāvīryasya
vā'nekaguṇasyopayuktasyāhārasya samyakpariṇatasya yas
tejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca
hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśati dhamanīr
anupraviśyor dhvagā daśa daśa cādhogāminyaś catasraś ca
tiryaggāḥ kṛtsnaṃ śarīram aharahas tarpayati vardhayati
dhārayati yāpayati cādṛṣṭahetukena karmaṇā | tasya śarīram
anusarato 'numānād gatir upalakṣayitavyā
kṣayavṛddhivaikṛtaiḥ | tasmin
sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kim
ayaṃ saumyas taijasa iti | atrocyate sa khalu dravānusārī
snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ity
avagamyate ||
sa khalv āpyo raso yakṛtplīhānau prāpya
rāgam upaiti ||
bhavataś cātra |
rañjitās tejasā tv āpaḥ śarīrasthena dehinām |
avyāpannāḥ prasannena raktam ity abhidhīyate ||
rasād eva striyā raktaṃ rajaḥsaṃjñaṃ
pravartate | tad varṣād dvyādaśād ūrdhvaṃ yāti pañcāśataḥ
kṣayam ||
ārtavaṃ śoṇitaṃ tv āgneyaṃ agnīṣomīyatvād
garbhasya ||
pāñcabhautikaṃ tv apare jīvaraktam āhur
ācāryāḥ ||
vesratā dravatā rāgaḥ spandanaṃ laghutā
tathā |
bhūmyādīnāṃ guṇā hyete dṛśyante cātra śoṇite ||
rasād raktaṃ tato māṃsaṃ māṃsān medaḥ
prajāyate |
medaso 'sthi tato majjā majjñaḥ śukraṃ tu jāyate ||
tatraiṣāṃ (? sarva ) dhātūnām
annapānarasaḥ prīṇayitā ||
rasajaṃ puruṣaṃ vidyād rasaṃ rakṣet
prayatnaḥ | annāt pānāc ca matimān ācārāc cāpy atandritaḥ ||
tatra rasa gatau dhātuḥ aharahar
gacchatīty ato rasaḥ ||
sa khalu trīṇi trīṇi kalāsahasrāṇi
pañcadaśa ca kalā ekaikasmin dhātāv avatiṣṭhate evaṃ māsena
rasaḥ śukrībhavati strīṇāṃ cārtavam ||
bhavati cātra |
aṣṭādaśasahasrāṇi saṅkhyā hy asmin samuccaye |
kalānāṃ navatiḥ proktā svatantraparatantrayoḥ ||
sa śabdārcirjalasantānavad aṇunā
viśeṣeṇānudhāvaty evaṃ śarīraṃ kevalam ||
vājīkaraṇyas tv oṣadhayaḥ
svabalaguṇotkarṣād virecanavad upayuktāḥ śukraṃ virecayanti
||
yathā hi puṣpamukulastho gandho na śakyam
ihāstīti vaktum atho naivā(ā.naiva cā)stīti athavā'(? ca)sti
satāṃ bhāvānām abhivyaktir iti kṛ(ā.jñā)tvā kevalaṃ
saukṣmyān nābhivyajyate sa eva puṣpe vivṛtapatrakeśare
kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api
vayaḥpariṇāmāc chukraprādurbhāvo bhavati romarājyādayaś ca
viśeṣā nārīṇām | (? rajasi copacīyamāne śanaiḥ śanaiḥ
stanagarbhāśayayonyabhivṛddhir bhavati ||
sa evānnaraso vṛddhānāṃ (?
jarā)paripakvaśarīratvād aprīṇano bhavati ||
ta ete śrīradhāraṇād dhātava ity ucyante
||
teṣāṃ kṣayavṛddhī śoṇitanimitte tasmāt
tad adhikṛtya vakṣyāmaḥ | tatra phanilamaruṇaṃ kṛṣṇaṃ
parūṣaṃ tanu śīghragamaskandi ca vātena duṣṭaṃ nīlaṃ pītaṃ
haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca
pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ
picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ
sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca
sannipātaduṣṭaṃ (? pittavadraktenātikṛṣṇaṃ ca) dvidoṣaliṅgaṃ
saṃsṛṣṭaṃ | (? jīvaśoṇitamanyatra vakṣyāmaḥ )//
indragopakapratīkāśamasaṃhatamavivarṇaṃ
ca prakṛtisthaṃ jānīyāt ||
visrāvyāṇyanyatra vakṣyāmaḥ ||
athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya
cāmlabhojananimittaḥ pāṇdurogyarśasodariśoṣigarbhiṇīnāṃ ca
śvayathavaḥ ||
tatra śastravisrāvaṇaṃ dvividhaṃ
pracchānaṃ sirāvyadhanaṃ ca ||
tatra ṛjvasaṃkīrṇaṃ sūkṣmaṃ samam
anavagāḍham anuttānam āśu ca śastraṃ pātayen
marmasirāsnāyusandhīnāṃ cānupaghāti ||
tatra durvine durviddhe śītavātayor
asvinne bhuktamātre skandatvāc choṇitaṃ na sravaty alpaṃ vā
sravati ||
madamūrcchāśramārtānāṃ vāta viṇ mūtrasaṃginām |
nidrābhibhūtabhītānāṃ nṛṇāṃ nāsṛk pravartate ||
tad duṣṭaṃ śoṇitamanirhriyamāṇaṃ
kaṇḍūśopharāgadāhapākavedanā janayet ||
atyuṣṇe 'tisvinne 'tividdhe 'jñair
vasrāvitamatipravartate tad atipravṛttaṃ śiro
'bhitāpamāndhyamadhimanthatimiraprādurbhāvaṃ
dhātukṣayamākṣepakaṃ pakṣāghātamekāṅgavikāraṃ tṛṣṇādāhau
hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati ||
tasmānna śite nātyuṣṇe nāsvinne
nātitāpite |
yavāgūṃ pratipītasya śoṇitaṃ mokṣayed bhiṣak ||
samyag gatvā yadā raktaṃ svayam
evāvatiṣṭhate |
śuddhaṃ tadā vijānīyāt samyagvisrāvitaṃ ca tat ||
lāghavaṃ
vedanāśāntirvyādhervegaparikṣayaḥ |
samyagvisrāvite liṅgaṃ prasādo manasas tathā ||
tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāś
ca ye |
raktamokṣaṇaśīlānāṃ na bhavanti kadācana ||
atha khalvapravartamāne rakte
elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair
yathālābhaṃ tribhiś caturbhiḥ samastair vā cūrṇīkṛtair
lavanātailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak
pravartate ||
athātipravṛtte
rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ
śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet
sālasarjārjūnārimedameṣaśṛnṅgadhavadhanvantvagbhir vā
cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair
vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt
śītāccchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiś
copācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanādanantaraṃ
vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā
śarkarāmadhumadhuraṃ pāyayet
eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ
kṣirayūṣarasaiḥ susnigdhaiś cāśnīyāt upadravāṃś ca yathāsvam
upacaret ||
dhātukṣayāt srute rakte mandaḥ saṃjāyate
'nalaḥ |
pavanaś ca paraṃ lopaṃ yāti tasmāt prayatnaḥ ||
taṃ nātiśītair laghubhiḥ snigdhaiḥ
śoṇitavardhanaiḥ |
īṣadamlair anamlair vā bhojanaiḥ samupācaret ||
caturvidhaṃ yad etad dhi rudhirasya
nivāraṇam |
saṃdhānaṃ skandanaṃ caiva pācanaṃ dahanaṃ tathā ||
vraṇaṃ kaṣāyaḥ saṃdhatte raktaṃ
skandayate himam |
tathā saṃpācayed bhasma dāhaḥ saṃkocayet sirāḥ ||
askandamāne rudhire saṃdhānāni prayojayet
|
saṃdhāne bhraśyamāne tu pācanaiḥ samupācaret |
kalpair etais tribhir vaidyaḥ prayateta
yathāvidhi |
asiddhimatsu caiteṣu dāhaḥ parama iṣyate |
śeṣadoṣe yato rakte na vyādhirativartate
|
sāvaśeṣe tataḥ stheyaṃ na tu kuryād atikramam ||
dehasya rudhiraṃ mūlaṃ rudhireṇaiva
dhāryate |
tasmād yatnena saṃrakṣyaṃ raktaṃ jīva iti sthitiḥ ||
srutaraktasya sekādyaiḥ śītaiḥ prakupite
'nile |
śophaṃ satodaṃ loṣṇena sarpiṣā pariṣecayet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
śoṇitavarṇanīyo nāma caturdaśo 'dhyāyaḥ ||
pañcadaśo 'dhyāyaḥ |
athāto doṣadhātumalakṣayavṛddhivijñānīyam
adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
doṣadhātumalamūlaṃ hi śarīraṃ tasmād
eteṣāṃ lakṣaṇamucyamānam upadhāraya ||
tatra
praspandanodvahanapūranāvivekadhāraṇalakṣaṇo vāyuḥ pañcadhā
pravibhaktaḥ śarīraṃ dhārayati ||
rāgapaktyojastejomedhoṣmakṛtpittaṃ
pañcadhā pravibhaktam agnikarmaṇānugrahaṃ karoti ||
sandhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā
pañcadhā pravibhakta udakakarmaṇā'nugrahaṃ karoti ||
rasas tuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca
karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ
śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭim
asthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā
prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇam asthnāṃ ca karoti
śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ
ca ||
purīṣam upastambhaṃ vāyvagnidhāraṇaṃ ca
bastipūraṇavikledakṛn mūtraṃ svedaḥ kledatvaksaukumāryakṛt
||
raktalakṣaṇam ārtavaṃ garbhakṛc ca garbho
garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃ jīvanaṃ ceti
||
tatra vidhivat parirakṣaṇaṃ kurvīta ||
ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ
tatra vātakṣaye mandaceṣṭatā'lpāvāktvam apraharṣo
mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā
niṣprabhatvaṃ(ā.tā) ca śleṣmakṣaye rūkṣatā'ntardāha
āmāśayetaraśleṣmāśayaśūnyatā sandhiśaithilyaṃ tṛṣṇā
daurbalyaṃ prajāgaraṇaṃ ca ||
tatra svayonivardhanāny eva pratīkāraḥ ||
rasakṣaye hṛtpīḍā kampaśūnyātās
tṛṣṇā ca śoṇitakṣaye tvakpāruṣyam amlaśītaprārthanā
sirāśaithilyaṃ ca māṃsakṣaye
sphiggaṇḍauṣṭhopasthoruvakṣaḥ kakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ
sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ
sandhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye
'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye
'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca
śukrakṣaye meḍhravṛṣaṇavedanā'śaktirmaithune cirād vā
prasekaḥ praseke cālparaktaśukradarśanam ||
tatrāpi svayonivardhanadravyopayogaḥ
pratīkāraḥ ||
purīṣakṣaye hṛdayapārśvapīḍā saśabdasya
ca vāyor ūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye
bastitodo 'lpamūtratā ca atrāpi svayonivardhanadravyāṇi
pratīkāraḥ | svedakṣaye stabdharomakūpatā tvakśoṣaḥ
sparśavaiguṇyaṃ svedanāśaś ca tatrābhyaṅgaḥ svedopayogaś ca
||
ārtavakṣaye yathocitakālādarśanamalpatā
vā yonivedanā ca tatra saṃśodhanamāgneyānāṃ ca dravyāṇāṃ
vidhivadupayogaḥ | stanyakṣaye stnayor mlānatā
stanyāsaṃbhavo 'lpatā vā tatra śleṣmavardhanadravyopayogaḥ |
garbhakṣaye garbhāspandanamanunnatakukṣitā ca tatra
prāptabastikālāyāḥ kṣīrabastiprayogo medhyānnopayogaś ceti
||
ata ūrdhvam ativṛddhānāṃ doṣadhātumalānāṃ
lakṣaṇaṃ vakṣyāmaḥ | vṛddhiḥ punar eṣāṃ
svayonivardhanātyupasevanād bhavati | tatra vātavṛddhau
vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā
nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau
pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrcchā
balahānir indriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca
śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravam avasādas
tandrā nidrā sandhyasthiviśleṣaś ca ||
raso 'tivṛddho hṛdayotkledaṃ prasekaṃ
cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ
sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca
medaḥ snigdhāṅgatāmudarapārśvavṛddhiṃ kāsaśvāsādīn
daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā
sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīmatiprādurbhāvaṃ
ca ||
purīṣamāṭopaṃ kukṣau śūlaṃ ca mūtraṃ
mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ bastitodamādhmānaṃ ca
svedastvaco daugandhyaṃ kaṇḍūṃ ca ||
ārtavam aṅgamardam atipravṛttiṃ
daurgandhyaṃ ca stanyaṃ stanayor āpīnatvaṃ muhur muhuḥ
pravṛttiṃ todaṃ ca garbho jaṭharābhivṛddhiṃ svedaṃ ca ||
teṣāṃ yathāsvaṃ saṃśodhanaṃ kṣapaṇaṃ ca
kṣayād aviruddhaiḥ kriyāviśeṣaiḥ prakurvīt ||
pūrvaḥ pūrvo 'tivṛddhatvād vardhayed dhi
paraṃ param |
tasam ātipravṛddhānāṃ dhātūnāṃ hrāsanaṃ hitam ||
balalakṣaṇaṃ balakṣayalakṣaṇaṃ cāta
ūrdhvam upadekṣyāmaḥ | tatra rasādīnāṃ śukrāntānāṃ dhātūnāṃ
yat paraṃ tejas tat khalv ojas tad eva balam ity ucyate
svaśāstrasiddhāntāt ||
tatra balena sthiropacitamāṃsatā
sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānām
ābhyantarāṇāṃ ca karaṇānām ātmakāryapratipattir bhavati ||
bhavanti cātra |
ojaḥ somātmakaṃ snigdhaṃ śuklaṃ śītaṃ sthiraṃ saram |
viviktaṃ mṛdu mṛtsnaṃ ca prāṇāyatanam utttamam ||
dehaḥ sāvayavas tena vyāpto bhavati
dehinām |
tadabhāvāc ca śīryante śarīrāṇi
śarīriṇām ||
abhighātāt kṣayāt kopāc chokād
dhyānāc chramāt kṣudhaḥ |
ojaḥ saṃkṣīyate hy ebhyo dhātugrahaṇaniḥsṛtam |
tejaḥ samīritaṃ tasmād visraṃsayate
dehinaḥ ||
tasya visraṃso vyāpat kṣaya iti
liṅgāni vyāpannasya bhavanti sandhiviśleṣo gātrāṇāṃ sadanaṃ
doṣacyavanaṃ kriyā'(O.kriyā)sannirodhaś ca visraṃse
stabdhagurugātratā vātaśopho varṇabhedo glānis tandrā nidrā
ca vyāpanne mūrcchā māṃsakṣayo mohaḥ pralāpo maraṇam iti ca
kṣaye ||
bhavanti cātra |
trayo doṣā balasyoktā vyāpadvisraṃsanakṣayāḥ |
viśleṣasādau gātrāṇāṃ doṣavisraṃsanaṃ śramaḥ |
aprācuryaṃ kriyānāṃ ca balavisraṃsalakṣaṇam ||
gurutvaṃ stabdhatā'ṇgeṣu glānirvarṇasya
bhedanam |
tandrā nidrā vātaśopho balavyāpadi lakṣaṇam ||
mūrcchā māṃsakṣāyo mohaḥ pralāpo 'jñānam
eva ca |
pūrvoktāni ca liṅgāni maraṇaṃ ca balakṣaye ||
tatra visraṃse vyāpanne ca kriyāviśeṣair
aviruddhair balamāpyāyayet itaraṃ tu mūḍhasaṃjñaṃ varjayet
||
doṣadhātumalakṣīṇo balakṣīṇi'pi vā naraḥ
|
svayonivardhanaṃ yattadannapānaṃ prakāṅkṣati ||
yadyadāhārajātaṃ tu kṣīṇaḥ prārthayate
naraḥ |
tasya tasya sa lābhe tu taṃ taṃ kṣayamapohati ||
yasya dhātukṣayād vāyuḥ saṃjñāṃ karma ca
nāśayet |
prakṣiṇaṃ ca balaṃ yasya nāsu śakyaś cikitsitum ||
rasanimittam eva sthaulyaṃ kārśyaṃ ca |
tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino
divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīram
anukrāmann atisnehān medo janayati tad atisthaulyam
āpādayati tam atisthūlaṃ
kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni
