The Nepalese Version of the Suśrutasaṃhitā, Cikitsāsthāna 21-40, based on the Nepalese MSS

Published in 2020-2023 by The Suśruta Project (https://sushrutaproject.org ) in The University of Alberta.

  • Siglum: NE

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script Sanskrit in Nepalese script|
  • śa and sa not distinguished|
  • ba and va not distinguished.

  • NE

[Adhyāya 21]

4.21.1 athātaḥ śūkadoṣacikitsitaṃ vyākhyāsyāmaḥ ||
4.21.3 vilikhya sarṣapīṃ samyak kaṣāyair avacūrṇṇayet |
kaṣāyeṣv eva kurvīta tailañ ca vraṇaropaṇaṃ ||
4.21.4 aṣṭhīlikāṃ jalaukābhir grāhayed bahuśo bhiṣak |
tathā cānupaśāmyantīṃ kaphagranthivad uddharet |
4.21.5 svedayed grathitāṃ śaśvan nāḍīṃ svedena buddhimān |
sukhoṣṇair upanāhaiś ca susvinnair upanāhayet ||
4.21.6 kumbhīkāṃ pākam āpannāṃ cchindyāc chodhya ca ropayet ||
tailena lodhratriphalātindukāmrakṛtena vā ||
4.21.7 jalāyukābhir alajīṅ grāhayet svedayīta ca |
kaṣāyais teṣu siddhañ ca tailaṃ ropaṇam iṣyate ||
4.21.8 balātailena siddhena mṛditam pariṣecayet |
sarpiḥ snigdhaiś ca madhuraiḥ sukhoṣṇair upanāhayet ||
4.21.9 sammūḍhapiṭakāṃ kṣipraṃ jalaukābhir upācaret |
bhitvā paryāgataṃ cāpi lepayen madhusarpiṣā ||
4.21.10 avamanthe gate pākaṃ bhinne tailaṃ vidhīyate |
dhavājakarṇṇāśvakarṇṇasallakīkvāthasādhitaṃ ||
4.21.11 kriyām puṣkarikāyāṃ tu śītāṃ sarvāṃ prayojayet ||
4.21.12 sparśahāryāṃ hared raktaṃ madhuraiḥ pradihed api |
kṣīrekṣurasasarpirbhiḥ secayec ca suśītalaiḥ ||
4.21.13 uttamākhyāṃ tu piṭakāṃ baḍisenoddhared bhiṣak |
uddhṛtya madhusaṃyuktaiḥ kaṣāyair avacūrṇṇayet ||
4.21.14 rasakriyā vidhātavyā likhite śatapośanake |
pṛthak parṇyādisiddhañ ca deyan tailam anantaraṃ ||
4.21.15 kriyāṃ prayuñjyāt kuśalaṃ tvakpākasya visarpavat ||
raktavidradhivac cāpi kriyāṃ śoṇitaje rbude |
4.21.16 kaṣāyakalkasarpīṃṣi tailacūrṇṇarasakriyāṃ ||
śodhane ropaṇe caiva vīkṣya vīkṣyāvacārayet |
4.21.17 hitañ ca sarpiṣaḥ pānaṃ pathyañ cāpi virecanaṃ |
hitaḥ śoṇitamokṣaś ca yac cāpi laghu bhojanaṃ ||
4.21.18 arbudam māṃsapākañ ca vidradhiṃ tilakālakaṃ |
pratyākhyāya hi kurvīta bhiṣak teṣām pratikriyām iti ||

cicikitsāsthāne 21 || || 0 ||

[Adhyāya 22]

