MS Kathmandu KL 699: Sūtrasthāna 1-31
Published in by in .
- Kaiser Library
- Kathmandu, Nepal
- Known as: 699.
- Siglum: K
A palm-leaf manuscript written in old Nepalese
script.
More ▾
Title |
Suśrutasaṃhitā |
Author |
Suśruta |
Physical description |
Language/Script |
Sanskrit in Nepalese
script.
-
śa and sa
not distinguished.
-
ba and va
not distinguished.
-
|
Format |
pothi |
Material |
palm-leaf |
Hand |
- (sole) Newa script in ink black.
|
History |
Date of production |
M Saṃvat 301 (878
CE). |
Place of origin |
|
L
𑑊 upadiśyate tra kasmai kiṃ varṇyatām iti 𑑍𑑚 tam uvāca bhūyo
smākaṃ
(From folio 1v)
L
𑑊 namaḥ kamalahastāya ||
athāto vedotpattim
āadhyāyaṃ
vyākhyāsyāmaḥ|
athac khalu bhagavantam amaravaram
ṛṣigaṇaparivṛttam āśramasthaṃ kāśirājaṃ divodāsam
dhanvantarim aupadhenavaḥ
vaitaraṇorabhra puṣkalāvata kacravīra gopurarakṣita bhoja suśruta prabhṛtaya ūcu
bhagavacchārīramānasāgantu
bhi... vyādhibhir vi...⸤dhavedanābhighātopadrutāṃ sanāthān
anāthavad viceṣṭamānān vikrośata.......ś ca
mānavān am
acbhisamīkṣya manasi naḥ pīḍābhavat
teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca
prāṇayātrārtham āyuśvedam icchāmac upadiśyamānam atrāyattam
aihikam āmuṣmikañ ca śreyas tad bhagavantam
upasannā sma śiṣyatve⸤
tān uvāca bhagavān svāgatam vaḥ sarva evāmīmāṃsyā a
dhyā
pyāś ca bhavaṃto vatsāḥ |
iha khalv ācyurvedo nāma yam upāṅgam
atharvavedasyoktam anutpādyaiva ca prajāḥ ślokaśatasahasram adhyāyasahasrañ ca
kṛtavān svayambhūr aclpāyuṣkālpamedhastvañ cālokya narāṇām
bhūyo 'ṣṭadhā praṇītavān tad yathā |
śalyaṃ śālākyaṃ kā...⸤cikitsā bhūtavidyā
kaumārabhṛtyam agadatantraṃ rasāyanatantraṃ
vyājīkaraṇatantram iti | .......c
sya pratyekāṅgalakṣaṇasamāsas
tatra śaṃlyan nāma vividha tṛṇa kāṣṭha pāṣāṇa pāṃsu loha loṣṭāsthi bāla nakha pūyāsrāva ducṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ
yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca ṣaṣṭyābhidh...⸤nair iti |
śālākyatantran nāmordhvajatrugatānāṃ vikārāṇāṃ
śravaṇanayanavadanaghrāṇādisaṃc...sthitānāṃ vikārāṇām upaśamakaraṇārthaṃ
kāyacikītsā
nāma sarvaśarīrāvasthitānāñ ca vyādhīnām upaśamakaraṇārthaṃ
jvacraśophagulmaraktapittonmādāpasmārapramehātisārādīnāñ ca
|
bhūtavidyā nāma deva✗gandharva.......⸤kṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ
śāntikarmabaliharaṇādigrachopaśamanārthaṃ |
kaumārabhṛtyan nāma
kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthitānāñ ca
vyādhīcnām upaśamakaraṇārthaṃ |
agadatantran nāma
sarpakīṭadaṣṭaviṣavyañjanārthaṃ
vividhaviṣavego...
⸤śamanārthañ ca ||
rasāyanatantran nāma va.........................paśamakaraṇārthacñ ca
|
vyājīkaraṇatantran nāma svalpaduṣṭakṣīṇaviśuṣkaretasāṃ
śukrāpyāyanaprasādopacayajanananimittaṃ praharṣajanancārthañ
ca |
evam ayam āyurvedo 'ṣṭāṅga upadiśyate 'tra kasmai ki.............
L⸤[śalyajñānam+m alaṃkṛ+ upadiśatu
bhagavān iti ]
...
.............................
[...............]kaṃ sarveṣām evaickamatīnāṃ matam abhisamīkṣya suśruto bhagavantam prakṣyaty
asyopadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ |
iha khalv āyurvedaprayojanaṃ
vyādhyupasṛṣṭasya vyādhiparimokṣaḥ svasthara⸤kṣaṇañ
cāyur asmin viṃdanty
anena vāyur vindyata ity
āyurvedas tasyāṅgavaram āgamapratyakṣācnunāmānopamānair aviruddham
ucyamānam upadhārayadhvam |
etad dhy aṅgaṃ prathamaṃ pradhānaṃ prāg
abhihitatvād vraṇasaṃrohaṇakaratvācd
yajñaśiraḥpradhānasandhānāc ca śrūyate hi
yathā
purā rudreṇa śiraś chinnam aśvibhyāṃ punaḥ sandhitam i⸤ty
aṣṭānām api cāyurvedatantrāṇām etad evādhikam
āśu
kriyākaraṇād yantraśastrakṣārāgnicpraṇidhānāt
sarvatantrasāmānyāc ca |
tad idaṃ śāśvataṃ puṇyaṃ svargaya
yaśasyam āyuṣyaṃ vṛttikarañ ca |
tad brahmā provāca tat prajāpactir adhijage
tasmād aśvināv aśvibhyām indraḥ indrād aḥaṃ mayā tv iha pradeyam
arthibhyaḥ prajā⸤hitahetoḥ |bhavanti
cātra|
bhavati cātra || ahaṃ hi
dhanvantarir ādidevo jarārujāmṛtyuharo marāṇāṃ |
...clyam mahac chāstravaraṃ gṛhītvā prāpto
smi gāṃ bhūya ihopadeṣṭuṃ ||
tatrāsmin śāstre pañcamahābhūtaśarīrisamavāyaḥc
puruṣa ity ucyate | tasmin
kriyā so 'dhiṣṭhānaṃ kasmāt lokadvaividhyāl loko hi dvividhan
sthāvaro⸤ jaṅgamaś ca dvividhātmaka evāgneyaḥ
saumyaś ca tadbhūyastvāt pañcātmako vā | tatra caturvidhoc
bhūtagrāmaḥ saṃsvedajādrijajarāyujāṇḍajasaṃjñās tasmis
puruṣaḥ pradhānas tasyopakaraṇam anyat tasmāt puruṣo
'dhiṣṭhānac
tadduḥkhasaṃyogā vyādhaya ity ucyante
te caturvidhā āgantavaḥ śārīrā mānasā
svābhāvi⸤kāś ceti |
teṣv āgantavo 'bhighātanimittā
śārīrās tv annamūlā
vātapittakaphaśoṇitavaiṣacmyanimittāḥ
mānasās tu
krodhāśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalobhādaya
icchādveṣanimittāḥc
svābhāvikās tu
kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ
ta ete manaḥśarīrādhi.......⸤ bhavanti |
teṣāṃ
lekhanabṛmhaṇasaṃśodhanasaṃśamanāhārācārāḥ
samyak prayuktā nigrachahetavo bhavanti
prāṇināṃ punar mūlam āhāro balavarṇaujasāñ ca
sa ṣaṭsu raseṣv āyattarasāḥ punar dravyāśrayinacḥ dravyāṇi
punar oṣadhyaḥ | tā dvividhā | sthāvarā jaṅgamāś ca |
tāsāṃ sthāvarāś caturvidhā
L⸤vanaspatayo vṛkṣā
oṣadhyo vīrudha iti | tāsv apuṣpā phalavantyo vanaspatayaḥ |
puṣpaphaclo ye tā vṛkṣāḥ | phalapākaniṣṭhās tv oṣadhyaḥ | pratānava... vīrudha iti ||
jaṅgamāḥ khalv api catuvidhā |
jarāyujāc...jasa...svedajodbhidāḥ | iti | teṣām
paśumanuṣyavyālādayo jarāyujāḥ | .............⸤sṛpa
sarpā
s tv aṇḍajāḥ | kṛmi kuntha pipīlikā prabhṛtayaḥ saṃsvedajāḥ |
indragopakamaṇḍūkacprabhṛtayaś codbhidāḥ |
tatra sthāvarebhyas
tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasvarasāḥ
prayojanavantaḥ | jacṅgamebhyaś carmaromanakharudhirādayaḥ ||
pārthivas
tu suvarṇṇarajatādayaḥ ||
kālakṛtās tu⸤
pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣāsu samplavāḥ |
kālaviśeṣās tu
nicmeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ
|
svabhāvata eva doṣāṇāṃ
sañcayaprakopocpaśamapratīkārahetavo bhavanti |
prayojanavantaś ca ||
bhavanti cātra||
śārīrāṇāṃ vikārāṇām e⸤ṣa vargaś catuvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ ||
āgantavas tu ye rocgās te dvidhā nipatanti ha|
manasy anye śarīre ca teṣān tu dvividhā kriyā ||
śarīrapatitānāṃ tu śārīravad upakramaḥ |
mānacsānān tu śabdādir iṣṭo vargaḥ sukhāvahaḥ ||
evam etat puruṣo vyādhir auṣadhaṃ kriyā kā⸤la iti samāsena catuṣṭayaṃ vyākhyātam bhavati | tatra
puruṣagrahaṇāt tatsaṃbhavadravyasamūhoc bhūtādir uktaḥ |
tadaṅgapratyaṅgavikalpāś ca |
tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ vyādhigrahaṇād
vātapittakaphaśoṇictasannipātāgantusvabhāvanimittāḥ sarva eva
vyādhayo vyākhyātā bhavanti | oṣadhagrahaṇād dra⸤vyarasaguṇavīryavipākānām ādeśaḥ | kriyāgrahaṇāt snehādīni
cchedyādīni ca karmācṇy upadiṣṭāni bhavanti | kālagrahaṇāt
sarva eva kriyākālādeśaḥ ||
bhavati cātra
/> bījañ cikitsitasyaitat samāsena prakīrtictam |
saviṃśam adhyāyaśatam asya
vyākhyā
bhaviṣyati ||
tac ca viṃśam adhyāyaśataṃ pañcasu sthāneṣu⸤ ceti || tatra ślokasthānanidānaśārī .........................ibhajya uttare
vakṣyāmacḥ ||
bhavati cātra |
svayambhuvā proktam idaṃ sanātanam
paṭhet tu yaḥ kāśipatiprakāśitam |
sa puṇyakarmā bhuvi pūjito nṛpair
asuckṣaye śakrasalokatām iyād iti ||❈
(From folio 2v7c)
athātaḥ śiṣyopanayanīyam adhyāyaṃ L⸤vyākhyāsyāmaḥ ||
vrāhmaṇakṣatriyavaisyānām anyatamam anvayaḥ |
vayaḥ.............ra vinaya śaktic vala medhā dhṛti smṛti pratipattiyuktaṃ tanu jihvauṣṭha dantāgram ṛjuvaktrākṣināsaṃ
prasannacittavākceṣṭaṃ kleśasahacñ ca śiṣyam upanayet |
sa hi guṇavān tasmai deyam ato viparītaguṇaṃ nopanayet |⸤
śūdram api guṇavantam anupanītam adhyāpayed ity
eke | upanayanīyan tu brāhmaṇaṃ praśacsteṣu
tithikaraṇamuhūrttanakṣatreṣu praśastāyān diśi śucau deśe
gocarmamātraṃ sthaṇḍilam upalipya darbhasaṃstaraṇam achitaṃ kṛtvā puṣpair gandhair dhūpair bhakṣyaiś ca pūjayitvā
palāśodumvarabilvānāṃ samidbhir ghṛtam a⸤thaktāni
dārvihaumikenāgnim upasamādhāyājyañ juhuyāt pratidevatam
ṛṣibhyaḥc śiṣyaṃ svāhākāraṃ kārayet
brāhmaṇas trayāṇāṃ rājanyo dvayasya vaiśyo
vaiśyasyaiva
tato 'gniṃ pariṇīyāgnisākṣickaṃ śiṣyam
brūyāt |
kāmakrodhalobhamohamānāhaṅkarerṣyāmātsaryaparuṣapaiśunyānṛ⸤tālasyātyayaśasyāni hitvā kāṣāyavāsasā nīcanakharomṇā
trirātraṃ śucinā satyabrahmaccaryābhivādanapareṇa
bhavitavyaṃ mamānumatasthānagamanaśayanāsanabhojanādhyāyanapareṇa
bhūtvā matpriyahiteṣu c varttitavyam ato 'nyathā
varttamānasyādharmo bhavaty aphalā vidyā na ca prākāśyam prāpnuyāt
| ⸤
aham vā tvayi samyag varttamāne yady
ananyathādarśī syāt tadaiva na
saubhāgyavidyāphalabhāk ca bhaveyaṃc |
yasmād rogavatā dharmmārthakāmamokṣāḥ
prāpyante |
tasmād
dvijadaridrasādhvanāthābhyupagatapāṣaṇḍasthitānām ātmabācndhavānām iva ātmabheṣajaiḥ | pratikarttavyam evaṃ sādhu bhavati
| vyādhasākunikapatitayāpakarttṝ⸤ṇāñ ca na pratika⸤rttavyam
evaṃ vidyā prakāśate | mitra dharma kāma yaśansi
cāvāpnoti ||
bhavanti cātra || c kṛṣṇāṣṭamī
ttannidhane 'hanī dve
śuklādaye 'py evam ahar dvisandhyaṃ |
akālavidyutstanayitnughoṣe
svatantrarāṣṭrakṣitipavyathācsu ||
śmaśānayānādhyatanāhaveṣu
tathotsavotpātikadarśaneṣu |
nādhyeyam anyeṣu viprā ...