kṣipram evāviśanti saukumāryān medasaḥ
sarvakriyāsvasamarthaḥ kaphamedo niruddhamārgartvāc
cālpavyavāyo bhavati āvṛtamārgatvād eva śeṣā dhātavo
nāpyāyante 'tyarthamato 'lpaprāṇo bhavati
pramehapīḍakājvarabhagandaravidradhivātavikārāṇāmanyataṃ
prāpya pañcatvam upayāti sarva eva cāsya rogā balavanto
bhavanty āvṛtamārgatvāt srotasāṃ atas tasyotpattihetuṃ
pariharet | utpanne tu
śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ
virūkṣaṇacchedanīyānāṃ dravyāṇaṃ vidhivad upayogo vyāyāmo
lekhanabastyupayogaś ceti ||
tatra punar vātalāhārasevino
'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir
upaśoṣito rasadhātuḥ śarīram ananukrāman nalpatvān na
prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ
kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur
vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati
śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam
āsādya maraṇam upayāti sarva eva cāsya rogā balavanto
bhavanty alpaprāṇatvāt atas tasyotpattihetuṃ pariharet |
utpanne tu
payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ
madhurāṇām anyāsaṃ cauṣadhīnām upayogaḥ
kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca
divāsvapnabrahmacaryāvyāyāmabṛhaṇabastyupayogaś ceti ||
yaḥ punar ubhayasādhāraṇāny āseveta
tasyān narasaḥ śarīram anukrāman samān dhātūn upacinoti
samadhātutvān madhyaśarīro bhavati sarvakriyāsu samarthaḥ
kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam
anupālayitavya iti ||
bhavanti cātra |
atyantagarhitāv etau sadā sthūlakṛśau narau |
śreṣṭho madhyaśarīras tu kṛśaḥ sthūlāt tu pūjitaḥ ||
doṣaḥ prakupito dhātūn kṣapayaty
ātmatejasā |
iddhaḥ svatejasā vahnir ukhāgatam ivodakam ||
vailakṣaṇyāc charīrāṇām asthāyitvāt
tathaiva ca |
doṣadhātumalānāṃ tu parimāṇaṃ na vidyate ||
eṣāṃ samatvaṃ yac cāpi bhiṣagbhir
avadhāryate |
na tat svāsthyādṛte śakyaṃ vaktum anyena hetunā ||
doṣādīnāṃ tv asamatām anumānena lakṣayet
|
aprasannendriyaṃ vīkṣya puruṣaṃ kuśalo bhiṣak ||
svasthasya rakṣaṇaṃ kuryād asvasthasya tu
buddhimān |
kṣapayed bṛṃhayec cāpi doṣadhātumalān bhiṣak |
tāvad yāvad arogaḥ syād etat sāmyasya
lakṣaṇam ||
samadoṣaḥ samāgniś ca samadhātumalakriyaḥ
|
prasannātmendriyamanāḥ svasthā ity abhidhīyate ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
doṣadhātumalakṣayavṛddhivijñānīyo nāma pañcadaśo 'dhyāyaḥ ||
ṣoḍaśo 'dhyāyaḥ |
athātaḥ karṇavyadha bandha vidhim adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanavatariḥ ||
rakṣābhūṣaṇanimittaṃ bālasya karṇau
vidhyete | tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu
tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ
dhātryaṅke kumāradharāṅke vā kumāram upaveśya
bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣag
vāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite
śanaiḥ śanair dakṣiṇahastena rju vidhyet pratanukaṃ sūcyā
bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ
picuvartiṃ praveśayet ||
śoṇita bahutvena vedanayā
cānyadeśaviddham iti jānīyāt nirupadravatayā taddeśaviddham
iti ||
tatrājñena yadṛcchayā viddhāsu sirāsu
kālikāmarmarikālohitikāsūpadravā bhavanti | tatra kālikāyāṃ
jvaro dāhaḥ śvayathur vedanā ca bhavati marmarikāyāṃ vedanā
jvaro granthayaś ca lohitikāyāṃ
manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti | teṣu
yathāsvaṃ pratikurvīta ||
kliṣṭajihmāpraśastasūcīvyadhād
gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra
saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu
madhukairaṇḍa mūla mañjiṣṭhā yava tila kalkair madhughṛtapragāḍhair ālepayet tāvad yāvat
surūḍha iti surūḍhaṃ cainaṃ punar vidhyet vidhānaṃ tu
pūrvoktam eva ||
tatra samyagviddham āmatailena pariṣecayet
tryahāt tryahāc ca vartiṃ sthūlatarāṃ dadyāt pariṣekaṃ ca
tam eva ||
atha vyapagatadoṣopadrave karṇe
vardhanārthaṃ laghuvardhanakaṃ kuryāt ||
evaṃ vivardhitaḥ karṇaś chidyate tu dvidhā
nṛṇām |
doṣato vā'bhighātād vā sandhānaṃ tasya me śṛṇu ||
tatra samāsena
pañcadaśakarṇabandhākṛtayaḥ | tad yathā nemisandhānaka
utpalabhedyako vallūraka āsaṅgimo gaṇḍakarṇa āhāryo
nirvedhimo vyāyojimaḥ kapāṭasandhiko 'rdhakapāṭasandhikaḥ
saṃkṣipto hīnakarṇo vallīkarṇo yaṣṭikarṇaḥ kākauṣṭhaka iti |
teṣu pṛthulāyatasamobhayapālir nemisandhānakaḥ
vṛttāyatasamobhayapālir utpalabhedyakaḥ
hrasvavṛttasamobhayapālir vallūrakaḥ
abhyantaradīrghaikapālir āsaṅgimaḥ bāhya dīrghaikapālir gaṇḍakarṇaḥ | apālir ubhayato 'py
āhāryaḥ pīṭhopamapālir ubhayataḥ kṣīṇaputrikāśrito
nirvedhimaḥ | sthūlāṇusamaviṣamapālir vyāyojimaḥ |
abhyantaradīrghaikapālir itarālpapāliḥ | kapāṭasandhikaḥ
bāhyadīrghaikapālir itarālpapālir ardhakapāṭasandhikaḥ |
tatra daśaite karṇabandhavikalpāḥ sādhyāḥ teṣāṃ svanāmabhir
evākṛtayaḥ prāyeṇa vyākhyātāḥ | saṃkṣiptādayaḥ pañcāsādhyāḥ
| tatra śuṣkaśaṣkulir utsannapālir itarālpapāliḥ saṃkṣiptaḥ
anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ
tanuviṣamālpapālir vallīkarṇaḥ
grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ
nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti |
baddheṣv api tu śopha dāha rāga pāka piḍakā srāva yuktā na siddhim upayānti ||
bhavanti cātra |*
yasya pālidvayam api karṇasya na bhaved iha |
karṇapīṭhaṃ same madhye tasya viddhvā vivardhayet ||
bāhyāyām iha dīrghāyāṃ sandhir ābhyantaro
bhavet |
ābhyantarāyāṃ dīrghāyāṃ bāhyasandhir udāhṛtaḥ ||
ekaiva tu bhavet pāliḥ sthūlā pṛthvī
sthirā ca yā |
tāṃ dvidhā pāṭayitvā tu chittvā copari sandhayet ||
gaṇḍād utpāṭya māṃsena sānubandhena
jīvatā |
karṇapālīm āpāles tu kuryān nirlikhya śāstravit ||
ato nyatamaṃ bandhaṃ cikīrṣur
agropaharaṇīyoktopasaṃbhṛtasaṃbhāraṃ viśeṣataś cātropaharet
surāmaṇḍaṃ kṣīram udakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti | tato
'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghubhuktavantam āptaiḥ
suparigṛhītaṃ ca kṛtvā bandham upadhārya
chedyabhedyalekhyavyadhanair upapannair upapādya
karṇaśoṇitam avekṣya duṣṭam aduṣṭaṃ veti tatra vātaduṣṭe
dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ
śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punar
avalikhyānunnatam ahīnam aviṣamaṃ ca karṇasandhiṃ sanniveśya
sthitaraktaṃ sandadhyāt | tato madhughṛtenābhyajya
picuprotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍhaman
atiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam upadiśed
dvivraṇīyoktena ca vidhānenopacaret ||
vighaṭṭanaṃ divāsvapnaṃ vyāyāmam
atibhojanam |
vyavāyam agnisaṃtāpaṃ vākśramaṃ ca vivarjayet ||
(?āmatailaparīṣekaṃ trirātramavacārayet
|
tatas tailena saṃsṛṣṭaṃ tryahādapanayet picum ||)
na cāśuddharaktam atipravṛttaraktaṃ
kṣīṇaraktaṃ vā saṃdadhyāt | sa hi vātaduṣṭe rakte rūḍho 'pi
paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe
stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo
'lpamāṃso na vṛddhim upaiti ||
āmatailena trirātraṃ pariṣecayet
trirātrāc ca picuṃ parivartayet | sa yadā surūḍho
nirupadravaḥ savarṇo bhavati tadainaṃ śanaiś śanair
abhivardhayet | ato 'nyathā saṃrambhadāhapākarāgavedanāvān
punaś chidyate vā ||
athāsyāpraduṣṭasyābhivardhanārtham
abhyaṅgaḥ | tad yathā
godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpis tailaṃ
gaurasarṣapajaṃ ca yathālābhaṃ
saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ
tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt ||
sveditonmarditaṃ karṇaṃ snehenaitena
yojayet |
ato 'nupadravaḥ samyag balavāṃś ca vivardhate ||
yavāśvagandhāyaṣṭyāhvais tilaiś
codvartanaṃ hitam |
śatāvaryaśvagandhābhyāṃ payasyair aṇḍajīvanaiḥ ||
tailaṃ vipakvaṃ sakṣīram abhyaṅgāt
pālivardhanam |
ye tu karṇā na vardhante svedasnehopapāditāḥ ||
teṣām apāṅgadeśe tu kuryāt pracchānam eva
tu |
bāhyacchedaṃ na kurvīta vyāpadaḥ syus
tato dhruvāḥ ||
baddhamātraṃ tu yaḥ karṇaṃ
sahasaivābhivardhayet |
āmakośī samādhmātaḥ kṣipram eva vimucyate ||
jātaromā suvartmā ca śliṣṭasandhiḥ samaḥ
sthiraḥ |
surūḍho 'vedano yaś ca taṃ karṇaṃ vardhayec chanaiḥ ||
amitāḥ karṇabandhās tu vijñeyāḥ
kuśalair iha |
yo yathā suviśiṣṭaḥ syāt taṃ tathā viniyojayet ||
(karṇapālyāmayān nṝṇāṃ punar vakṣyāmi
suśruta |
karṇapalyāṃ prakupaitā vātapittakaphās trayaḥ ||
dvidhā vāpy atha saṃsṛṣṭāḥ kurvanti
vividhā rujaḥ |
visphoṭaḥ stabdhatā śophaḥ pālyāṃ doṣe tu vātike ||
dāhavisphoṭajananaṃ śophaḥ pākaś ca
paittike |
kaṇḍūḥ saśvayathuḥ stambho gurutvaṃ ca kaphātmake ||
yathādoṣaṃ ca saṃśodhya kuryāt teṣāṃ
cikitsitam |
svedābhyaṅgaparīṣekaiḥ pralepāsṛgvimokṣaṇaiḥ ||
mṛdvīṃ kriyāṃ bṛṃhaṇīyair yathāsvaṃ
bhojanais tathā |
ya evaṃ vetti doṣāṇāṃ cikitsāṃ kartum arhati ||
ata ūrdhvaṃ nāmaliṅgair vakṣye pālyām
upadravān |
atpāṭakaś cotpuṭakaḥ śyāvaḥ kaṇḍūyuto bhṛśam ||
avamanthaḥ sakaṇḍūko granthiko jambulas
tathā |
srāvī ca dāhavāṃś caiva śṛṇveṣāṃ kramaśaḥ kriyām ||
apāmārgaḥ sarjarasaḥ pāṭalālakucatvacau
|
utpāṭake pralepaḥ syāt tailam ebhiś ca pācayet ||
śampākaśigrupūtīkān godhāmedo 'tha
tadvasām |
vārāhaṃ gavyam aiṇeyaṃ pittaṃ sarpiś ca saṃsṛjet ||
lepam utpuṭake dadyāt tailam ebhiś ca
sādhitam |
gaurīṃ sugandhāṃ saśyāmām anantāṃ taṇḍulīyakam |
śyāve pralepanaṃ dadyāt tailam ebhiś
ca sādhitam |
pāṭhāṃ rasāñjanaṃ kṣaudraṃ tathā syād uṣṇakāñjikam ||
dadyāl lepaṃ sakaṇḍūke tailam ebhiś ca
sādhitam |
vraṇībhūtasya deyaṃ syād idaṃ tailaṃ vijānatā ||
madhukakṣīrakākolījīvakādyair
vipācitam |
godhāvarāhasarpāṇāṃ vasāḥ syuḥ kṛtabṛṃhaṇe ||
pralepanam idaṃ dadyād
avasicyāvamanthake |
prapauṇḍarīkaṃ madhukaṃ samaṅgāṃ dhavam eva ca ||
tailam ebhiś ca saṃpakvaṃ śṛṇu
kaṇḍūmataḥ kriyām |
sahadevā viśvadevā ajākṣīraṃ sasaindhavam |
etair ālepanaṃ dadyāt tailam ebhiś ca sādhitam ||
granthike guṭikāṃ pūrvaṃ srāvayed
avapāṭya tu |
tataḥ saindhavacūrṇaṃ tu ghṛṣṭvā lepaṃ pradāpayet ||
likhitvā tatsrutaṃ ghṛṣṭvā cūrṇair
lodhrasya jambule |
kṣīreṇa pratisāryainaṃ śuddhaṃ saṃropayet tataḥ ||
madhuparṇī madhūkaṃ ca ma madhukaṃ
madhunā saha |
lepaḥ srāviṇi dātavyas tailam ebhiś ca sādhitam ||
pañcavalkaiḥ samadhukaiḥ piṣṭais taiś
ca ghṛtānvitaiḥ |
jīvakādyaiḥ sasarpiṣkair dahyamānaṃ pralepayet ||)
viśleṣitāyās tv atha nāsikāyā
vakṣyāmi sandhānavidhiṃ yathāvat |
nāsāpramāṇaṃ pṛthivīruhāṇāṃ
patraṃ gṛhītvā tv avalambi tasya ||
tena pramāṇena hi gaṇḍapārśvād
utkṛtya baddhaṃ tv atha nāsikāgram |
vilikhya cāśu pratisaṃdadhīta
tat sādhubandhair bhiṣag apramattaḥ ||
susaṃhitaṃ samyag ato yathāvan
nāḍīdvayenābhisamīkṣya baddhvā |
pronnamya cainām avacūrṇayet tu
pataṅgayaṣṭīmadhukāñjanaiś ca ||
saṃchādya samyak picunā sitena
tailena siñced asakṛt tilānām |
ghṛtaṃ ca pāyyaḥ sa naraḥ sujīrṇe
snigdho virecyaḥ sa yathopadeśam ||
rūḍhaṃ ca sandhānam upāgataṃ syāt
tad ardhaśeṣaṃ tu punar nikṛntet |
hīnāṃ punar vardhayituṃ yateta
samāṃ ca kuryād ativṛddhamāṃsām ||
nāḍīyogaṃ vinauṣṭhasya nāsāsandhānavad
vidhim |
ya evam eva jānīyāt sa rājñaḥ kartum arhati ||
iti śrīsuśrutasaṃhitāyāṃ
sūtrasthāne karṇavyadhabandhavidhirnāma ṣoḍaśo 'dhyāyaḥ ||
saptadaśo 'dhyāyaḥ |
athāta āmapakvaiṣaṇīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
śophasamutthānā
granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā
anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā
tvaṅnāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ity
ucyate ||
sa ṣaḍvidho
vātapittakaphaśoṇitasannipātāgantunimittaḥ | tasya
doṣarūpavyañjanair lakṣaṇāni vyākhyāsyāmaḥ | tatra vātaśopho
'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodāyaś cātra
vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā
śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti
śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śitaḥ snigdho
mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti
sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaś
ca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca ||
sa yadā bāhyābhyantaraiḥ kriyāviśeṣair na
saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvād vā doṣāṇāṃ
tadā pākābhimukho bhavati | tasyāmsya pacyamānasya pakvasya
ca lakṣaṇamucyamānam upadhāraya | tatra mandoṣmatā
tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatā'lpaśophatā
cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva
pipīlikābhis tābhiś ca saṃsarpyata iva chidyata iva śastreṇa
bhidyata iva śaktibhis tāḍyata iva daṇḍena pīḍyata iva
pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva
cāgnikṣārābhyāṃ oṣacoṣaparīdāhāś ca bhavanti vṛś cikaviddha
iva ca sthānāsanaśayaneṣu na śāntim upaiti
ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ
śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca
pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutā'lpaśophatā
valīprādurbhāvastvakparipuṭanaṃ
nimnadarśanamaṅgulyā'vapīḍite pratyunnamanaṃ
bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante
vā'vapīḍite muhurmuhustodaḥ kaṇḍūrunnatatā
vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam ||
kaphajeṣu tu rogeṣu gambhīragatitvād
abhighātajeṣu vā keṣucid asamastaṃ pakvalakṣaṇaṃ dṛṣṭvā
pakvam apakvam iti manyamāno bhiṣaṅnoham upaiti | yatra hi
tvaksavarṇatā śītaśophatā sthaulyamalparujatā'śmavac ca
ghanatā na tatra moham upeyād iti ||
bhavanti cātra |
āmaṃ vipacyamānaṃ ca samyak pakvaṃ ca yo bhiṣak |
jānīyāt sa bhaved vaidyaḥ śeṣās taskaravṛttayaḥ ||
vātādṛte nāsti rujā na pākaḥ pittādṛte
nāsti kaphāc ca pūyaḥ |
tasmāt samastāḥ paripākakāle pacanti śophāṃs traya eva
doṣāḥ ||
kālāntareṇābhyuditaṃ tu pittaṃ kṛtvā vaśe
vātakaphau prasahya |
pacaty ataḥ śoṇitam eva pāko mato 'pareṣāṃ viduṣāṃ dvitīyaḥ
||
tatra āmacchede
māṃsasirāsnāyvasthisandhivyāpādanam atimātraṃ
śoṇitātipravṛttir vedanāprādurbhāvo 'vadaraṇam
anekopadravadarśanaṃ kṣatavidradhirvā bhavati | sa yadā
bhayamohābhyāṃ pakvam apy apakvam iti manyamānaś ciram
upekṣate vyādhiṃ vaidyas tadā gambhīrānugato dvāram
alabhamānaḥ pūyaḥ svam āśrayam avadā(ā.dī)ryotasaṅgaṃ
mahāntam avakāśaṃ kṛtvā nāḍīṃ janayitvā kṛcchrasādhyo
bhavaty asādhyo veti ||
bhavanti cātra |
yaś chinatty āmam ajñānād yaś ca pakvam upekṣate |
śvapacāv iva mantavyau tāv aniścitakāriṇau ||
prāk śastrakarmaṇaś ceṣṭaṃ bhojayed
āturaṃ bhiṣak |
madyapaṃ pāyayen madyaṃ tīkṣṇaṃ yo vedanāsahaḥ ||
na mūrcchaty annasaṃyogān mattaḥ śastraṃ
na budhyate |
tasmād avaśyaṃ bhoktavyaṃ rogeṣūkteṣu karmaṇi ||
prāṇo hy ābhyantaro nṇṇāṃ
bāhyaprāṇaguṇānvitaḥ |
dhārayaty avirodhena śarīraṃ pāñcabhautikam ||
alpo mahān vā kriyayā vinā yaḥ
samucchritaḥ pākam upaiti śophaḥ |
viśālamūlo viṣamo vidagdhaḥ sa kṛcchritāṃ yāty
avagāḍhadoṣaḥ ||
ālepavisrāvaṇaśodhanais tu samyak
prayukair yadi nopaśāmyet |
pacyet śīghraṃ samam alpamūlaḥ sa piṇḍitaś copari connataḥ
syāt ||
kakṣaṃ samāsādya yathaiva vahnir
vāte(ā.yvī)ritaḥ saṃdahati prasahya |
tathaiva pūyo 'py aviniḥsṛto hi māṃsaṃ sirāḥ snāyu ca
khādatīha ||
ādau vimlāpanaṃ kuryād dvitīyam
avasecanam |
tṛtīyam upanāhaṃ tu caturthīṃ pāṭanakriyām ||
pañcamaṃ śodhanaṃ kuryāt ṣaṣṭhaṃ ropaṇam
iṣyate |
ete kramā vraṇasyoktāḥ saptamaṃ vaikṛtāpaham ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
āmapakvaiṣaṇīyo 'nāma saptadaśo 'dhyāyaḥ ||
aṣṭādaśo 'dhyāyaḥ |
athāto vraṇālepanabandhavidhim adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
ālipa ādya upakramaḥ eṣa sarvaśophānāṃ
sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato
bandhaḥ pradhānaṃ tena
śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca ||
tatra pratilomamālimpennānulomam |
pratilome hi samyagauṣadhamavatiṣṭhate 'nupraviśati
romakūpān svedavāhibhiś ca sirāmukhairvīryaṃ prāpnoti ||
na ca śuṣyamāṇamupekṣeta anyatra
pīḍayitavyāt śuṣko hy apārthako rukkaraś ca ||
sa trividhaḥ pralepaḥ pradeha ālepaś ca |
teṣām antaraṃ pralepaḥ śītas tanur aviśoṣī viśoṣī ca
pradehas tūṣṇaḥ śīto vā bahalo 'bahur aviśoṣī ca madhaymo
'trālepaḥ | tatra raktapittaprasādakṛd ālepaḥ pradeho
vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ
śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yas tu
kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate
niruddālepanasaṃjñaḥ tenāsrāvasannirodho mṛdutā
pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati ||
avidagdheṣu śopheṣu hitam ālepanaṃ bhavet
|
yathāsvaṃ doṣaśamanaṃ dāhakaṇḍūrujāpaham ||
tvakprasādanam evāgryaṃ
māṃsaraktaprasādanam |
dāhapraśamanaṃ śreṣṭhaṃ todakaṇḍūvināśanam ||
marmadeśeṣu ye togā guhyeṣv api tathā nṛām
|
saṃśodhanāya teṣāṃ hi kuryād ālepanaṃ bhiṣak ||
(?ṣaḍbhāgaṃ paittike snehaṃ catrubhāgaṃ
tu vātike |
aṣṭabhāgaṃ tu kaphaje snehamātrāṃ pradāpayet ||)
tasya pramāṇamārdramāhiṣacarmotsedham
upadiśanti ||
na cālepaṃ rātrau prayuñjīta mābhūc
chaityapihitoṣmaṇas tad anirgamād vikārapravṛtti(ā.ddhi)r
iti ||
pradehasādhye vyādhau tu hitam ālepanaṃ
divā |
pittaraktābhighātotthe saviṣe ca viśeṣataḥ ||
na ca paryuṣitaṃ lepaṃ kadācidavacārayet
|
uparyupari lepaṃ tu na kadācit pradāpayet ||
ūṣmāṇaṃ vedanāṃ dāhaṃ ghanatvājjanayet sa
hi |
na ca tenaiva lepena pradehaṃ dāpayet punaḥ |
śuṣkabhāvāt sa nirvīryo yukto 'pi syād
apārthakaḥ ||
ata ūrdhvaṃ vraṇabandhanadravyāṇy
upadekṣyāmaḥ tad yathā
kṣaumakārpāsāvikadukūlakauśeyapatrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasantānikālauhānīti
teṣaṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataś caiṣām
ādeśaḥ ||
tatra
kośadāmasvastikānuvellitapra(ā.mu)tolīmaṇḍalasthagikāyamakakhaṭvācīnavibandhavitānagophaṇāḥ
pañcāṅgī ceti caturdaśa bandhaviśeṣāḥ | teṣāṃ nāmabhir
evākṛtayaḥ prāyeṇa vyākhyātāḥ ||
tatra kośamaṅguṣṭhāṅguliparvasu vidadhyāt
dāmasaṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu
svastikaṃ anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ
vṛtte 'ṅge maṇḍalaṃ aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ
yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvāṃ apāṅgayoś
cīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ
cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīm
iti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin
vidadhyāt ||
yantraṇam ūrdhvamadhistiryak ca ||
tatra ghanāṃ kavalikāṃ dattvā
vāmahastaparikṣepamṛjum anāviddham asaṃkucitaṃ mṛdu paṭṭaṃ
niveśya badhnīyāt | na ca vraṇasyopari kuryād granthim
ābādhakaraṃ ca ||
na ca vikeśikauṣadhe 'tisnigdhe 'tirūkṣe
viṣame vā kurvīta yasmād atisnehāt kledo raukṣyāc chedo
durnyāsāhraṇavartmāvagharṣaṇam iti ||
tatra vraṇayatanaviśeṣād bandhaviśeṣas
trividho bhavati gāḍhaḥ samaḥ śithila iti ||
pīḍayann arujo gāḍhaḥ socchvāsaḥ śithilaḥ
smṛtaḥ |
naiva gāḍho na śithilaḥ samo bandhaḥ prakīrtitaḥ ||
tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu
gāḍhaḥ
śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ
akṣṇoḥ sandhiṣu ca śithila ti ||
tatra paittikaṃ gāḍhasthāne samaṃ
badhnīyāt samasthāne śithilaṃ śithilasthāne naiva evaṃ
śoṇitaduṣṭaṃ ca ślaiṣmikaṃ śithilasthāne samaṃ samasthāne
gāḍhaṃ gāḍhasthāne gāḍhataraṃ evaṃ vātaduṣṭaṃ ca ||
tatra paittikaṃ śaradi grīṣme dvirahno
badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ
hemantavasantayostryahāt vātopadrutamapyevam | evamabhyūhya
bandhaviparyayaṃ ca kuryāt ||
tatra samaśithilasthāneṣu gāḍhaṃ baddhe
vikeśikauṣadhanair arthakyaṃ śophavedanāprādurbhāvaś ca
gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ
paṭṭasaṃcārāhraṇavartmāvagharṣanam iti gāḍhaśithilasthāneṣu
samaṃ baddhe ca guṇābhāva iti ||
aviparītabandhe vedanopaśāntir
asṛkprasādo mārdavaṃ ca ||
abadhyamāno
daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir
viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām
upaity ālepanādīni cāsya viśoṣam upayānti ||
cūrṇitaṃ mathitaṃ bhagnaṃ viśliṣṭam
atipātitam |
asthisnāyusirācchinnam āśu bandhena rohati ||
sukham evaṃ vraṇī śete sukhaṃ gacchati
tiṣṭhati |
sukhaṃ śayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ ||
abandhyāḥ pittaraktābhighātaviṣanimittā
yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ
pākāt prakuthitapraśīrṇamāṃsāś ca bhavanti ||
kuṣṭhinām agnidagdhānāṃ piḍakā
madhumehinām |
karṇikāś conduruviṣe viṣajuṣṭavraṇāś ca ye ||
māṃsāpāke na badhyante gudapāke ca dāruṇe
|
svabuddhyā cāpi vibhajet kṛtyākṛtyāṃś ca buddhimān ||
deśaṃ doṣaṃ ca vijñāya vraṇaṃ ca
vraṇakovidaḥ |
ṛtūṃś ca parisaṃkhyāya tato bandhān niveśayet ||
ūrdhvaṃ tiryag adhastāc ca yantraṇā
trividhā smṛtā |
yathā ca badhyate bandhas tathā vakṣyāmyaśeṣataḥ ||
ghanāṃ kavalikāṃ dattvā mṛdu caivāpi
paṭṭakam |
vikeśikāmauṣadhaṃ ca nātisnigdhaṃ samācaret ||
prakledayatyatisnigdhā tathā rūkṣā
kṣiṇoti ca |
yuktasnehā ropayati durnyastā vartma gharṣati ||
viṣamaṃ ca vraṇaṃ kuryāt stambhayet
srāvayet tathā |
yathāvraṇaṃ viditvā tu yogaṃ vaidyaḥ prayojayet ||
pittaje raktaje vā'pi sakṛteva parikṣipet
|
asakṛt kaphaje vā'pi vātaje ca vicakṣaṇaḥ ||
talena pratipīḍyātha srāvayed anulomataḥ
|
sarvāṃś ca bandhān gūḍhāntān sandhīṃś ca viniveśayet ||
oṣṭhasyāpyeṣa sandhāne yathoddiṣṭo vidhiḥ
smṛtaḥ |
buddhyotprekṣyābhiyuktena tathā cāsthiṣu jānatā ||
uttiṣṭhato niṣaṇṇasya śayanaṃ
vā'dhigacchataḥ |
gacchato vividhair yānair nāsya duṣyati sa vraṇaḥ ||
ye ca syur māṃsasaṃsthā vai tvaggatāś ca
tathā vraṇāḥ |
sandhyasthikoṣṭhaprāptāś ca sirāsnāyugatās tathā ||
tathā'vagāḍhagambhīrāḥ sarvato
viṣamasthitāḥ |
naite sādhayituṃ śakyā ṛte bandhādbhavanti hi ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
vraṇālepanabandhavidhirnāmāṣṭādaśo 'dhyāyaḥ ||
ekonaviṃśo 'dhyāyaḥ |
athāto vraṇitopāsanīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantriḥ ||
vraṇitasya prathamamevāgāramanvicchet
taccāgāraṃ praśastavāstvād ikaṃ karyam ||
praśastavāstuni gṛhe śucāvātapavarjite |
nivāte na ca rogāḥ syuḥ śārīrāgantumānasāḥ ||
tasmin śayanamasaṃbādhaṃ svāstīrṇaṃ
manojñaṃ prākśiraskaṃ saśastraṃ kurvīt ||
sukhaceṣṭāpracāraḥ syāt svāstīrṇe śayane
vraṇī |
prācyāṃ diśi sthitā devāstatpūjārthaṃ ca tacchiraḥ ||
tasmin suhṛdbhir anukūlaiḥ priyaṃvadair
upāsyamāno yatheṣṭamāsīt ||
suhṛdo vikṣipantyāśu kathābhir
vraṇavedanāḥ |
āśvāsayanto bahuśastvanukūlāḥ priyaṃvadāḥ ||
na ca divānidrāvaśagaḥ syāt ||
divāsvapnāddraṇe kaṇḍūrgātrāṇāṃ gauravaṃ
tathā |
śvayathurvedanā rāgaḥ srāvaś caiva bhṛśaṃ bhavet ||//
utthānasaṃveśanaparivartanacaṅkramaṇoccair
bhāṣaṇādyāsvātmaceṣṭāsvapramatto vraṇaṃ saṃrakṣet ||
sthānāsanaṃ caṅkramaṇaṃ divāsvapnaṃ
tathaiva ca |
vraṇito na niṣeveta śaktimān api mānavaḥ ||
utthānādyāsanaṃ sthānaṃ śayyā
cātiniṣevitā |
prāpnuyānmārutādaṅge rujastasmād vivarjayet ||
gamyānāṃ ca strīṇāṃ
saṃdarśanasaṃbhāṣaṇasaṃsparśanāni dūrataḥ pariharet ||
strīdarśanādibhiḥ śukraṃ kadāciccalitaṃ
sravet |
grāmyadharmakṛtāndoṣān so 'saṃsarge 'pyavāpnuyāt ||
navadhānyamāṣatilakalāyakulatthaniṣpāvaharitakaśākāmlalavaṇakaṭukaguḍapiṣṭavikṛtivallūraśuṣkaśākājāvikānūpaudakamāṃsavasāśītodakakṛśarāpāyasadadhidugdhatakraprabhṛtīn
pariharet ||
takrānto navadhānyādiryo 'yaṃ varga
udāhṛtaḥ |
doṣasaṃjanano hyeṣa vijñeyaḥ pūyavardhanaḥ ||
madyapaś ca
maireyāriṣṭāsavaśīdhusurāvikārān pariharet ||
madyamamlaṃ tathā rūkṣaṃ tīkṣṇamuṣṇaṃ ca
vīryataḥ |
āśukāri ca tat pītaṃ kṣipraṃ vyāpādayed draṇam ||
vātātaparajodhūmāvaśyāyātisevanātibhojanāniṣṭabhojanāśravaṇadarśanerṣyāmarṣabhayakrodhaśokadhyānarātrijāgaraṇaviṣamāśanaśayanopavāsavāgvyāyāmasthānacaṅkramaṇaśītavātaviruddhādhyaśanājīrṇamakṣikādyā
bādhāḥ pariharet ||
vraṇinaḥ saṃprataptasya kāraṇair evam
ādibhiḥ |
kṣīṇaśoṇitamāṃsasya bhuktaṃ samyaṅga jīryati ||
ajīrṇāt pavanādīnāṃ vibhramo balavān
bhavet |
tataḥ śopharujāsrāvadāhapākānavāpnuyāt ||
sadā nīcanakharomṇā śucinā śuklavāsasā
śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyam iti | tat
kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi
paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt
kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni
vā kadācit ||
bhavati cātra
teṣāṃ satkārakāmānāṃ prayatetāntarātmanā |
dhūpabalyupahārāṃś ca bhakṣyāṃś caivopahārayet ||
te tu saṃtarpitā ātmavantamk na hiṃsyuḥ |
tasmāt satatamatandrito janaparivṛto nityaṃ
dīpodakaśastrasragdāmapuṣpalājādyalaṅkṛte veśmani
sāṃpanmaṅgalamano 'nukūlāḥ kathāḥ śṛṇvannāsīta ||
saṃpadādyanukūlābhiḥ kathābhiḥ
prītamānasaḥ |
āśāvān vyādhimokṣāya kṣipraṃ sukhamavāpnuyāt ||
ṛgyajuḥsāmātharvavedābhihitair aparaiś
cāśīrvidhānair upādhyāyā bhiṣajaś ca sandhyayo rakṣāṃ kuryuḥ
||
sarṣapāriṣṭapatrābhyāṃ sarpiṣā lavaṇena
ca |
dvirahnaḥ kārayed dhūpaṃ daśarātramatandritaḥ ||
chatrāmaticchatrāṃ lāṅgū(ā.ṅga)līṃ
jaṭilāṃ brahmacāriṇīṃ lakṣmīṃ guhāmatiguhāṃ vacāmativiṣāṃ
śatavīryāṃ sahasravīryāṃ siddhārthakāṃś ca śirasā dhārayet
||
vyajyeta bālavyajanair vraṇaṃ na ca
vighaṭṭayet |
na tuden na ca kaṇḍūyec chayānaḥ paripālayet ||
anena vidhinā yuktam ādāv eva niśācarāḥ |
vanaṃ keśāriṇā+ākrāntaṃ varjayanti mṛgā iva ||
jīrṇaśālyodanaṃ snigdhamalpamuṣṇaṃ
dravottaram |