4.22.1athāto mukharogāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ ||
4.22.3caturvidhena snehena madhucchiṣṭayutena vā |
vātikebhyañjanakaṃ kāryaṃnāḍīsvedam tathāpi ca |
4.22.4oṣṭhaprakope bhiṣajā sālvaṇaṃ copanāhanaṃ |
mastiṣke caiva nasye ca tailaṃ vātaharai sritaṃ |
4.22.5śrīveṣṭakaṃ sarjarasaṃ gugguluṃ suradāru ca |
yaṣṭīmadhukacūrṇṇañ ca hitamatra pralepane |
4.22.6pittaraktābhighātotthaṃ jalokābhir upācaret |
pittavidradhivac cāpi kriyāṃ kuryād aśeṣataḥ |
4.22.7śirovirecanaṃ dhūmaṃ svedaṃ kavaḍadhāraṇaṃ |
hṛtaraktaprayoktavyam oṣṭhakope kaphātmake |
4.22.8trikaṭuṃ svarjikākṣāraṃ kṣārañ ca yavaśūkajaṃ |
kṣaudrayuktaṃ vidhātavyam etac ca pratisāraṇaṃ |
4.22.9medoje svedite bhinne śodhite jvalano hitaḥ |
priyaṃgulodhratriphalā sakṣaudraṃ pratisāraṇaṃ |
4.22.10etad oṣṭhaprakopānāṃ sādhyānāṃ karma kīrttitaṃ ||
dantamūlagatānāṃ tu rogāṇāṃ karma ucyate |
4.22.11śītāde hṛtaraktasya toyanāgarasarṣapān ||
niḥkvāthya triphalāñ cāpi kuryād gaṇḍūṣadhāraṇaṃ |
4.22.12priyaṅgavaś ca mustā ca triphalā ca pralepanaṃ |
nasyañ ca siddhaṃ triphalāmadhukotpalapadmakaiḥ ||
4.22.13dantapuppuṭake kāryaṃ taruṇe raktamokṣaṇaṃ |
sa pañcalavaṇaṃ kṣāraṃ sakṣaudraṃ pratisāraṇaṃ
4.22.14śirovirekaś ca hito nasyaṃ snigdhaś ca bhojanaṃ ||
visrāvite dantaveṣṭe vraṇāṃ tu pratisārayet |
4.22.15lodhrapatraṅgamadhukalakṣācūrṇṇairmadhūttaraiḥ |
gaṇḍūṣe kṣīriṇo yojyāḥ sakṣaudraghṛtaśarkarāḥ ||
4.22.16kākolyādau daśakṣīrasiddhaṃ sarpiś ca nastataḥ ||
sauṣirehṛtarakte tu lodhramustarasāñjanaiḥ ||
4.22.18kṣīre daśaguṇā sarpiḥ siddhaṃ nasye ca pūjitaṃ ||
kriyāṃ paridare kuryāt śītādoktaṃ vicakṣaṇaḥ |
4.22.19saṃśodhyobhayata kāryaṃ śiraścopakuśe hitaḥ |
kākodamvarikāgojīpatrair visrāvayed asṛk |
4.22.20kṣaudrayuktaiḥ salavaṇaiḥ savyoṣaiḥ pratisārayet |
pippalyaḥ sarṣapā śvetāḥ nāgaraṃ naiculaṃ phalaṃ |
4.22.21sukhodakena saṃsṛjya kavaḍantasya yojayet ||
ghṛtaṃ madhurakaiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ |
4.22.22śastreṇa dantavaidarbhadantamūlāni śodhayet |
tataḥkṣāraṃ prayuñjīta kriyāḥ sarvāś ca śītalāḥ ||
4.22.23uddhṛtyādhikamāṃsan tu tato gnim avacārayet |
krimidantakavac cātra vidhiḥ kāryo vijānatā |
4.22.24cchitvād himāṃsaṃ sakṣaudrairimaiś cūrṇṇaiḥ samācaret |
vacātejavatīpāṭhāsvarjikāyāvaśūkajaiḥ |
4.22.25kṣaudradvitīyā pippalyaḥ kavaḍaś cātrakīrttitaḥ |
paṭolanimvatriphalākaṣāyāś cātra dhāvanaṃ |
siro virekaś ca hito dhūmovairecanaś ca yaḥ ||
4.22.26absāmānyaṃ karma nāḍīnāṃ viśeṣaṃ cātra me śruṇu ||
4.22.27yaddantamadhijāyeta nāḍīdantaṃ tamuddharet |
chitvā māṃsāni śastreṇa yadi noparijo bhavet |
4.22.28śodhayitvā dahec cāpi kṣāreṇa jvalanena vā |
upekṣite tu daśane gatirhanvasthi dārayet |
4.22.29tasmāt samūlaṃ daśanam uddhared bhagnamasthi ca |
uddhṛte tūttare dante śoṇitaṃ saṃprasicyate |
4.22.30abraktātiyogāt pūrvoktā rogā ghorā bhavanti ca |
4.22.31abcalam apy uttaman dantam ato nāpahared bhiṣak |
4.22.32kaṣāyajātīmadanakaṭukasvādukaṇṭakaiḥ |
lodhramañjiṣṭhakhadirayaṣṭyāhvaiś cāpi yat kṛtaṃ |
4.22.33tailaṃ saṃśodhane taddhihanyād dantigatāṃ gatiṃ ||
kīrttitā dantamūleṣu kriyā danteṣu vakṣyate |
4.22.34sukhoṣṇaḥ snehakavaḍāḥ sarpiṣastrivṛtasya vā |
niryūhaś cānilaghnānāṃ dantaharṣapramardanāḥ |
4.22.35snaihikaś ca hito dhūmo nasyaṃ snaihikam eva ca |
rasā rasai yavāgvaś ca kṣīrasantānika ghṛtaṃ ||
4.22.36cdahiṃsandantamūlāni śarkarām uddhared bhiṣak |
4.22.37lākṣācūrṇṇair madhuyutais tatastaṃ pratisārayet |
danta harṣakriyāś cāpi kuryān niravaśeṣataḥ |
4.22.38kapālakaḥ kṛcchratamaḥ tatrāpyeṣā kriyā hitā |
jāyed visrāvaṇaiḥ svinnamacalaṃ krimindakaṃ |
4.22.39tathāvapīḍair vātaghnaiḥ snehagaṇḍūṣadhāraṇaiḥ |
bhadradārvādivarṣābhūr lepaiḥ snigdhaiś ca bhojanaiḥ |
4.22.40calam uddhṛtya vā sthānaṃ daheta suṣirasya vā |
tato vidārī yaṣṭyāhvaśṛṅgāṭakakaserubhiḥ |
4.22.41tailaṃ daśaguṇakṣīrasiddhaṃ nasya ca pūjitaṃ |
hanurmokṣasamuddiṣṭāṃ kuryāc cārditavat kriyāṃ |
4.22.42phalānyamvlāni śītāmvu rūkṣānnaṃ dantadhāvanaṃ |
tathātikaṭhināṃ bhakṣāṃ dantarogī vivarjayet ||
4.22.43sādhyānāṃ dantarogāṇāñcikitsitam udāhṛtaṃ |
jihvāgatānāṃ sādhyānāṃ karma vakṣyāmi siddhayet ||
4.22.44auṣṭhaprakopenilaje yaduktaṃ prāk cikitsitaṃ |
kaṇṭakeṣv anilottheṣu tat kāryaṃ bhiṣajā bhavet |
4.22.45pittajeṣu vighṛṣṭeṣu nisṛte duṣṭaśoṇite |
pratisāraṇagaṇḍūṣā nasyañ ca madhuraṃ hitaṃ |
4.22.46kaṇṭakeṣu kaphottheṣu likhiteṣv asṛjaḥ kṣaye |
pippalyādir madhuyutaḥ kāryas tu pratisāraṇaṃ |
4.22.47kṛhṇīyāt kavalaṃ cāpi gaurasarṣapasaindhavaiḥ |
paṭolanimvavārttākūkṣārayūṣaiś ca bhojayet |
4.22.48upajihvān tu saṃlikhya kṣāreṇa pratisārayet |
śirovirekagaṇḍūṣa dhūmaiścaināmupācaret ||
4.22.49jihvāgatānāṃ karmoktaṃ tālavyānāṃ pravakṣyate |
aṅguṣṭhāṃgulisaṃdaṃśair gṛhītvā galaśuṇḍikāṃ
4.22.50abcchedayet maṇḍalāgreṇa jihvopari tu yat sthitaṃ
4.22.51atyādānāt sraved raktaṃ tan nimittaṃ mriyeta saḥ |
hīnacchedād bhavec chopho lālā srāvo bhramas tamaḥ |
4.22.52tasmād vaidyaḥ prayatnena dṛṣṭakarmā viśāradaḥ |
galaśuṇḍikāṃ cchedayitvā kuryāt prāptamidaṃ kramaṃ |
4.22.53maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ |
kṣaudrayuktaiḥ salavaṇais tatastāṃ pratisārayet ||
4.22.54vacāmativiṣām pāṭhaṃ rāsnāṃ kaṭukarohiṇīṃ |
niḥkvāthyapicumardañ ca kavaḍan tatra yojayet |
4.22.55iṅgudīkiṇihīdantīsaralaṃ devadāru ca |
pañcāṅgīṅ kārayed varttim etair gandhottarāṃ śubhāṃ |
4.22.56tasyā dhūmaṃ pivejjantu dvirahnaḥ kaphanāśanaṃ |
kṣārasiddheṣu mudgeṣu yūṣaś cāpy aśane hitaḥ ||
4.22.57tuṇḍikeryadhruṣo kūrme saṃghāte tālupuppuṭe |
eṣa eva vidhiḥ krāyo viśeṣaḥ śastrakarmaṇi |
4.22.58tālupāke tu kartavyaṃ vidhāṇaṃ pittanāśanaṃ |
snehasvedau tāluśoṣe vidhiś cānilanāśanaḥ |
4.22.59kīrttitaṃ tālu jānāntu kaṇṭhyānāṃ karma vakṣyate ||
sādhyānāṃ rohiṇīnāṃ tu hitaṃ śoṇitamokṣaṇaṃ |
4.22.60cchardanaṃ dhūmapānañ ca gaṇḍūṣo nastakarma ca |
vātikāṃ tu gate rakte lavaṇaiḥ pratisārayet |
4.22.61sukhoṣṇāṃ snehakavalāṃ dhārayec cāpy abhīkṣṇaśaḥ |
pattaṅgaśarkarākṣaudraiḥ paittikāṃ pratisārayet |
4.22.62drākṣāparūṣakakvātho hitaś ca kavaḍagrahe |
agāradhūmamadhukaiḥ kaphajāṃ pratisārayet |
4.22.63śvetā viḍaṅgadantīṣu tailaṃ siddhaṃ sasaindhavaṃ |
nasyakarmaṇi dātavyaṃ kavaḍaṇca kaphocchraye |
4.22.64pittavat sādhayed vaidyo rohiṇīṃ raktasambhavāṃ |
visrāvya kaṇṭhasālūkaṃ sādhayet tuṇḍikerivat |
4.22.65ekakālaṃ yavānnañca bhuñjīta snigdhamalpaśaḥ |
upajihvikavac cāpi śodhayed api jihvikāṃ |
4.22.66ekavṛndantu visrāvya vidhiṃ śodhaṇam ācaret ||
gilāyukāpi yo vyādhistañ ca śastreṇa sādhayet |
4.22.67amarmasthaṃ susaṃpakvaṃ bhedayed galavidradhiṃ |
vātāṃt sarvasarañ cūrṇair lāvaṇaiḥ pratisārayet |
4.22.68tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavaḍanastayoḥ |
tatosmai snaihikan dhūmam idaṃ dadyād vicakṣaṇaḥ ||
4.22.69sālarājādanairaṇḍacāreṅgudimadhūkajāḥ |
majjāno gugguludhyāmamāṃsīkālānusārivā |
śrīsarjarasaśaileyamadhūcchiṣṭāni cāharet |
4.22.70tat sarvaṃ sukṛtaṃ cūrṇṇaṃ snehenāloḍya yuktitaḥ |
ṭuṇṭūkavṛttāt sakṣaudrāt matimāṃ tena lepayet |
4.22.71eṣa sarvasare dhūmaḥ praśastasnaihikottamaḥ |
kaphaghno mārughnaś ca mukharogavināśanaḥ |
4.22.72pittātmake sarvasare śuddhakāyasya dehinaḥ |
sarvaḥ pittaharaḥ kāryo vidhirmadhuraśītalaḥ |
4.22.73pratisāraṇagaṇḍūṣā dhūmaṃ saṃśodhanāni ca ||
kaphātmake sarvasare kramāṃ kuryāt kaphāpahaṃ |
4.22.74pived ativiṣāṃ pāṭhaṃ mustañ ca ca
rohiṇī kaṭukākhyāntu kaṭajasya phalāni ca |
4.22.75gavāṃ mūtreṇa manujo bhāgāṃ dharaṇasaṃmitāṃ |
eṣa sarvāṃ kaphakṛtāṃ rogān yogopakarṣati |
4.22.76kṣīrekṣurasagomūtradadhistvamlakāñjikaiḥ |
vidadhyāt kavalāṃvīkṣya doṣaṃ tailaghṛtair api |
4.22.77rogānāṃ mukhajātānāṃ sādhyānāṅ karma kīrttitaṃ ||
m api vakṣyāmi rogā ye yatra kīrttitāḥ |
4.22.78auṣṭhaprakopo varjyā syur māṃsaraktatridoṣajāḥ |
dantamūleṣu varjyau tu triliṃgagatisauṣirau |
4.22.79danteṣu ca na sidhyanti śyāvadālanabhañjanāḥ |
jihvāgateṣv alāṃsantu tālavyeṣv arvudaṃ tathā |
4.22.80svaraghno valayaṃ vṛndaṃ valāsasahacāriṇāṃ |
galaughamāṃsatānaś ca śataghnī rohiṇītale |
4.22.81asādhyāḥ kīrttitā hyete rogā nava daśaiva ca |
teṣucāpi kriyāṃ vaidyaḥ pratyākhyāya samācarediti ||

ci tha2 || ❈ ||

[Adhyāya 23]