⸤yate nāśucinā cca nityam
(From folio 3r)
athāto dhyayanasampradānīyaṃ
vyākhyāsyāmaḥ ||
prāg abhihitaṃ saviṃśam adhyāyaśataṃ pañcasu
sthāneṣuc ceti || tatra ślokasthāne
adhyāyāḥ ṣaṭcatvāriṃśat |L ṣoḍaśa
nidācnāni | daśa śārīrāṇi | catvāriśac cikitsitāni | aṣṭau kalpāḥ || bhavaṃti cātra ||
vedotpattiḥ śiṣyanayas tathādhyacyanadānikaḥ
|
prabhāṣaṇāgraharaṇaḥ |
ṛtucaryātha yāntrikaḥ |
śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanaṃ |
agnikarmajalaukāckhyāv adhyāyau raktavarṇṇanaṃ |
doṣadhātumalādyānāṃ vijñānādhyāya eva ca |
karṇṇavyatha āmapakvam ālepo vraṇitāsanaṃ |
hictāhito vraṇapraśno vraṇāsrāvaś ca yaḥ
smṛtaḥ |
kṛtyākṛtyavidhir vyādhisamuddeśīya eva ca |
viniścayaḥ śastravidhau pranaṣṭajñānikas tathā |
śalyoddhṛtir vraṇajñānaṃ dūtasvapnanidarśanaṃ |
paṃcecndriyan tathā chāyā svabhāvād vaikṛtopi ca |
vāraṇo yuktasenīya āturakramamiśrakau |
bhūmibhāgo dravyagaṇāḥ saṃśuddhau śacmane ca
yaḥ |
dravyādīnāñ ca vijñānaṃ viśeṣe dravyage paraḥ |
rasajñānaṃ vamanārtham adhyāyo re⸤canasya ca |
dravadravyavidhis tadvad annapānavidhiḥ śubhaḥ |
sūcanāt sūtraṇāc caiva sādhanāc
cārthacsantateḥ |
ṣaṭcatvārimśad adhyāyaṃ sūtrasthānam pracakṣate ||
vātavyādhikam arśāmśi sāśmariś ca bhagandaraḥ
kuṣṭhamehodarā mūḍhac vidradhyaḥ parisarpaṇaṃ |
granthivṛddhikṣudraśūkabhagnāś ca mukharaugikaṃ
|
hetulakṣaṇanirde⸤śān nidānānīti ṣoḍaśa ||
bhūtacintā rajaḥśuddhir garbhāvakrāntir eva ca |
garbhasya ca vyāckaraṇaṃ śarīrasya ca yat smṛtaṃ |
pratyekam armanirdeśaḥ sirāvarṇṇanam eva ca |
sirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtis tathāc |
nirdiṣṭāni daśaitāni śārīrāṇi maharṣiṇāṃ |
vijñānārthaṃ śarīrasya bhiṣajāṃ yoginā⸤m api ||
dvivraṇīyo vraṇe sadyo bhagnānāṃ vātarogikaṃ |
mahāvātikam arśānsi sāśmaricś ca bhagandaraḥ |
kuṣṭhānāṃ mahatāñ cāpi maihikam paiḍikan tathā |
madhumehicikitsā ca tathā codariṇām api |
mūḍhagarbhaccikitsā ca
vidrathīnām visarpiṇāṃ |
granthīnām vṛddhyudaṃśānāṃ tathā ca kṣudrarogikaṃ |
śūka⸤doṣacikitsā ca tathā ca
mukharogiṇāṃ |
śophasyānāgatānāñ ca niṣedho miśrakan tathāc |
vyājīkarañ ca yatkṣīṇe sarvābādhaśamo pi ca |
medhāyuṣkaraṇañ cāpi svabhāvāc ca nivāraṇaṃ |
nivṛttasantāpakaraṃc kīrtitañ ca rasāyanaṃ |
snehopayogikaḥ svedāḥ vamane savirecane |
(From folio 5r)
...........................................nām
arthavaśāt teṣān tad vidyebhya eva vyākhyāna.......................stre sarvaśāstrāṇācm avarodhaḥ
karttum̐ śakya iti || 6 ||
śāstram ekam adhīyāno na vidyāc chāstraniścayaṃ |
tasmād vahuśrutaḥ śāstraṃ vijānīcyāc cikitsakaḥ |
śāstraṃ gurumukhodgīrṇṇam ādāyopāsya cāsakṛt |
yaḥ karma kurute vaidyaḥ sa
vaidyo 'nye tu taskarāḥ ||
opadhenavam aurabhraṃ sauśrutam pauṣkalāvataṃ |
śeṣāṇāṃ śalyatacntrāṇāṃ mūlāny etāni nirddiśed iti || ❈ || 4 ||
(From folio 5r)
athāto 'gropaharaṇīyam
adhyāyaṃ vyākhyāsyāmaḥ ||
trividhaṃ karmma pūrvakarmac
pradhānakamma paścātkarmeti | tad vyādhim pratyupadekṣyāmaḥ |
asya tu śāstrasya śastrakarmaprādhānyāt⸤pūrvaṃ śastrasambhārān evopadekṣyāmaḥ |
tac ca śastrakarmāṣṭavidham bhavati | tad yathā |
chedyaṃ bhecdyaṃ lekhyaṃ vedhyam eṣyam āhāryaṃ visrāvyaṃ
sīvyam it
yato 'nyat karma cikīrṣuṇā pūrvam
evopakalpayitavyāni bhavanti | tad yathā
cyantraśastrakṣārāgniśalākāpicuplotapatrasūtraghṛtamadhupayastailatarpaṇakaṣāyālepanakalka⸤śītodakavya_janakaṭāhādīni
parikarmiṇaś ca snigdhā sthirā balavantaḥ |
tataḥ praśasteṣu
ticthikaraṇamuhūrttanakṣatreṣu dadhyakṣatānnapānaratnair
viprāṃś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ bhuktavantam
āturaṃ prāṅmukham upaveśya yantrayitvā
marmasirāsnāyusandhyasthidhamanīḥ pariharan nanu lomaṃ śastran
nidadhyād āpūya⸤darśanāt sakṛd evopaharec chastram āśu
ca | mahatsv api ca pākeṣu dvyaṅgulatryaṅgulāntaram vā
śastrapadacm uktaṃ ||
tatrāyato viśālaḥ samaḥ suvibhakta iti vraṇāḥ
||
ekena vā vraṇena na viśuddhyati tato 'parāṃ
buddhyāpekṣāntaraṃ vracṇāṅ kuryāt ||
āyataś ca viśālaś ca suvibhakto nirāśrayaḥ |
prāptakālakṛtaś caiva vraṇāḥ⸤ karmaṇi śasyate ||
śauryam āśukriyā tīkṣṇaṃ śastram asvedavepathuḥ
|
asammohaś ca vaidyasya śacstrakarmaṇi pūjyate ||
yato yato gatiṃ vidyād utsaṅgo yatra yatra ca |
tatra tatra varṇaṃ kuryād yathā doṣo na tiṣṭhati ||
tatra
bhrūcgaṇḍalalāṭākṣipuṭakakṣāvaṃkṣṇeṣu
tiryakcheda uktaḥ |
anyathā tu sirāsnāyukṣaṇanād atimā⸤traṃ | vedanācirāc ca vraṇasaṃroho māṃsakandīprādurbhāvaś ca
bhavati |
mūḍhagarbhodarāśmacrībhagandaramukharāgeṣv
abhuktavatāṃ kurvītaḥ
tataḥ śastram avacārya śītābhir adbhipariṣicyar ātur amāśvāsya ca samantāt paripīḍyāṃcgulyā vraṇam
abhimṛjya prakṣālya kaṣāyeṇa plotenodakam ādāya
tilakalkamadhu
L⸤gāḍhāṃ varttim
praṇidhāya patreṇācchādya kavalikān datvā bandhanopapādayet |
vedanaārakṣocghnair
dhūpayitvā
guggulva garu sarjjarasa vacā gaurasarpa lavaṇa nimba patrājya śeṣeṇa cāsya
prāṇāṃ samālabheta |
udakucmbhāc cāpo gṛhītvā prokṣayan
rakṣākarmma kuryāt ||
kṛtyānām parirakṣārtha tathā rakṣobhayasya
ca⸤
rakṣākarmma kariṣyāmi brahmā tad anumanyatāṃ |
nāgā piśācā gandharvā yakṣarakṣaṃsy atha grahāḥ
|
abhidravanti ye ye tvā brahmādyāḥ ghnantu tāṃ sadā |
pṛthivyām antarikṣe ca ye caranti niśācarāḥ |
dikṣu vāstuni ye cānyec pāntu tvā te namaskṛtāḥ |
pāntu tvām ṛṣayo brahmavidyā rājarṣayas tathā |
parvatāś caiva nadyaś ca⸤ sarvāḥ sarve ca sāgarāḥ |
agnī rakṣatu te jihvāṃ prāṇaṃ vāyus tathaiva ca
|
somo vyānam apānacn te parjanyaḥ parirakṣatu |
udānam vidyutaḥ pāntu samānaṃ
stanayitnavaḥ |
balam indro balapatir matim vācaspatis tathā |
ckāmān te pāntu gandharvās satvam
indro 'bhirakṣatu |
prajñān te varuṇo rājā samudro nābhimaṇḍalaṃ |
⸤cakṣuḥ sūryo diśaḥ śrotraṃ candramā
pātu te manaḥ |
nakṣatrāṇi sadā rūpaṃ chāyām pātu niśā tacva |
retas tv āpyāyayaṃ tv āpo romāṇy auṣadhayas tathā |
ākāśaṅ khāni te pātu dehan tava vasundharā |
vaiśvānaraḥ śiraḥ pātuc viṣṇus tava
parākramaṃ |
pauruṣam puruṣaśreṣṭho brahmātmānaṃ bhruvau dhruvaḥ |
etā dehe viśeṣeṇa⸤ tava nityā hi
devatāḥ |
etās tāḥ satataṃ pāntu diśantu ca nirāmayaṃ |
etair vedātmakair mantraiḥ |c
kṛtyavyādhivināśanaiḥ |
mayaivaṃ kṛtarakṣas tvan dīrgham āyur avāpnuhi ||
tataḥ kṛtarakṣakarmam āturam agāram
praveśyācācrikam upadiśet
tatas tṛtīye 'hani vimucyaivam eva badhnīyān na
cainaṃ tvaramāṇo paredyur mokṣaye⸤t
dvitīyadivasamokṣaṇād vigrathito vraṇaḥ cirād
upasaṃrohaty ugrarukta bhavati ||
ata urdhvaṃ docṣakālabalādīn avekṣya
kaṣāyālepanabandhāhārād vidadhyān
na cainaṃ tvaram āraṇaḥ sāntardoṣaṃ
rohayet | sa hy alpenāpy
acpacāreṇābhyantaram utsaṅgaṅ kṛtvā bhūyo vikaroti |
tasmāt suśuddhaṃ bahirabhyantarataś ca vraṇaṃ
saṃro⸤hayet |
rūḍhe py ajīrṇṇavyāyām avyavāyādīn vivarjjayet ||
bhavati cātra ||
hemante ca vasante ca śicśire cāpi mokṣayet |
tryahā dvyahāc charadgrīṣmavarṣāsv api ca buddhimāṃ |
atipātiṣu rogeṣu nekṣetainaṃ vidhiṃ bhiṣak |c
pradīptād gāravac chīghraṃ tatra kuryāt pratikriyāṃ |
yā vedanāśastranipātajātā tīvrā śarīre prataL⸤noti jantoḥ |
ghṛtena sā śāntim upaiti neti || chya ||
(From folio 6r)
athāto ṛtucaryaṃ vyākhyāsyāmaḥ ||
kālo hi bhagavāṃ svayambhur anādimadhyanidhano
'tra rasavyāpatsampattayo jīvictamaraṇe ca manuṣyāṇām
āyatte ssa sūkṣmām api kalān na līyata iti kālaḥ | saṅkalayati ⸤kalayati vā bhūtānīti kālaḥ |
tasya samvatsarātmano bhagavān ādityo
gativiśeṣeṇac
nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugapravibhāgaṃ
karoti |
tatra laghvakṣinipātamātro cnimeṣaḥ |
pañcadaśa nimeṣā kāṣṭhā triṅśat kāṣṭhā kalā | viṅśati kalā
muhūrttaḥ kalāyāḥ daśa⸤bhāgaś ca | triṃśat muhūrttam
ahorātraṃ | pañcadaśāhorātraḥ pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś
ca tauc māsaḥ |
tatra māghādayo dvādaśa māsāḥ samvatsaraḥ |
dvimāsikam ṛtuṅ kṛtvā ṣaḍ ṛtavo bhavanti || te
ca śiśiravasantagrīcṣmavarṣāśaraddhemantāḥ | teṣān
tapastapasyau śiśiraḥ | madhumādhavau vasantaḥ | śuciśukrau
grīṣmaḥ⸤ nabhonabhasyau varṣā | iṣorjau śarat |
sahassahasyau hemanta iti |
ta ete śītoṣṇavarṣavātalackṣaṇāḥ |
candrādityayoḥ kālavibhāgakaratvād ayane dve bhavataḥ | dakṣiṇam
uttarañ ca | tayor dakṣiṇam varṣāśaraddhemantāḥc teṣu bhagavān
āpyāyate somaḥ | āmlalavaṇamadhurāś ca rasā
balavanto bhavanti | uttarottaracñ ca sarvaprāṇināṃ
balam abhivarddhate | uttaraṃ śiśiravasantagrīṣmāḥ | teṣu bhagavān
āpyāyatec 'rkaḥ | kaṭutiktakaṣāyāś ca rasā balavattarā bhavanti |
uttarottaraāś ca prāṇinām balam parihīyate ||
bhabhavati cātra ||
somaḥ klodacyate bhūmiṃ sūryaḥ śoṣayate punaḥ |
tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ ||
atha⸤
khalv ayane yugapat samvatsasaro bhavati
| te dve ayane varṣasamvatsaraḥ parivatsaraḥ
iḍāvatsaraḥ vatsara ity evaṃ paṃca
pañca
varṣāni || te pañca yugam iti saṃjñā labhante sa eṣa
nimeṣādir yugaparyacntaḥ kālaś cakravat parivarttamānaḥ
kālacakra ity ucyate |
evaṃ dakṣiṇāyane rātrir vyākhyātā ||
iha tu
varṣāśaraddhemacntavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti |
doṣopacayaprakopapraśamanimittaṃ | te tu
bhādra⸤padādyair dvimāsike naivaṃ
vyākhyātāḥ | tadyathā | bhadrapadāśvayucjau varṣāḥ
kārttikamārgaśīrṣau śarat | pauṣamāghau hemantaḥ | phālgunacetrau
vasantaḥ | vaiśākhajyeṣṭhau grīṣmaḥ | L⸤āṣāḍhaśrāvaṇau prāvṛḍ
itic ||
tatra varṣāsv auṣadhyas taruṇyo lpavīryā
āhāratvam upagatā vidahyante | āpaś
cāpraśāntāḥ kṣitimalaprāyāstās tās tūpayucjyamānā
nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ dehināṃ
śītavātavarṣa⸤viṣṭambhitāgnīnāṃ vidahyante | sa
vidāhāt pittasañcayam āpādayanti | sa sañcayaḥ śaradic
praviralameghe viyaty upaśuṣyati paṅke rkakiraṇapravilāyitaḥ
paittikāṃ vyādhīṃ janayati | tā evauṣadhyaḥ kālapacriṇāmāt pariṇatavīryā balavatyo hemante bhavanti | āpaś ca
praśāntāḥ snigdhā atyarthaṃ
gurvya⸤stā upayujyamānāḥ mandakiraṇatvād
bhānos satuṣāraupaṣṭambhitadehānāṃ dehinām avidagdhāḥc
snehād gauravād upalepitvāc ca śleṣmaṇas sañcayam āpādayanti | sa
saṃcayo vasante rkakiraṇapravilāyitaḥ śleṣmikāṃ vyādhīṃc
janayati | tā evauṣadhyau grīṣmaniḥsārā rūkṣā atimātralaghvyo
bhavaty āpaś ca tā upayujya⸤mānāḥ(
tatra śaraddhemantayor madhyasamam
ahorātraṃ yugapac cādhimāsakau bhavataḥ | viṃśatikāṣṭhācś caikanimeṣārdhaś ca dinapariparivṛddhir
uttarāyaṇe | sūryapratāpopaśoṣitadehānān dehināṃ
raukṣyāl laghvāc ca vāyoḥ sañcacyam
āpādayanti | sa sañcayaḥ prāvṛṣi cātyarthaṃñ jalopaklinnāyāṃ
bhūmau cātiklinnadehā⸤nāṃ dehināṃ
śītavātavarṣerito vātikāṃ vyādhīṃñ janayati | evam eṣāṃ doṣāṇāṃ
sañcayaprakocpahetur uktaḥ |
tatra varṣāhemantagrīṣmeṣu sañcitānān doṣāṇāṃ
śaradvasantaprāvṛṭsu ca prakupitānāṃ
nirharaṇaṃ |
tatra paittickānāṃ vyādhīnāṃ hemante
vyupaśamaḥ | śleṣmikāṇān nidāghe vātikānāṃ śaradi | svabhāvatas tv
e⸤te sañcayaprakopaśamā vyākhyātāḥ ||
tatra divasapūrvāhṇe vasantaliṅgaṃ | madhyāhne
grīṣmacsya | aparāhṇe prāvṛḍliṅgaṃ | pradoṣe vārṣikaṃ |