bhuñjāno jāṅgalair māṃsaiḥ śīghraṃ vraṇam apohati ||
taṇḍulīyakajīvantīsuniṣaṇṇakavāstukaiḥ |
bālamūlakavātārkapaṭolaiḥ kāravellakaiḥ ||
sadāḍimaiḥ sāmalakair ghṛtabhṛṣṭaiḥ
sasaindhavaiḥ |
anyair evaṃguṇair vā'pi mudgādīnāṃ rasena vā ||
śaktūn vilepīṃ kulmāṣaṃ jalaṃ cāpi śṛtaṃ pibet |
divā na nidrāvaśago nivātagṛhagocaraḥ ||
vraṇī vaidyavaśe tiṣṭhan śīghraṃ vraṇamapohati |
vraṇe śvayathurāyāsāt sa ca rāgaś ca
jāgarāt |
tau ca ruk ca divāsvāpāt tāś ca mṛtyuś ca maithunāt ||
evaṃvṛttasamācāro vraṇī saṃpadyate sukhī
|
āyuś ca dīrgham āpnoti dhanvantarivaco yathā ||
iti śrīsuśrutasaṃhitāyāṃ sūtrasthāne
vraṇitopāsanīyo namaikonaviṃśo 'dhyāyaḥ ||
viṃśatitamo 'dhyāyaḥ |
athāto hitāhitīyam adhyāyaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
yadvāyoḥ pathyaṃ tat pittasyāpathyam ity
anena hetunā na kiṃcid dravyam ekāntena hitam ahitaṃ
vā'stīti kecid ācāryā bruvate | tat tu na samyak | iha khalu
yasmād dravyāṇi svabhāvataḥ saṃyogataś caikāntahitāny
ekāntāhitāni hitāhitāni ca bhavanti ||
tatra ekāntahitāni jātisātmyāt
salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu
dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni
saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ
pathyaṃ tatpittasyāpathyam iti ||
ataḥ sarvaprāṇināmayamāhārārthaṃ varga
upadiśyate tad yathā
raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya
eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ
māṃsāni
mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ
cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ
gavyaṃ ghṛtaṃ saindhavadāḍimāmalakam ity eṣa vargaḥ
sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ ||
tathā
brahmacaryanivātaśayanoṣṇodakasnānaniśāsvapnavyāyāmāś
caikāntataḥ pathyatamāḥ ||
ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni
hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti ||
saṃyogatastvaparāṇi viṣatulyāni bhavanti |
tad yathā
vallīphalakavakakarīrāmlaphalalavaṇakulatthapiṇyākadadhitailavirohipiṣṭaśuṣkaśākājāvikamāṃsamadyajāmbavacilicimamatsyagodhāvarāhāṃś
ca naikadhyamaśnīyāt payasā ||
rogaṃ sātmyaṃ ca deśaṃ ca kālaṃ dehaṃ ca
buddhimān |
avekṣyāgnyādikān bhāvān rogavṛtteḥ prayojayet ||
avasthāntarabāhulyādrogādīnāṃ
vyavasthitam |
dravyaṃ necchanti bhiṣaja icchanti
svastharakṣaṇe ||
dvayor anyatarādāne vadanti viṣadugdhayoḥ
|
dugdhasyaikāntahitatāṃ viṣamekāntato 'hitam ||
evaṃ yuktaraseṣveṣu dravyeṣu salilādiṣu |
ekāntahitatāṃ viddhi vatsa suśrta nānyathā ||
ato 'nyāny api saṃyogādahitāni vakṣyāmaḥ
na vavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā
grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ
rohiṇīśākaṃ jātukaśākaṃ vā'śnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ
kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca
naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni
surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha
tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ
madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ
kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāś ca sarvāṃś ca
matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena
payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā
māṣasūpena vā prāk payasaḥ payaso 'nte vā ||
ataḥ karmaviruddhān vakṣyāmaḥ kapotān
sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś
cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt
kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe
vā matsyaparipacane śrṇgaveraparipacane vā siddhāṃ kākamācīṃ
tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasā
paribhṛṣṭāṃ balākāṃ bhāsamaṅgāraśūlyaṃ nāśnīyād iti ||
ato mānaviruddhān vakṣyāmaḥ madhvambunī
madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau
jalasnehau vā viśeṣādāntarīkṣodakānupānau ||
ata ūrdhvaṃ rasadvandvāni rasato vīryato
vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau
rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca
sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca
amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyāṃ
amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau
rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ
kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau
rasataḥ ||
taratamayogayuktāṃś ca
bhāvānatirūkṣānatisnigdhānatyuṣṇānatiśītānity evam ādīn
vivarjayet ||
bhavanti cātra |
viruddhāny evam ādīni vīryato yāni kāni ca |
tāny ekāntāhitāny eva śeṣaṃ vidyād dhitāhitam ||
vyādhim indriyadaurbalyaṃ maraṇaṃ
cādhigacchati |
viruddharasavīryāṇi bhuñjāno 'nātmavān naraḥ ||
yat kiṃcid doṣam utkleśya bhuktaṃ kāyānna
nirharet |
rasādiṣv ayathārthaṃ vā tad vikārāya kalpate ||
viruddhāśanajān rogān pratihanti
virecanam |
vamanaṃ śamanaṃ vā'pi pūrvaṃ vā hitasevanam ||
sātymyato 'lpatayā vā'pi
dīptāgnestaruṇasya ca |
snigdhavyāyāmabalināṃ viruddhaṃ vitathaṃ bhavet ||
atha vātaguṇān vakṣyāmaḥ
pūrvaḥ samadhuraḥ snigdho lavaṇaś caiva mārutaḥ |
gururvidāhajanano raktapittābhivardhanaḥ ||
kṣatānāṃ viṣajuṣṭānāṃ vraṇinaḥ śleṣmalāś
ca |
teṣām eva viśeṣeṇa sadā rogavivardhanaḥ ||
vātalānāṃ praśastaś ca śrāntānāṃ
kaphaśoṣiṇām |
teṣām eva viśeṣeṇa vraṇakledavivardhanaḥ ||
madhuraś cāvidāhī ca kaṣāyānuraso laghuḥ
|
dakṣiṇo mārutaḥ śreṣṭhaś cakṣuṣyo balavardhanaḥ ||
raktapittapraśamano na ca vātaprakopaṇaḥ
|
viśado rūkṣaparuṣaḥ kharaḥ snehabalāpahaḥ ||
paścimo mārutastīkṣṇaḥ kaphamedoviśoṣaṇaḥ
|
sadyaḥ prāṇakṣayakaraḥ śoṣaṇas tu śarīriṇām ||
uttaro mārutaḥ snigdho mṛdurmadhura eva
ca |
kaṣāyānurasaḥ śīto doṣāṇāṃ cāprakopaṇaḥ ||
tasmāc ca prakṛtisthānāṃ kledano
balavardhanaḥ |
kṣīṇakṣayaviṣārtānāṃ viśeṣeṇa tu pūjitaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne hitāhitīyo
nāma viṃśo 'dhyāyaḥ ||
ekaviṃśatitamo 'dhyāyaḥ |
athāto vraṇapraśnam adhyāyaṃ vyākhyāsyāmaḥ
||
yathovāca bhagavān dhanvantariḥ ||
vātapittaśleṣmāṇa eva dehasaṃbhavahetavaḥ
| tair evāvyāpannair adhomadhyor dhvasanniviṣṭaiḥ
śarīramidaṃ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca
tristhūṇamāhureke | ta eva ca vyāpannāḥ pralayahetavaḥ |
tadebhir eva śoṇitacaturthaiḥ saṃbhavasth itipralayeṣv
apyavirahitaṃ śarīraṃ bhavati ||
bhavati cātra |
narte dehaḥ kaphād asti na pittānna ca mārutāt |
śoṇitād api vā nityaṃ deha etais tu dhāryate ||
tatra vā gatigandhanayor iti dhātuḥ tapa
santāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayair vātaḥ
pittaṃ śleṣmeti ca rūpāṇi bhavanti ||
doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ tatra
samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ
pakvāśayaḥ pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ ||
ataḥ paraṃ pañcadhā vibhajyante | tatra
vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ
dṛṣtistvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasandhaya
iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām ||
visargādānavikṣepaiḥ somasūryānilā yathā |
dhārayanti jagaddehaṃ kaphapittānilās tathā ||
tatra jijñāsyaṃ kiṃ pittavyatirekādanyo
'gniḥ āhosvit pittamevāgnir iti | atrocyate na khalu
pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte
dahanapacanādiṣvabhipravartamāneṣv agnivadupacāraḥ kriyate
'ntaragnir iti kṣiṇe hy agniguṇe
tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca
paśyāmo na khalu pittavyatirekādanyo 'gnir iti ||
taccādṛṣṭahetukena viśeṣeṇa
pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati
vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva
cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya
cāgnikarmaṇā'nugrahaṃ karoti tasmin pitte pācako 'gnir iti
saṃjñā yat tu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gnir iti
saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ
tasmin sādhako 'gnir iti saṃjñā so
'bhiprārthitamanorathasādhanakṛduktaḥ yaddṛṣṭyāṃ pittaṃ
tasminnālocako 'gnir iti saṃjñā sa rūpagrahaṇādhikṛtaḥ yat
tu tvaci pittaṃ tasmin bhrājako 'gnir iti saṃjñā so
'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā
chāyānāṃ ca prakāśakaḥ ||
pittaṃ tīkṣṇaṃ dravam pūti nīlaṃ pītaṃ
tathaiva ca |
uṣṇaṃ kaṭurasaṃ caiva vidagdhaṃ cāmlam eva ca ||
ata ūrdhvaṃ
śleṣmasthānānyanuvyākhyāsyāmaḥ | tatra āmāśayaḥ
pittāśayasyopariṣṭhāttatpratyanīkatvād ūrdhvagatitvāt
tejasaś candra iva ādityasya sa caturvidhasyāhārasyādhāraḥ
sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ
sukhajaraś ca bhavati ||
mādhuryāt picchilatvāc ca prakleditvāt
tathaiva ca |
āmāśaye saṃbhavati śleṣmā madhuraśītalaḥ ||
sa tatrastha eva svaśaktyā śeṣāṇāṃ
śleṣmasthānānāṃ śarīrasya codakakarmaṇā'nugrahaṃ karoti
uraḥsthastrikasandhāraṇamātmavīryeṇānnarasasahitena
hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya
saumyatvāt samyagrasajñāne vartate śiḥrasthaḥ
snehasaṃtarpaṇādhikṛtatvād indriyāṇāmātmavīryeṇānugrahaṃ
karoti sandhisthas tu śleṣmā sarvasandhisaṃśleṣāt
sarvasandhyagranuhaṃ karoti ||
śleṣmā śveto guruḥ snigdhaḥ picchilaḥ
śīta eva ca |
madhurastvavigdhaḥ syādvidagdho lavaṇaḥ srṃtaḥ ||
śoṇitasya sthānaṃ yakṛtplīhānau tac ca
prāgabhihitaṃ tatrastham eva śeṣāṇāṃ
śoṇitasthānānāmanugrahaṃ karoti ||
anuṣṇaśītaṃ madhuraṃ snigdhaṃ raktaṃ ca
varṇataḥ |
śoṇitaṃ guru visraṃ syādvidāhaś cāsya pittavat ||
etāni khalu doṣasthānāni eṣu saṃcīyante
doṣāḥ | prāk saṃcayahetur uktaḥ | tatra saṃcitānāṃ khalu
doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā
cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni
bhavanti | tatra prathamaḥ kriyākālaḥ ||
ata ūrdhvaṃ prakopaṇāni vakṣyāmaḥ | tatra
balavadvigrahātivyāyāmavyavāyādhyayanaprapatanapradhāvanaprapīḍanābhighātalaṅghanaplavanataraṇarātrijāgaraṇabhāraharaṇagajaturagarathapadāticaryākaṭukaṣāyatiktarūkṣalaghuśītavīryaśuṣkaśākavallūravarakoddālakakoradūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇukalāyaniṣpāvānaśanaviṣamāśanādhyaśanavātamūtrapurīṣaśukracchardikṣavathūdgārabāṣpavegavighātādibhir
viśeṣair vāyuḥ prakopamāpadyate ||
sa śītābhrapravāteṣu gharmānte ca
viśeṣataḥ |
pratyūṣasyaparāhṇe tu jīrṇe 'nne ca prakupyati ||
krodhaśokabhayāyāsopavāsavidagdhamaithunopagamanakaṭvamlalavaṇatīkṣṇoṣṇalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitakaśākagodhāmatsyājāvikamāṃsadadhitakrakūrcikāmastusauvīrakasurāvikārāmlaphalakaṭvaraprabhṛtibhiḥ
pittaṃ prakopamāpadyate ||
taduṣṇair uṣṇakāle ca meghānte ca
viṣeśataḥ |
madhyāhne cārdharātre ca jīryatyanne ca kupyati ||
divāsvapnāvyāyāmālasyamadhurāmlalavaṇaśītasnigdhagurupicchilābhiṣyandihāyanakayavakanaiṣadhetkaṭamāṣamahāmāṣagodhūma-tila-piṣṭa-vikṛtidadhidugdhakṛśarāpāyasekṣu-vikārānūpaudakamāṃsavasābisamṛṇālakaserukaśṛṅgāṭakamadhura-vallī-phalasamaśanādhyaśanaprabhṛtibhiḥ
śleṣmā prakopamāpadyate ||
sa śītaiḥ śītakāle ca vasante ca
viśeṣataḥ |
pūrvāhṇe ca pradoṣe ca bhuktamātre prakupyati ||
pittaprakopaṇair eva cābhīkṣṇaṃ
dravasnigdhagurubhir āhārair
divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir
viśeṣair asṛk prakopamāpadyate ||
yasmādraktmaṃ vinā doṣair nā kadācit
prakupyati |
tasmāt tasya yathādoṣaṃ kālaṃ vidyātprakopaṇe ||
teṣāṃ prakopāt
koṣṭhatodasaṃcaraṇāmlikāpipāsāparidāhānnadveṣahṛdayotkledāś
ca jāyante | tatra dvitīyaḥ kriyākālaḥ ||
ata ūrdhvaṃ prasaraṃ vakṣyāmaḥ teṣām
ebhir ātaṅkaviśeṣaiḥ prakupitānāṃ (paryuṣita)
kiṇvodakapiṣṭasamavāya ivodriktānāṃ prasaro bhavati | teṣāṃ
vāyur gatimattvāt prasaraṇahetuḥ saty apy acaitanye | sa hi
rajobhūyiṣṭhaḥ rajaś ca pravartakaṃ sarvabhāvānām | yathā
mahānudakasaṃcayo 'tivṛddhaḥ setumavadāryāpareṇodakena
vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ
samastāḥ śoṇitasahitā vā'nekadhā prasaranti | tad yathā
vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau
pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite
vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni
vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā
prasanti ||
kṛtsne 'rdhe 'vayave vā'pi yatrāṅge
kupito bhṛśam |
doṣo vikāraṃ nabhasi meghavattatra varṣati ||
nātyarthaṃ kupitaś cāpi līno mārgeṣu
tiṣṭhati |
niṣpratyanīkaḥ kālena hetumāsādya kupyati ||
tatra vāyoḥ pittasthānagatasya pittavat
pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya
ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ ||
evaṃ prakupitānāṃ prasaratāṃ ca vāyor
vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya
arocakāvipākāṅgasādāś chardiś ceti śleṣmaṇo liṅgāni bavanti
tatra tṛtīyaḥ kriyākālaḥ ||
ata ūrdhvaṃ sthānasaṃśrayaṃ | evaṃ
prakupitāḥ tāṃstān śarīrapradeśānāgamya tāṃstān vyādhīn
janayanti | te yadodarasanniveśaṃ kurvanti tadā
gulmavidradhyudarāgnisaṅgānāhavisūcikātisāraprabhṛtīn
janayanti bastigatāḥ
pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ
meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā
bhagandarārśaḥprabhṛtīn ūrdhvajatrugatāstūrdhvajān
tavaṅnāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca
medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā
vidradhyanuśayīprabhṛtīn pādagatāḥ
ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgāgatā
jvarasaravāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ
pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ | tatra
pūrvarūpagateṣu caturthaḥ kriyākālaḥ ||
ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ
śophārbudagranthividradhivisarpaprabhṛtīnāṃ
pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca | tatra
pañcamaḥ kriyākālaḥ ||
ata ūrdhvameteṣāmavadīrṇānāṃ
braṇabhāvamāpannānāṃ ṣaṣṭhaḥ kriyākālaḥ
jvarātisāraprabhṛtīnāṃ ca dīrghakālānubandhaḥ |
tatrāpratikriyamāṇe 'sādhyatām upayānti ||
bhavanti cātra |
saṃcayaṃ ca prakopaṃ ca prasaraṃ sthānasaṃśrayam |
vyaktiṃ bhedaṃ ca yo vetti doṣāṇāṃ sa bhavedbhiṣak ||
saṃcaye 'pahṛtā doṣā labhante nottarā
gatīḥ |
te tūttarāsu gatiṣu bhavanti balavattarāḥ ||
sarvair bhāvais tribhir vā'pi
dvābhyāmekena vā punaḥ |
saṃsarge kupitaḥ kruddhaṃ doṣaṃ doṣo 'nudhāvati ||
saṃsarge yo garīyān syādupakramyaḥ sa vai
bhavet |
śeṣadoṣāvirodhena sannipāte tathaiva ca ||
vṛṇoti yasmāt rūḍhe 'pi vraṇavas tu na
naśyati |
ādehadhāraṇāttasmād draṇa ity ucyate budhaiḥ ||
iti suśrutasaṃhitāyāṃ sūtrashtāne
vraṇapraśnādhyāyo nāmaikaviṃśodhyāyaḥ
dvāviṃśatitamo 'dhyāyaḥ |
athāto vraṇāsrāvavijñānīyam adhyāyaṃ
vyākhyāsyamaḥ ||
yathovāca bhagavān dhanvantariḥ ||
tvaṅnāṃsasirāsnāyvasthisandhikoṣṭhamarmāṇītyaṣṭau
vraṇavastūni | atra sarvavraṇasanniveśaḥ ||
tatra ādyaikavastusanniveśī tvagbhedī
vraṇaḥ sūpacaraḥ śeṣāḥ svayamavaddīryamāṇā durupacārāḥ ||
tatrāyataś caturasro vṛttastripuṭaka iti
vraṇākṛtisamāsaḥ śeṣās tu vikṛtākṛtayo durupakramā bhavanti
||
sarva eva vraṇāḥ kṣipraṃ
saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ
anātmavatāmajñaiś copakrāntāḥ praduṣyanti pravṛddhatvāc ca
doṣāṇāṃ ||
tatrātisaṃvṛto 'tivivṛto 'tikaṭhino
'timṛdurutsanno 'vasanno 'tiśīto 'tyuṣṇaḥ
kṛṣṇaraktapītaśuklādīnāṃ varṇānām anyatamavarṇo bhairavaḥ
pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ
pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ
vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ
duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni |
tasya doṣocchrāyeṇa ṣaṭtvaṃ vibhajya yathāsvaṃ pratīkāre
prayateta ||
ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra
ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭeṣu bhinneṣu vidāriteṣu vā
salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca
māṃsagataḥ sadyaś chinnāsu sirāsu raktātipravṛttiḥ pakvāsu
ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanur
vicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca
snāyugataḥ snigdho ghanaḥ siṃghāṇakapratimaḥ saraktaś ca
asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā
doṣabhakṣitatvād asthi niḥsāraṃ śuktidhautamivābhāti āsrāvaś
cātra majjamiśraḥ sarudhiraḥ snigdhaś ca saṃdhigataḥ
pīḍyamāno na pravartate
ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś
ca sravati āsrāvaś cātra picchilo 'valambī
saphenapūyarudhironmathitaś ca koṣṭhagato
'sṛṅnūtrapurīṣapūyodakāni sravati marmagatas tvagādiṣv
avaruddhatvān nocyate |
tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ
pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasannibhatvāni
mārutādbhavanti pittād
gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasannibhatvāni
pittavadraktādativisratvaṃ ca
kaphānnavanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsannibhatvāni
sannipātānnārikelodakair
vārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti
||
ślokau cātra bhavataḥ |
pakvāśayādasādhyas tu pulākodakasannibhiḥ |
kṣārodakanibhaḥ srāvo varjyo raktāśayātsravan ||
āmāśayāt kalāyāmbhonibhaś ca
trikasandhijaḥ |
srāvānetān parīkṣyādau tataḥ karmācared bhiṣak ||
ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ
todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacum
cumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ
saṃbhavanti animittavividhavedanāprādurbhāvo vā muhurmuhur
yatrāgacchanti vedanāviśeṣāstaṃ vātikam iti vidyāt
oṣacoṣaparidāhadhūmāyanāni yatra gātramaṅgārāvakīrṇam iva
pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca
vedanāviśeṣāstaṃ paittikam iti vidyāt pittavadraktasamutthaṃ
jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ
stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikam iti vidyāt yatra
sarvāsāṃ vedanānām utpattis taṃ sānnipātikam iti vidyāt ||
ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ
bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya
nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti
raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍur iti śleṣmajasya
sarvavarṇopetaḥ sānnipātika iti ||
bhavati cātra |
na kevalaṃ vraṇeṣūkto vedanāvarṇasaṃgrahaḥ |
sarvaśophavikāreṣu vraṇaval lakṣayed bhiṣak ||
trayoviṃśatitamo 'dhyāyaḥ |
athātaḥ kṛtyākṛtyavidhim adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanantariḥ ||
tatra vayaḥsthānāṃ dṛḍhānāṃ prāṇavatāṃ
sattvavatāṃ ca sucikitsyā vraṇāḥekasmin vā puruṣe yatraitad
guṇacatuṣṭayaṃ tasya sukhasādhanīyatamāḥ | tatra
vayaḥsthānāṃ pratyagradhātutvād āśu vraṇā rohanti dṛḍhānāṃ
sthirabahumāṃsatvāc chastram avacāryamāṇaṃ
sirāsnāyvādiviśeṣān na prāpnoti prāṇavatāṃ
vedanābhighātāhārayantraṇādibhir na glānir utpadyate
sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati
tasmād eteṣāṃ sukhasādhanīyatamāḥ ||
ta eva viparītaguṇā
vṛddhakṛśālpaprāṇabhīruṣu draṣṭavyāḥ ||
sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakoṣodarajatrumukhābhyantarasaṃsthāḥ
sukharopaṇīyā vraṇāḥ ||
akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasandhibhāgagatāḥ
saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ
adhobhāgāś cordhvabhāganirvāhiṇo
romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api
cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam ||
kuṣṭhināṃ viṣajuṣṭānāṃ śoṣiṇāṃ
madhumehinām |
vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ cāpi vraṇe vraṇāḥ ||
avapāṭikāniruddhaprakaśasanniruddhagudajaṭharagranthikṣatakrimayaḥ
pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye
parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikā'ṣṭhīlā
dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca
dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś
ca yāpyāḥ ||
sādhyā yāpyatvam āyānti yāpyāś cāsādhyatāṃ
tathā |
ghnanti prāṇān asādhyās tu narāṇām akriyāvatām ||
yāpanīyaṃ vijānīyāt kriyā dhārayate tu
yam |
kriyāyāṃ tu nivṛttāyāṃ sadya eva vinaśyati ||
prāptā kriyā dhārayati yāpyavayādhitam
āturam |
prapatiṣyadivāgāraṃ viṣkambhaḥ sādhuyojitaḥ ||
ata ūrdhvam asādhyān vakṣyāmaḥ
māṃsapiṇḍavad udgatāḥ prasekino 'ntaḥpūyavedanāvanto
'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad
unnatamṛdumāṃsaprarohāḥ apare
duṣṭarudhirāsrāviṇastanuśītapicchilasrāviṇo vā madhyonnatāḥ
kecid avasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto
durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ
pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta
evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ
(ā.kṣīṇamāṃsānāṃ ca) sarvato gatayaś cāṇumukhā
māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ
kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo
'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle
yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau
vā yasyeti ||
bhavanti cātra |
vasāṃ medo 'tha majjānaṃ mastuluṅgaṃ ca yaḥ sravet |
āgantus tu vraṇaḥ sidhyen na sidhyed doṣasaṃbhavaḥ ||
amarmopahite deśe sirāsandhyasthivarjite
|
vikāro yo 'nuparyeti tad asādhyasya lakṣaṇam ||
krameṇopacayaṃ prāpya dhatūn anugataḥ
śanaiḥ |
na śakya unmūlayituṃ vṛddho vṛkṣa ivāmayaḥ ||
sa sthiratvān mahattvāc ca
dhātvanukramaṇena ca |
nihantyauṣadhavīryāṇi mantrān duṣṭagraho yathā ||
ato yo viparītaḥ syāt sukhasādhyaḥ sa
ucyate |
abaddhamūlaḥ kṣupako yadvad utpāṭane sukhaḥ ||
tribhir doṣair anākrāntaḥ śyāvauṣṭhaḥ
piḍakī samaḥ |
avedano nirāsrāvo vraṇaḥ śuddha ihocyate ||
kapotavarṇapratimā yasyāntāḥ
kledavarjitāḥ |
sthirāś cipiṭikāvanto rohatīti tam ādiśet ||
rūḍhavartmānam agranthim aśūnam arujaṃ
vraṇam |
tvaksavarṇaṃ samatalaṃ samyag rūḍhaṃ vinirdiśet ||
doṣaprakopād vyāyāmādabhighātādajīrṇataḥ
|
harṣāt krodhād bhayād vā 'pi vraṇo rūḍho 'pi dīryate ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
kṛtyākṛtyavidhirnāma trayoviṃśo 'dhyāyaḥ ||
caturviṃśatitamo 'dhyāyaḥ |
athāto vyādhisamuddeśīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
dvividhās tu vyādhayaḥ śastrasādhyāḥ
snehādikriyāsādhyāś ca | tatra śastrasādhyeṣu snehādikriyā
na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate
||
asmin punaḥ śāstre sarvatantrasāmānyāt
sarveṣāṃ vyādhīnāṃ yathāsthūlam avarodhaḥ kriyate |
prāgabhihitaṃ tadduḥkhasaṃyogā vyādhaya iti | tac ca duḥkhaṃ
trividhaṃ ādhyātmikaṃ ādhibhautikaṃ ādhidaivikam iti | tat
tu saptavidhe vyādhāv upanipatati | te punaḥ saptavidhā
vyādhayaḥ tad yathā ādibalapravṛttāḥ janmabalapravṛttāḥ
doṣabalapravṛttāḥ saṃghātabalapravṛttāḥ kālabalapravṛttāḥ
daivabalapravṛttāḥ svabhāvabalapravṛttā iti ||
tatrādibalapravṛttā ye
śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ
mātṛjāḥ pitṛjāś ca | janmabalapravṛttā ye māturapacārāt
paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te
'pi dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca |
doṣabalapravṛttā ya ātaṅkasamutpannā mithyāhārācārakṛtāś ca
te 'pi dvividhāḥ āmāśayasamutthāḥ pakvāśayasamutthāś ca |
punaś ca dvividhāḥ śārīrā mānasāś ca | ta ete ādhyātmikāḥ ||
saṃghātabalapravṛttā ya āgantavo
durbalasya balavadvigrahāt te 'pi dvividhāḥ śastrakṛtā
vyālakṛtāś ca | ete ādhibhautikāḥ ||
kālabalapravṛttā ye
śītoṣṇavātavarṣāprabhṛtinimittāḥ te 'pi dvividhāḥ
vyāpannartukṛtā avyāpannartukṛtāś ca |
daivabalapravṛttā ye devadrohādabhiśastakā
atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ
vidyudaśanikrtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ
saṃsargajā ākasmikāś ca | svabhāvabalapravṛttāḥ
kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ
kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ
aparirakṣaṇakṛtā akālakṛtāḥ | ete ādhidaivikāḥ | atra
sarvavyādhyavarodhaḥ ||
sarveṣāṃ ca vyādhīnāṃ vātapittaśleṣmāṇa
eva mūlaṃ talliṅgatvād dṛṣṭaphalatvād āgamāc ca | yathā hi
kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattva rajas tamāṃsi na vyatiricyante evam eva
kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitam avyatiricya
vātapittaśleṣmāṇo vartante | doṣadhātumalasaṃsargād
āyatanaviśeṣān nimittataś caiṣāṃ vikalpaḥ | doṣadūṣiteṣv
atyarthaṃ dhātuṣu saṃjñā kriyate rasajo 'yaṃ śoṇitajo 'yaṃ
māṃsajo 'yaṃ medojo 'yaṃ asthijo 'yaṃ majjajo 'yaṃ śukrajo
'yam vyādhir iti ||
tatra
annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo
rasadoṣajā vikārāḥ
kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo
'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ
gudamukhameḍhrapākāś ca adhimāṃsārbudārśo
'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo
māṃsadoṣajāḥ
granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo
medodoṣajāḥ adhyasthyadhidantāsthitodaśūlakunakhaprabhṭayo
'sthidoṣajāḥ
tamodarśanamūrcchābhramaparvasthūlamūlārurjanmanetrābhisyandaprabhṛtayo
majjadoṣajāḥ
klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca
taddoṣajāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttir vā
malāyatanadoṣāḥ indriyāṇām apravṛttir ayathā pravṛttir
vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni
caiṣāṃ pratirogaṃ vakṣyāmaḥ ||
bhavati cātra |
kupitānāṃ hi doṣāṇāṃ śarīre paridhāvatām |
yatra saṅgaḥ khavaiguṇyād vyādhis tatropajāyate ||
bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ
jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ
saṃśleṣaḥ syāt tarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ
athāpy anyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānām
anyatra liṅgaṃ na bhavatīti kṛtvā yad ucyate vātādayo
jvarādīnāṃ mūlānīti tan na | atrocyate doṣān pratyākhyāya
jvarādayo na bhavanti atha ca na nityaḥ saṃbandhaḥ yathā hi
vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti saty
apy ākāśe kadācin na bhavanti atha ca nimittatas tata
evotpattir iti taraṅgabudbudādayaś codakaviśeṣāḥ eva
vātādīnāṃ jvarādīnāṃ ca nāpy evam saṃśleṣo na paricchedaḥ
śāśvatikaḥ atha ca nimittata evotpattir iti ||
bhavati cātra |
vikāraparimāṇaṃ ca saṃkhyā caiṣāṃ pṛthak pṛthak |
vistareṇottare tantre sarvā bādhāś ca vakṣyate ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
vyādhisamuddeśīyo nāma caturviṃśo 'dhyāyaḥ ||
pañcaviṃśatitamo 'dhyāyaḥ |
athāto 'ṣṭavidhaśastrakarmīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ |
chedyā bhagandarā granthiḥ
ślaiṣmikastilakālakaḥ |
vraṇavartmārbudānyarśaś carmakīlo 'sthimāṃsagam ||
śalyaṃ jatumaṇirmāṃsasaṃghāto galaśuṇḍikā
|
srāyumāṃsasirākotho valmīkaṃ śataponakaḥ ||
adhruṣaś copadaṃśāś ca
māṃsakandyadhimāṃsakaḥ |
bhedyā vidradhayo 'nyatra sarvajād granthayastrayaḥ ||
ādito ye visarpāś ca vṛddhayaḥ savidārikāḥ
|
pramehapiḍakāśophastanarogāvamanthakāḥ ||
kumbhīkānuśayīnāḍyo vṛndau puṣkarikālajī |
prāyaśaḥ kṣudrarogāś ca puppuṭau tāludantajau ||
tuṇḍikerī gilāyuś ca pūrvaṃ ye ca
prapākiṇaḥ |
bastis tathā'śmarīhetormedojā ye ca kecana ||
lekhyāś catasro rohiṇyaḥ kilāsam
upajihvikā |
medojo dantavaidarbho granthir vartmādhijihvikā ||
arśāṃsi maṇḍalaṃ māṃsakandī māṃsonnatis
tathā |
vedhyāḥ sirā bahuvidhā
mūtravṛddhirdakodaram ||
eṣyā nāḍyaḥ saśalyāś ca vraṇā
unmārgiṇaś ca |
āhāryāḥ śarkarās tisro dantakarṇamalo 'śmarī ||
śalyāni mūḍhagarbhāś ca varcaś ca nicitaṃ gude |
srāvyā vidradhayaḥ pañca bhaveyuḥ
sarvajādṛte ||
kuṣṭhāni vāyuḥ sarujaḥ śopho yaś
caikadeśajaḥ |
pālyāmayāḥ ślīpadāni viṣajuṣṭaṃ ca śoṇitam ||
arbudāni visarpāś ca granthayaś cāditas
tu ye |
trayas trayaś copadaṃśāḥ stanarogā vidārikā ||
suṣiro galaśālūkaṃ kaṇṭakāḥ kṛmidantakaḥ
|
dantaveṣṭaḥ sopakuśaḥ śītādo dantapuppuṭaḥ ||
pittāsṛkkaphajāś cauṣṭhyāḥ kṣudrarogāś ca
bhūyaśaḥ |
sīvyā medaḥsamutthāś ca bhinnāḥ sulikhitā gadāḥ ||
sadyovraṇāś ca ye caiva
calasandhivyapāśritāḥ |
na kṣārāgniviṣair juṣṭā na ca mārutavāhinaḥ ||
nāntarlohitaśalyāś ca teṣu
samyagviśodhanam |
pāṃśuromanakhādīni calamasthi bhavec ca yat ||
ahṛtāni yato 'mūni pācayeyurbhṛśaṃ vraṇam
|
rujaś ca vividhāḥ kuryus tasmād etān viśodhayet ||
tato vraṇaṃ samunnamya sthāpayitvā
yathāsthitam |
sīvyet sūkṣmeṇa sūtreṇa valkenāśmantakasya vā ||
śaṇajakṣaumasūtrābhyāṃ snāyvā bālena vā
punaḥ |
mūrvāguḍūcītānair vā sīvyed vellitakaṃ śanaiḥ ||
sīvyed gophaṇikāṃ vā'pi sīvyed vā
tunnasevanīm |
ṛjugranthim atho vā'pi yathāyogam athāpi vā ||
deśe 'lpamāṃse sandhau ca sūcī
vṛttā'ṅguladvayam |
āyatā tryaṅgulā tryasrā māṃsale vā'pi pūjitā ||
dhanurvakrā hitā marmaphalakośodaropari |
ity etās trividhāḥ sūcīs tīkṣṇāgrāḥ susamāhitāḥ ||
kārayenmālatīpuṣpavṛntāgraparimaṇḍalāḥ |
nātidūre nikṛṣṭe vā sūcīṃ karmaṇi pātayet ||
dūrādrujo vraṇauṣṭhasya sannikṛṣṭe
'valuñcanam ||
atha kṣaumapicucchannaṃ susyūtaṃ pratisārayet |
priyaṅgvañjanayaṣṭyāhvarodhracūrnaiḥ
samantataḥ ||
śallakīphalacūrnṇair vā kṣaumadhyāmena vā
punaḥ |
tato vraṇaṃ yathāyogaṃ baddhvā+ācārikam ādiśet ||
etad aṣṭavidhaṃ karma samāsena
prakīrtitam |
cikitsiteṣu kārtsnyena vistaras tasya vakṣyate ||
hīnātiriktaṃ tiryak ca
gātracchedanamātmanaḥ |
etāś catasro 'ṣṭavidhe karmaṇi vyāpadaḥ smṛtāḥ |
ajñānalobhāhitavākyayoga
bhayapramohair aparaiś ca bhāvaiḥ |
yadā prayuñjīta bhiṣak kuśastraṃ
tadā sa śeṣān kurute vikārān ||
taṃ kṣāraśastrāgnibhir auṣadhaiś ca
bhūyo 'bhiyuñjānam ayuktiyuktam |
jijīviṣur dūrata eva vaidyaṃ
vivarjayed ugraviṣāhitulyam ||
tad eva yuktaṃ tv atimarmasandhīn
hiṃsyāt sirāḥ snāyum athāsthi caiva |
mūrkhaprayuktaṃ puruṣaṃ kṣaṇena
prāṇair viyuñjyādathavā kathaṃcit ||
bhramaḥ pralāpaḥ patanaṃ pramoho
viceṣṭanaṃ saṃlayanoṣṇate ca |
srastāṅgatā mūrcchanam ūrdhvavāta
s tīvrā rujo vātakṛtāś ca tās tāḥ ||
māṃsodakābhaṃ rudhiraṃ ca gacchet
sarvendriyārthoparamas tathaiva |
daśārdhasaṃkhyeṣv api hi kṣateṣu sāmānyato marmasu liṅgam
uktam ||
surendragopapratimaṃ prabhūtaṃ
raktaṃ sraved vai kṣatataś ca vāyuḥ |
karoti rogān vividhān yathoktāṃś
chinnāsu bhinnāsv athavā sirāsu ||
kaubjyaṃ śarīrāvayavāvasādaḥ
kriyāsv aśaktis tumulā rujaś ca |
cirād vraṇo rohati yasya cāpi
taṃ snāyuviddhaṃ manujaṃ vyavasyet ||
śophātivṛddhis tumulā rujaś ca
balakṣayaḥ parvasu bhedaśophau |
kṣateṣu sandhiṣv acalācaleṣu syāt
sandhikarmoparatiś ca liṅgam ||
ghorā rujo yasya niśādineṣu
sarvāsv avasthāsu na śāntir asti |
tṛṣṇā'ṅgasādau śvayathuś ca rukṣaḥ
tam asthividdhaṃ manujaṃ vyavasyet ||
yathāsvam etāni vibhāvayeyur
liṅgāni marmasv abhitāḍiteṣu |
sparśaṃ na jānāti vipāṇḍuvarṇo
yo māṃsamarmaṇy abhitāḍitaḥ syāt ||
ātmānamevātha jaghanyakārī śastreṇa yo
hanti hi karma kurvan |
tamātmāvānātmahanaṃ kuvaidyaṃ vivarjayed āyurabhīpsamānaḥ
||
tiryakpraṇihite śastre doṣāḥ
purvamudāhṛtāḥ |
tasmāt pariharan doṣān kuruyācchastranipātanam ||
mātaraṃ pitaraṃ putrān bāndhavānapi
cāturaḥ |
apyetānabhiśaṅketa vaidye viśvāsameti ca ||
visṛjatyātmanā+ātmānaṃ na cainaṃ
pariśaṅkate |
tasmāt putravadevainaṃ pālayed āturaṃ bhiṣak ||
dharmārthau kīrtim ity arthaṃ satāṃ
grahaṇam uttamam |
prāpnuyāt svargavāsaṃ ca hitamārabhya karmaṇā ||
karmaṇā kaścidekena dvābhyāṃ
kaścittribhis tathā |
vikāraḥ sādhyate kaścic caturbhir api karmabhiḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
'ṣṭavidhaśastrakarmaṇyo nāma pañcaviṃśo 'dhyāyaḥ ||
ṣaḍviṃśatitamo 'dhyāyaḥ |
athātaḥ pranaṣṭaśalyavijñānīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantiriḥ ||
śala śvala āśugamane dhātuḥ tasya śalyam
iti rūpam ||
tad dvividhaṃ śārīram āgantukaṃ ca ||
sarvaśarīrābādhakaraṃ śalyaṃ
tadihopadiśyata ity ataḥ śalyaśāstram ||
tatra śārīraṃ romanakhādi dhātavo 'nnamalā
doṣāś ca duṣṭāḥ āgantv api śārīraśalyavyatirekeṇa yāvanto
bhāvā duḥkham utpādayanti ||
adhikāro hi
lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva
viśasanārthopapannatvāllohasya lohānām api durvāratvād
aṇumukhatvād dūraprayojanakaratvāc ca śara evādhikṛtaḥ | sa
dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa
vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā
vyālamṛgapakṣivaktrasadṛśāś ca ||
sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā
pañcavidho gativiśeṣa ūrdhvam adho 'rvācīnas tiryag ṛjur iti
||
tāni vegakṣayāt pratighātād vā
tvagādiṣu vraṇavastuṣv avatiṣṭhante dhamanīsroto
'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu || 1931
ed. 1.26.10
tatra śalyalakṣaṇam ucyamānam upadhāraya | tat tu dvividhaṃ
sāmānyaṃ vaiśeṣikaṃ ca | śyāvaṃ piḍakācitaṃ
śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavad
unnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti |
sāmānyam etal lakṣaṇam uktam | vaiśeṣikaṃ tu tvaggate
vivarṇaḥ śopho bhavaty āyataḥ kaṭhinaś ca māṃsagate
śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā
coṣapākau ca peśyantarasthe 'py etad eva coṣaśophavarjaṃ
sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate
snāyujālotkṣepaṇaṃ saṃrambhaś cogrā ruk ca srotogate
srotasāṃ svakarmaguṇahāniḥ; dhamanīsthe saphenaṃ raktam
īrayann anilaḥ saśabdo nirgacchaty aṅgamardaḥ pipāsā
hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca
asthivivaragate 'sthipūrṇatā'sthitodaḥ saṃharṣo balavāṃś ca
sandhigate 'sthivacceṣṭoparamaś ca koṣṭhagata āṭopānāhau
mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate
marmaviddhāvac ceṣṭate | sūkṣmagatiṣu śalyeṣv etāny eva
lakṣaṇāny aspaṣṭāni bhavanti ||
mahānty alpāni vā śuddhadehānām
anulomasanniviṣṭāni rohanti viśeṣataḥ
kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu
doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni
punarbādhante ||
tatra tvakpranaṣṭe snigdhasvinnāyāṃ
mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho
vedanā vā bhavati tatra śalyaṃ vijānīyāt
styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇā+āśu
visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ
vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair
aviruddair āturam upapādayet karśitasya tu śithilībhūtam
anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā
janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣv
avasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe
khaṇḍacakrasaṃyukte yāne vyādhitam āropyāśu viṣame 'dhvani
yāyād yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt
asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ
bhṛśam upācared yatra saṃrambho vedanā vā bhavati tatra
śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn
prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra
saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt
marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ
bhavati ||
sāmānyalakṣaṇam api ca
hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair
jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair
vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā
bhavati tatra śalyaṃ jānīyāt ||
bhavanti cātra |
yasmiṃs todādayo deśo suptatā gurutā'pi ca |
ghaṭṭate bahuśo yatra srūyate tudyate 'pi ca ||
āturaś cāpi yaṃ deśam abhīkṣṇaṃ
parirakṣati |
saṃvāhyamāno bahuśas tatra śalyaṃ vinirdiśet ||
alpābādham aśūnaṃ ca nīrujaṃ nirupadravam
|
prasannaṃ mṛduparyantaṃ nirāghaṭṭamanunnatam ||
eṣaṇyā sarvato dṛṣṭvā yathāmārgaṃ
cikitsakaḥ |
prasārākuñcanān nūnaṃ niḥśalyam iti nirdiśet ||
asthyātmakaṃ bhajyate tu śalyamantaś ca
śīryate |
prāyo nirbhujyate śārṅgam āyasaṃ ceti niścayaḥ ||
vārkṣavaiṇavatārṇāni nirhrayante tu no
yadi |
pacanti raktaṃ māṃsaṃ ca kṣipram etāni dehinām ||
kānakaṃ rājataṃ tāmraṃ raitikaṃ
trapusīsakam |
cirasthānād vilīyante pittatejaḥpratāpanāt ||
svabhāvaśītā mṛdavo ye cānye 'pīdṛśā
matāḥ |
dravībhūtāḥ śarīre 'sminn ekatvaṃ yānti dhātubhiḥ ||
viṣāṇadantakeśāsthiveṇudārūpalāni tu |
śalyāni na viśīryante śarīre mṛnmayāni ca ||
dvividhaṃ pañcagatimattvagādivraṇavastuṣu
|
viśliṣṭaṃ vetti yaḥ śalyaṃ sa rājñaḥ kartum arhati ||
iti suśrtasaṃhitāyāṃ sūtrasthāne
pranaṣṭaśalyavijñānīyo nāma ṣaḍviṃśatitamo 'dhyāyaḥ ||
saptaviṃśatitamo 'dhyāyaḥ |
athātaḥ śalyāpanayanīyam adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
śalyaṃ dvividhamavabaddhamanavabaddhaṃ ca
||
tatra samāsenānavabaddhaśalyoddharaṇārthaṃ
pañcadaśa hetūn vakṣyāmaḥ | tad yathā svabhāvaḥ pācanaṃ
bhedanaṃ dāraṇaṃ pīḍanaṃ pramārjanaṃ nirdhmāpanaṃ vamanaṃ
virecanaṃ prakṣālanaṃ pratimarśaḥ pravāhaṇaṃ ācūṣaṇaṃ
ayaskānto harṣaś ceti ||
tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ
svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ
śalyamavidahyamānaṃ pācayitvā prakothā(ā.pā)ttasya
pūyaśoṇitavegād gauravād vā patati | pakvamabhidyamānaṃ
bhedayed dārayed vā | bhinnamanirasyamānaṃ pīḍanīyaiḥ
pīḍayet pāṇibhir vā | aṇūny akṣaśalyāni pariṣecanādhmāpanair
bālavastrapāṇibhiḥ pramārjayet |
āhāraśeṣaśleṣmahīnāṇuśalyāni śvasanotkāsanapradhamanair
nirdhamet | annaśalyāni vamanāṅgulipratimarśaprabhṛtibhiḥ |
virecanaiḥ pakvāśayagatāni | vraṇadoṣāśayagatāni
prakṣālanaiḥ | vātamūtrapurīṣagarbhasaṅgeṣu pravāhaṇamuktaṃ
| mārutodakasaviṣarudhiraduṣṭastanyeṣv ācūṣaṇam āsyena
viṣāṇair vā | anulomam anavabaddham akarṇam
analpavraṇamukham ayaskāntena | hṛdy avasthitam
anekakāraṇotpannaṃ śokaśalyaṃ harṣeṇeti ||
sarvaśalyānāṃ tu mahatām aṇūnāṃ vā dvāv
evāharaṇahetū bhavataḥ pratilomo 'nulomaś ca ||
tatra pratilomamarvācīnamānayet anulomaṃ
parācīnam || 1931 ed. 1.27.8
uttuṇḍitaṃ chitvā nirghātayecchedanīyamukham ||
chedanīyamukhānyapi
kukṣivakṣaḥkakṣāvaṃkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ
yathāmārgeṇa hastenaivāpahartuṃ prayateta ||
hastenāpahartum aśakyaṃ viśasya śastreṇa
yantreṇāpaharet ||
bhavati cātra |
śītalena jalenainaṃ mūrcchantam avasecayet |
saṃrakṣedasya marmāṇi muhur āśvāsayec ca tam ||
tataḥ śalyam uddhṛtya nirlohitaṃ vraṇaṃ
kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya
pradihya sarpirmadhubhyāṃ baddhvā+ācārikam upadiśet | (?
sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet
śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ
kuśādibhir baddhvā |)
hṛdayamabhito vartamānaṃ śalyaṃ
śītajalādibhir udvejitasyāpahared yathāmārgaṃ
durupaharamanyato 'pabādhyamānaṃ pāṭayitvoddharet ||
asthivivarapraviṣṭam asthividaṣṭaṃ
vā'vagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā
balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā
śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhaikataś cāsya
pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt
athainaṃ kaśayā tāḍayed yathonnamayan śiro vegena śalyam
uddharati dṛḍhāṃ vā vṛkṣaśākhām avanamya tasyāṃ pūrvavad
baddhvoddharet ||
adeśottuṇḍitamaṣṭhīlāśmamudgarāṇāmnyatamasya prahāreṇa
vicālya yathāmārgam eva yantreṇa ||
(? yantreṇa ) vimṛditakarṇāni
karṇavantyanābādhakaradeśottuṇḍitāni purastādeva ||
jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ
praveśyāgnitaptāṃ ca śalākāṃ tayā 'vagṛhya śītābhir adbhiḥ
pariṣicya sthirībhūtām uddharet ||
ajātuṣaṃ jatumadhūcchiṣṭapraliptayā
śalākayā pūrvakalpenetyeke || 1931 ed.
1.27.19
asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ
dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ākaṇṭhāt
pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā
sūtraṃ sahasā tvākṣipet mṛdunā vā
dantadhāvanakūrcakenāpaharet praṇudedvā'ntaḥ | kṣatakaṇṭhāya
ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā
madhuśarkarāvimiśram || 1931 ed. 1.27.20
udakapūrṇodaramavākśirasamavapīḍayed dhunīyādvāmayed vā
bhasmarāśau vā nikhanedāmukhāt || 1931 ed.
1.27.21
grāsaśalye tu kaṇṭhāsakte niḥśaṅkamanavabuddhaṃ skandhe
muṣṭinā'bhihanyāt snehaṃ madyaṃ pānīyaṃ vā pāyayet ||
bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ
prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ
phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya
śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ
vidadhyād iti ||
bhavanti cātra |
śalyākṛtiviśeṣāṃś ca sthānānyāvekṣya buddhimān |
tathā yantrapṛthaktvaṃ ca samyak śalyamathāharet ||
karṇavanti tu śalyāni duḥkhāhāryāṇi yāni
ca |
ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ ||
etair upāyaiḥ śalyaṃ tu naiva niryātyate
yadi |
matyā nipuṇayā vaidyo yantrayogaiś ca nirharet ||
śothapākau rujaś cogrāḥ kuryāc chalyam
anirhṛtam |
vaikalyaṃ maraṇaṃ cā'pi tasmād yatnād vinirharet ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
śalyāpanayanīyo nāma saptaviṃśatitamo 'dhyāyaḥ ||
aṣṭāviṃśatitamo 'dhyāyaḥ |
athāto viparītāviparītavraṇavijñānīyam
adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā
|
khyāpayanti bhaviṣyatvaṃ tathā riṣṭāni pañcatām ||
tāni saukṣmyāt pramādād vā tathaivāśu
vyatikramāt |
gṛhyante nodgatāny ajñair mumūrṣor na tv asaṃbhavāt ||
dhruvaṃ tu maraṇaṃ riṣṭe brāhmaṇais tat
kilāmalaiḥ |
rasāyanatapojapyatatparair vā nivāryate ||
nakṣatrapīḍā bahudhā yathā kālād vipacyate
|
tathaivāriṣṭapākaṃ ca bruvate bahavo janāḥ ||
asiddhim āpnuyāl loke pratikurvan
gatāyuṣaḥ |
ato 'riṣṭani yatnena lakṣayet kuśalo bhiṣak ||
gandhavarṇarasādīnāṃ viśeṣāṇāṃ svabhāvataḥ
|
vaikṛtaṃ yat tad ācaṣṭe vraṇinaḥ pakvalakṣaṇam ||
kaṭus tīkṣṇaś ca visraś ca gandhas tu
pavanādibhiḥ |
lohagandhis tu raktena vyāmiśraḥ sānnipātikaḥ ||
lājātasītailasamāḥ kiṃcidvisrāś ca
gandhataḥ |
jñeyāḥ prakṛtigandhāḥ syur ato 'nyad gandhavaikṛtam ||
madhyāgurvājyasumanaḥpadmacandanacampakaiḥ |
sagandhā divyagandhāś ca mumūrṣūṇāṃ vraṇāḥ smṛtāḥ ||
śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ
|
sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ ||
dhyāmakuṅkumakaṅkuṣṭhasavarṇāḥ
pittakopataḥ |
na dahyante na cūṣyante bhiṣak tān parivarjayet ||
kaṇḍūmantaḥ sthirāḥ śvetāḥ snigdhāḥ
kaphanimittataḥ |
dūyante vā'pi dahyante bhiṣak tān parivarjayet ||
kṛṣṇās tu ye tanusrāvā vātajā
marmatāpinaḥ |
svalpām api na kurvanti rujaṃ tān parivarjayet ||
kṣveḍanti ghurghurāyante jvalantīva ca ye
vraṇāḥ |
tvaṅmāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye ||
ye ca marmasvasaṃbhūtā bhavanty
atyarthavedanāḥ |
dahyante cāntaratyarthaṃ bahiḥ śītāś ca ye vraṇāḥ ||
dahyante bahir atyarthaṃ bhavanty antaś
ca śītalāḥ |
śaktidhvajarathā kuntavājivāraṇagovṛṣāḥ ||
yeṣu cāpy avabhāseran prāsādākṛtayas
tathā |
cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ ||
prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ |
pravṛddhapūyarudhirā vraṇā yeṣāṃ ca marmasu ||
kriyābhiḥ samyag ārabdhā na sidhyanti ca
ye vraṇāḥ |
varjayet tān bhiṣak prājñaḥ saṃrakṣannātmano yaśaḥ ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
viparītāviparītavraṇavijñānīyo nāmāṣṭaviṃśatitamo 'dhyāyaḥ
||
ekonatriṃśattamo 'dhyāyaḥ |
athāto viparītāviparītasvapnanidarśanīyam
adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
dūtadarśanasaṃbhāṣā veṣāś ceṣṭitam eva ca
|
ṛkṣaṃ velā tithiś caiva nimittaṃ śakuno 'nilaḥ ||
deśo vaidyasya vāgdehamanasāṃ ca
viceṣṭitam |
kathayanty āturagataṃ śubhaṃ vā yadi vā'śubham ||
pākhaṇḍāśramavarṇānāṃ sapakṣāḥ
karmasiddhaye |
ta eva viparītāḥ syur dūtāḥ karmavipattaye ||
napuṃsakaṃ strī bahavo naikakāryā asūyakāḥ
|
gardabhoṣṭrarathaprāptāḥ prāptā vā syuḥ paramparāḥ ||
vaidyaṃ ya upasarpanti dūtāste cāpi
garhitāḥ |
pāśadaṇḍāyudhadharāḥ pāṇḍuretaravāsasaḥ ||
ārdrajīrṇāpasavyaikamalinoddhvastavāsasaḥ
|
nyūnādhikāṅgā udvignā vikṛtā raudrarūpiṇaḥ ||
rūkṣaniṣṭhuravādāś cāpy
amāṅgalyābhidhāyinaḥ |
chindantas tṛṇakāṣṭhāni spṛśanto nāsikāṃ stanam ||
vastrāntānāmikākeśanakharomadaśāspṛśaḥ |
srotovarodhahṛdgaṇḍamūrdhoraḥkukṣipāṇayaḥ ||
kapālopalabhasmāsthituṣāṅgārakarāś ca ye
|
vilikhanto mahīṃ kiṃcin muñcanto loṣṭabhedinaḥ ||
tailakardamadigdhāṅgā raktasraganulepanāḥ
|
phalaṃ pakvam asāraṃ vā gṛhītvā'nyac ca tadvidham ||
nakhair nakhāntaraṃ vā'pi kareṇa caraṇaṃ
tathā |
upānaccarmahastā vā vikṛtavyādhipīḍitāḥ ||
vāmācārā rudantaś ca śvāsino vikṛtekṣaṇāḥ
|
yāmyāṃ diśaṃ prāñjalayo viṣamaikapade sthitāḥ ||
vaidyaṃ ya upasarpanti dūtās te cāpi
garhitāḥ |
dakṣiṇābhimukhaṃ deśe tvaśucau vā hutāśanam | ^
jvalayantaṃ pacantaṃ vā krūrakarmaṇi
codyatam ||
nagnaṃ bhūmau śayānaṃ vā vegotsargeṣu
vā'śucim |
prakīrṇākeśam abhyaktaṃ svinnaṃ viklavam eva vā ||
vaidyaṃ ya upasarpanti dūtās te cāpi
garhitāḥ |
vaidyasya paitrye daive vā kārye cotpātadarśane ||
madhyāhne cārdharātre vā sandhyayoḥ
kṛttikāsu ca |
ārdrāśleṣāmaghāmūlapūrvāsu bharaṇīṣu ca ||
caturthyāṃ vā navamyāṃ vā ṣaṣṭhyāṃ
sandhidineṣu ca |
vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ ||
svinnābhitaptā madhyāhne jvalanasya
samīpataḥ |
garhitāḥ pittarogeṣu dūtā vaidyamupāgatāḥ ||
ta eva kapharogeṣu karmasiddhikarāḥ
smṛtāḥ |
etena śeṣaṃ vyākhyātaṃ buddhvā saṃvibhajet tu tat ||
raktapittātisāreṣu prameheṣu tathaiva ca
|
praśasto jalarodheṣu dūtavaidyasamāgamaḥ ||
vijñāyaivaṃ vibhāgaṃ tu śeṣaṃ budhyeta
paṇḍitaḥ |
śuklavāsāḥ śucir gauraḥ śyāmo vā priyadarśanaḥ ||
svasyām jātau svagotro vā dūtaḥ
kāryakaraḥ smṛtaḥ |
goyānenāgatas tuṣṭaḥ pādābhyāṃ śubhaceṣṭitaḥ ||
smṛtimān vidhikālajñaḥ svatantraḥ
pratipattimān |
alaṅkṛto maṅgalavān dūtaḥ kāryakaraḥ smṛtaḥ ||
svasthaṃ prāṅmukham āsīnaṃ same deśe
śucau śucim |
upasarpati yo vaidyaṃ sa ca kāryakaraḥ smṛtaḥ ||
māṃsodakumbhātapatravipravāraṇagovṛṣāḥ |
śuklavarṇāś ca pūjyante prasthāne darśanaṃ gatāḥ ||
strī putriṇī savatsā gaur vardhamānam
alaṅkṛtā |
kanyā matsyāḥ phalaṃ cāmaṃ svastikaṃ modakā dadhi ||
hiraṇyākṣatapātraṃ vā ratnāni sumano
nṛpaḥ |
apraśānto 'nalo vājī haṃsaś cāṣaḥ śikhī tathā ||
brahmadundubhijīmūtaśaṅkhaveṇurathasvanāḥ
|
siṃhagovṛṣanādāś ca hreṣitaṃ gajabṛṃhitam ||
śastaṃ haṃsarutaṃ nṝṇāṃ kauśikaṃ caiva
vāmataḥ |
prasthāne yāyinaḥ śreṣṭhā vācaś ca hṛdayaṅgamāḥ ||
patrapuṣpaphalopetān sakṣīrānnīrujo
drumān |
āśritā vā nabhoveśmadhvajatoraṇavedikāḥ ||
dikṣu śāntāsu vaktāro madhuraṃ pṛṣṭhato
'nugāḥ |
vāmā vā dakṣiṇā vā'pi śakunāḥ karmasiddhaye ||
śuṣke 'śanihate 'patre vallīnaddhe
sakaṇṭake |
vṛkṣe 'thavā'śmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu ||
caityavalmīkaviṣamasthitā
dīptakharasvarāḥ |
purato dikṣu dīptāsu vaktāro nārthasādhakāḥ ||
punnāmānaḥ khagā vāmāḥ strīsaṃjñā
dakṣiṇāḥ śubhāḥ |
dakṣiṇād vāmagamanaṃ praśastaṃ śvaśṛgālayoḥ | ^
vāmaṃ nakulacāṣāṇāṃ nobhayaṃ
śaśasarpayoḥ ||
bhāsakauśikayoś caiva na praśastaṃ
kilobhayam |
darśanaṃ vā rutaṃ cāpi na godhākṛkalāsayoḥ ||
dūtair aniṣṭais tulyānāmaś castaṃ
darśanaṃ nṛṇām |
kulatthatilakārpāsatuṣapāṣāṇabhasmanām ||
pātraṃ neṣṭaṃ
tathā'ṅgāratailakardamapūritam |
prasannetaramadyānāṃ pūrṇaṃ vā raktasarṣapaiḥ ||
śavakāṣṭhapalāśānāṃ śuṣkāṇāṃ pathi
saṅgamāḥ |
neṣyante patitāntasthadīnāndharipavas tathā ||
mṛduḥ śīto 'nukūlaś ca sugandhiś cānilaḥ
śubhaḥ |
kharoṣṇo 'niṣṭagandhaś ca pratilomaś ca garhitaḥ ||
granthyarbudādiṣu sadā chedaśabdas tu
pūjitaḥ |
vidradhyudaragulmeṣu bhedaśabdas tathaiva ca ||
raktapittātisāreṣu ruddhaśabdaḥ
praśasyate |
evaṃ vyādhiviśeṣeṇa nimittam upadhārayet ||
tathaivākruṣṭahākaṣṭamākrandaruditasvanāḥ
|
chardyāṃ vātapurīṣāṇāṃ śabdo vai gardabhoṣṭrayoḥ ||
pratiṣiddhaṃ tathā bhagnaṃ kṣutaṃ
skhalitam āhatam |
daurmanasyaṃ ca vaidyasya yātrāyāṃ na praśasyate ||
praveśe 'py etad uddeśād avekṣyaṃ ca
tathā+āture |
pratidvāraṃ gṛhe vā'sya punaretanna gaṇyate ||
keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ |
khaṭvordhvapādā madyāpo vasā tailaṃ tilāstṛṇam ||
napuṃsakavyaṅgabhagnanagnamuṇḍāsitāmbarāḥ
|
prasthāne vā praveśe vā neṣyante darśanaṃ gatāḥ ||
bhāṇḍānāṃ saṃkarasthānāṃ sthānāt
saṃcaraṇaṃ tathā |
nikhātotpāṭanaṃ bhaṅgaḥ patanaṃ nirgamas tathā ||
vaidyāsanāvasādo vā rogī vā
syādadhomukhaḥ |
vaidyaṃ saṃbhāṣamāṇo 'ṅgaṃ kuḍyamā staraṇāni vā ||
pramṛjyādvā dhunīyād vā karau pṛṣṭhaṃ
śiras tathā |
hastaṃ cākṛṣya vaidyasya nyasec chirasi corasi ||
yo vaidyamunmukhaḥ pṛcchedunmārṣṭi
svāṅgamāturaḥ |
na sa sidhyati vaidyo vā gṛhe yasya na pūjyate ||
bhavane pūjyate vā'pi yasya vaidyaḥ sa
sidhyati |
śubhaṃ śubheṣu dūtādiṣv aśubhaṃ hy aśubheṣu ca ||
āturasya dhruvaṃ tasmād dūtādīn lakṣayed
bhiṣak |
svapnān ataḥ pravakṣyāmi maraṇāya śubhāya ca ||
suhṛdo yāṃ ś ca paśyanti vyādhito vā
svayaṃ tathā |
snehābhyaktaśarīras tu karabhavyālagardabhaiḥ ||
varāhair mahiṣair vā'pi yo
yāyāddakṣiṇāmukhaḥ |
raktāmbaradharā kṛṣṇā hasantī muktamūrdhajā ||
yaṃ vā karṣati baddhvā strī nṛtyantī
dakṣiṇāmukham |
antāvasāyibhir yo vā+ākṛṣyate dakṣiṇāmukhaḥ ||
pariṣvajeran yaṃ vā'pi pretāḥ pravrajitās
tathā |
muhur āghrāyate yas tu śvāpadair vikṛtānanaiḥ ||
piben madhu ca tailaṃ ca yo vā paṅke
'vasīdati |
paṅkapradigdhagātro vā pranṛtyet prahasettathā ||
nirambaraś ca yo raktāṃ dhārayec chirasi
srajam |
yasya vaṃśo nalo vā'pi tālo vorasi jāyate ||
yaṃ vā matsyo grased yo vā jananīṃ
praviśen naraḥ |
parvatāgrāt pated yo vā śvabhre vā tamasā+āvṛte ||
hriyate srotasā yo vā yo vā mauṇḍyam
avāpnuyāt |
parājīyeta badhyeta kākādyair vā'bhibhūyate ||
patanaṃ tārakādīnāṃ praṇāśaṃ dīpacakṣuṣoḥ
|
yaḥ paśyed devatānāṃ ca (ā.vā) prakampam avanes tathā ||
yasya chardir vireko vā daśanāḥ
prapatanti vā |
śālmalīṃ kiṃśukaṃ yūpaṃ valmīkaṃ pāribhadrakam ||
puṣpāḍhyaṃ kovidāraṃ vā citāṃ vā yo
'dhirohati |
kārpāsatailapiṇyākalohāni lavaṇaṃ tilān ||
labhetāśnīta vā pakvam annaṃ yaś ca pibet
surām |
svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyum ṛcchati ||
yathāsvaṃ prakṛtisvapno vismṛto vihatas
tathā |
cintākṛto divā dṛṣto bhavanty aphaladās tu te ||
jvaritānāṃ śunā sakhyaṃ kapisakhyaṃ tu
śoṣiṇām |
unmāde rākṣasaiḥ pretair apasmāre pravartanam ||
mehātisāriṇāṃ toyapānaṃ snehasya
kuṣṭhinām |
gulmeṣu sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji ||
śaṣkulībhakṣaṇaṃ chardyāmadhvā
śvāsapipāsayoḥ |
haridraṃ bhojanaṃ vā'pi yasya syāt pāṇḍurogiṇaḥ ||
raktapittī pibed yas tu śoṇitaṃ sa
vinaśyati |
svapnānevaṃvidhān dṛṣṭvā prātarutthāya yatnavān ||
dadyānmāṣāṃstilāṃllohaṃ viprebhyaḥ
kāñcanaṃ tathā |
japec cāpi śubhān mantrān gāyatrīṃ tripadāṃ tathā ||
dṛṣṭvā tu prathame yāme svapyād dhyātvā
punaḥ śubham |
japedvā'nyatamaṃ vede brahmacārī samāhitaḥ ||
devatāyatane caiva vasedrātritrayaṃ tathā
|
viprāṃś ca pūjayennityaṃ duḥsvapnāt pravimucyate ||
ata ūrdhvaṃ pravakṣyāmi praśastaṃ
svapnadarśanam |
devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān ||
samiddham agniṃ sādhūṃś ca nirmalāni
jalāni ca |
paśyet kalyāṇalābhāya vyādher apagamāya ca ||
māṃsaṃ matsyān srajaḥ śvetā vāsāṃsi ca
phalāni ca |
labhante dhanalābhāya vyādher apagamāya ca ||
mahāprāsādasaphalavṛkṣavāraṇaparvatān |
āroheddravyalābhāya vyādherapagamāya ca ||
nadīnadasamudrāṃś ca kṣubhitān
kaluṣodakān |
taret kalyāṇalābhāya vyādher apagamāya ca ||
urago vā jalauko vā bhramaro vā'pi yaṃ
daśet |
ārogyaṃ nirdiśettasya dhanalābhaṃ ca buddhimān ||
evaṃrūpān śubhān svapnān yaḥ paśyed
vyādhito naraḥ |
sa dīrghāyur iti jñeyas tasmai karma samācaret ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
viparītāviparītasvapnanidarśanīyo nāmaikonatriṃśattamo
'dhyāyaḥ ||
triṃśattamo 'dhyāyaḥ |
athātaḥ pañcendriyārthavipratipattim
adhyāyaṃ vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
śarīraśīlayor yasya prakṛter vikṛtir
bhavet |
tat tva riṣṭaṃ samāsena vyāsatas tu nibodha me ||
śṛṇoti vividhān śabdān yo divyānām
abhāvataḥ |
samudrapurameghānām asaṃpattau ca niḥsvanān ||
tān svanānnāvagṛhṇāti manyate
cānyaśabdavat |
grāmyāraṇyasvanāṃś cāpi viparītān śṛṇoti ca ||
dviṣacchabdeṣu ramate suhṛcchabdeṣu
kupyati |
na śṛṇoti ca yo 'kasmāttaṃ bruvanti gatāyuṣam ||
yas tūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca
śītavat |
saṃjātaśītapiḍako yaś ca dāhena pīḍyate ||
uṣṇagātro 'timātraṃ ca yaḥ śītena
pravepate |
prahārān nābhijānāti yo 'ṅgacchedamathāpi vā ||
pāṃśunevāvakīrṇāni yaś ca gātrāṇi manyate
|
varṇānyatā vā rājyo vā yasya gātre bhavanti hi ||
snātānuliptaṃ yaṃ cāpi bhajante
nīlamakṣikāḥ |
sugandhirvā'ti yo 'kasmāt taṃ bruvanti gatāyuṣam ||
viparītena gṛhṇāti rasān yaś copayojitān
|
upayuktāḥ kramādyasya rasā doṣābhivṛddhaye ||
yasya doṣāgnisāmyaṃ ca kuryur
mithyopayojitāḥ |
yo vā rasān na saṃvetti gatāsuṃ taṃ pracakṣate ||
sugandhaṃ vetti durgandhaṃ durgandhasya
sugandhitām |
gṛhṇīte vā 'nyathā gandhaṃ śānte dīpe ca nīrujaḥ ||
yo vā gandhān na jānāti gatāsuṃ taṃ
vinirdiśet |
dvandvānyuṣṇahimādīni kālāvasthā diśas tathā ||
viparītena gṛhṇāti bhāvān anyāṃś ca yo
naraḥ |
divā jyotīṃṣi yaś cāpi jvalitānīva paśyati ||
rātrau sūryaṃ jvalantaṃ vā divā vā
candravarcasam |
ameghopaplave yaś ca śakracāpataḍidguṇān ||
taḍittvato 'sitān yo vā nirmale gagane
ghanān |
vimānayānaprāsādair yaś ca saṃkulamambaram ||
yaś cānilaṃ mūrtimantam antarikṣaṃ ca
paśyati |
dhūmanīhāravāsobhir āvṛtām iva medinīm ||
pradīptam iva lokaṃ ca yo vā plutam
ivāmbhasā |
bhūmim aṣṭāpadākārāṃ lekhābhir yaś ca paśyati ||
na paśyati sanakṣatrāṃ yaś cā devīm
arundhatīm |
dhruvam ākāśagaṅgāṃ vā taṃ vadanti gatāyuṣam ||
jyotsnādarśoṣṇatoyeṣu chāyāṃ yaś ca na
paśyati |
paśyaty ekāṅgahīnāṃ vā vikṛtāṃ vā'nyasattvajām ||
śvakākakaṅkagṛdhrāṇāṃ pretānāṃ
yakṣarakṣasām |
piśācoraganāgānāṃ bhūtānāṃ vikṛtām api ||
yo vā mayūrakaṇṭhābhaṃ vidhūmaṃ vahnim
īkṣate |
āturasya bhaven mṛtyuḥ svastho vyādhim āvāpnuyāt ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
pañcendriyārthavipratipattir nāma triṃśo 'dhyāyaḥ ||
ekatriṃśattamo 'dhyāyaḥ |
athātaś chāyāvipratipattim adhyāyaṃ
vyākhyāsyāmaḥ ||
yathovāca bhagavān dhanvantariḥ ||
śyāvā lohitikā nīlā pītikā vā'pi mānavam |
abhidravanti yaṃ chāyāḥ sa parāsur asaṃśayam ||
hrīr apakramate yasya
prabhādhṛtismṛtiśriyaḥ |
akasmād yaṃ bhajante vā sa parāsur asaṃśayam ||
yasyādharauṣṭhaḥ patitaḥ kṣiptaś cordhvaṃ
tathottaraḥ |
ubhau vā jāmbavābhāsau durlabhaṃ tasya jīvitam ||
āraktā daśanā yasya śyāvā vā syuḥ patanti
vā |
khañjanapratimā vā'pi taṃ gatāyuṣam ādiśet ||
kṛṣṇā stabdhā'valiptā vā jihvā śūnā ca
yasya vai |
karkaśā vā bhavedyasya so 'cirād vijahāty asūn ||
kuṭilā sphuṭitā vā'pi śuṣkā vā yasya
nāsikā |
avasphūrjati magnā vā na sa jīvati mānavaḥ ||
saṃkṣipte viṣame stabdhe rakte sraste ca
locane |
syātāṃ vā prasrute yasya sa gatāyurnaro dhruvam ||
keśāḥ sīmantino yasya saṃkṣipte vinate
bhruvau |
lunanti cākṣipakṣmāṇi so 'cirādyāti mṛtyave ||
nāharaty annam āsyasthaṃ na dhārayati yaḥ
śiraḥ |
ekāgradṛṣṭir mūḍhātmā sadyaḥ prāṇān jahāti saḥ ||
balavān durbalo vā'pi saṃmohaṃ yo
'dhigacchati |
utthāpyamāno bahuśastaṃ pakvaṃ bhiṣagādiśet ||
uttānaḥ sarvadā śete pādau vikurute ca
yaḥ |
viprasāraṇaśīlo vā na sa jīvati mānavaḥ ||
śītapādakarocchvāsaś chinnocchvāsaś ca yo
bhavet |
kākocchvāsaś ca yo martyas taṃ dhīraḥ parivarjayet ||
nidrā na chidyate yasya yo vā jāgarti
sarvadā |
muhyed vā vaktukāmaś ca pratyākhyeyaḥ sa jānatā ||
uttarauṣṭhaṃ ca yo lihyād utkārāṃś ca
karoti yaḥ |
pretair vā bhāṣate sārdhaṃ pretarūpaṃ tam ādiśet ||
svebhyaḥ saromakūpebhyo yasya raktaṃ
pravartate |
puruṣasyāviṣārtasya sadyo jahyāt sa jīvitam ||
vātāṣṭhīlā tu hṛdaye yasyor dhvam
anuyāyinī |
rujā'nnavidveṣakarī sa parāsur asaṃśayam ||
ananyopadravakṛtaḥ śophaḥ pādasamutthitaḥ
|
puruṣaṃ hanti nārīṃ tu mukhajo guhyajo dvayam ||
atisāro jvaro hikkā chardiḥ
śūnāṇḍameḍhratā |
śvāsinaḥ kāsino vā'pi yasya taṃ kṣīṇam ādiśet ||
svedo dāhaś ca balavān hikkā śvāsaś ca
mānavam |
balavantam api prāṇair viyuñjanti na saṃśayaḥ ||
śyāvā jihvā bhaved yasya savyaṃ cākṣi
nimajjati |
mukhaṃ ca jāyate pūti yasya taṃ parivarjayet ||
vaktram āpūryate 'śrubhiḥ svidyataś
caraṇāv ubhau |
cakṣuś cākulatāṃ yāti yamarāṣṭraṃ gamiṣyataḥ ||
atimātraṃ laghūni syur gātrāṇi gurukāṇi
vā |
yasyākasmāt sa vijñeyo gantā vaivasvatālayam ||
paṅkamatsyavasātailaghṛtagandhāṃś ca ye
narāḥ |
mṛṣṭagandhāṃś ca ye vānti gantāras te yamālayam ||
yūkā lalāṭam āyānti baliṃ nāśnanti
vāyasāḥ |
yeṣāṃ vā'pi ratir nāsti yātāras te yamālayam ||
jvarātisāraśophāḥ syur
yasyānyonyāvasādinaḥ |
prakṣīṇabalamāṃsasya nāsau śakyaś cikitsitum ||
kṣīṇasya yasya kṣuttṛṣṇe hṛdyair miṣṭair
hitais tathā |
na śāmyato 'nnapānaiś ca tasya mṛtyur upasthitaḥ ||
pravāhikā śiraḥśūlaṃ koṣṭhaśūlaṃ ca
dāruṇam |
pipāsā balahāniś ca tasya mṛtyur upasthitaḥ ||
viṣameṇopacāreṇa karmabhiś ca purākṛtaiḥ
|
anityatvāc ca jantūnāṃ jīvitaṃ nidhanaṃ vrajet ||
pretā bhūtāḥ piśācāś ca rakṣāṃsi
vividhāni ca |
maraṇābhimukhaṃ nityam upasarpanti mānavam ||
tāni bheṣajavīryāṇi pratighnanti
jighāṃsayā |
tasmān moghāḥ kriyāḥ sarvā bhavanty eva gatāyuṣām ||
iti suśrutasaṃhitāyāṃ sūtrasthāne
chāyāvipratipattirnāmaikatriṃśattamo 'dhyāyaḥ ||