4.23.1athātaḥ śophacikitsitaṃ vyākhyāsyāmaḥ
4.23.3tatra ṣaḍvidhovayavasamutthaḥ śophobhihito lakṣaṇataḥ pratikārataś ca | sarvasaraś ca pañcavidhaḥ | tad yathā | vātapittakaphasaṃnipātaviṣannimittaḥ |
4.23.4tatrāpatarpitasyābhyarthamadhvagamanādatimātramabhyaharato vā piṣṭānnaharitaśākalavaṇāni | kṣīṇasya vātimātramamlam upasevato mṛtpaktaloṣṭakaṭaśarkarām upaudakamāṃsasevito vā viruddhāhārasya hastyaśvakṣobhanādāyāsitā doṣā dhātūṃ pradūṣayitvā śophamāpādayantyakhile śarīre |
4.23.5tatra vātapittakaphasannipātaśvayathūnām avayavasamutthe śophalakṣaṇāni vyākhyātāni | viṣanimittas tu garopayogāddu ṣṭatoyasevanāt prakuthitodakāvasekāt saviṣasatvasañcūrṇṇanād vā | saviṣamūtrapurīśaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśāt || sa tu mṛduḥ kṣiprotthām ca lāvalamvī dāhapākaprāyaś ca bhavati ||
4.23.6doṣāḥ śvayathumūrdhvaṃ hi kurvantyāmāśayāśritāḥ |
pakvāśayasthā madhye tu varcasthānagatāstvadhaḥ |
4.23.7kṛtsnaṃ dehamanuprāptāḥ | kuryuḥ sarvasaran tathā ||
yo madhyadeśe śvayathuḥ sa kaṣṭaḥ sarvagaś ca yaḥ |
4.23.8ardhāṅgeriṣṭabhūtaṃ syād yaścordhvaṃ parisarpati |
śvāsaḥ pipāsācchardiś ca daurvalyaṃ jvara eva ca |
4.23.9yasya cānnerucir nāsti śvayathuṃ taṃ vivarjayet |
sāmānyato viśeṣāc ca teṣāṃ vakṣyāmi bheṣajaṃ |
4.23.10tatra śophinaḥ sarva eva parihareyuḥ |amlalavaṇamadyaguḍadadhivasātailapiṣṭagurūṇi viśeṣeṇa ||
4.23.11tatra vātaśvayathau trivṛttairaṇḍatailaṃ vā māsam arddhamāsam vā pāyayet | nyagrodhādi siddhaṃ sarpiḥ | pittaśvayathau | āragvadhādisiddhaṃ tailaṃ śleṣmaśvayathau | sannipāśvayathau snuhākṣīrapātratulyaṃ daśabhir amlapātraiḥ | pratisaṃsṛjya dantī dravantī pra tivāyaṃ sarpiḥ pācayitvā pāyayet | viṣanimittamākalpeṣu pratīkāraḥ ||
4.23.12ata ūrdhvaṃ samānyān yogā vakṣyāmaḥ |tilvakaghṛtacaturthāni yānyuktāni udareṣu tatonyatamam upayujyamānaṃ śvayathūnapahanti | mūrttavarttikriyām vā seveta | navāyasaṃ vāharaharmadhunā | viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricānāṃ vā dharaṇamuṣṇāmvunā | trikaṭukakṣārayaścūrṇāni triphalākvāthena | mūtram vā tulyakṣīraṃ | harītakīm vā tulyaguḍām upayuñjīta | devadāruśuṇṭhīṃ vā | guggulum vā mūtreṇa | varṣābhūkaṣāyānupānam vā tulyaguḍaṃ śṛṅgaveraṃ | vyoṣaṃ varṣābhūkaṣāyasiddhena vā | sarpiṣāmudgolumvāṃ bhakṣayet | pippalīmūlacitrakacavyāmayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pivet | sahauṣadhamuraṅgīmūlasiddham vā | trikacukair aṇḍaśyāmāmūlasiddham vā | varṣābhūśṛṃgaveradevadārusiddham vā | tathālāvuvibhītakaphalakalkam vā | pippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpaṃ snehaṃ bhojayet | yavagodhūmānnaṃ | vṛkṣakārkanaktamālanimvavarṣābhūkvāthaś ca pariṣekaḥ | sarṣapasauvarcalasaindhavaśārṅge ṣṭābhiś ca pradehaḥ kāryaḥ | yathādoṣañ ca tīkṣṇānivamanavirecanāsthāpanānuvāsanāni satatam upaseveta | svedopanāhau ca | sirāś cābhīkṣṇaṃ śoṇitamavasecayet || anyatrapāṇḍuśophāditi ||
4.23.13piṣṭānnamamvlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnamajāṅgalañ ca |
striyo guḍaṃ tailamatho gurūṇi śophaṃ jighāṃsu parivarjayīta ||

ci23|| o ||

[Adhyāya 24]