śāradam ardharātre | pratyuṣasi haimanam
upalakṣayet | evam ahorāctram api varṣam iva
śītoṣṇavarṣadoṣopacayaprakopopaśamair jānīyāt
tatrāvyāpane⸤tuṣv avyāpannā oṣadhayo bhavanty āpaś ca | tās
tūpayayujyamānāḥ prāṇāyurbalavīryaujaskaryoc bhavanti |
tāsām punar vyapado dṛṣṭakāritāni śītoṣṇavātavarṣāṇi | khalu viparītāny auṣadhīr
vyāpādayanty āpaś ca |
tāsācm upayogād vividhaL⸤rogaprādurbhāvo
marako vā bhavati |
śāparakṣaḥkrodhācd adharmair uṣasyante janapadāḥ |
viṣauṣadhipuṣpagandhena vā vāyunopanītena |
kāsaśvāsapratiśyāyaśirorogacjvarair upatapyante prajāḥ
grahanakṣatracaritair vā | śayanāsanayānavāhanamaṇiratnopa⸤karaṇagarhitalakṣaṇaprādurbhāvair vā
jāto 'tra | parityāga śānti prāyaścitta bali maṅgalac japa homopahārejyāñjali namaskāra tapo niyama dayā dāna dīkṣābhyupagama devatā brāhmaṇa guru parair bhavitavyam
ecvaṃ sādhu bhavati ||
bhavati
cātra
c svaguṇair api yukteṣu viparīteṣu vā punaḥ |
viṣameṣv api vā doṣā⸤ kupyanty ṛtuṣu dehinām iti
|||| bhra ||
(From folio 7r)
athāto yantravidhim adhyāyaṃ vyākhyā ||
tvahyaṃc sasandhiśrotaḥ
snāyvasthikoṣṭhagataśalyāddharaṇārtham upadiśyate |
yantraśatam ekottaram atra hastayantram eva
pradhānatamaṃ yantrācṇām avagaccha tadadhīnatvād
yantrakarmaṇāṃ |
tatra manaḥ śarīrābādhakarāṇi śalyāni teṣāmāha⸤raṇopāyo yantrāṇi
tāni ṣaṭprakārāṇi bhavanti | tadyathā |
svastikayantrāṇi | sandamśayantrācṇi | tāḍayantrāṇi |
nāḍīyantrāṇi | śalākāyantrāṇi | upayantrāṇi ceti ||
tatra caturvimśati svastikayantrāṇi | dvec
sandamśayantre | dve eva tāḍayayantre ||
viṃśatirnāḍyaḥ aṣṭāviṃśati śalākāḥ |
pañcaviṃśa⸤ti rupayantrāṇīti |
tāni prāyaśo lohāni bhavanti | tat pratirūpakāṇi
vā tad alābhe
tactra nānāprakārāṇāṃ vyāḍānām mṛgapakṣiṇām
mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni bhavanti | tasmāt
sārūpyād ācgamād upadeśād anyatra darśanāt | yuktitaś ca
kārayet
samāhitāni yantrāṇi | kharaśla⸤kṣṇamukhāni ca |
sudṛḍhāni surūpāṇi | sugraāhāṇi ca kārayet ||
svastikayantrāṇyaṣṭācdaśāṅgulāni |
siṃhavyāghratarakṣvṛkṣakadvīpimārjjāraśṛgālamṛgervārukākakaṅkakuraracāsabhāsa
śaśaghātyulūkacīrillacśyenagṛddhrotkrosabhṛṅgarājāñjalikakarṇṇāvabhañjananandīmukhamukhāni
| masūrākṛtibhiḥ⸤ kīlair avabaddhāni |
mūleṅkuśavadāvṛttavāraṅgāni | asthividaṣṭaśalyoddharaṇārtham
upadiśyacnte |
sanigrahānugrahau sandaṃśau ṣoḍaśāṅgulau |
tvaṅmānsasirāsnāyugataśalyoddharaṇārtham upadiśyete |
tāḍayantre dve |cdvādaśāṅgule
matsyanālakavadekanāladvike
karṇṇanāsāsrotogataśalyoddharaṇārtham
|
L⸤nāḍīyantrāṇy anekaprakārāṇy anekaprayojanāny anekatomukhāny
ubhayatomukhāni | srotogatagaclaśalyoddharaṇārthaṃ
kriyāsaukaryārtham ācūṣaṇārthaṃ rogadarśanārthañ ca | tāni
srotodvārapariṇāhāni yathāyogadīrghācṇi bhavanti | tatra
bhagandarārśor
budavraṇabastyuttarabastimūtravṛddhidakodaradhūmaniruddhapraka⸤śasanniruddhagudayantrāṇy alābūśṛṅgayantrāṇi copariṣṭād
vakṣyāmaḥ |
śalākāyantrāṇy api nānācprakārāṇi
nānāprayojanāni yathāyogapariṇāhapradīrghāṇi bhavanti | teṣāṅ
gaṇḍūpadaśarapuṅkha | sarppahanu |c baḍiśamukhe dve dve
| eṣaṇavyūhanacālanāharaṇārtham upadiśyante | masūradalamātramukhe
dve⸤ kiñcid
ānatāgre srotogataśalyoddharaṇārtham ṣaṭkārppāsakṛtoṣṇīṣṇāṇi |
pramārjanakriyācsu | kṣārauṣadhapraṇidhānārthantrīṇi
darvyākṛtīni khallamukhāni | jāmbvaṃkuśavadanāny agnikarmāṇi trīṇi
triṇi | nāsārbucdaharaṇārthamekaṃ kolāsthidalamātraṃ
khallatīkṣṇoṣṭhaṃ | añjanārthamekaṃ kalāyaparimaṇḍalamubha⸤yato mukulāgraṃ | mūtramārgaviśuddhyarthamekaṃ
mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalamicti ||
upayantrāṇy api
rajjuveṇikācarmāntarvalkalalatāvastrāṣṭhīlāṣmantakamudgarapāṇipādatalāṅgulijihvādantanackhamukhabālāśmaśākhā
ṣṭhīvanapravāhaṇaharṣāmaskārttagatāni kṣārāgnibheṣajāni ceti
||
etāni⸤ dehe sarvasmiṃ dehasyāvayave
tathā
sandhau koṣṭhe dhamanyā ca yathāyogaṃ prayojayet ||
yantrackarmāṇi tu
duṣṭavraṇabandhanavyañjanavarttanabhrāmaṇapīḍanatāḍananivaraṇavivaraṇasīvaṇamārgaśodhanavikarṣaṇāhacraṇāñchanonnamanavirecabhañjanonmathanacūṣaṇaiṣaṇadāraṇaṛjūkaraṇaprakṣālanapradha⸤manapramārjanāni caturviṃśati bhavanti ||
svabudhyā vibhajed yantrayantrakarmāṇi buddhimān |c
casaṅkhyeyavikalpatvāc chalyānām iti niścayaḥ ||
tatrātisthūlam asāram atidīrgham atihrasvam
agrāhivakraṃ śithilam atyunnactaṃ mṛdukīlaṃ mṛdupāśaṃ
mṛdumukham iti dvādaśayantradoṣāḥ ||
etair doṣer vimuktaṃ tu yantram aṣṭāda⸤śāṃgulaṃ |
praśastaṃ bhiṣajā jñeyaṃ taddhi karmasu yojayet ||
dṛśyaṃ
siṃhamukhādyais tu gūḍhaṃ kaṅkacmukhādibhiḥ |
śalyaṃ svastikayantrais tu nirharet tad bhiṣak chanaiḥ ||
vivarttate sādhvavagāhate ca gṛhṇāti
gṛhyoddharate ca yasmāt |c
tasmāt smṛtaṅ kāṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣv avikāri yac
ceti || ❈ || 7 ||
(From folio 7v7c)
athātaḥL⸤śastrāvacāraṇīyam adhyāyaṃ
vyākhyāsyāmaḥ
ekaviṃśati śastrāṇi bhavanti tad yathā |
maṇḍalāgrārdhamaṇḍalācgra| karapatra vṛddhipatra nakhaśastra mudrikotpalapatrakādhyardhadhāra| sūcī kuśapatrāṭāmukha śarārīmukhāntarmukha| trikucrcaka| kuṭhārikā vrīhimukhārā vetrasapatra| baḍiśadanta śaṅkveṣaṇya
iti ||
tatra maṇḍalāgra⸤m
ardhamaṇḍalāgrakarapatrāṇi cchedane lekhane copadiśyante |
vṛddhipatra nakhaśastra mudrikotpalacpatrakādhyardhadhārāṇi bhedane cchedane copayujyante |
sūcī kuṭhārikā vrīhimukhārā vetasapatrāṇi vedhane | eṣaṇy ecṣaṇe | anulomāḥ
karīrāḥ śastravṛttāś ca | sūcī baḍiśadanta śaṅkuś
cāharaṇe | kuśapatrā⸤ṭāmukhaśarārimukhāntarmukhatrikurcakāni visrāvaṇe | sūcī sīvyana
ity aṣṭavidhaḥ śastrācṇāṃ karmaṇy upayogo vyākhyātaḥ |
teṣāṃ yathāyogaṃ grahaṇaṃ | karmasv eṣa
śastragrahaṇasamāsaḥ | vṛddhipatran tu vṛntaphalasācdhāraṇe bhāge gṛhṇīyāt | bhedanāny evaṃ sarvāṇi | vṛddhipatravad
ardhamaṇḍalāgraṃ kiṃcid uttānapā⸤ṇinā lekhane bahuśo
vacārya vṛntāgreṇa visrāvaṇāni | viśeṣeṇa tu bālavṛddhasukumācrabhīrunārīṇāṃ rājñāṃ
rājamātrāṇāṃ vā trikurcakena visrāvayet |
talapracchādita vṛntāgram aṅguṣṭhapradeśinībhyāṃ
vrīhimukhaṃ |ckuṭhārikāṃ vāmahastagṛhītapucchāṃ
dakṣiṇahastāṃguṣṭhāvaṣṭabdhayā madhyamayāṃgulyā nihanyāt tatra
⸤karapatrārāvetasapatrabaḍiśadanta śakveṣaṇīr mūle pradeśinīprayuktaṃ
mudrikāsadṛśaṃ nakhākācraśastramukhañ
caturvedhanaṃ sūkṣma ḍorāvabaddhaṃ mudrikāśastraṃ teṣān
nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ |
tatra nakhavardhanaiṣacṇyāv
aṣṭāṃgulyau sūcyo vakṣyante | śeṣāṇi tu ṣaḍaṃgulāni tāni sugrahāṇi
sudhārāṇi surūpāṇi su⸤lohāniṇi sudhautāni
samāṃcitamukhāniṇi ceti śastrasampat |
tatra dhārā bhedanānāṃ māsūrī | clekhanānām ardhamāsūrī | vedhyānāṃ visrāvaṇānāñ ca kaiśikī |
cchedanānām ardhakaiśikī |
baḍiśadantaśaṃku cānatāgre |c
tīkṣṇakaṇṭakaprathamayavapatramukhī yavapatrā eṣaṇī
gaṇḍūpadākāramukhī ceti |
tatra vakraṃ |
⸤kuṇṭhaṃ khaṇḍaṃ
kharadhārātisthūlam atyalpam atidīrgham atihrasvam ity aṣṭau
śastradoṣāḥ | ato cviparītaguṇam ādadyād anyatra
karapatrāt | tad dhi kharadhāram asthicchedanārtham |
teṣān nisānī ślakṣṇaśilikā dhārāsacmpādanārthaṃ śālmalīphalakaṃ ceti ||
yadā suniśitaṃ śastraṃ romavāhi susaṃsthitam
|
L⸤sugṛhītam
pramāṇena tadā śastran nipātayet ||
anuśastrāṇi tvakkṣāra sphaṭika kāca kuravicnda jalaukāgni nakhapatrāṇi śiśūnāṃ
śastrabhīrūṇām anuśastrāṇi yojayet |
tvakkṣārādicaturvargaṃ bhedye cchedye ca buddhimāṃ |
cāhārye cchedye bhedye ca nakhaṃ śakyeṣu yojayet |
vidhiḥ pravakṣyate paścād agnikṣārajalaukasāṃ |
⸤ye syur mukhagatā rogā netravarmagatāś ca ye |
gojī śephālikā śākapatrair visrāvayet tu
tān ||
cśastrāṇy etāni matimāṃ śuddhaśaikyāyasāni tu |
kārayet karaṇaprāptaḥ karmāraṃ karmakovida iti
|| ❈ || 8 ||
(From folio 8v)
athāto cyogyāsūtrīyamadhyāyaṃ vyā
||
adhigatasarvaśāstram api śiṣyaṃ yogyāṃ kārayet |
cchedyādiṣu sne⸤hādiṣu
karmapatham upadiśet | bahuśrutopyakṛtayogaḥ karmasvayogyo bhavati
|
tatra puṣpacphalālāvutrapuservārukaprabhṛtiṣu cchedyaviśeṣāṃ
darśayet | utkartanāpakarttanāni copadiśet |
dṛtibastiprasevakapūcrṇeṣu
bhedyayogyāṃ | saromṇi carmātate lekhyasya |
mṛtapaśumahiṣāsvaśirāsūtpalanāleṣu ve⸤dhyasya |
ghuṇopahatakāṣṭhataveṇunalanāḍīśuṣkālābumukheṣveṣyasya
| panasabimbīphalamajjācmṛtapaśudanteṣvāhāryasya
sūkṣmaghanavastrāntamṛducarmāntayoḥ sīvyasya |
mṛduvadhramāṃsapesyutpalanāleṣu ca karṇṇasandhibandhanacyogyām | pustamayapuruṣāṃgapratyaṅgeṣu bandhanayogyāṃ |
ghaṭālāvumukheṣu bastivraṇabastipī⸤ḍanayogyāṃ |
netrapraṇidhānabastipīḍanayor iti ||
bhavati cātra ||
evam ādiṣu medhāvī yogyākarmaṇy acśeṣataḥ |
yasya yasyeha sādharmyaṃ tatra yogyāñ ca
kārayet || ❈ || 9 ||
(From folio 8v)
athāto viśikhānupraveśanīyaṃ
vyākhyāsyāmaḥ ||c
adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā
kṛtayogyena śāstrārthannigadatā rājānujñātena ⸤vaidyena
viśikhācaritavyā | nīcanakharomṇā śucinā śucivastraparihitena
chatravatā sopānactkenānuddhataveṣeṇa sumanasā
kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ sahāyavatā
|
tato dūtanimittaśakunacmaṅgalānulomyenātura gṛham āgamyopaviśyāturam
abhipaśyet spṛśet pṛcchec ca tribhir etair vijñāno⸤pāyaiḥ | dīrgham āyuṣo lpāyuṣo veditavyāḥ |
tatra dṛṣṭvā.................yau varṇṇavaikṛticchāyāṃ ccāturasya bhiṣagjānīyāt | spṛṣṭvā śītoṣṇādīṃ sparśaviśeṣā
viparītāviparītāṃ jvaraśophādīṃ | pṛṣṭvā deśaṃ
kālaṃ jātisācmyamātaṅkamutpatti vedanāsamucchrāyo
balābalamagniṃ vātamūtrapurīṣāṇāmapravṛttipravṛttiṃ ceL⸤ti ||
bhavati cātra ||
mithyādṛṣṭvā vikārā hi dū...............................ś ca mohayeyuś cickitsakaṃ ||
tasmāt parīkṣyaḥ satataṃ bhiṣajā
siddhimicchatā |
yuktito vyādhayaḥ sarve pramāṇairdarśanādibhiḥ ||
evam abhicsamīkṣya sādhyāṃ sādhayed
yāpyāṃ yāpayed asādhyānnopakrāmet | parivatsaroṣitāṃś ca ⸤vikārām prāyaśaḥ parivarjjayet |
tatra sādhyā api vyādhayaḥ prāyaśo duścikitsā
bhacvanti |
śrotriyanṛpatistrībālavṛddhabhīru durbala vaidyavidagdha vyādhigṛhaka daridra kṛpaṇa krodhanānātmavatāt
||
bhavacnti cātra ||
strībhiḥ sahāsyaṃ saṃvāsa parihāsañ ca varjayet |
dattaṃ tābhir na gṛhṇīyād annā⸤d anyad bhiṣadeti || ❈ || 10
vedotpattiśiṣyadīkṣādānam adhyayanasya ca
|
prabhāṣacṇañ
cāgraharaṃṇaṃ ṛtucaryā tathaiva ca |
yantraṃ śastrāvacārañ ca yogyāsūtrīyam eva ca
|
viśikhānupraveśañ ca proktaṃ vai prathacmo daśa || ❈ ||
(From folio 9r3c)
athātaḥ kṣārapākavidhimadhyāyaṃ ||
anuśastrebhyaḥ kṣāraḥ pra⸤dhānatamo
bhavati | cchedyabhedyalekhyakaraṇādviśeṣakriyāvacāraṇāc ca |
tatra kṣaraṇātkṣacṇaṇādvā kṣāraḥ |
nānauṣadhisamavāyāttridoṣaghnaḥ | śuklatvāt
saumyas tasya saumyasyāpi sato dahanapacanadāraṇaśacktiraviruddhā | sakhalvāgneyauṣadhibhūyakaḥ | uṣṇastīkṣṇaḥ pācano vilāyanaḥ |⸤ śodhano ropaṇaḥ
stambhanollekhanakrimyāmakaphaviṣamedasām upahantā puṃstvasya
cātisecvitaḥ |
sa dvividhaḥ pratisāraṇīyaḥ | pānīyaś ca
tatra pratisāraṇīyaḥ | kuṣṭha kiṭibha dardru maṇḍala kilāsa bhagandarācrśorbuda duṣṭa vraṇa nāḍī carma kīlatilakālakanaccha vyaṅga bāhya krimi viṣādiṣu