4.24.1athāto 'nāgatābādhacikitsitaṃ vyākhyāsyāmaḥ |
4.24.3utthāyotthāyātmavatā svasthenārogam icchatā |
yad anuṣṭheyam askannaṃ tat sarvaṃ saṃpravakṣyate ||1||
4.24.4tatrādito dantakāṣṭhaṃ dvādaśāṃgulamāyataṃ |
kanīnikāpariṇāham ṛjvagranthim athāvraṇaṃ ||2||
4.24.5ayugmagranthi yaṃ sakṣīrañ ca praśasyate |
4.24.6kaṣāyakaṭutiktaṃ vā tat tat khādet prātar utthitaḥ ||3||
madhutrikaṭukāktam vā gomūtreṇāpi bhāvitaṃ |
4.24.9tad daurggandhyopadehau tu śleṣmāṇaṃ cāpakarṣati ||4||
4.24.10vaiśadyam anne 'bhiruciṃ saumanasyaṃ karoti ca |
snigdhāṃ śuklāṃś ca daśanāṃ jihvāyāpi ca lāghavaṃ ||5||
na cāpigalatālvauṣṭhajihvārogasamudbhavaḥ |
4.24.11na khādet mukhaśoṣī tu śvāsahikkāvamīṣu ca ||6||
durbalo 'jīrṇṇabhaktaś ca mūrcchārtto madapīḍitaḥ |
4.24.12śirorujāṃrttas tṛṣitaḥ śrānta pānaklamānvitaḥ |
arditī karṇṇaśūlī ca dantarogī ca mānavaḥ ||7||
4.24.13jihvānirlekhanaṃ raupyaṃ sauvarṇṇaṃ vārkṣam eva vā |
tanmalāpaharaṃ śastaṃ mṛduślakṣṇaṃ daśāṃgulaṃ ||8||
4.24.14mukhavairasya vaigandhyaṃ śophajāḍyāpahaṃ sukhaṃ |
dṛḍhīkarañ ca dantānāṃ snehagaṇḍūṣadhāraṇaṃ ||9||
4.24.21tāmbūlapatraṃ sakṣāraṃ pūgaṃ hṛdyaṃ kaphāpahaṃ |
4.24.22mukhavaiśadyasaugandhyakāntisauṣṭhavakārakaṃ ||10||
4.24.23pathyaṃ suptotthite bhukte vānte srānte ca mānave |
4.24.24rūkṣadurbalamattānām ahitaṃ cāsyaśoṣiṇāṃ ||11||
4.24.25keśabhūmigatānrogāṃ śiro 'bhyaṅgo 'pakarṣati |
keśānāṃ mṛdutā snigdhaṃ rukpraśāntiṃ karoti ca ||12||
4.24.26karoti śirasas tṛptiṃ keśānāṃ dṛḍhatām api |
santarpaṇaś cendriyāṇāṃ danto 'bhyaṅgas tu mūrdhni tu ||13||
4.24.29keśaprasādhanī keśyā rajojantu malāpahā |
hanumanyāśiraḥkarṇṇaśūlaghnaṃ karṇṇapūraṇaṃ ||14||
4.24.30abhyaṅgo mārdavakaraḥ kaphavātanirodhanaḥ |
dhāūnām puṣṭijanano mṛjāvarṇṇabalapradaḥ ||15||
4.24.31sekaḥ śramaghnonilahā bhagnasandhiprasādhakaḥ |
kṣatāgnidagdhābhihatavighṛṣṭānāṃ rujāpahaḥ ||16||
4.24.32siktasyābhipravardhante yathā puṣpo 'ṅkuras taroḥ |
tathā dhātuvivṛddhir hi snehasiktasya jāyate ||17||
4.24.33śirāmukhair lomakūpair dhamanībhiś ca tarpayan |
śarīre balam ādhatte sneho vai sādhu yojitaḥ ||18||
4.24.34tatra prakṛtisātmyartudeśadoṣavikāravit |
tailaṃ ghṛtam vā matimān yuñjād abhyaṅgasekayoḥ ||19||
4.24.35kevalaṃ tv āmadoṣeṣu na kathañcana yojayet |
taruṇajvaryajīrṇṇī ca nābhyaktavyo kadācanaḥ ||20||
4.24.36tathā virakto vāntaś ca nirūḍho yaś ca mānavaḥ |
pūrvayoḥ kṛcchratā vyādhyor asādhyatvam athāpi vā |
4.24.37śeṣāṇān tadahaḥ proktās tv agnisādādayo gadāḥ ||21|| |
4.24.39kāntiḥ śarīropacayo gātrāṇāṃ suvibhaktatā |
mṛjātha sthirakāyatvam agnidīptir arogatā ||22||
4.24.40śramaklamapipāsānāṃ sahiṣṇutvam asīdanaṃ |
ārogyañ cāpi paramaṃ vyāyāmenopajāyate ||23||
4.24.41na ca vyāyāmasadṛśam anyasthūlāpakarṣaṇaṃ |
na ca vyāyāminaṃ martyam ardayanty arayo balāt ||24||
4.24.42na cainaṃ sahasākramya jarā samadhirohati |
sthirī bhavati māṃsaś ca vyāyāmābhir atasya vai ||25||
4.24.44vyāyāmaṅ kurvato nityaṃ viruddham api bhojanaṃ |
4.24.45vidagdham api dagdham vā nirdoṣaṃ paripacyate ||26||
4.24.50raktapittī kṛśaḥ śoṣī kāsī śvāsī kṣatāturaḥ |
4.24.51bhuktavāṃstrīṣu ca kṣīṇo vyāyāmaṃ parivarjayet ||27||
vyāyāmo hi samapathyo balināṃ snigdhabhojināṃ |
sa ca śīte vasante ca teṣāṃ pathyatamaḥ smṛtaḥ ||28||
sarveṣv ṛtuṣu sarvair hi martyair ātmahitaiṣibhiḥ |
śaktyavenopakarttavyo vyāyamo hanty atonyathā ||29||
hṛdi sthānasthito vāyur yadā nāsāṃ prapadyate |
vyāyāmaṃ kurvato jantos tacchaktyavasya lakṣaṇaṃ ||30||
vayo balaṃ dehabalaṃ deśakālam athāpi ca |
samīkṣya kuryād vyāyāmaṃ yuktyā śaktyā ca buddhimān ||31||
kṣayastṛṣṇārucicchardiraktapittaśramaklamāḥ |
kāsaśoṣajvaraśvāsāś cātivyāyāmasambhavāḥ ||32||
udvarttanaṃ vātaharaṃ kaphamedo vilāpanaṃ |
4.24.52 sthirīkaraṇam aṅgānāṃ tvakprasādakaraṃ tathā ||33||
sirāmukhaviviktatvaṃ tvakthasyāgreś ca dīpanaṃ |
4.24.53udgharṣaṇodanābhyāṃ bhaveyāt āmasaṃśayaṃ |
4.24.58tandrāpāpmopaśamanaṃ tuṣṭidaṃ puṣṭivardhanaṃ |
raktaprasādanañ cāpi snānam agneś ca dīpanaṃ |
4.24.62taccātisārajvaritakarṇṇaśūlārditodiṣu |
ādhmātārocakājīrṇṇabhuktavatsu ca garhitaṃ |
4.24.63tandrāpāpmopaśamanaṃ prītyojo balavardhanaṃ |
svedadaurgandhyavaivarṇyaśramaghnamanulepanaṃ |
4.24.64rakṣoghnamatha caujasyaṃ saubhāgyaṃkaram uttamaṃ |
4.24.65sumanomvararatnānān dhāraṇaṃ prītivardhanaṃ |
mukhālepaṃ dṛḍhaṃcakṣuḥ pīnagaṇḍantathānanaṃ |
4.24.66kāntamavyaṅgapiḍakaṃ bhavatyamvujasannibhaṃ |
pakṣmalaṃ viśadaṃ kāntam amalojvalamaṇḍalaṃ |
4.24.67netram añjanasaṃyogād bhavec cāmalatārakaṃ ||
yaśasyaṃ svargyam āyuṣyaṃ dhanadhānyābhivardhanaṃ |
4.24.68gurudevataviprāṇām pūjanaṃ gotravardhanaṃ |
āhāraḥ prīṇanaḥ sadyo balakṛddehadhāraṇaṃḥ |
4.24.69smṛtyāyuḥ pakkitejojaḥ satvotsāhābhivardhanaḥ |
pādaprakṣālanaṃ pādarogaśramamalāpahaṃ |
4.24.70cakṣu prasādajananaṃ rakṣoghnaṃ prītivardhanaṃ |
nidrākaro dehasukhaṃ cakṣuṣyaḥ pādarogahā |
4.24.71pādatvaṅ mṛdukarttā ca pādābhyaṅgaḥ praśasyate |
pādarogaharaṃ vṛṣyam āyuṣya taṃ |
4.24.72sukhapracāramaujasyaṃ sadāpādatradhāraṇam |
anārogyamanāyuṣyam indriyaghnamadṛṣṭikṛt |
4.24.73pādābhyāmanupānabhyāṃ nṛṇāñcaṅkramaṇaṃ sadā |
pāpmopaśamanaṃ keśanakharomāpamārjanaṃ |
4.24.74harṣalāghavasaubhāgyamutsāhakaravardhanaṃ |
4.24.75pavitraṃ keśyamuṣṇīśaṃ vātātaparajonudaṃ |
chatraṃ vātātaparujo mārutāpaharaṃ śubhaṃ |
4.24.77satvotsāhabalasthairyadhairyavīryābhivardhanaṃ |
4.24.78avaṣṭambhakarañ cāpi rakṣoghnaṃ daṇḍadhāraṇaṃ |
āsyāvarṇṇaśleṣmamedaḥ saukumāryakarī sukhā |
4.24.79adhvāvarṇṇaśleṣmamedaḥ saukumāryavināśanaḥ |
4.24.80yat tu caṃkramaṇan nātidehapīḍākaraṃ bhavet |
tad āyurbalamedhāgnipradam indriyabodhaṇaṃ |
4.24.81śramānilaharaṃ vṛṣyaṃ puṣṭinidrādhṛtipradaṃ |
sukhaṃ śayyāsanan tasmād viparītamatonyathā |
4.24.82vālavyajanamaujasyaṃ makṣikādīnapohati |
svedadāhatṛṣāmūrcchāśramaghno vyajanānilaḥ |
4.24.83prītinidrākaraṃ vṛṣyaṃ kaphavātaśramāpahaṃ |
samvāhanaṃ māṃsaraṃsatvakprasādakaraṃ tathā |
4.24.84pravātaṃ raukṣyavaivarṇṇstambhakṛhapaktinut |
svedamūrcchāpipāsaghnam apravātamatonyathā |
4.24.85sukhaṃ pravātaṃ seveta grīṣme śaradi cāntarā |