copadiśyate |⸤ saptasu ca
mukharogeṣūpajihvopakuśadantavaidarbhamedajoṣṭhaprakopeṣu trisṛṣu
ca rohiṇīcṣu eteṣv evānuśastra pātanam uktaṃ
||
pānīyas tu
gulmādarāgnisaṃgājīrṇṇānāhaśarkarāśmaryabhyantarakrimiviṣāśassu
cocpayujyate ||
arthatara cikīrṣuḥ | śaradiśucir upavasan
praśastadeśajāta⸤m anupahataṃ madhyamavayasaṃ
kālamuṣkakam adhivāsyāparedyuḥ pātayitvā kaṇḍasaḥ prakalpya nicvātadeśe citiṅkṛtvā tilanālair ādīpayet |
yathopaśāntegnau tad bhasmapṛthag gṛhṇīyāt | bhasmaśarkarāś ca ||
athānenaivakalpena
kuṭajapalāśāśvakarṇṇapāribhadrakabibhītakāragvadhatilvakārkasnuhāpāmāL⸤rganaktamālavṛṣakadalīcitrakendrayavṛkṣāsphotāśvamārakasaptacchadāgnimanthāḥ
| catasraḥ kośāctakyaḥ samūlaphalaśākhāpatrāndahettataḥ
kṣāradroṇamudakadroṇaiḥ ṣaḍbhirāloḍya mūtraiś ca yathoktairmahati
kaṭāhe śacnaiśśanairdavyāvaghaṭṭayanvipacet sa yadā
bhavatyacchoraktastīkṣṇaḥ picchilaś ca tamādāyetaraṃ⸤
saṃsṛjya punarapi pākāyādhiśrayet tata eva ca
kṣārodakakuḍavamadhyardha kṛtvā panayettataḥc
kaṭaśarkarābhasmaśarkarāś ca | kṣīrapakaśaṃkhanābhīragnivarṇṇāḥ
kṛtvāyase pātre tasmiṃ kṣārodakebhiṣicya | piṣṭvā tathaivac ca
pratīvāpo yathālābhaṃ
dantīcitrakalāṅgalīpūtīkapravāḍatālapatrīviḍasauvarcikāka⸤nakakṣīrīhiṃguvacātiviṣāśuktīḥ ślakṣṇacūrṇṇaṅkṛtvā
nidadhyāt |
satatam apramattaś ca darvyāvaghacṭāyaṃ vipacet | sa yathā nātisāndro nātidravaś ca bhavati tathā
prayateta | athainam āgatapākam avatāryānuguptam āyasec
kumbhe nidadhyāt |
kṣīṇabale ca kṣārodakam āvaped balakaraṇārthaṃ
||
bhavati cātra ||
naivātitīkṣṇo⸤ na mṛduḥ śuklaḥ ślakṣṇoti picchilaḥ |
aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ |c
atyuṣṇam atipaicchilyam atitaikṣṇyavisarpitā |
atyarthaṃ mārdavaṃ śaityam atyarthaṃ sāndram eva ca |
hīnauṣadhyavipakvatvaṃ kṣāradocṣā na ca smṛtāḥ ||
tatra kṣārasādhyavyādhiṃ vyādhitam upaveśya
nivātāsambādhe deśe agropa⸤haraṇīyoktopasaṃbhārasaṃbhṛtatanoḥ | anyatamamavaghṛṣyāvalikhya
pracchayitvā vā śalākayāc kṣāraṃ pratisārya
vākchatamātram upaikṣeta |
tasmiṃ nipatite vyādhau kṛṣṇatā dagdhalakṣaṇaṃ
|
tatrāmlavargaḥ samanaḥ sarpirmadhucsamāyutaḥ |
atha ca sthiramūlatvātkṣāradagdhanna dīryate |
idamālepanantatra śīghra samavacāra⸤yet |
amlakāñjikabījānāṃ tilām madhukameva ca |
prapiṣya samabhāgāni tenaivam anulecpayet |
tilakalkaḥ samadhuko ghṛtākto vraṇalepanaḥ ||
rasenāmlena tīkṣṇena vīryoṣṇena tathaiva ca
|
āgneyenanācgni sadṛśaḥ kathaṃ kṣāra
praśāmyati |
evaṃ cen manyase vatsa procyamānaṃ śṛṇuṣva me |
amlavarjyā ra⸤sāṃ kṣāre sarvān eva vibhāvayet |
kaṭukathā |
amlena sahac saṃyuktaḥ sutīkṣṇo
lavaṇo rasaḥ |
mādhūryam āśu vrajati tīkṣṇabhāvañ ca muñcati |
mādhūryayogānna dahedagniragnirivāpluctaḥ ||
tatra samyagdagdhe vikāropaśamo
lāghavamanāsrāvaś ca | hīne todakaṇḍūjāḍyāni
vyādhiL⸤vṛddhiś
ca | atidagdhe dāhapākaśramāṅgamadaklamāḥ |
pipāsāmaraṇāñ ceti |
kṣāradagdhavraṇacñ ca yathādoṣaṃ
yathāvyādhiṃ copakrameta |
athā kṣārakṛtyā bhavanti |
durbalabālasthivirabhīrusarvāṅgaśūnodarīgacrbhiṇīṛtumatīpravṛddhajvarīpramehīrūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībā
uddhṛto⸤dvṛttaphalayonyaś ca
tathā
marmasirāsnāyusandhitaruṇāsthisevanīgalanābhinakhāntarasepasrotaḥ
svalpamāṃsapradeśeṣv akṣṇoś ca na dadyād anyatra varmarogāt |
tatra kṣārasādhyeṣv api vyādhiṣu śūnagātram
asthiśūlicnam annadveṣiṇaṃ
hṛdayasandhipīḍopadrutañ ca kṣāro na
sādhayati ||
bhavati cātra ||
viṣāgniśastrā⸤śanimṛtyutulyaḥ kṣāro bhavaty
alpamatiprayuktaḥ |
satvapramattena sadā prayukto rogān nihacnyād acireṇa
ghorān iti || ❈ || 11 ||
(From folio 11r)
kṣārād agnir garīyāṃ kriyāsu
vyākhyātaās taddagdhācnāṃ rogāṇām
apunarbhavāt | svedaśastrakṣārair asakyānāṃ tatsādhanāc ca |
athaimāni daha⸤nopakaraṇāni bhavanti |
pippalyajāśakṛdgodantaśaraśalākājamvvoṣṭhetaralohakṣaudraguḍacsnehādīni | tatra pippalyajāśakṛdgodantaśaraśalākāḥ
stvaggatānāṃ | jamvvoṣṭhetaralohāḥ māṃsagatānāṃ | kṣaudraguḍacsnehāḥ sirāsnāyusandhyasthigatānā |
tatrāgnikarma sarvartuṣu kuryād anyatra
śaradgrīṣmābhyāṃ |⸤ tatrāpyātyayikegnisādhye vyādhau
tatpratyanīkaṃ vidhiṃ kṛtvā
sarvavyādhiṣvṛtuṣu ca picchilamannambhucktavataḥ |
tatra dvividhamagnidagdhamāhureke | tvagdagdhaṃ
māṃsadagdhañ ca | iha tu sirāsnāyuṣu sandhyasthiṣv api na
pratiṣiddhogniḥc |
tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś
ca tvagdagdhe | kapotavarṇṇatālpaśvayathuvedanatā⸤
śuṣkasaṃkucitavraṇatā ca māṃsadagdhe | kṛṣṇonnatavraṇatā
srāvasannirodhaśca sirāsnāyudagdhec
rūkṣatāruṇatākarkaśasthiravraṇatā ca sandhyasthidagdhe ||
tatra śirorogādhimanthayorbhrūlalāṭaśaṅkhadeśeṣu
dahedvartmarocgeṣvārdranaktakapraticchannāndṛṣṭiṃ kṛtvā
vartmaromakūpāṃ |
tvaṅmāṃsasirāsnāyusandhyasthigatamugrarujau⸤ vāyau |
duṣṭavraṇamucchitakaṭhinamāṃsagagranthyarbudāpacīgalagaṇḍagṛddhrasīmasakagulmodara
bhagacndarārśasandhiślīpadacarmakīlatilakālakasirācchedanāḍīśoṇitātipravṛttiṣu
cāgnikarma kuryāt |
tatra valayabindurecrekhāpratisāraṇāñ
ceti dahaṇaviśeṣāḥ ||
bhavati cātra ||
rogasya saṃsthānam avekṣya dhīmāṃnarasya maL⸤rmāṇi balābalañ ca |
vyādhintathartuñ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma ||
tatra samyagdacgdheṣu
madhusarpirabhyaṅgaḥ ||
athemāni pariharetpittaprakṛtimantaḥ śoṇitaṃ |
bhinnakoṣṭhamanuddhṛtaśalyaṃ bālavṛddhabhīrudurbaclamanekavyādhipīḍitamasvedyāṃś ca ||
ata ūrddham itarathā dagdhaṃ vakṣyāmaḥ tatra
snigdhaṃ rūkṣañ cāśri⸤tyadravyam agnir dahati |
atisantapto hi snehaḥ sūkṣmamārgānusāritvāt
tvagādīnanupraviśyāśuc dahati |
tasmātsnehadagdhedhikā rujā bhavati |
tatra pluṣṭaṃ durdagdhaṃ samyagdagdham
atidagdham iti caturvidham agnidagdham bhavati | tatra yadvivacṇṇamuṣyatetimātraṃ tatpluṣṭaṃ | yatrotptisphoṭanā tīvradāhadoṣavedanā cirāc copaśāmyati
taddu⸤rdagdhaṃ | samyagdagdham anavagāḍhaṃ
pakvatālavarṇṇaṃ susaṃsthitaṃ pūrvalakṣaṇasaṃyuktaṃ ca | atidagdhe
tu māṃsācvalaṃbanaṃ gātraviśleṣaḥ sandhivaiguṇyaṃ
sirāsnāyusandhyasthivyāpādanaṃ jvaradāhapipāsāmūrcchāś copadravā
bhavanti | sakrimiś cet vraṇaś cāsyac cireṇoparohaty uparūḍhaś ca vivarṇṇo bhavati | tad
etac caturvidham agnidagdhalakṣaṇam ānupūrvyoktaṃ⸤
pūrvakarma prasādhakaṃ bhavati ||
bhavati cātra ||
agninā kopitaṃ pittaṃ bhṛśañjantoḥ pradhāvati |
tatastenaicva vegena raktañcāpyupadīryate |
tulyaviryepyubhe hyete rasato dravyatastathā
|
tenāsya vedanāstīvrā prakṛtyā ca vidahyate |
sphoṭācḥ śīghraṃ prajāyante
jvarastṛṣṇā ca bādhate ||
dagdhasyopaśamārthāya cikitsā sampravakṣyate |
pluṣṭasyā⸤gnipratapanaṃ
kāryamuṣṇantathauṣadhaṃ |
śarīre svinnabhūyiṣṭhe svinaṃ bhavati śoṇitaṃ |
prakṛtyā hyudakaṃ śītaṃc
skandayatyathaśoṇitaṃ |
tasmāt sukhayati hyuṣṇa na tu śītaṃ
kathañcanaḥ |
śītāmuṣṇāñ ca ca durdagdhe kriyāṃ kuryāttataḥ
punaḥ |
ghṛtālepanacsekāṃstu śītānevāsya kārayet ||
samyagdagdhe tu kākṣīrīplakṣacandanagairikaiḥ |
sāmṛtaiḥ sa⸤rpiṣāyuktairālepaṃ kārayedbhiṣak ||
grāmyānūpaiḥ sajalajaiḥ piṣṭair māṃsaiś ca
lepayet |
pittacvidradhivaccainaṃ praśāntyoṣmāṇamācaret |
atidagdhe tu śīrṇṇāni māṃsāny uddhṛtya śītalāṃ
kriyāṅ kuryāc cūrṇṇakāle śālitaṇḍulackaṇḍanaiḥ |
tindukyās tv akkaṣāyair vā mṛdubhṛṣṭair
upācaret |
vraṇaṅ guḍūcīpatrair vā cchādayed athaco⸤dakaiḥ |
kriyāṅ kuryāc ca nikhilāṃ
bhiṣakpittavisarpavat ||
athedānīṃ dhūmopahatavidhānaṃ vackṣyāmaḥ |
śvasity ādhmāti cātyarthaṃ kāsatekṣavate bhṛśaṃ
|
cakṣuṣaḥ paridāhaś ca rāgaś caivopajāyate |
sadhūmakaṃ niśvasiti ghrecyam anyan
na veti ca |
tathaiva ca rasāṃ sarvāṃ smṛtiś cāsopahanyate |
tṛṣṇādāhajvaraś cetaḥ sīda
(From folio )
L⸤vat samyagvānteti |samyagvāntā
salilasarake nyastā bhocktukāmā satī cared
yā sīdati na ceṣṭate sā durvāntāṃ punaḥ samyak vāmayet |
durvāntāyās tu indrapado nāma vyādhir asācdhyo bhavati
||
aprahṛṣṭa śiraḥ
pānya kāyenodveṣṭate sakṛt |
yā coṣṇaṃ kurute toyaṃ tasyā⸤m idamadaḥ smṛtaḥ |
athaināṃ pūrvavat sannidadhyāt |
śoṇitasya ca yogāyogam avekṣya jalauckāmukhaṃ madhunāvaghaṭṭayet | badhnīta vā
kaśāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyād iti ||
bhavati cātra ||
pītamātre jalaukābhicr ghṛtena pariṣecayet |
śoṇitasthāpanīyaiś ca śoṇitam pariṣecayet ||
kṣetrāṇi graha⸤ṇañ cāpi poṣaṇaṃ
sāvacāraṇaṃ
jānīyād yo jalaukānāṃ sa rājñaḥ karttum arhati ||
(From folio )
athātaḥ śoṇitavarṇṇanīyaṃ
vyākhyāsyāmaḥ ||
pāñcabhautikasya caturvidhasyāhārasya
ṣaḍrasopetasya dvividhavīryacsyāṣṭavidhavīryasya vā
anekaguṇopayuktasyāhārasya samyakpariṇatasya
yas tejoṇabhūtaḥ sāraḥ⸤
paramasūkṣmaḥ sa rasa ity ucyate | tasya hṛdayaṃ sthānaṃ | sa
hṛdayāc caturviṃśatir dhamanīr anupraviśyocrdhvagā daśa
daśa cādhogāminyaś catasras tiryaggāḥ kṛtsnaṃ śarīram aharahas
tarpayati jīpavati
yāpayati vardhayati cādṛṣṭahetukecna karmaṇā | tasya
śarīram anusarato numānād gatir upalakṣayitvā kṣayavṛddhīhetukī
||guṇa⸤
tasmiṃ
sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kim ayaṃ
saumyas tecjasa iti | sa khalu dravatvād anusaraṇe
snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ity avagamyate
|
sa khalv āpyo raso yakṛtplīhānau prāpya rāgam
upaiti ||
bhavati cātra ||
rañjitās tejasā tv āpaḥ śarīrasthena de⸤hināṃ |
avyāpannāḥ prasannena raktam ity eva tad viduḥ ||
rasād eva striyā raktam ṛtusaṃjñaṃ pravartatec
dvādaśād vardhate varṣād yāti pañcāśataḥ kṣayaṃ |
ārttavaṃ śoṇitaṃ tv āgneyam āhuḥ ||
agnīṣomīyatvād garbhasya
pāñcabhautikatvacm apare jīvaṃ raktam
āhur ācāryāḥ
|| bhavati cātra ||
visratā dravatā rāgaḥ spandanan tanutā tathā |⸤
pṛthivyādiguṇāś cete dṛśyante śoṇite yataḥ |
rasād raktaṃ tato māṃsaṃ māṃsān medaḥ
pravarttate c medaso 'sthi tato majjā majjā śukraṃ tataḥ
prajāḥ ||
tatraiṣān dhātūnāṃm annapānarasaḥ prīṇāyitā
bhavati || bhavati cātra ||
rasacjaṃ puruṣaṃ vidyād rasaṃ rakṣeta
yatnataḥ | annapānaprayogena āhāreṇa suyantritaḥ ||
ta⸤tra rasa gato dhātur aharahar
gacchatīti rasaḥ |
pañcaviṃśati kalāmatāni | caturaśītim ca
navac ca kāṣṭhā ekaikasmin dhātāv avatiṣṭhante |
evam māsena rasaḥ śukrībhavati strīṇāñ cārttavam iti ||
bhavati cātra ||
aṣṭādaśasachasrāṇi saṅkhyā hy asmiṃ samuccaye | kalānān
navatiś cāpi svatantraparatantrataḥ ||
rase gativiśeL⸤ṣo 'yaṃ
mandāgner evam ānikaḥ | anayaivoditāgneś ca vijñeyaḥ kālasaṃkhyayā
||
sa śabdārcicjālasantānavad
aṇunā viśeṣeṇānusaraty evaṃ śarīraṃ kevalaṃ
vyājīkaraṇyas tv auṣadhyaḥ svaguṇabalātkarṣād
virecanavad upayuktāḥc
śukraṃ virecayanti ||
yathā hi puṣpamukulastho gandho na śakyam
ihāstīti vaktuṃ | naiva nāstīti⸤ atha cāsti satāṃ bhāvānām utpattir
iti kṛtvā kevalaṃ tu saukṣmyān nābhivyajyate | sa eva vivṛte
keśacre puṣpa kālāntareṇābhivyakto bhavati | evam
bālānām api vayaḥ pariṇāmāc śukraprādurbhāvo bhavati |
romarājyārttavādiś ca vicśeṣo nārīṇāṃ |
sa evānnaraso 'bhivṛddhānāṃ paripakvaśarīratvād
aprīṇāno bhavati |
ta ete śa⸤rīdhāṇāraṇād dhātava ity
ucyante |
teṣāṃ kṣayavṛddhī śoṇitanimitte | tasmāt tad