nivātaṃ hyāyuṣe sevyamārogyāya ca sarvadā |
4.24.86ātapapittaraktāgniḥ svedamūrcchātṛṣāpahaṃ |
dāhavaivarṇṇyajananasthāyātvetān vyapohati |
4.24.87agnirvātakaphastambhī śītavepathunāśanaḥ |
āmābhiṣyandaśamano raktapittapradūṣaṇaḥ |
4.24.88puṣṭivarṇṇavalotsāhāmagnidīptiratandritāṃ |
karoti dhātusāmyañ ca nitrākālaniṣevitā ||
4.24.89tatrādito nīcanakharomṇā śucivāsasā laghūṣṇīṣacchatropānatkenādarakāriṇā | daṇḍapāṇinā kālahitamitamadhurapūrvābhibhāṣiṇā vandhubhūtena bhūtānāṃ guruvṛddhānumatenānanyamanasā susahāyenopakarttavyaṃ | tadapi na rātrau | na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasthānanavalibhūmiṣu | na viṣamendrakīlacatuṣpathasvabhrāṇām upariṣṭāt |
4.24.90na rājadviṣṭaparuṣapaiśūnyānṛtāni vadet | devavrāhmaṇaguruvṛddhapitṛparivādāṃś ca | na narendradviṣṭonmattapatitikṣuc ca bhītān upāsīta |
4.24.91vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājini pariharet | pūrṇṇanadīsamudrāviditapalvalasvabhrakūpāvataraṇāni ca bhinna śūnyāgāraśmaśānavijanāraṇyagrāmasevāś ca | grāmaghātakalahaśastrasannipātāgnisambhramavyāḍasarīsṛ paśṛṅgikaṣāṃś ca |
4.24.92nāgnivrāhmaṇaprekṣādampatyor antareṇātīyāt | na śavam anuyāyāt | devagovrāhmaṇacaity adhvajarogipatitapāpakarttṛṇāñ ca chāyānnākrāmestaṃ gacchantam udyantam ādityaṃ paśyet | gāṃ dhayantīṃ parasyaṃ vā carantīm parasyai nācakṣīta | nolkāpātātpātendradhanūṣivā | nāgniṃ mukhenopadhamet | nāyo bhūmiṃ vā pāṇipādenābhihanyāt |
4.24.93na vegāndhārayet | na vahirbhāgāṃgrāmanagaradevatāyatanaśmaśānapathasalilāśayasannikṛṣṭhān utsṛjen na prakāśaṃ | na vāyvagnisalilasomārkagogurūṃ pratimukham vā |
4.24.94na bhūmiṃ vilikhet | nāsaṃvṛtamukhaḥ sadasi śvāsakāsajṛmbhodbhārakṣavathūnna sṛjet | na paryavaṣṭikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt |
4.24.95na vā karṇṇanasāsrotodaśanavivarāṇyabhiniṣkuṣṇīyāt | na vejayet keśanakhavastragātrāṇi | na gātravaktranakhavāditraḥ kuryāt | na kāṣṭhaloṣṭhatṛṇādīn abhihanyāt | cchindyād bhindyād vā |
4.24.96nātipravātātapam upaseveta | na muktamātrāgnim upāsīta | notkūṭrakāsanālpāsanān dadhy āsīta | na grīvaṃ viṣamaṃ haret | na viṣamapatitakāyaḥ kriyāṃ seved vased bhuñjīta vā | na pratatamudīkṣeta | viśeṣārjjotirbhāskarasūṣmabalabhrāntāni | na bhāraṃ śirasā vahet | na ca svapnajāgaraṇaśayanāsanasthānacaṅkramanayānavāhanapradhāvanalaghanaprataraṇahāsyabhāṣyavyayāyavyāyāmādīn ucitān apy atimātraṃ seveta |
4.24.97ucitād apy ahitāt kramaśo virameta | hitam anucitam apy āseveta kramaśaḥ |
4.24.98nāvākchirāśayīta | na bhinnapātre bhuñjīta | nāñjalipuṭenāpaḥ pivet | kālahitamitasnigdhamadhuraprāyam āhāraṃ vaidyapratyavekṣitam aśnīyāt | grāmagaṇagaṇikāpatitaśatrubhojanāni pariharet | śeṣāṇy api cāniṣṭarūparasagandhaśabdasparśamānasāni anyān evaṃ guṇān api cāsambhramadattāni tāny api na makṣikāvālopahitāni | nāprakṣālitapāṇipādau bhuñjīta | mūtroccārapīḍito vā | na sandhyayor nāpāśrito nātikālahīnam atimātraṃ veti ||
4.24.102yasmin yasmin ṛtau ye ye doṣāḥ kupyanti dehināṃ |
teṣu teṣu pradātavyā rasās te vijānatā |
4.24.103varṣāsu caturo māsāṃ mātrāvadukaṃ pivet |
4.24.104uṣṇaṃ himavasante cakāsaṃ grīṣme ca śītalaṃ |
hemante ca vasante ca sīdhvariṣṭau piven naraḥ |
4.24.105śritaśītaṃ payo grīṣme prāvṛṭkāle rasaṃ pivet |
yūṣaṃ varṣati tasyānte prapivec chītalaṃ jalaṃ |
4.24.106svastha eva mato nyas tu doṣāhāgadāturāḥ |
snehaṃ pippalicūrṇṇena saindhavena ca saṃyutaṃ |
4.24.107pived agnivivṛdhyarthaṃ na ca vegāṃ vidhārayet |
agnidīptir alaṃ nṛṇāṃ rogānāṃ sramanaṃ prati |
4.24.108prāvṛṭcharadvasanteṣu samyak snehādim ācaret |
kaphe pracchardanaṃ pitte viro vastir īraṇe |
4.24.109śasyate triṣvapihito vyāyāmo doṣanāśanaḥ
4.24.110utsargamaithunāhāraśodhane syāt tu tanmanā |
necchet pratibhayāṃ prāptuṃ pīḍāśārīramānasīṃ |
4.24.111atistrīsaṃprayogāc ca rakṣed ātmānam ātmavān |
śoṣakārārśāṃsi śvāsakāśryātipāṇḍutā |
4.24.112ativyavāyāj jāyante rogāś cākṣepagādayaḥ |
āyuṣmanto mandajarāvapurvarṇṇavalādhikāḥ |
4.24.113sthiropacitamāṃsāś ca bhavanti strīṣu saṃyatāḥ |
tribhis tribhir ahobhis tu seveta pramamadān naraḥ |
4.24.114sarveṣv ṛtuṣu grīṣme tu pakṣāt pakṣād vrajed budhaḥ |
rajasvalām akāmāñ ca malinām aprajām api |
4.24.115varṇṇavṛddhām vayovṛddhaṃ tathā vyādhiprapīḍitāṃ |
hīnāṅgīṃ garbhiṇīṃ dveṣyāṃ yonidoṣasamanvitāṃ |
4.24.116sagotrāṃ gurupatnīṃñ ca tathā pravrajitām api |
sandhyayoḥ sarvakāle ca nopeyāt pramadān naraḥ |
4.24.117gosarge cārdharātre ca tathā madhyandine pi ca |
lajjāsamāvahe deśe vivṛte śuddha eva ca |
4.24.118kṣudhito vyādhitaś caiva kṣubdhacittaś ca mānavaḥ |
prāptamūtrapurīśaś ca pipāsī durbalas tathā |
4.24.119tiryagyonāv ayonau ca prāptaśukravidhāraṇaṃ |
sgaś ca balavān api varjayet |
4.24.120sthitān uttānaśayane viśeṣeṇa tu garhitaṃ |
4.24.121krīḍayānyaś ca medhāvī hitārthaṃ parivarjayet |
rajasvalāṃ prārasyā niyatātmanaḥ |
4.24.122dṛṣṭyāyustejasāṃ hāniradharmaś ca tato bhavet |
liṅginīṃ gurupatnīñ ca sagotrām atha parvasu |
4.24.123vṛddhāṃ sandhyayoś cāpi garchato jīvitakṣayaḥ |
garbhiṇyāṃ garbhapīḍāsyād vyādhitāñ ca balakṣayaḥ |
4.24.124hīnāṃgīṃ malināṃ dveṣyāṃ kāmāṃ vandhyām asaṃvṛte |
deśe śuddhe ca śukrasya manasaś ca kṣayo bhavet |
4.24.125kṣudhitaḥ kṣuvdhacittaś ca madhyāhne tṛṣitobalaḥ |
sthitāyaṃ hānim āpnoti śukraṃ vāyuś ca kupyati |
4.24.126vyādhitāyāṃ plīhāmayo mūrcchā doṣaś ca jāyate |
4.24.127pratyūṣe cārdharātre ca vātapittaprakupyataḥ |
tiryagyonāv ayonau ca duṣṭayonau tathaiva ca |
4.24.128upadaṃśas tathā vāyoḥ kopaḥ syād retasaḥ kṣayaḥ |
uccārite mūtrite ca retasaś ca vidhāraṇe |
4.24.129uttāne ca bhavec chīghraṃ śukrārśmaryās tu sambhavaḥ |
tasmāt sarvaṃ parihared etal lokadvayāhitaṃ |
4.24.130vayor ūpaguṇo py etāṃ kulya kulānvitāṃ |
4.24.131abhikāmoptikāmāṃś ca hṛṣṭo hṛṣṭām alaṅkṛtāṃ |
seveta pramadān nityaṃ vyājīkaraṇapītavān |
4.24.132śarkaropahitāṃ bhakṣyāṃ kṣīrañ cāpi saśarkaraṃ |
vyajanaṃ svapnasevā ca vyavāyānte hitāni tu |
4.24.133sukhamātraṃ samāsena sadvṛttasyetad īritaṃ |
āyur ārogyam artho vā nāsadbhiḥ prāpyate tribhir iti ||

[Adhyāya 25]

4.25.1athāto miśrikacikitsitaṃ vyākhyāsyāmaḥ ||
4.25.3pālyāmayās tu visrāvyā yaḥ uktāḥ prāṅnibodha tāṃ |
paripoṭas tathotpādovamantho duḥkhavardhanaṃḥ
4.25.4pañcamaḥ parilehī ca karṇṇapālyāṃ gadāḥ smṛtāḥ |
saukumāryāc cirotsṛṣṭe sahasābhipravardhite |
4.25.5karṇṇaśopho bhavet pālyāṃ sarujaḥ paripoṭavān |
kṛṣṇāruṇinibhastavdhaḥ savātāt paripoṭakaḥ |
4.25.6gurvābharaṇasaṃyogāt tāḍanod gharṣaṇādibhiḥ |
śophaḥ pālyāṃ bhavec chyāvo dāhapākarujanvitaḥ |
4.25.7rakto vā raktapittābhyām unmādaḥ sa gado mataḥ |
karṇṇaṃ valād vardhayataḥ pālyāṃ vāyuḥ prakupyati |
4.25.8sakaphaṃ prāpya kurute śophaṃ stavdhamavedanaṃ |
sovamanthaḥ sakaṇḍūko vidāruḥ kaphavātajaḥ |
4.25.9vardhamāne tu durviddha kaṇḍūdāharujānvitaḥ
śopho bhavati pākaś ca tridoṣo duḥkhavarddhanaḥ |
4.25.10kaphāsṛkkrimayaḥ kruddhāḥ sarṣapābhāvicāriṇaḥ |
kurvanti pālyāṃ srāviṇyaḥ kaṇḍūdāharujānvitāḥ |
4.25.11kaphāsṛkkrimisambhūtaḥ sa visarpānvinatas tanuḥ |
lihet saśaṣkuliṃpāliṃ parilehīti sa smṛtaḥ |
4.25.12pālyāmayā hy amī ghorā narasyā
mithyāhāravihārasya pāliṃ hiṃsyur upekṣitāḥ |
4.25.13tasmād āśu bhiṣak teṣu snehādikramamācaret |
tathābhyaṅgaparīṣekapradehāsṛg vimokṣaṇaṃ |
4.25.14sāmānyato viśeṣāc ca vakṣyāmyabhyañjanaṃ prati |
kharamaṃḍariyaṣṭyāhvasaindhavāmaradārubhiḥ |
4.25.15supiṣṭaiḥ sāśvagandhaiś ca mūlakāvalgujāphalaiḥ |
sarpistailavasāmajjāmadhūcchiṣṭāni cāharet |
4.25.16sakṣīrāṇy atha taiḥpāliṃ pradihyāt paripoṭake |
mañjiṣṭhātilayaṣṭyāhvasārivotpalapadmakaiḥ |
4.25.17salodhraiḥ sakadamvaiś ca valājamvvāmrapallavaiḥ |
siddhaṃ dhānyāmvlasaṃyuktaṃ tailamutpādanāśanaṃ |
4.25.18tālapatryaśvagandhābhyāṃ saindhavāvalgujāphalaiḥ |
tailaṃ kulīragodhābhyāṃ vasayā saha sādhitaṃ |
4.25.19saralālāṅgalībhyāñ ca hitam unmanthanāśanaṃ |
athāśmantakajamvvāmrapatrakvāthaniṣecitāṃ |
4.25.20prapauṇḍīrīkamadhukamañjiṣṭhaṃ rajanīkṛtaiḥ |
cūrṇṇair durgandhanai pālintailāktām avacūrṇṇayet |
4.25.21cūrṇṇair viḍaṅgalākṣābhyāṃ tailaṃ paktvāvacārayet |
svinnāṃ gomayaniḥpiṇḍaiḥ pradihyāt parihike |
4.25.22kṛṣṇair viḍaṅger athavā praratrīmūtrapeṣimaiḥ |
karaṇjeṅgudibījair vā kuṭajāragvadhāyutaiḥ |
4.25.23sarvair vā sārṣapaṃ tailaṃ siddhaṃ maricasaṃyutaiḥ |
sanimvapatrairabhyaṅge madhucchiṣṭānvito hitaḥ |
4.25.24vyādhikliṣṭāsu pālīṣu tanvīṣu kaṭhināsu ca |
puṣṭyartham mārdavārthañ ca kuryād abhyañjanaṃ śubhaṃ |
4.25.25lopākānūpajāmajjāvasātailaṃ navaṃ ghṛtaṃ |
daśakṣīraṃ pacet samyagāvāpya madhuraṃgaṇaṃ |
4.25.26apāmārgāśvagandhā ca tathā lākṣārasaṃ śubhaṃ |
atha siddhañ ca pūtañ ca svanuguptan nidhāpayet |
4.25.27tenābhyañjāt sadā pāliṃ susvinnām atimarditāṃ |
etena pālyo vardhante nirujā nirupadravāḥ |
4.25.28mṛdvyaḥ puṣṭāḥ samāḥ snigdhā jāyante bhūṣaṇakṣamāḥ ||
nīlīpatraṃbhṛṅgarajorjunatvaktṛphalācūrṇṇaṃ sāhacarañ ca puṣpaṃ |
śyāmāpuṣpaṃ kṛṣṇapiṇḍītakañ ca sūkṣmañcūrṇṇaṃ sukṛtaṃ yāvad etat |
4.25.29tāvān deyaḥ kardamaḥ paṅkaṣaṇḍāt | paktañcaitat sthāpayellohakumbhyāṃ |
paced etat tilatailena sārdhaṃ datvā kvāthaṃ triphalāmārkavābhyāṃ |
4.25.30māsādūrdhvaṃ mrakṣaṇenaiva tailaṃ kuryād etat palitaṃ snigdhanīlaṃ ||
jamvūpuṣpakārśmarīpārthivañ ca sairīyakaṃ tri
4.25.31dvauvarṣābhūśārivākaṇṭakāryau nīlāstilāsrotajañcotpalañ ca |
āyaścūrṇṇañcūtapakvasya majjā yaṣṭyāhvāyaṃ mārkavo modayantī |
4.25.32kāsīsamagryaṃ sāraś cāsanasya varāhasāhvasya phalañ ca pāṇḍūṃ |
bhāgān etāṃ kārṣikāṃ pīṣayitvā sārodakenāsanasyaiva vidvān |
4.25.33kalkānetāṃ saptasaptāḍhakeṣu kṣārodakasyākṣatailasya bhāgaṃ |
datvā samyagcellohapātre sthitaṃ pūrvaṃ lohapātre daśāvahaṃ |
4.25.34mṛdupākaṃ sādhitaṃ cāvatārya set pātre bījake vāyase vā |
naraḥ śuddho nasyam etat prayujyāt yathā vatsyāt saṃyato māsamekaṃ |
4.25.35bhavec ca nityaṃ kṛsaropasevī bhuñjīta cānnaṃ māṣayūṣeṇa cāpi |
4.25.36māsādūrdhvaṃ tasya keśā bhavanti yāvajjīvaṃ mṛduvat svañjanābhaṃ |
bhavanty ete nendralupte ca keśāḥ | jarā cainaṃ sahasā nābhyapaiti |
4.25.37balaṃ paraṃ cendriyāṇāṃ labheta sañjāyante nirvalīkañ ca vaktraṃ |
etat tailaṃ nāpriyāya pradeyaṃ rājñā deyaṃ kṛṣṇatailaṃ pradhāṇaṃ |
4.25.38maniḥśilā haritālaṃ haridre lākṣārodhraṃ gairiko varṇṇakaś ca |
surāṣṭrajākuṣṭhamañjiṣṭhakalkāḥ sapattaṅgārocanā kuṅkumaś ca |
4.25.39suvarṇṇāhvāpāṇḍupatraṃ vaṭasya kāleyakaṃ padmakaṃ padmamadhyaṃ |
kūcandanaṃ candanaṃ pāratañ ca kākolyādiḥkṣīrapiṣṭaś ca sarvaḥ
4.25.40vasāmajjā madhūṃcchiṣṭaṃ ghṛtañ ca dugdhaṃ kvāthaḥ kṣīriṇāñ ca drumāṇāṃ |
etat sarvam pakvam ekadhyatas tu mukhābhyaṅge sarpir uktaṃ pradhānaṃ |
4.25.41hanyād vyaṅgaṃ nīlikāṃ ca pravṛddhāṃ vaktrejātāḥ piṭakāyāś ca kāścit |
padmākāraṃ nirvalīkañ ca vaktraṃ kuryād etat pīnagaṇḍaṃ manojñaṃ |
4.25.42rājñāmetad yoṣitān cāpi teṣāṃ kuryād vaidyas tat samānāñ ca nityam

iti cikitsāsthāna || ❈ ||

[Adhyāya 26]