adhikṛtya vakṣyāmaḥc|| tatra saphenilam aruṇaṃ kṛṣṇaṃ
paruṣaṃ tanu śīghragam askandi ca vātaduṣṭaṃ | nīlam pītaṃ haritaṃ
śyāvaṃ viśram aniṣṭaṃ pipīlikāmakṣickāṇāñ ca pittena |
gairikodakaprakāśaṃ snigdhaṃ śītaṃ vahalaṃ picchilaṃ viśrāvi
māṃsapeśīsamaprabhaṃ ca⸤ śleṣmaṇā | sarvalakṣaṇayuktaṃ
sannipātena | pittavad raktenātikṛṣṇañ ca | dvidoṣaliṅgasaṃsṛṣṭaṃ
dvicdoṣaṃ |
indragopakaprakāśam asaṃhatam avivarṇṇañ ca
prakṛtistham iti jānīyāt ||
visrāvyān anyatra vakṣyāmaḥ ||
athāvisrāvyācḥ sarvāṅgaśophaḥ
kṣīṇasya vā cāmlabhojananimittaḥ
pāṇḍurogyarśasyudariśoṣigarbhiṇī⸤nāñ ca svayathavaḥ
|
tatra ṛjv asaṃkīrṇṇaṃ sūkṣmaṃ samam anavagāḍham
anuttānam āśu śastrañ ca pātayet |c
hṛdaya basti guda nābhi kakṣyavaṅkṣaṇākṣi kūṭa pāṇi pādatalāṃś ca varjayet
|
pūyagarbhāṃ punar yathoktair evopacaret |c
tatra durvaddhe śītavātayor asvinne bhukte ca
skannatvāc choṇitaṃ na sravati | alpaṃ vā sravati ||
bha || cātra⸤
vāta viṅ mūtrasaṃgeṣu madamūrcchāśrameṣu ca |
nidrābhibhūte śīte vā nṛṇān nāsṛk sraved iti ||
tad duṣṭacśoṇitam anirhriyamāṇaṃ
vyādhivṛddhiṃ karoti |
atyuṣṇātisvinnātividdheṣv ajñasrāvitam
atipravarttate | tad atipravṛttaṃ śirobhitācpam
āndhyatimiraprādurbhāvam dhātukṣayākṣepakasya pakṣāghātam
ekāṅgavikāraṃ hikkāṃ kāsaṃ śvāsaṃ⸤ pāṇḍurogaṃ vāśu
karoti |
tan nātiśīte nātyuṣṇe nāsvinne nātitāpite
yavāgūṃ pratipīctasya śoṇitaṃ mokṣayed bhiṣak ||
samyag gatvā yadā raktaṃ svayam evāvatiṣṭhate
śuddham evam vijānīyāt samyag visrāvitañ ca tat |c
lāghavaṃ vedanāśāntir vyādhivegaparikṣayaḥ |
samyagvisrāvite liṅgaṃ prasādo manasas tathā |⸤
tvagdoṣā granthayaḥ
śophā rogāḥ śoṇitajāś ca ye |c
raktamokṣaṇaśīlānāṃ na bhavanti kadācana ||
atha khalv apravarttamāne | elā śītaśivaḥ
kuṣṭhatagarapāṭhābhadradāruvicḍaṃgacitrakatrikaṭukāgāradhūmaharidrārkāṅkunaktamālaphalai
yathālābhaṃ tribhiś caturbhiḥ | L⸤samastair vā lavaṇapragāḍhair vraṇamukha
gharṣayed evaṃ sādhu bhavati
||
athātipravṛttec
lodhramadhukapriyaṅgupattāṅgagairikarasāñjanaśaṃkhaśuktiyavamāṣagodhūmasarjarasacūrṇṇair
anārdrair vraṇamukham avacūrṇṇācṅgulyagreṇāvapīḍayet |
sālasarjārjunārimedagranthidhavadhanvanatvagbhi vā cūrṇṇīkṛtābhiḥ⸤
kṣaumeṇa vadhyāsitena samudraphenena lākṣācūrṇṇair vā yathoktair
bandhanadravyair gāḍhaṃ bandhīyāt |c vyadhānantaraṃ
punar vyadhayet | śītācchādanabhojanāgārapariṣekaiḥ śītair ālepaiḥ
pradahair vāpacared agninā vā dahed yacthoktaṃ
kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pācayet | eṇahariṇor
abhraṃ mahiṣaśaśavarāhāṃ⸤ṇāṃ vā rudhiraṃ kṣīrayūṣaṃ
rasaiś cāśnīyāt | upadravāṃś ca yathoktān upacaret ||
bhavati cātra ||
dhātuckṣayāt srute rakte mandaḥ sañjāyate 'nalaḥ |
pavanaś ca paraṅ kopaṃ yāti tasmāt prayatnataḥ |
tan nātiśītair laghubhiḥ snigdhaiḥ śoṇictavardhanaiḥ | īṣad amlair anamlair vā bhojanaiḥ
samupācaret ||
caturvidhaṃ yad etad dhi rudhirasya ni⸤vāraṇaṃ | sandhānaṃ skandanaṃ caiva pācanaṃ dahanaṃ tathā ||
vraṇaṃ kaṣāyaḥ sandhatte raktaṃ skandayatec himaṃ | tathā sampācayed bhasma dāhaḥ saṅkocayet sirāṃ
||
askandamāne rudhire sandhānāni prayojayet |
sandhānaiḥr bhracśyamāne tu pācanaiḥ
samupācaret |
kalpair ebhis tribhir vaidyaḥ prayateta
yathāvidhiḥ |⸤ asiddhimatsu caiteṣu dāha parama iṣyate
|
saśeṣadoṣe rudhire na vyādhir ativarttate |
nac śeṣaṃ sthāpayet tasmān na ca
kuryād atikriyāṃ |
dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate |
tasmād rakṣed dhi rudhiraṃ rudhirañ
jīva uccyate |
śrutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile
śophaṃ satodaṃ koṣṇena sarpiṣā pari⸤ṣecayed iti || 14 || ❈ ||
(From folio 14r)
athāto doṣadhātumalakṣayavṛddhiṃ
vyākhyāsyāmaḥ ||
doṣadhāctumalamūlaṃ hi śarīraṃ |
tasmātphalalakṣaṇameteṣām upadhārayaś ca
|
tatra
spandanodvahanapūraṇavivekadhāraṇalakṣaṇoc vāyuḥ
pañcadhā pravibhaktaḥ śarīrantantrayati |
rāgaḥ paktistejaūṣmakṛtpittaṃ |
sandhisaṃ⸤śleṣaṇasnehanaropaṇabṛṃhaṇaḥ śleṣmā |
rasaḥ prīṇayati | raktañjīvayati | māṃsaṃ lecpayati medaḥ snehayati | asthi dhārayati | majjā
pūrayati | bījārthaharṣakṛc chukraṃ kledayati |
bastikle
da
kṛn mūtraṃ | prāṇacvāyvagnidhāraṇāvaṣṭambhakṛt
purīśaṃ | svedaḥ kledayati |
garbhalakṣaṇaL⸤mārttavaṃ | stanyaṃ
stanāpīnajananajīvanam iti |
tatra vidhivat parirakṣaṇaṃ kurvīta ||
ataḥ csarveṣāṃ kṣayalakṣaṇaṃ
vyākhyāsyāmaḥ | tatra vātakṣaye mandaceṣṭatā
alpavāktvamalpapraharṣo mūḍhasañjñatā ca | pittakṣayec
mandoṣmāgnitāniṣprabhatā ca | śleṣmakṣaye
rūkṣatāntardāha⸤āmāśayetarāśayaśūnyatāśirasaś ca
|
tatra svayonivardhanāny eva pratīkāraḥ ||
rasakṣacye hṛdayapīḍā kampaḥ
śoṣaḥ śūnyatā tṛṣṇā ca | śoṇitakṣaye
tvakpāruṣyam amlaśītaprārthanā sirāśaithilyañ
ca || māṃsackṣaye
sphiggaṇṇḍauṣṭhopasthoruvakṣaḥ kakṣaśuṣkatā
dhamanīnāñ ca śaithilyaṃ |⸤ medakṣaye plīhābhivṛddhiḥ
sandhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca | asthikṣaye asthiśūlo dantanackhabhaṃgāraukṣyañ ca | majjākṣaye
lpaśukratā parvabhedo sthitodaḥ śūnyatā | śukrakṣaye
meḍhravṛṣaṇavedanāśaktir maithune cirād vāc prasekaḥ
praseke cālpaśukraraktadarśanaṃ |
purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca
vāyor ū⸤dhvagamanaṃ kukṣau sañcaraṇaṃ ca mūtrakṣaye
bastitodo lpamūtratā ca || atrāpi svayonivardhanadracvyopayogaḥ || svedakṣaye stabdharomakūpatā sparśavaiguṇyaś ca
tatrābhyaṅga svedopayogaś ca ||
ārttavakṣaye yathocitakālācdarśanamalpatā vā yonivedanā ca | tatra saṃśodhanamāgneyānāñ ca
dravyānām upayogaḥ || sta⸤nyakṣaye stanayo mlānatā
stanyāsambhavaś ca | tatra śleṣmavardhanadravyopayogaḥ ||
garbhakṣaye gacrbhāspandanamanunnatakukṣitā ca | tatra
prāptabastikālāyāḥ kṣīrabastiprayogo medhyān na prayogaś ca ||
ata ūrdhvamaticpravṛddhānāṃ
doṣadhātūnāṃ lakṣaṇam upadekṣyāmaḥ tatra vātavṛddhau kārśyaṃ
kārṣṇyaṃ gātrasphuraṇatā⸤ uṣṇakāmatā nidrānāśolpabalatvaṃ gāḍhavarcasvatā ca || pittavṛddhau
pītāvabhāsatā santāpaḥcśītakāmitvam alpanidratā mūrcchā
balahāniḥ pītaviṇmūtratvañ ca || śleṣmavṛddhau śauklyaṃ śaithyaṃ
sthairyaṃ gauravam agnisādas tandrā nidrā
sacndhyati śliṣṭatā ca ||
rasotipravṛddho hṛdaye kledaṃ prasekañ
cāpādayati | raktaṃ raktāṅgākṣitāṃ ||⸤ māṃsaṃ
sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāñ ca |
medaḥ snigdhāṅgatāmudarapācrśvavṛddhiṃ kāsaśvāso
daurgandhyañ ca || asthyadhyasthīny adhidantāṃś ca || majjā
sarvāṅganetragauravaṃ || śukraṃ śukrāśmari...ti prācdurbhāvaṃ ||
purīśamāṭopaḥ kukṣau śūlañ ca || mūtraṃ
muhurmuhuḥ pravṛttiṃ todañ ca || svedaḥL kaṇḍū daucrgandhyañ ca
||
stanyaṃ stanayor atipīnatvaṃ muhurmuhuḥ
pravṛttim atitodañ ca || ārttavam aṅgamardo daurbalyañ ca
+ teṣāṃ kṣapaṇam aviruddhaicḥ
kriyāviśeṣaiḥ kurvīta balakṣayaṃ
ata ūrdhvam anuvyākhyāsyāmaḥ || ⸤rasādīnāṃ śukrāntānāṃ dhātūnāṃ yat paran tejas tat khalv ojas
tad eva balam ity ucyate | śāstrasiddhācntāt
tatra balena sthiropacitamāṃsatā
sarvaceṣṭāsvapratighātaḥ svaravarṇṇaprasādo bāhyābhyantarāṇāṃ ca
karaṇānām ātmakāryapractipattir bhavati ||
bhavati cātra ||
ojaḥ somātmakaṃ snigdhaṃ śītaṃ ślakṣṇaṃ sthiraṃ saraṃ |
viviktaṃ mṛdu mṛtsnañ ca prā⸤ṇāyatanam uttamaṃ ||
dehaḥ sāvayavas tena vyāpto bhavati dehinām
|
abhighātāt kṣayāt kocpāddhyānācchokācchramāt kṣudhaḥ |
ojaḥ saṃkṣīyate dehe dhātugrahaṇaniḥsṛtaṃ ||
tatra visraṃso vyāpatkṣaya iti liṅgāni
bhavanti |c sandhiviśleṣo gātrāṇāṃ sadanaṃ
doṣacyavanakriyāsannirodhaś ca visraṃse | stabdhatā gurugātra⸤ tā śopho varṇṇabhedo glānis tandrā nidrā vyāpanne |
māṃsakṣayo mohaḥ pralāpo maraṇam itic ca kṣīṇo |
tatra visraṃse vyāpanne ca
kriyāviśeṣairaviruddhairbalamadhyāyayet mūḍhasaṃjñamitarañ ca
varjjayet |
yasya dhātukṣacyād vāyuḥ sañjñākarmma
vināśayet
prakṣīṇañ ca balaṃ yasya tau na śaktau cikitsituṃ ||
rasani⸤mittam eva sthaulyaṅ kārśyañ
ca | tatra śleṣmalāhārasevitodhyaśanaśīlasyāvyāyāmino divāsvacpnaratasya āma evānnaraso madhurataraś ca śarīram
anukramamāṇotisnehān medo janayati | medaso tipravṛddhatvād
vāṭhacryam āpādayati | tam ativaṭharaṃ
kṣudrasvāsapipāsākṣutsvapnasvedadaurgandhyakrathanagātrasādaga⸤gadatvāni kṣipram evāviśanti | saukumāryātmedasaḥ
sarvakriyāsvasamarthatvaṃ bhavati |
kaphaphamedo nirucddhamārgatvāc cālpavyavāyo bhavati |
āvṛtamārgatvād eva ca śeṣā dhātavo nāpyāyante 'tyartham ato
lpaprāṇo bhavati | pramehacpiḍakājvarabhagandaravidradhivātavikāṇārāmanyatamaṃ prāpya
maraṇam upayāti | sarva eva cā⸤sya rogā balavanto bhavanti | kasmād āvṛtamārgatvāt
srotasāmatas tasyotpattihetuṃ parihared utpacnne tu
śilājatuguggulamūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣoddālakādīnāṃ
virūkṣaṇacchedanīyānāṃ dracvyāṇāṃ vidhivad upayogo
vyāyāmalekhanabastyupayogaś ceti ||
tatra punar vātalāhārasevinoLtivyavāyavyāyāmādhyayanacintābhayaśokarātrijāgaraṇapipāsākṣutkṣayālpāsanaprabhṛtibhir
ucpaśoṣito rasadhātuḥ śarīram anukramamāṇaulpatvān
na prīṇāyati tasmād atikārśyaṃ bhavati | sotikṛśaḥ
kṣutpipāsāśītoṣṇacvātavarṣābhārādāneṣv
asahiṣṇurvātarogaprāyolpaprāṇaḥ kriyāsu ca bhavati | kā⸤plīhodarāgnisādagulmaraktapittānām anyatamaṃ prāpya maraṇam
upayāti sarva eva cāsya rogāc balavanto bhavanti |
kasmād alpaprāṇatvād atas tasyotpattihetum pariharet | utpanne tu
payasyāśvagandhāvidārīvidārigandhācśatāvarīnāgabalānāṃ madhurāṇāṃ manyāsāṃ cauṣadhīnāṃ
vidhivadupayogaḥ | kṣīradadhighṛta⸤māṃsaśāliṣaṣṭikayavagodhūmānāṃ ca
divāsvapnabrahmacaryāvyāyāmabṛṃhaṇabastyupayogaś cecti
|
yaḥ punar ubhayasādhāraṇāny upasevate
tasyānnarasaḥ śarīram anukramamāṇaḥ samāndhātūnupacinoti
samadhātuctvān madhyaśarīro bhavati | sarvakriyāsu
ca samarthaḥ kṣutpipāsāśītoṣṇavātavarṣātapasaho⸤ balavāṃś ca bhavati saḥ |
satatamanupālayitavya iti ||
bhavati cātra ||
dvāv apy etau vigahitau sadā csthūlakṛśau narau |
śreṣṭho madhyaśarīras tu kṛśaḥ sthūlā tu pūjitaḥ |
doṣaḥ prakupito dhātūṃ kṣapayaty āmatejasā |
iddhaḥ svatecjasā vahnir ukhāgatam
ivodakaṃ ||
vailakṣaṇyāc charīrāṇām asthāyitvāt tathaiva ca
|
doṣadhātumalā⸤nāṃ tu parimāṇān na vidyate |
eṣāṃ samatvaṃ yac cāpi bhiṣagbhir abhidhīyate |
na tat svāsthyād ṛte śakyaṃ vaktucm anyena hetunā |
doṣādīnān tu samatām anumānena lakṣayet |
prasannātmendriyaṃ jñātvā puruṣantatra
buddhimāṃ |
kṣapayed bṛṃhayec cācpi
doṣadhātumalāṃ bhiṣak |
tāvad yāvad arogaḥ syād etat sāmyasya
lakṣaṇaṃ |
samadoṣaḥ samā⸤gniś ca
samadhātumalakriyaḥ |
prasannātmendriyamanāḥ svastha ity abhidhīyate || ṇḍohū || ❈ ||
15
(From folio 15v)
acthātaḥ karṇṇavyadha vidhiṃ
vyākhyāsyāmaḥ ||
rakṣābhūṣaṇanimittaṃ bālasya karṇṇau vyadhayet
| tau ṣaṣṭhe māse saptame vā śuklapakṣe praśasteṣu ticthikaraṇamuhūrttanakṣatreṣu kṛtamaṅgalaṃ svastivācanaṃ
dhātryaṅko kumāram upaveśyābhisāntvayamānaḥ ⸤bhiṣag
vāmachastenākṛṣya karṇṇan daivakṛte chidre
dakṣiṇahastena ṛju vidhyet | pūrvan dakṣiṇaṃ kumārasya vāmaṅ
kanyāyāḥ | pratanuṃ sūcyā bahalam ārayā
śocṇita bahutve tivedanāyāṃ
cānyadeśaviddham iti jānīyāt | nirupadravatā taddeśaviddhaliṅgam
(From folio 17r)
L⸤vātapittakaphaśoṇitasannipātāgantukaniraruṇaḥ kṛṣṇo vā paruṣoc mṛdur anavasthitastodādayaś cātra vedanāviśeṣo
bhavanti | pittaśvayathuḥ pītaḥ sarakto vā
śīghrānusārīmṛdur dāhādayacś
cātra vedanāviśeṣo bhavanti | śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā
kaṭhinaḥ snigdho mandānu⸤sārī kaṇḍvādayaś cātra
vedanāviśeṣo bhavanti | sannipātaśvayathuḥ
sarvadoṣaliṅgaviśeṣopectaḥ | pittavac
choṇitajotikṛṣṇaś ca | pittaraktalakṣaṇaś cāgantur lohitāvabhāsaś
ca |
sa yadā bāhyābhyantaraiḥ kriyāviśeṣaicrna śakyate praśamayituṃ kriyāviparyayād bahutvād vā doṣāṇāṃ
pākaāyābhimukho bhavati tasyā⸤masya
pacyamānasya pakvasya ca lakṣaṇam ucyamānam upadhārayaś ca | tatra
mandoṣmatā tvaksāvarṇyan sthairyaṃcm
alparujatālpaśophatā cāmalakṣaṇam uddiṣṭaṃ || sūcībhir iva
nistudyate daśyata iva ca pipīlikābhiś chidyate bhidyata iva ca
śacstreṇa tāḍyata iva ca
daṇḍenabhiḥ pīḍyata iva ca pāṇinā ghaṭyata
iva cāṃgulyā dahyate pacyata⸤ iva cāgnikṣārābhyāṃ mūṣā
coṣaparidāhāś ca bhavanti | vṛścikaviddha iva ca
sthānāsanaśayaneṣu na śācntim upaiti | ādhmātabastir
ivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaro
dāhaḥ pipāsā bhaktā ruciś ca pacyacmānaliṅgaṃ ||
vedanopaśāntirnirlohitālpaśophatā ca
balīprādurbhāvaḥ tvakparipoṭanaṃ nimnada⸤rśanam
aṅgulyāvapīḍite bastāvivacodakasañcaraṇaṃ pūyasya prapīḍayaty ekam
antam ante cāvapīḍitec muhur muhus todaḥ
kaṇḍūranunnatatā vyādher upadravaśāntir bhaktābhikāṅkṣā ca
paripakvaliṅgaṃ ||
kaphajeṣu khalu rogeṣu gambhīrānucgatatvād abhighātajeṣu ca keṣucid asamastam pakvalakṣaṇaṃ dṛṣṭvā
pakvam apakvam iti manyamāno bhiṣa⸤ṅ moham upaiti |
tatra hi tvaksavarṇṇatā śītaśophatālparujatāśmavac ca ghanatā na
tatra moham upeyāt |
bhavati cātra ||
āmam vidahyamānañ ca samyak pakvañ ca yo bhiṣak |
jānīyāt sa bhaved vaidyaḥ śeṣās taskaravṛttayaḥ ||
vātād ṛte nāsti rucjā na pākaḥ pittād
ṛte nāsti kaphāc ca pūyaḥ |
tasmāt samastāḥ paripākakāle pacanti śophaṃ tra⸤ya eva
doṣāḥ ||
narte rujā vātam ṛte ca pittaṃ pākaḥ kaphaś
cāpivinā na pūyaḥ |
tasmād vipākaṃc paripākakāle
prayānti śophās tribhir eva doṣaiḥ ||
kālāntareṇābhyuditan tu pittaṃ kṛtvā vaśe
vātakaphau prasahya |
pacaty atacḥ śoṇitam eva pāko matopareṣāṃ viduṣāṃ
dvitīyaḥ ||
dravyāṇāñ candanādīnāṃ dagdhānāṃ śvetatā yathā
|
tadvat pittoṣmaṇā dagdhaṃ rakta pūyam ihocyate
||
tatrāmacchede sirāsnāyuvyāpādanaṃ⸤
śoṇitātipravṛttiḥ vedanāprādurbhāvovadaraṇam anekopadravadarśanaṃ
kṣatavidradhir vā bhavati |c sa yadā tu bhayamohābhyāṃ
pakvam apakvam iti manyamānaḥ ciram upekṣate vyādhiṃ vaidyaḥ | sa
gambhīrānugato dvāram alabhamānacḥ pūyaḥ svamāśayam
avadāyotsaṅgaṅ kṛtvā nāḍīñ janayitvā bhavaty asādhyaḥ ||
bhavati cātra ||
yaśchiL⸤natyāmamajñānādyaś ca pakvamupekṣate |
śvapacāv iva sasyaś cet tāva niścitakāriṇau
||
prākchastrackarmaṇaś ceṣṭaṃ bhojayed
āturaṃ bhiṣak |
pāneyaṃ pāyayet madyaṃ tīkṣṇaṃ yo vedanāsahaṃ ||
na mūrchaty annasaṃyogān mattaḥ śastraṃ na
bucdhyate |
tasmād avaśyam bhoktavyaṃ rogeṣūkteṣu karmaṇi ||
prāṇo hy ābhyantaro nṛṇām bāhyaprāṇa⸤guṇānvitaḥ |
dhārayaty avirodhena ucchrayam pāñcabhautikaṃ ||
yo hy utthitolpo yadi vā mahāṃbhyāt kriyāṃc vinā pākam upaiti śophaḥ |
viśālamūlo viṣamaṃ vidagdhaḥ sa kṛcchratāṃ yāty avagāḍhadoṣaḥ
||
ālepavisrāvaṇaśodhanais tu sacmyakprayuktair yadi nopaśāmyet |
śīghraṃ vipacyet samam alpamūlaḥ sampiṇḍitaś coparicālpa⸤doṣaḥ
kakṣaṃ samāsādya yathā ca vahnir vāyv īritaḥ
sandahati prasahya |
tathaiva pūyopyaviniḥsṛto chi mānsaṃ sirāsnāyu ca
khādatīha ||
ādau vimlāpanaṃ kuryāt dvitīyam avasecanaṃ |
tṛtīyam upanāhaṃ tu caturthīṃ pāṭanakriyāṃ |
pacñcamaṃ śodhanaṃ vidyāt ṣaṣṭhaṃ
ropaṇam iṣyate |
ete kramā vraṇasyoktās saptamaṃ vaikṛtāpaham iti⸤ || 17 || ❈ ||
(From folio 17v)
athāta ālepavraṇabandhavidhi vyākhyāsyāmaḥ ||
ālepana ādya upakrama eṣa sarvacśophānāṃ sāmānyataḥ pradhānatamaś ca tamprati pratirogam
vakṣyāmaḥ |
tatra pratilomam ālimpen
nānuloma | pratilome hi sacmyag
auṣadham avatiṣṭhate | praviśati ca romakūpais tasya pramāṇaṃ
māhiṣārdracarmāt sedham upadiśa⸤nti |
na ca śuṣkam upekṣitavyam anyatra pīḍayitavyāt |
śuṣkam apārthakaṃ rujākaraś ca bhavati |
ālepapracdehayor antaram ālepaḥ śītas
tanur aviśoṣī viśoṣī vā | pradehas tūṣṇaḥ śīto vā bahalobahuviśoṣī
ca | tatra raktapittapracsādakṛdālepaḥ | śodhano ropaṇaḥ
śophavedanāpagamaś ca tasyopayogaḥ kṣatākṣateṣu yastu⸤
kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate |
nirudhyālepanasaṃjñaḥ tenāsrāvam anirodhoc
mṛdupūtimāṃsāpakarṣaṇam antardoṣatā
śurvraṇaśuddhiś ca bhavati |
na cālepanaṃ rātrau prayuñjīta śaityāt tu
śleṣmaṇaḥ ūrdhvavivṛtacromakūpatvādūṣmānir eti ||
avidagdheṣu śopheṣu hitam ālepamanam bhavet |
yathā svadoṣaśa⸤manaṃ dāhakaṇḍūrujāpahaṃ ||
marmadeśeṣu ye rogā guhyeṣv api sadā nṛṇāṃ |
saṃśodhanāya teṣān tuckuryād ālepanaṃ bhiṣak ||
ata ūrdhvavraṇabandhanadravyāṇy upadekṣyāmaḥ |
kṣaumakārpāsikāvikadukūlakauśeyapatrorṇṇacīnapacṭṭacarmāntarbalkalalatāvidalarajjābālatūlasantānikālāhādīny
athāvyādhiṃ kālaś cāvekṣyopa⸤yogaḥ | pramāṇataś ceṣām
ādeśaḥ |
kośadāmaśākhāsu grīvāmeḍhramūtolīcmaṇḍalasthavikāyamalakakhaṭvācīnavivandha vitānagophaṇāḥ
pañcāṅgī ceti caturdaśabandhaviśeṣāḥ | teṣān nāmabhir evākṛctayaḥ prāyeṇa vyākhyātāḥ |
tatra kośaṃ
jaṅghāṅguliparvasu vidadhyāt | dāmam
asamvādheṅge sa
(From folio 21r)
L⸤nagatasya vātavat kriyāvibhāgaḥ ||
evaṃ prakṣubhitānāṃ prasaratāṃ vimārgagamanam
āṭopo dhūmācyanam arocakaś charddir iti liṅgāni bhavanti
| tatra tṛtīyaḥ kriyākālaḥ ||
ata ūrddhvaṃ sthānasaṃśrayam vakṣyāmaḥ | evaṃ
khalu prasṛtācs tāṃs tāñ charīrapradeśān āgamya tāṃs
tān vyādhīñ janayanti | taṃ prati pratirogaṃ vakṣyāmaḥ | te yadodar
⸤dhayaḥ sanniveśaṅ
kurvanti te gulmavṛdhyudarāgnisaṅgānāhavisūcikātīsāraprabhṛtīñ
janayanti ||c bastigatāḥ
pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn || gudagatās tu
bhagandarārsaprabhṛtīn || meḍhragatās tu parivarttikācpadaṃśaśūkadoṣaprabhṛtīn || vṛṣaṇagatā vṛṣaṇavṛddhīn ||
ūrddhvajatrugatā ūrddhvagā galaga⸤ṇḍāpacīprabhṛtīn ||
tvaṅmānsasoṇitagatāḥ kṣudrarogān kuṣṭhādīṃ visarpāṃś ca ||
māṃsagatā gracnthyapacyarbudagalagaṇḍālajīprabhṛtīn ||
asthigatā vidradhyanuśayīprabhṛtīn || pādagatāḥ
ślīpadavātasoṇitaprabhṛtīcn || sarvagatāḥ
jvaraśukradoṣasarvāṅgarogaprabhṛtīn || evam anyeṣv api sthāneṣu
rogāṇāṃ do⸤ṣasanniveśaṃ jānīyāt || teṣām evam
abhisanniviṣṭānām pūrvarūpaprādurbhāvo bhavati | tatra caturthacḥ kriyākālaḥ ||
ata ūrddhvaṃ vyādhidarsanam vakṣyāmaḥ ||
sophārbudagranthividradhivisarpādīnāṃ pravyaktalakṣaṇatā
jvarātīsāracprabhṛtīnāñ ca | tatra pañcamakriyākālaḥ
||
ata ūrddhvam asyāvadīrṇṇasya vraṇabhāvam
āpannasya ⸤ṣaṣṭhaḥ kriyākālaḥ || jvarātīsāraprabhṛtīnāñ
ca dī⸤rghakālānubandhaḥ | tatrāpratikriyamāṇo sācdhyatām upaiti ||
bhavati cātra ||
sañcayañ ca prakopañ ca prasaraṃ sthānasaṃśrayaṃ |
vyaktim bhedañ ca yo vetti doṣāṇāṃ sa bhaved bhiṣak ||
sañcacye pahṛtā doṣā labhante nottarā
gatīḥ |
te tūttarāsu gatiṣu bhavanti balavattarāḥ ||
sarvair bhāvai⸤s tṛbhir vāpi dvābhyām
ekena vā punaḥ |
saṃsarge kupita
ṃ
ḥ
kruddhaṃ doṣaṃ doṣo nudhāvati ||
saṃsarge yo garīcyāṃ syād
upakramyaḥ sa vai bhavet |
śeṣadoṣāvirodhena sannipāte tathaiva c
ā
a
||
vraṇe tu yasmād rūḍhe pi vraṇavastu na naśyati
|
cādehadhāraṇāj janto
ḥ
r
vraṇas tasmān nirucyata iti || 21 || ❈ || ||
(From folio 21r6c)
athāto vraṇāsrā⸤vavijñānīyam vyā... ||
tvaṅmānsasirāsnāyvasthisandhikoṣṭhamarmāṇy aṣṭau
vraṇavastūni bhavanti | atra sacrvavraṇasanniveśaḥ ||
tatrādyaikavastusanniveśī tvagbhedī vraṇaḥ sūpacar
aḥ
o
bhavati
| śeṣās tv āsrāvā vijñeyāḥ | ya evam uttiṣṭhanty avadīcvyante ca |
āyataś caturasro vṛttas tripuṭaka iti
vraṇākṛtisamāsaḥ | viśeṣatas tu vikṛtākṛ⸤𑑛tayo
durupakramā bhavanti ||
sarva eva vraṇāḥ kṣipraṃ saṃrohayanty ātmavatāṃ subhiṣacgbhiś
copakrāntāḥ | anātmavatāṃ majñaiś copakrāntāḥ praduṣyanti
pravṛdvatvād doṣāṇāṃ |
tatrātisamvṛto vivṛtaḥ kaṭhinotimātracm atimṛdur utsannovasannaḥ śītotyuṣṇaḥ
kṛṣṇaraktapītaśuklādivarṇṇaiṣv apy arthacvarṇṇaḥ pūtimāṃsaL⸤𑑛
sirāsnāyupratipūrṇṇaḥ pūtipūyāśrāvī ūnmārgy utsaṅgy
amanojñadarśanagandhotyacrthavedanāvān
dāhapākarāgakaṇḍūśophapiṭakopadrutotyarthaduṣṭaśoṇitasrāvī dīrghakālānubandhī
ceti duṣṭavraṇaliṅgāni ||c tatra
doṣocchrāyam avekṣya yathāsvaṃ
prakurvīta ||
atha sarvāsrāvām vakṣyāmaḥ | tatra ghṛṣṭāsu chinnāsu
⸤vā tvakṣu tvaksphuṭite
bhinnevadārite
vā salilaprakāśo bhavaty āsrāvaḥ kiñcid visr
ā
a
ḥ pītāvabhāsaś ca c| māṃsagate tu sarpiḥ
prakāśaḥ sāndraḥ svetaḥ picchilaś ca | sirāgatas tu sadyaś
chinnāsu
sirāsu raktātipravṛttiḥ pakvāsu ca toyanācḍībhir ivāgama
ṃ
naṃ
pūyasya āśrāvaś cātra tanur vicchinnaḥ sapheno
vasāpratimaḥ saraktaś ca | snāyuga⸤tas tu snigdho ghanaḥ
siṃghaṇakapratimaḥ saraktaś ca | asthigatas tu asthiny abhihate sphuṭite
bhinnevadācrite vā doṣabhakṣitatvāc chuktidhautam
ivābhāti asthiniḥsāraś ca bhavati | āsrāvaś cātra tanur vicchinno
majjāmiśraḥ sarudhirasnigdhaś cac sandhigatas tu pīḍyamāno
na pravarttate |
tathākuñcanaprasāraṇonnāmanavināmanoskāsanapradhāvanaiḥ ⸤sravati | āsrāvaś cātra tanur vicchinnaḥ picchilovalambī
sarudhironmathitaś ca bhavati | koṣṭhagatas tu mūctrapurīṣapūyarudhirodakāni sravati | marmagatas tu nocyate
tvagādiṣv evāvaruddhatvāt ||
atha sarvavraṇavedanām vakṣyāmaḥ ||c
todanabhedanacchedanatāḍanāvamanthanāyāmanavikṣepaṇacumucumāyananirddarśanāvabhañjanaspho⸤ṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanaśvapanākuñcanāṅkucśikāḥ sambhavanti | vividhā vā yatra muhurmuhur vedanā
āgacchanti tam vātikam iti vidyāt | ūṣācoṣaparidāhadhūmāyanānic yatrāṅgārāvakīrṇṇam iva vedanā sarujaṃ
tīkṣṇasampātipacyate yatra coṣmābhir vṛddhir bhavati kṣate ⸤kṣārāvasiktavac ca yatra vedanāviśeṣāḥ ghotāt
ā
a
m paittik
ī
a
m iti viṃdyāt | pittavad raktasamuctthañ jānīyāt
| viśeṣo raktado
raktasrāvaś ca bhavati | kaṇḍūrgurutvaṃ suptatā
svedolpavedanatvaṃ stambhaḥ śaityañ ca yatra taṃ ślaiṣmikam iti
vidyāt | yatra sarvavedanāsamuctpattis taṃ sānnipātikam
iti vidyāt ||
ata ūrddhvaṃ sarvavarṇṇām vakṣyāmaḥ | bhasmakaposthivarṇṇaḥ ⸤paruṣoruṇavarṇṇaḥ kṛṣṇa iti
mārutajasya | nīlaḥ śyāvo haritaḥ
pītaḥ kṛṣṇo raktaḥ piṅgala itic pittaraktasamutthayoḥ |
śvetasnigdhaḥ pāṇḍur iti śleṣmajasya | sarvavarṇṇopetaḥ
sānnipātikasya ||
bhavati cātra ślokaḥ ||
cna kevalaṃ vraṇeṣūkto vedanāvarṇṇasaṅgrahaḥ
sarvaśophavikāreṣu vraṇaval lakṣayed bhiṣag iti ⸤|| 22 || ❈ ||
(From folio 21v)
athātaḥ kṛtyākṛtyavidhiṃ
vyākhyāsyāmaḥ ||
tatra vayasthānāṃ dṛḍhānāṃ prāṇavatāṃ
satvavactām ātmavatāñ ca sucikitsyā vraṇā bhavanti
|| ekaikasmin vā puruṣe yatraitad guṇapañcakaṃ bhavati tasya khalu
sādhanīyatamāḥ c tatra vayasthānāṃ pratyagradhātutvād
āśu vraṇasaṃroho bhavati | dṛḍhānāṃ sthirabahumāṃsatvāc chastram
a...