4.26.1athātaḥ kṣīṇavalīyaṃ vyājīkaraṇacikitsitaṃ vyākhyāsyāmaḥ ||
4.26.3kalasyodagravayaso vyājīkaraṇasevinaḥ |
sarveṣv ṛtuṣv aharahaḥ vyavāyo na nivāritaḥ |
4.26.4strīṣv akṣaryyaṃ mṛgayatāṃ vṛddhānāñ ca riraṃsatāṃ |
klīvāṇām alpaśukrāṇāṃ strīṣu kṣīṇāś ca ye narāḥ ||
4.26.5vilāsinām arthavatāṃ rūpayauvanaśālināṃ |
nṛṇām vahvīpatīnāñ ca yogā vyajīkaro hitāḥ |
4.26.7bhojanāni ca citrāṇi pānāni vividhāni ca |
vācaḥ srotro nugāminyas tvaksukhasparśanāni ca |
4.26.9gandhān manojñaṃ rūpāṇi citrāṇy upavanāni ca |
manasaś cāpratīvāto vyājīkurvanti mānavaṃ |
tais tair bhāvair ahṛdyais tu riraṃsor manasi kṣate |
4.26.10dhvajaḥ pataty adho nṛṇāṃ klaivyaṃ samupajāyate |
annair amlvauṣṇalavaṇair atimātropasevitaiḥ |
4.26.11saumyadhātukṣayo dṛṣṭaḥ klaivyaṃ tad aparaṃ smṛtaṃ |
ativyavāyaśīlo vā na ca vyājīkriyārataḥ |
4.26.12dhvajabhaṅgam avāpnoti saśukrakṣayahetukaṃ |
meḍhrarogeṇa mahatā marmcachedena vā punaḥ |
4.26.13klivyaṃ caturtham bhavati nṛṇāṃ puṃstvopaghātajaṃ |
4.26.15asādhyaṃ sahajaṃ klaivyaṃ marmacchedāc ca yad bhavet |
sādhyānām avaśiṣṭānāṃ kāryo vyājīkaro vidhiḥ |
4.26.16tilamāṣavidārīṇāṃ śālīnāṃ cūrṇṇam eva ca |
4.26.17rasair ikṣurasair vāpi marditaṃ saindhavānvita |
varāhamedasā yuktaṃ ghṛtenotkārikāṃ pacet |
4.26.18tāṃ bhakṣayitvā gaccheyuḥ puruṣaḥ ṣaṣṭhim aṅganāṃ ||
vastrāṇḍasiddhapayasi bhāvitā na sakṛt tilāṃ |
4.26.19śiśumāravasāpakvā tais tilaiḥ śaṣkulīśubhāṃ |
yaḥ khādet sa pumāṃ gacchet strīṇāṃ śatam apūrvavat ||
4.26.20pippalīlavaṇaupetau vastāṇḍau kṣīrasarpiṣi |
sādhitau bhakṣayed yas tu sa gacchet pramadāśataṃ ||
4.26.21māṣapippaliśālīnāṃ yavagodhūmayos tathā |
cūrṇṇabhāgaiḥ samais tais tu ghṛte pūpalikāṃ pacet |
4.26.22tāṃ bhakṣayitvā pītvā ca śarkarāmadhuram payaḥ |
naraś caṭakavad gacched daśavārān nirantaraṃ ||
4.26.23cūrṇṇaṃ vidāryāḥ sakṛtaṃ svarasenaiva bhāvitaṃ |
sarpiḥkṣaudrayutaṃ līḍhvā daśanāryodhirohita ||
4.26.24evam āmalakaṃ cūrṇṇaṃ svarasenaiva bhāvitaṃ |
śarkarāmadhusarpirbhir yuktaṃ līḍhvā payaḥ pivet |
4.26.25etenāśītivarṣo pi yuveva parihṛṣyati ||
pippalīlavaṇaupetau vastāṇḍau ghṛtasādhitau |
4.26.26śiśumārasya vā khādet tau tu vyājīkarau bhṛśaṃ ||
kulīrakūrmanakrāṇām aṇḍāny evaṃ tu bhakṣayet |
4.26.27mahiṣarṣabhavastānām pivec chukrāṇi vānaraḥ ||
aśvatthaphalamūlatvaṃ chuṅgasiddham payo 'pi vā |
4.26.28pītvā saśarkkarākṣaudraṃ kuliṅga iva hṛṣyati ||
vidārīmūlakalkan tu sritena payasā naraḥ |
4.26.29udumvararasam pītvā vṛddho 'pi taruṇāyate ||
māṣāṇām palam ekan tu saṃyuktam madhusarppiṣā |
4.26.30tiṃ līḍhvānupivet kṣīraṃ tena vyājībhavet naraḥ ||
4.26.31nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṃ ghṛtaṃ |
4.26.32pādābhyaṅgena kurute vyājībhūmin tu na spṛśet ||
yāvan na spṛśate bhūmin tāvad gacchen nirantaraṃ |
4.26.33svayaṃ guptekṣurakayor vījapūrṇṇaṃ saśarkkaraṃ ||
dhāroṣṇena nara payaḥ pītvā payasā na kṣayaṃ vrajet |
4.26.34uccaṭācūrṇṇam apy eva kṣīreṇottamam ucyate ||
śatāvary uccaṭācūrṇṇam payaḥ medo sukhārthinā |
svayaṃguptāphalayutaṃ māṣayūṣam pivet naraḥ ||
4.26.37gṛṣṭīnāṃ vṛddhavatsānāṃ māṣacūrṇṇabhṛtāṅgavāṃ |
yat kṣīran tat praśansanti balakāmeṣu jantuṣu ||
4.26.39ete vyājīkarā yogāḥ prītyapatyabalapradāḥ |
sevyā viśuddhāpacita viśuddhā paricita dehaiḥ kālādy apekṣayeti ||

Adhyāya 27 (draft based on MS H)

4.27.1athātaḥ sarvvāvādhasaṃśamanīyaṃ rasāyanam vyākhyāsyāmaḥ ||
4.27.3pūrvve vayasi madhye vā manuṣyasya rasāyanaṃ |
prayuñjīta bhiṣak prājñaḥ snigdhaśuddhatanoḥ sadā ||
4.27.4aviśuddhaśarīrasya yukto rāsāyano vidhiḥ |
na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ ||
4.27.5śarīrasyopaghātāya doṣajā mānasās tathā |
upadiṣṭopadeśena teṣāṃ vakṣyāmi vāraṇaṃ ||
4.27.6śītodakam payaḥ kṣaudraṃ ghṛtamekaikaśo dviśaḥ |
triśaḥ samastam athavā prāk pītaṃ sthāpayed vayaḥ ||
4.27.7tatra viḍaṅgataṇḍulam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyena upayuñjīta śītatoyaṃ cānupivet | aharahar mmāsan tad eva madhuyuktaṃ bhallātakakvāthena | drākṣākvāthena vā madhusaṃyuktaṃ | madhvāmalakarasābhyām vā | guḍūcīkvāthena vā | evam ete pañcaprayogā bhavanti | jīrṇṇe mudgayūṣeṇālavaṇena ghṛtaṃntam odanam aśnīyād iti ghṛtavantam odanam aśnīyāt | etaiḥ khalu durnnāmānaḥ kṣayaṃ yāntikrimayaś copaśāmyanti | grahaṇadhāraṇaśaktiś ca bhavati | māsi māsi ca prayoge varṣaśataṃ varṣaśataṃ āyuṣo 'bhivṛddhir vbhavati ||
4.27.8viḍaṅgataṇḍuladroṇaṃ piṣṭapavanapiṣṭavadusvedya vigatakaṣāyaṃ susvinnam avatārya dṛśadi prapiṣṭamāyasyāṃ kumbhyāṃ madhūttarodakaṅ kṛtvā | bhasmarāśau prāvṛṣyabhyatarataś ca catu ro māsānnidadhyāt | varṣāvyavāye coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥ prātaryathābalam upayuñjīta | jīrṇṇe mudgayūṣeṇa ghṛtam odanam aśnīyāt | pāṃśuśayyāyāṃ śāyayīta | tasya māsādūrddhaṃ sarvvāṅgebhyaḥ krimayo niḥkrāmanti | tān anutailenābhyaktasya vidalenāpaharet | dvitīye pipīlikās tṛtīye yūkānān tathaivāpaharet | caturthe dantanakharomāṇyavasīryante | pañcame praśasta guṇalakṣaṇāni jāyante | amānuṣañcādityaprakāśam vapuradhigacchati | dūrācchravaṇa darśanāni cāsya bhavati | rajastamasī cāpohya satvamadhitiṣṭhate | śrutanigādī | apūrvvotpādī puṣṭo vṛṣabhavalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti | tasyānutailamabhyaṅgārthe | kaṣāyamājakarṇṇamutsādanārthe | sauśīraṃ kūnūpodakaṃ snānārthe | candanamanulepanārthe | bhallātataka vidhānavadupayogaḥ parihāraś ca |
4.27.9kāśmarīṇānniṣkulīkṛtānāmeṣa eva kalpaḥ | pāṃśuśayyābhojanavarjyaṃ | tatrāpi payasā śritena bhoktavyaṃ | āśiṣaś ca samānāḥ pūrvveṇa | śoṇitapittanimitteṣu vikāreṣveteṣām upayogaḥ |
4.27.10yathoktamāgāram praviśya balāmūlārddhapalam palam vā payasyāloḍya pibet | jīrṇṇe payaḥ sarppirodana ity āhāraḥ | evaṃ dvādaśarātram upayuñjīta tato varṣaśatam vayastiṣṭhati | eṣa eva balātibalānāgabalāvidārīśa tāvarīṇām upayogaḥ | viśeṣatas tu atibalām udakena | nāgabalācūrṇṇaṃ madhukṣīreṇa | śatāvarīmapyevaṃ | pūrvveṇāśiṣaś ca samānāḥ | ete hy auṣadhaprayogāḥ | balakāmānāṃ śoṣiṇāṃ raktapittopasṛṣṭānāṃ śoṇitañccharddayatām viricyamānānāñ copadiśyante ||
4.27.11vārāhīmūlan tulācūrṇṇaṅ kṛtvā tato mātrām madhuyuktam payasāloḍya pibet | jīrṇṇe payaḥ sarppirodana ity āhāraḥ | prayogam imam upayevamāno varṣaśatam āyur avāpnoti || strīṣu cākṣayatā | etenaiva cūrṇṇaena payovacūrṇṇāśritaśritaśītam abhimathyājyam utpādya | madhuyuktam upayuñjīta | jīrṇṇe payaḥ sarppirodana ity āhāraḥ ||
4.27.12cakṣuḥ kāmaḥ prāṇakāmo vā jīvavījakasārāgnimanthamūlāni kvāthairmmāṣaprasthaṃ sādhayet | tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkan dadyāt | āmalakarasacaturvbhāgan tataḥ susvinnam avatārya śītībhūtam madhusarppirbbhyāṃ saṃsṛjyopayuñjīta | jīrṇṇe mudgayūṣeṇā lavaṇena ghṛtavantamodanam aśnīyāt | māsamātramevam anena prayogena ca kṣuḥ sauparṇṇam bhavati | alpabalābalāṃ strīṣu cākṣyyo varṣaśatāyurbbhavati || ||

cikitsā tha

Adhyāya 28 (draft based on MS H)