(From folio 23r1)
L⸤akālakṛtaḥ || atra sarvavyādhyuparodhaḥ ||
sarveṣāñ ca vyādhīnāṃ vātapittaśleṣmāṇa ecva mūlaṃ | talliṅgatvād dṛṣṭaphalatvād āgamāc ca
paśyāmaḥ | yathā hi kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ
satva rajas tamāṃcsy avyatiricya
varttaṃte | evam eva kṛtsnam
vikārajātaṃ vaiśvarūpyeṇāvasthitam avyatiricya ⸤vātapittaśleṣmāṇo
varttante doṣadhātumalasaṃsargāyad
āyatanaviśeṣāḥn nimittata...ś caiṣāṃ cvikalpo bhavati |
doṣadūṣiteṣv atyarthañ ca dhātuṣu
ji
saṃ
jñāsā bhavati |
so
rasa
jo yaṃ raktajo yaṃ māṃsajo
yaṃ medojo yaṃ acsthijo yaṃ majjajo yaṃ śukrajo yaṃ
vyādhir iti ||
aśraddhārocakapipāsāṅgamardajvarahṛllās
a
ā
tṛpti⸤gauravapāṇḍurogasrotorodhakārśyavairasyāṅgasādāḥ |
akālapalitatimiradarśanaracsadoṣajā vikārāḥ
kuṣṭhavisarpapiṭakās
tilakālakanacchavyaṅgamasakanīlikākoṭhaplīhagulmavidradhyarsorbudāsṛcgdararaktapittaprabhṛtayo raktadoṣāt ||
gudamukhameḍhrapākāś cādhimāṃsārbudārsopa⸤jihvopakuśagalaśuṇḍikāmāṃsasaṃghātoṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo
māṃsadocṣāt |
granthivṛddhigalagaṇḍārbudoṣṭhaprakopamadhumehātisthaulyaprabhṛtayo
medodoṣāt || adhyasthidantāsthitodaśūlācdayosthidoṣāt ||
tamodarśamūrcchābhramapārśvagauravahṛcchūlasthūlamūloruṃjambheti majja⸤doṣāt ||
klaibyam apraharṣaś ca śukradoṣāt || tvagdoṣas saṃgo tipravṛttir
vā malānāṃ malācyatanadoṣāt || indriyāṇām ayathā
pravṛttir apravṛttir vā indriyāyatanadoṣād ity eṣa samāso
vistaraṃ nimittācni caiṣām pratirogam vakṣyāmaḥ ||
bhavati cātra ||
kupitānāṃ hi doṣāṇāṃ śarīre paridhāvatāṃ
yatra sa⸤ṅgaḥ savaiguṇyād vyādhis tatropajāyate ||
bhūyo tra jijñāsyate | kim vātapittaśleṣmaṇāṃ
jvarāctīsārādīnāñ ca nityaṃ saṃśleṣaḥ paricchedo
veti | yadi nityaṃ saṃśleṣaḥ syān nityāturā eva sarvaprāṇinaḥ syuḥ
| athācpy anyathābhāvo vātādīnāṃ jvarādīnāñ cānyatra
varttamānasyānyasya liṅgan na bhavatīti kṛtvā vā⸤tādayo jvarādīnāṃ mūlānīti tan naḥ ||
atrocyate || doṣāṃ pratyākhyāya jvarādayo na cbhavanti
|| atha ca nityaṃ sambandhaḥ yathā hi vidyudvātāśanivarṣaṇyākāśaṃ
pratyākhyāya na bhavanti | saty apy ākāśe
kadācicc ca na bhavanti | atha ca nimittato bhavanti
| taraṅgabudbudādayaś codakaviśeṣāḥ 𑑛
L⸤ evam vātādīnāṃ
jvarādīnāñ ca na nityasaṃśleṣo na vicchedaḥ | śāśvatikaḥ | atha ca
nimittataḥ c tebhya evo
pa
t
pattir iti ||
vikāram parimāṇañ ca saṅkhyā caiṣām pṛthak
pṛthak |
vistareṇottare tantre sarvā bādhāṃm pracakṣmaha| icti
|| 24 || ❈ ||
(From folio 23v1c)
athāto
ṣṭavidhaśastrakarma𑑛⸤vidhiniścayam vyākhyāsyāmaḥ ||
chedyās tu
bhagandarārśorbudaduṣṭavraṇanāḍīcarmakīlatilakālackamedogranthiśleṣmanimittāś cāmas tathā
māṃsasirāsnāyukothamāṃsakandīmāṃsāsthigatam api ca śalyam uttavaḥ
śataponako jactumaṇir valmīkamadhūṣodhimāṃsaḥ
māṃsasaṃghātagalaśuṇḍikā ity evam ādayo vikārāḥ ||
⸤bhedyās tu sarvajamṛte vidradhyanuśayī pramehapiṭakā
granthayaś ca visarpāś cāditas trayas trayo vṛcddhayaś
ca vidārikāvamanthau puṣkarikānāḍyastanarogāś ca sahopadaṃśaiḥ
śophāś cāsarvasarāḥ prāyaśaḥ kṣudrarogās tathā tāclupuppuṭatuṇḍikerīgilāyuprabhṛtayo ntaḥ pūyaśalyāḥ pañca
medaḥsamutthā aśmarīheto⸤r bastiś ca ||
lekhyāś catasro rohiṇyaḥ
vraṇanetravarmādyadhijihvopajihve māṃsocchrayaḥ kilācso
dantavaidarbhaḥ pañca medojāś ca ||
vedhyās tu sirodaravṛddhiprabhṛtayaḥ ||
eṣyās tu gatimanto vraṇā nāḍyaḥ śalyāni
ca || cāharttavyās tu dantāntaḥ
śarkarāśmarīmūḍhagarbhakarṇṇamalaśalyāni pādaśarkarā ca ||
visrāvyo vidradhiḥ sarvo bhaved anyatra
sarvajāt ||
kuṣṭhāni vāyuḥ sarujaḥ śophaś cāpy ekadeśajaḥ
||
pālyāmacyā ślīpadāni viṣaduṣṭaś ca śoṇitam |
arbudāni visarpāś ca granthayaś cāditaś ca ye
||
trayas trayas te viśrāvyā stanarogās tathaiva ca c|
sauṣiraḥ kaṇṭhaśālūkāḥ kaṇṭakāḥ kṛmidantakaḥ
dantaveṣṭaḥ sopakuśaḥ śītādo dantapu⸤ppuṭaḥ |
pittāsṛkkaphajāś cyauṣṭhyāḥ kṣudrarogāś ca
bhūyaśaḥ ||
sīvyā medaḥsamutthās tu bhitvā viclikhitaṃ tathā |
kaphagranthir alpapāliḥ karṇṇasadyovraṇaś
ca yaḥ ||
alpagrahāt tadvad eva vraṇe kuryād atas tyajet || samyak sīvitam
avekṣya madhughṛtayutair añja⸤namadhukalodhrapriyaṅguśallakīphalarasāñjanakṣaumamasīcūrṇṇaiḥ
pratisārya bandhenopacaret | c ||
bhavati cātra ||
etad aṣṭavidhaṃ karmma samāsena prakīrttitaṃ |
cikitsiteṣu kārtsnyena vistaras tasya
vakṣyate ||
hīnātiriktan tiryak ca gāctracchedanam ātmanaḥ |
etāś catasro ṣṭavidhe karmmaṇi vyāpadaḥ smṛtāḥ ||
ajñānalobhāhitavā⸤kyayogair
bhayapramohair aparaiś ca bhāvaiḥ |
vaidyo yadā śastram abhiprayuñjan
saśeṣadoṣāṃ kurute vickārān || (etāś catasro ṣṭavidhe karmmaṇi vyāpadaḥ
smṛtāḥ || ( ajñānalobhāhitavākyayogair bhayapramohair
aparaiś ca bhāvaiḥ | c vaidyo yadā śastram
abhiprayuñjan || )
taṃ kṣāraśastrāgnibhir auṣadhai⸤ś ca
bhūyo bhiyuñjan tam ayuktiyuktaṃ |
jijīviṣur dūrata eva vaidyam
vivarjayed ugraviṣāhitulyam ||
ctad eva yuktaṃ tv atimarmasandhīṃ
hiṃsyāt sirā snāyum athāsthi caiva |
mūrkhaprayuktam puruṣaṃ kṣaṇena
prāṇair viyuñjyād atha vā kadācit c||
bhramaḥ pralāpaḥ patanam pramoho
viceṣṭanaṃ līyanam uṣṇatā ca |
suptāṅgatā mūrchanam ūrdhvavātaḥ |
⸤tīvrā rujo vātakṛtāś ca tās tāḥ ||
māṃsodakābhaṃ rudhitañ ca gacchet
sarvendriyārthoparamas tathaiva c|
daśārdhasaṃkhyeṣv atha vikṣateṣu
sāmānyato marmmasu liṅgam uktaṃ ||
surendragopapratimam prabhūtaṃ
raktaṃ sravet tatkṣatajaś ca vāyucḥ |
karoti rogāṃ vividhāṃ yathoktāṃ sirāsu chinnāsv atha vikṣatāsu ||
kaubjaṃ śarīrāvayavāvasā⸤daḥ
kriyāsv aśaktis tumulā rujaś ca |
cirād vraṇo rohati yasya cāpi
taṃ snāyuviddhaṃ manujam vyavasyect ||
śophābhivṛddhis tumulā rujaś ca
balakṣayaḥ sarvata eva śophaḥ |
kṣateṣu sandhiṣv acalācaleṣu
syāt sarvakarmoparamacś ca liṅgaṃ ||
ghorā rujo yasya niśādineṣu
sarvāsv avasthāsu ca naiti śāntim |
bhiṣag vipaścid viL⸤ditārthasūtras
tam asthividdhaṃ manujaṃ vyavasyet ||
yathāsvam etāni vibhāvayec ca
liṅgāni marmasv abhitāḍicteṣu |
pāṇḍur vivarṇṇaḥ sparśan na veti
yo māṃsamarmāaṇy abhitāḍitaḥ saḥ ||
ātmānam evātijaghanyakārī
śastreṇa yo hiṃsati karmma ckurvan |
tam ātmavān ātmanudaṅ kuvaidyaṃ
vivarjayed āyur abhīpsamānaḥ ||
tiryakpraṇihite śastre do⸤ṣāḥ purvam
udāhṛtāḥ |
tasmāt pariharaṃhaṃ doṣāṃ kuryāc
chastranipātanaṃ ||
mātaram pitaram putrām bāndhavān acpi cāturaḥ |
apy etāñ chaṅkate nityaṃ vaidye viśvāsam eti ca ||
visṛjaty ātmanātmānaṃ na cainam pariśaṅkate |
tasmāt putravad eveha pāclayed āturam bhiṣak ||
karmmaṇā kaścid ekena dvābhyāṅ kaścit tribhis
tathā |
vikāraḥ sādhyate kaścic catu⸤rbhir api karmmabhiḥ || 25 || ❈ ||
(From folio 24v)
(From folio )
athātaḥ pranaṣṭaśalyavijñānīyaṃ
vyākhyāsyāmaḥ ||
atha śala hiṃsāyāṃ dhāctuḥ tasya yatpratyayasya śalyam iti
rūpam bhavati |
tad dvividhaṃ śārīram āgantukaś ca
śārīrāgantavaś ca sarvaśarīrābādhā
ihopadṛśyanta city ataḥ śalyaśāstraṃ ||
tatra śārīrāṇi dantanakharomādīni | dhātavo
nnaṃ malā doṣāś ca duṣṭāḥ āga⸤ntūni
śarīraśalyavyatirekeṇa yāvanto bhāvāḥ duḥkhaṃ duḥkham utpādayanti ||
bhavati cātra || śarīre
sarvacśalyānāṃ gatayaḥ pañcadhā smṛtāḥ | ṛjvāgatam
avāñcīnaṃ tiryag ūrdhvam adhogataṃ ||
tāni tu yadā vegakṣayāt pratīghātād vā
tvagādicṣu vraṇavastuṣv atiṣṭhante |
dhamanīsrotosthipesīvivaraprabhṛtiṣu vā śarīrapradeśeṣu tatra
lakṣa⸤ṇam ucyamānam upadhārayasva | śyāvam
piṭakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāvicṇam
budbudavad udgatam mṛdumāṃsaṃñ ca vraṇañ jānīyāt saśalyo yam iti |
sāmānyato lakṣaṇam uktaṃ | viśeṣas tvaggate vivarṇṇāḥ śopho bhacvanty āyataḥ kaṭhinaś ca | māṃsagate śophābhivṛddhir
asaṃrohaḥ pīḍanāsahiṣṇutā coṣaprapākau ca ⸤māṃsānām
peśyantaragate py evaṃ coṣaśoṣavarjjaṃ | sirāgate cādhmānaṃ śūlañ
ca | snāyugate snāyujālācvakṣepaṇaṃ | srotogate
srotamīsāṃś ca karmaguṇahāniḥ |
dhamanīgate saphenaṃ saraktam īrayan
samīraṇaḥ saśabdo nirgacchaty aṅgacmardapipāsā hṛllāsaś
ca | asthigate vividhavedanāprādurbhāvaḥ saśophaś ca |
asthivivaraga⸤𑑛te tv asthicūrṇṇapūrṇṇatā saṃharṣo vegavāṃś ca |
sandhigate py evaṃ cceṣṭoparamaś ca | koṣṭhagate tv
āṭopānāho purīśāhāradarśanāni ca vraṇamukhād bhavanti | marmagate
tu marmaviddhavad ācakṣacte | sūkṣmagatiṣu śalyeṣv etāny
eva lakṣaṇāni vispaṣṭāni bhavanti |
mahānty alpāni vā śuddhade(From folio 24v7)
(From folio 26r1)
L⸤𑑛ṣicya sthirībhūtaṃ cśalyam uddharet ||
ajātuṣaṃ jatunā liptayā
pūrvakalpenāsthiśalyam anyad vā tirya saktam avekṣyañ ca
keśoṇḍuvaṃ dṛḍhaikadīrghasūctrabandhana kṛtvā
dravabhaktopahitaṃ pāyayed ākaṇṭhāc ca pūrṇṇakoṣṭham vāmayet
vamataś ca śalyaikadeśasaktaṃ sūtraṃ ⸤anyad vā sahasā tv
ākṣipet | mṛdunā dantadhāvanakūrcakenāharet | praṇuded vāntaḥkṣatackaṇṭhāya ca
madhusarpirlehaṃ prayacchet triphalācūrṇṇam vā madhuśarkkarāmiśraṃ
udakapūrṇṇam avāñcchirasam avapīḍayet | dhunuyācd
vāmayec ca grāsaśalye tu kaṇṭhasakte niḥśaṅkam anavabaddhaṃ
skandhe muṣṭino nihanyāt snehasukho⸤dakaṃ vā pāyayet ||
bhavatibhavati cātra ||
śalyākṛtiviśeṣāṃś ca sthānañ cāvekṣya naikadhā |
tathā yantrapṛthacktvañ ca samyak chalyam athāharet ||
karṇṇavanti ca śalyāni duḥkhāny āharaṇe viduḥ
|
ādadīta bhiṣak tasmāt tāni yuktyā sacmāhitaḥ ||
etair upāyaiḥ śalyan tu naiva ni
hārya
te yadi |
matyā nipuṇayā vaidyo yantrayo⸤gaiś ca nirharet ||
śophapākau rujaś cogrāḥ
kuryāc chalyam anirhṛtam |
vaikalyaṃ maraṇaṃ cāpi tasmācd yatnād vinirhared iti ||
27 || ❈ ||
(From folio 26r)
(From folio 26r4)
athāto viparītavraṇavijñānīyaṃ
vyākhyāsyāmaḥ ||
phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā cyathā |
khyāpayanti bhaviṣyatvaṃ riṣṭāni
maraṇan tathā ||
tāni saukṣmyāt pramādād vā tathaivāśu
vyatikra⸤māt |
gṛhyante nodgatāny ajñair mumūrṣor na tv asambhavāt ||
dhruvaṃ hi riṣṭe maraṇaṃ brāhmaṇais tat kiclāmalaiḥ |
rasāyanatapojapyatatparair vā nivāryate ||
nakṣatrapīḍā bahudhā yathā kālād vipacyate |
riṣṭapākan tathā kecit
cbruvate bahavo janāḥ ||
asiddhim prāpnuyāl loke pratikurvaṅ gatāyuṣaḥ |
tasmād yatnena riṣṭā⸤ni lakṣayet kuśalo bhiṣak ||
gandhavarṇṇarasādīnāṃ viśeṣāṇāṃ svabhāvataḥ ||
vaikṛtaṃ yat tad ācacṣṭe vraṇinaḥ pakvalakṣaṇaṃ ||
kaṭus tīvraś ca visraś ca gandhas tu
pavanādibhiḥ |
lohagandhis tu raktena vyāmiśraḥ sānnipā
ti
kacḥ ||
lājātasītailasamāḥ kiñcid visrāś ca gandhataḥ
|
jñeyāḥ prakṛtigandhā
ḥ syur a
to nyad gandha⸤vaikṛtam ||
madyājyayoḥ sumanasāṃ padmacandanayor api |
sugandhā divyagandhāś ca mumūrṣūṇām vraṇācḥ smṛtāḥ ||
śvavājimūṣikādhvāṃkṣapūtivallūramatkuṇaiḥ |
sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ ||
kuṃkumadhyāmackāaṃguṣṭhasavarṇṇāḥ
pittajāś ca ye
na dahyante na śuṣyanti varjayet tān cvicakṣaṇaḥ ||
kaṇḍūmantaḥ sthiL⸤rāḥ snigdhāḥ śvetāḥ kaphanimittajāḥ |
dahyante vedanāvanto bhiṣak tān api varjayet ||
kṛṣṇā ye tv acruṇāsrāvā vātajā
marmatāpinaḥ |
svalpām api na kurvanti rujan tān api varjayet ||
kṣveḍanti ghurghurāyanti jvalantīva ca ye
vraṇāḥ
ctvaṅmāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye ||
ye tv amarmasvasaṃbhūtā
bhavanty atyarthavedanāḥ |
dahyante cā⸤ntaratyarthaṃ bahiś śītāś ca ye vraṇāḥ ||
dahyante bahir atyarthaṃ bhavanty antaś ca
śītalāḥ |
śaktikuntadhvajarathā vācjivāraṇapakṣiṇaḥ ||
yeṣu cāpy avabhāseyuḥ prāsādākṛtayas tathā |
cūrṇṇāvakīrṇṇā iva ye bhānti cānavacūrṇṇitāḥ ||
prāṇamāṃsackṣayaśvāsakāsārocakapīḍitāḥ |
pravṛddhapūyarudhirā vraṇā yeṣāñ ca marmasu ||
kriyābhiḥ ⸤samyag ārabdhā na
siddhyanti ca ye vraṇāḥ |
varjayed api tāṃ prājñaḥ saṃrakṣann ātmano yaśaḥ || 28
c|| ❈ ||
(From folio 26v)
(From folio 26v)
athāto viparītadūtasvapnadarśanīyam
vyākhyāsyāmaḥ ||
dūtadarśanasambhāṣā veśaceṣṭitam eva ca |
ṛkṣavelā tithiś caiva nimictta śakuno nilaḥ ||
gehe vaidyasya vāgdehamanasāṃ ca viceṣṭitaṃ |
kathayanty āturagataṃ śubham vā ⸤yadi vāśubham ||
pāṣaṇḍāśramavarṇṇānāṃ savarṇṇāḥ karmmasiddhaye
|
ta eva viparītāḥ syu dūtāḥ kacrmavipattaye ||
napuṃsakaḥ strī bahavo nyathā kāryānusūyakāḥ |
gardabhoṣṭrarathārūḍhā rudantyaḥ sandhyaayos tathā ||
vaidyaṃ ya upacsarpanti dūtās te cāpi
garhitāḥ |
pāṣadaṇḍāyudhadharā śuklaitaranivāsanaḥ ||
ārdrajīrṇṇāva⸤savyekamalinodhva
ta
vāsasaḥ |
nyūnādhikāṅgātikṛṣṇā vikṛtā raudrarūpiṇaḥ ||
rūkṣaniṣṭhuracvaktāras tv
amaṅgalyābhidhāyinaḥ |
chindantas tṛṇakāṣṭhāni spṛśanto nāsikāstanam ||
vastrāntānāmikākeśanakharoma
ṃ
daśāṃ
spṛśan |
likhanto vā mahīṃ kiṃcin muñcanto loṣṭabhedinaḥ |
⸤tailakarddamadigdhāṅgā raktasraganulepanāḥ ||
phalaṃ pakvam asāram vā gṛhītvā
nyac ca
tadvidhaṃ |
nakhair nackhāṅkarañ cāpi kareṇa
caraṇan tathā |
upānaccarmahastā vā vikṛtāḥ vyādhipīḍitāḥ |
vāmācārā rudanto vā
śvāsino vikṛctekṣaṇāḥ ||
yāmyān diśaṃ prāñjalayo viṣam aikapadaiḥ sthitā |
vaidyaṃ ya upasarpanti dūtās te cāpi ga⸤rhitāḥ ||
dakṣiṇābhimuckhaṃ deśe maline krūrakarmmiṇaṃ |
bhūmau śayānaṃ nagnaṃ vā vegotsargeṣu vāśuciṃ
||
prakīrṇṇakeśam abhyaktaṃ svinnam viklavam eva vā |
cvaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ
pitrye vā bahukārye vā tathā cotpātadarśane |
madhyāL⸤...rdharātre vā sandhyayoḥ
kṛttikāsu vā |
ārdrāśleṣāmaghāmūlāpūrvāsu bhara⸤ṇīṣu vā |
cnavamyām atha ṣaṣṭhyām vā pakṣasandhidineṣu vā |
vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ |
svinnābhitaptā madhyāhne jvaclanasya
samīpataḥ |
garhitāḥ pittarogeṣu dūtā vaidyaṃ samāgatāḥ |
ta eva kapharoge⸤ṣu
karmmasiddhikarāḥ smṛtāḥ |
etena śeṣa vyākhyātaṃ svabudhyā vibhajed bhiṣak |
raktapittāticsāreṣu prameheṣu
tathaiva ca |
praśasto jalasaṃrodho vaidyāturasamāgamaḥ |
evam vibhāgam vijñāya śeṣam budhyeta paṇḍictaḥ |
śuklavāsāḥ śucigauraḥ śyāmo vā priyadarśanaḥ |
svasyāñ jātau svagotro vā dūtaḥ kārya⸤karaḥ smṛtaḥ |
goyānenāgatas tuṣṭaḥ padbhyām vā kliṣṭaceṣṭitaḥ |
dhṛtimāṃś ca vidhijñaś ca kāclajñaḥ
pratipattimāṃ |
alaṅkṛto maṅgalavāg dūtaḥ kāryakaraḥ smṛtaḥ |
svastham prāṅmukha māsīnaṃ same deśe śucau
śucciṃ |
upagacchanti ye vaidyaṃ te ca kāryakarāḥ smṛtāḥ ||
māṃsakumbhodakacchattravipravāraṇa⸤govṛṣāḥ |
śuklavarṇṇāś ca pūjyante prasthāne darśanāgatāḥ |
strī putriṇīṃ savatsā gaur vardhamācnam alaṅkṛtāḥ |
kanyā matsyāḥ phalañ
cā
maṃ svastīkā modakā dadhi |
hiraṇyākṣatapātram vā ratnāni sumano nṛpa |
apraśācntabalo vājī haṃsaś cāśaḥ śikhī tathā |
brahmadundubhipuṇyāhaḥ śaṅkhaveṇurathasvanāḥ |
siṃ⸤hameghaninādaiāś ca heṣitaṅ gajabṛṃhitaṃ
praśastaṃ haṃsa
ru
taṃ nṝṇām vācaś ca hṛdayaṃ priyāḥ |
āsthitā vā na
bho
veśmadhvajatoraṇavedikāḥ ||
dikṣu
śastā
su vaktāro madhuraṃ pṛṣṭhacto nugāḥ |
vāmā vā dakṣiṇā vāpi śakunāḥ karmmasiddhaye |
śuṣke sanihate patre vallīna⸤ddhe
sakaṇṭake |
vṛkṣe tha vāśmabhasmāsthibhūtuṣāṃgārapāṃśuṣu |
caityavalmīkaviṣamasthitā dīptackharasvanāḥ |
purato dikṣu dīptāsu vaktāro nārthasādhakāḥ |
puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā
dakṣiṇāḥ śubhāḥ |
dakṣiṇād vāmagamanaṃ praśastaṃḥ
śvasṛgālayoḥ |
cā⸤śakauśikayor evan nobhayaṃ
śasasarpayoḥ ||
darśanam vā rutam vāpi na godhākṛkalāsayoḥ
cdūtair aniṣṭais tulyānām aśastaṃ darśanaṃ nṛṇāṃ |
kulatthatilakarpāsatuṣapāṣāṇabhasmanān |
pātraṃ neṣṭaṃ tathāṅgāratailakacrdamapūritaṃ |
vinā su
rayā
rām vā
madyānāṃ pūrṇṇaṃ vā raktasarṣapaiḥ |
L⸤śavakāṣṭhapalāṣānāṃ rūḍhānām pathi saṅgamāḥ |
neṣyante patitāntasthadīnāndharipavas tathā |
mṛcduḥ śīto nukūlaś ca
sugandhiś cānilaḥ śubhaḥ |
kharoṣṇo niṣṭhagandhaś ca pratilomo na śasyate |
graṃthyarbudādiṣu sadā
cchedaśabdas tu pūjitaḥ |
vidradhyudaragulmeṣu bhedaśabdas tathaiva cca |
raktapittātisāreṣu ruddhaśabdaḥ praśasyate
|𑑛
daurmanacsyañ ca vaidyasya yātrāyāṃ naiva pūjitaṃ |
praveśy__e py evam
etat syād avekṣya ca yathāturaṃ |
pratidvāre gṛhe cāsya idam bhūyo na pūjyacte ||
bhāṇḍānāṃ saṃkarasthānāṃ sthānasañcaraṇan
tathā |
nikhātotpāṭanam bhaṅgaḥ śastrāṇān nirga⸤mas tathā |
vaidyāsanāvasādo vā āturo vāpy adhomukhaḥ |
vaidyaṃ saṃbhāṣate ṅgāni kuḍyam āstacraṇāni vā |
anusṛjya dhunuyād vā pragṛhītaśiras tathā |
hastaṃ vākṛṣya vaidyasya nyasec chirasi corasi |
na sa sidhyati vaidyo pi cgṛhe
yasya na pūjyate ||
vaidyam muhurmuhuḥ pṛcchan mārṣṭi vā svāṅgam āturaḥ |
bhūyaḥ sampūjyate ya⸤sya gṛhe
vaidyaḥ sa sidhyati |
śubhaṃ śubheṣu dūtādiṣv aśubhaṃ hy aśubheṣu ca |
āturasya dhruvan tasmād dūtācdīṃ
samparīkṣayet ||
svapnān ataḥ pravakṣyāmi maraṇāya śubhāya ca |
paśyanti suhṛdo yāṃs tu svapnāṃ svayam athāpi
vā |
snehābhyaktacśarīrasya karabhavyāḍagardabhaiḥ |
varāhair mahiṣair vāpi yo yāyād dakṣiṇāmukhaṃ
|
kṛṣṇā ra⸤ktāmbaradharā hasantī muktamūrdhajāḥ |
yam vā karṣati badhvā strī hasantan
dakṣiṇāmukham |
ante nivāsicbhir yo vā py ākṛṣyed dakṣiṇāmukhaṃ |
pariṣvajeyur
yaṃ cā
pi pretāḥ pravrajitā
n ta
s ta
thā |
āghrāyyate yaś ca muhuḥ śvāpadair vikṛtānanaicḥ |
piben madhu ca tailañ ca yo vā paṅke vasīdati
|
paṅkapradigdhagātro vā nṛtyed vātha haseta vā |
⸤nirambaraś ca yo raktāṃ dhārayec chirasā srajaṃ |
yasya vaṃśo nalo vāpi vṛkṣo vorasi jāyate |
macstakādyaś ca tālo vā ucchritā
veṇuvīrudhaḥ |
yam vā matsyo grased yo vā jvalanaṃ pravise naraḥ |
parvatāṇgrāt pated yo vā svabhre vā ctamasāvṛte |
hriyate srotasā yo vā
yo vā
mauṇḍyam avāpnuyāt ||
parājīyeta yuddhair vā ⸤...kādyair vābhibhūyate |
patanan tārakādīnāṃ praṇāśo dīpacakṣuṣoḥ |
yaḥ paśyed devatācnām vā prakampam patanan tathā |
yasya ccharddir vireko vā daśanā prapatanti vā
|
śālmaliṃ kiṃśukaṃ yūpaṃ valmīkaṃ pāribhadrakaṃ |
cpuṣpāḍhyaṃ kovidāram vā citām vā yo dhirohati |
karpāsatailapiṇyākalohāni lavaṇaṃ tiL⸤lān ||
svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyum
arcchati ||
yathāsvam prakṛtisvapno vismṛto vihactas tathā |
cintākṛto divā yaś ca bhavanty aphaladās tu te ||
jvaritānāṃ śunā sakhyaṃ kapisakhyan tu śoṣiṇāṃ
|
unmāde rākṣacsaiḥ pretair apasmāre tu nartanaṃ |
mehātisāriṇān toyasnehapānan tu kuṣṭhinaḥ |
gulme tu ⸤sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji |
pipāsāśvāsayor adhvā cchardyāṃ
śaṣkulibhakṣaṇaṃ |
haridraṃ cbhojanam vāpi yad bhavet pāṇḍurogiṇaḥ |
raktapittī pibed yaś ca śoṇitaṃ sa vinaśyati |
devāṃ dvijāṃ govṛṣabhāṃ jīvataḥ suhṛdo nṛpāṃ |
samṛddham agniṃ sādhūṃś ca nirmalā⸤ni jalāni ca |
paśyet kalyāṇabhāvāya vyādher apagamāya ca |
māṃsam matsyaṃ srajaḥ śvetā vācsāṃsi
ca phalāni ca |
labhate dhanalābhāya vyādher apagamāya ca |
nadīnadasamudrāṃś ca kṣubhitāṃ nirmalodakāṃ |
taret kalyācṇalābhāya vyādher apagamāya ca |
prāsādāṃ saphalāṃ vṛkṣāṃ vāraṇāṃ parvatāṃs
tathā |
āruhed dravyalā⸤bhāya vyādher
apagamāya ca ||
īdṛgvidhāñ chubhān yo nvai svapnāṃ paśyet sadāturaḥ |
sa dīrghāyur iti ckhyātas tasmai karma samācared iti ||
29 || ❈ ||
(From folio 28r)
(From folio 28r)
athātaḥ paṃcendriyārthavipratipattiṃ
vyākhyāsyāmaḥ ||
śarīraśīlacyor yasya prakṛtir vikṛtir
bhavet |
tad
a
ā
riṣṭaṃ samāsena vyāsatas tu nibodha me ||
śṛṇoti viL⸤vidhān śabdān
yo vidyān asato bahūn |
samudrapurameghānām asampattau ca tāṃ svanāṃ |
tāṃ svanām vā na gṛchṇīte gṛhṇīte
cānyaśabdavat |
grāmāraṇyasvanāṃś cāpi gṛhṇāti viparītavat |
dviṣacchabdena ramate suhṛcchabdena kupyati c
yac cākasmān na gṛhṇīte gatāsun taṃ pracakṣate |
yat tūṣṇam iti gṛhṇāti śītam uṣṇañ ca
śītavat |
⸤sañjātaśītapiṭako yaś ca dāhena pīḍyate |
uṣṇagātro tigātrañ ca yaḥ śītena pravepate |
prachārān nābhijānāti sa gacche
ta
t
tu
yamālayam |
pāṃsunaivāvakīrṇṇāni yaś ca gātrāṇi manyate |
varṇṇānyatā vā rājyo vā yasya gāctre bhavanti hi ||
snātānuliptaṃ yaṃ cāpi bhajaṃte nīlamakṣikāḥ |
sugandho vāti cākasmāt taṃ
bru⸤vanti gatāyuṣaṃ |
viparītena gṛhṇāti rasāṃ yaś copayojitāṃ |
kramopayuktāṃś ca rasān yasya docṣābhivṛddhaye |
yasya doṣāgnisāmyañ ca kuryur mithyopayojitā |
yo vā rasaṃ na samvetti taṃ bruvanti gatāyuṣaṃ |
surabhiṃ duracbhiṃ vetti durabhiṃ
surabhīti ca |
yo vā gandhan na gṛhṇāti śānte dīpe ca mānavaḥ |
divā jyotīṃ⸤ṣi yaś cāpi jvalitānīva paśyati |
rātrau candraṃ jvalantaṃ vā sūryam vā
candravarccasaṃ |
ameghopaplave cyaś ca
śakracāpataḍidguṇāṃ |
taḍidvato guṇān yac ca nirmale gagane ghanāṃ |
vimānayānaprāsādair yaś ca
saṃkulam ambaraṃ |
yaś cācpy anirmalaṃ mūrttim
antarikṣe prapaśyati |
dhūmanīhāravāsobhir āvṛtām iva medinīṃ |
pradīptam iva lockañ ca yo vāplutam
ivāmbhasā |
bhūmim aṣṭāpadākārāṃ lekhābhir yaś ca paśyati |
yo vā mayūrakaṇṭhābhaṃ vidhūmam vahnim īkṣate
|
dhruvam ākāśagaṅgāṃ vā taṃ bruvanti gatāyuṣaṃ
|
yo
jyotsnā⸤darśatoyeṣu yaś ca cchāyāñ
cana paśyati |
paśyaty ekāṅgahīnām vā vikṛtām vānyasatvajāṃ |
śvakākakaṅkacgṛdhrāṇām pretānāṃ
yakṣarākṣasāṃ |
piśācoraganāgānāṃ bhūtānāṃ vikṛtān api |
svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyum
arcchacti || ❈ ||
vraṇapraśnaṃ vraṇāsrāvaṃ kṛtyākṛtyavidhiṃ tathā |
vyādhyuddeśīyam adhyāyaṃ śastraka⸤rmāṣṭakaṃ tathā |
praṇaṣṭaśalyavijñānaṃ śalyāpanayanam eva
ca |
viparītavraṇajñānaṃ dūtasvapnavipacryayaṃ |
paṃcendriyārthavibhrāntiṃ proktaṃ vai tṛtīyo daśa || ❈ ||
(From folio 28v)
(From folio 28v)
athātaś cchāyāvipratipattim
vyākhyāsyāmaḥ ||
śyāvā lohitikā nīclāḥ
pītikā vāpi dehināṃ |
abhidravanti yañ chāyā sa parāsur asaṃśayaṃ |
hrīr apakrāmati yataḥ L⸤kāntismṛtidhṛtiśriyaḥ |
akasmād yaṃ bhajante ca sa parāsur asaṃśayam |
yasyādharauṣṭhaḥ patictaḥ kṣiptaś
cordhan tathottaraḥ |
ubhau vā jāmbavābhāsau sa parāsur asaṃśayam |
āraktā daśanā yasya śyāvā vā syuḥ patanti vā |
ckhāñjanapratibho vāpi taṃ gatāyuṣam ādiśet |
kṛṣṇā snigdhāvaliptā vā jihvā śūnā ca yasya vai
|
karka⸤śā ca bhaved yasya so cirād vijahāty asūn |
kuṭilā sphuṭitā vāpi śūnā vā yasya nāsikā |
bhagnā cvā sphurate vāpi sa parāsur asaṃśayaṃ |
saṃkṣipte viṣame stabdhe rakte supte ca locane
|
yasya syātāṃ śrute vāpi sa parāsur asaṃśayaṃ |
na dhācrayan__ti yaḥ śīrṣan nāharanty annam āsyagaṃ |
ekāgradṛṣṭir mūḍhātmā sa parāsur asaṃśayaṃ |
balavān durbalo ⸤vāpi sammohaṃ yo
dhigacchati |
utthāpyamāno bahuśaḥ sa parāsur asaṃśayaṃ |
uttānaḥ sarvadā śecte | pādau vi
kurute ca ya
ḥ |
viprasāraṇaśīlo vā sa parāsur asaṃśayaṃ |
śītapādakarocchvāsaḥ chinnaśvāsaś ca yo bhavet
|
kāckocchvāsaś ca yo martyaḥ sa parāsur asaṃśayaṃ |
nidrā na cchidyate yasya yo vā jāgartti
sarvadā |
muhyed vā vaktu⸤kāmaś ca pratyākhyeyaḥ sa jānatā |
parilihed uttaroṣṭham uṅgarāṃś ca karoti vā |
pretair vā bhāṣate csārdhaṃ sa parāsur asaṃśayaṃ |
khebhyaḥ saromakūpebhyo yasya raktaṃ
pravarttate |
puruṣasyāviṣārttasya sa parāsur asaṃśayaṃ |
vātācṣṭhīlā tu hṛdaye yasyordhvam
anuyāyinī |
rujānnavidveṣakarī sa parāsur asaṃśayaṃ |
ananyopadrava⸤kṛtaḥ pādaḥ
śophaḥ samutthitaḥ
puruṣaṃ hanti nārīñ ca mukhajo guhyajo dvayaṃ |
atīsāro jvaro cdhmānaṃ charddiḥ
śūnāṅgameḍhratā |
kāsina svāsino vāpi yasya taṃ kṣīṇam ādiśet |
svedo dāhaś ca balavāṃ hikkā śvāsaś ca mānavaṃ
|
cbalavantam api prāṇair viyuñjanti na saṃśayaṃ |
śyāvā jihvā bhaved yasya savyaṃ cākṣi
nimajjati
mukhaṃ ca ⸤jāyate pūtir yasya taṃ parivarjayet |
netre cāmreṇa pūryete svidyete caraṇau tathā |
cakṣuś cāckulatāṃ yāti yamarāṣṭraṃ gamiṣyataḥ |
atimātraṃ laghūni syur gātrāṇy atigurūṇi vā |
yasyākasmāt sa vijñeyo gantā caiva yacmālayaṃ |
paṅkamatsyavasātailaghṛtagandhāś ca ye narāḥ |
piṣṭagandhāṃś ca ye vānti
gatās te yamasā⸤danaṃ |
yūkā lalāṭam āyānti balin nāśnanti vāyasāḥ |
yeṣāñ cāpi ratin nāsti gatās te yamasācdanaṃ |
jvarātīsāraśophā syur yasyānyonyāvasādinaḥ |
prakṣīṇañ ca balaṃ yasya na sa śakyaś cikitsituṃ |
kṣīṇasya yasya kṣuttṛṣṇe hṛcdyair
mṛṣṭair hitais tathā |
annapānair nna sāsyete tasya mṛtyur upasthitaḥ |
pravāhikā śiraḥśūlaṃ koL⸤ṣṭhaśūlaś ca
dāruṇaḥ |
pipāsā balahāniś ca tasya mṛtyur upasthitaḥ |
viṣameṇopacāreṇa ckarmabhiś ca
purākṛtaiḥ |
anityatvāc ca jantūnāṃ jīvitaṃ nidhanam vrajet |
pretā dūtāḥ piśācāś ca rakṣāṃsi vividhācni ca |
maraṇīyan naran nityam upasarpanti sarvadā
tāni bheṣaja_⸤vīryāṇi pratinighnanti sarvadā |
tasmān mohāḥ kriyās sarvā bhavantīha gatāyuṣam iti || 31 || ❈ ||
(From folio 29v)