athāto medhāyuḥkāmīyaṃ rasāyanam vyākhyāsyāmaḥ ||
medhāyuḥkāmaḥ śvetāvalgujaphalādy ātapaśuṣkāṇyādāya cūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe nidadhyāt | tataḥ saptarātrād uddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchet | anuditsūrye, uṣṇodakañ cānupibet | bhallātakavidhānavac cāgārapraveśaḥ | jīrṇauṣadhaś cāparāhṇe vihimābhir adbhiḥ | pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānām vā payasā śarkarāmadhureṇaudanam aśnīyāt | evaṃ ṣaṇmāsān upayuñjya vigatapāpmā valopetaḥ śrutanigādī bhavati | kuṣṭharogiṇām udariṇām vā kṛṣṇāni gomūtrāloḍyārddhapalikaṃ piṇḍam udite sūrye pāyayet | sāyāhne cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt | evaṃ māsam upayujya smṛtimān arogo varṣaśatāyur bhavati | eṣa evopayogaś citrakamūlānāṃ rajanyāś ca |
hṛtadoṣa evāgāram praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalam payasāloḍya pibet | tilair vā saha bhakṣayet | payo 'nupānaṃ | jīrṇe payaḥ sarpirodana ity āhāraḥ | bilvamātram vā pi piṇḍam payasāloḍya pibet | evan daśarātram upayujya medhāvī varṣaśatāyur bhavati ||
hṛtadoṣa evāgāram praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam prayuñjītau | jīrṇauṣadhaś cāparāhṇe yavāgūmalavaṇam pibet || kṣīrasātmyo 'thavā payasā bhuñjīta || evaṃ saptarātram upayujya vrahmavarccasī medhāvī bhavati | dvitīyaṃ saptarātram upayujya grantham īpsitam utpādayati naṣṭañ cāsya prādur bhavati | tṛtīyam uccāritaṃ śatam apy avadhārayati | evam ekaviṃśatirātram upayujya lakṣmīr apakrāmati | śarīrāt mūrttimatī cainam vāgdevīm anupraviśati | sarvāś cainaṃ śrutayo 'vatiṣṭhate | śrutidharaḥ pañcavarṣaśatāyur bhavati ||
vrahmīsvarasaprasthadvaye ghṛtaprastham viḍaṅgataṇḍulānāṅ kuḍavam vacābhṛ vṛtayoḥ | dvādaśa dvādaśa ca harītakyāmalakavibhītakāni kalkapiṣṭānyavāpyaikadhyaṃ sādhayitvā svanuguptan nidadhyāt | tataḥ pūrvvavad yathābalam upayuñjīta | jīrṇṇapūrvvavad āhāraḥ parihāraś ca | etenordhvam adhaś ca krimayogacchanti | alakṣmīra apakrāmati | puṣkaravarṇṇaḥ śrutanigādī trivarṣaśatāyur bhavati | etad eva viṣakuṣṭhaviṣamajvaram apasmāronmādabhūtagraheṣu saṃśodhanam upadiśanti |
hṛtadoṣa evāgāram praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutan kṛtvā payasālo pivet | jīrṇṇe payaḥ sarppirodana ity āhāraḥ | evaṃ dvādaśarātram upayuṃjīta | tato 'sya śrotraṃ vidhiyate | dvirabhyāsāt smṛtimān bhavati | trirabhyasya śrutam ādhatte | caturdvādaśarātram abhyasya tatas tārkṣyan darśanam utpadyate | śatāyuś ca bhavati | dve pale itasyā vacāyāḥ kvāthyam pivet payasā pūrvvaśāśiṣaś ca samānāḥ |
vacāśatapākam vā sarppir droṇam upayñjya pañcavarṣaśatāyur bhavati | galagaṇḍāpacīślīpadasvararabhedāṃś cāpahanti || bhavanti ||
pāpmānam upahanty etāḥ śriyaṃ dadyut tathāuṣadhīḥ |
kuryun nāgabalam vāpi manuṣyam amaropamaṃ ||
satatādhyayanam vādaḥ paratantrāvalokanaṃ |
tad vidyācāryasevā ca buddhimedhākarāḥ gaṇaḥ |
āyuṣyaṃ bhojanañ jīrṇṇe vegānāñ ca vidhāraṇaṃ |
vrahmacaryam ahiṃsā ca sāhasānāñ ca varjjanam iti || ||
sā tha || ||

Adhyāya 29 (draft based on MS H)

4.29.1athātaḥ svabhāvavyādhipratiṣedhanīyaṃ rasāyanam vyākhyāsyāmaḥ ||
4.29.3vrahmā yadajṛt pūrvvamamṛtaṃ somasaṃjñitaṃ |
jarāmṛtyuvināśāya vidhānan tasya vakṣyate||
4.29.4eka eva khalu bhagavān somaḥ sthānānām ākṛtir vviśeṣaiś caturvviṃṅśatidhā bhidyate ||
4.29.5tadyathā || aṃśumān mūñjavām̐ś caiva candramārajataprabhaḥ |
4.29.6pratānavām̐s tālavṛntaḥ karavīrāṅśusannibhāḥ ||
svayamprabho mahāsomo yaś cāpi garuḍāhṛtaḥ |
4.29.7gāyatryas traiṣṭubhaḥ pāṃktyo jāgrataḥ sātkaras tathā ||
agniṣṭomo revataś ca yaś coktha iti saṃjñitaḥ |
4.29.8gāyatryā tripadā yukto yaś coḍupatir ucyate ||
ete somāḥ samākhyātā vedoktair nnāmabhiḥ śubhaiḥ |
4.29.9sarvveṣām eva caiteṣāmeko vidhir upāsane ||
sarvve tulyaguṇāś caiva vidhānaṃ sampravakṣyate ||
4.29.10atho nyatama somam upayuyuṃkṣuḥ sarvvopakaraṇaparicārakopetaḥ | praśaste deśe trivṛtamagāraṅkārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśaste tithikaraṇamuhūrttaṅaaśumantam ādāyādhvarakalpenābhiṣṭutya yathoktāgāraskṛtamaṅgalaḥ | somacandraṃkandaṃsuvarṇṇasūcyā vidārya payo gṛhṇīyāt | sauvarṇṇe rājate pātreñjalimātraṃ tato sakṛdevopa yuñjīto nāsvādayamānas ta upaspṛśya śeṣam apsv astv avasādya yam aniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantaraḥ | suhṛdbhir anvāsyamāno viharet |
4.29.11rasāyanam pītavāṃs tu nirvvāte niyatātmanā
śucirāsītastiṣṭheccaṃkrampānna kathañcana samviśet |
4.29.12na cātmānam ādarśe syu vā nirīkṣeta | rūpaśālitvāt tato nyaddaśarātraṃ krodhādīn parihared eṣa sarveṣām upayogaḥ | viśeṣatas tu vallīpratānakṣupādayaḥ somā bhakṣayitavyāḥ | bhavanti teṣāṃmavacaturtho muṣṭayaḥ |
4.29.13aṅśumantaṃ sauvarṇṇo pātrebhiṣuśayāc candramasaṃ rājate | tāvupayojyāṣṭaguṇam aiśvaryam avāpyaiśānaṃ devaṃ paśyati | śeṣāṃs tu tāmramaye mṛnmaye vā śūdravarjyañ ca tribhir varṇṇaiḥ soma upayoktavyaḥ | tataś caturthe māsi paurṇṇamāsyāṃ vrāhmaṇamarcayitvā kṛtamaṅgalā niḥkramya yatheṣṭaṃ vrajediti ||
4.29.14oṣadhīnāṃ patiṃ somam upayujyaivam akṣata |
daśavarṣasahasrāṇi navān dhārayate tanuṃ |
4.29.15nāgnir na tejaṃ na viṣaṃ na śastraṃ nāśastram eva ca |
tasyālamāyuḥ kṣapaṇe samarthāni bhavanti hi |
4.29.16bhadrāṇāṃ ṣaṣṭivarṣāṇāṃ prasūtānāmanekadhā |
kuñjarāṇāṃ sahasrasya balaṃ samadhigacchati ||
4.29.17kṣīrodaṃ śakrasadanaṃ uttarāṃś ca kurūn api
yatrecchati sa gantuṃ vai tatrāsyāpratighāsatiḥ |
4.29.18kaṃdarpa iva rūpeṇa kantyā candra ivāparaḥ |
prahlādayati bhūtānāṃ manāṃsi sa mahādyutiḥ |
4.29.19sāṃgopāṃgāṃś ca nikhilāṃ vedāṃ viṃdati tatvataḥ |
caraty amoghasaṅkalpo devavaccākhilaṃ jagat ||
4.29.20sarveṣām eva somānāṃ patrāṇi daśa pañca ca |
tāni śukle ca kṛṣṇe ca jāyante ca patanti ca |
4.29.21ekaikaṃ jāyate patraṃ somasyāharahas tathā |
śuklasya pūrṇṇamāsyān tu bhavet pañcadaśacchadaḥ |
4.29.22divase divase patramekaikaṃ śīryate punaḥ |
kṛṣṇe kṛṣṇadvayaṃ cāpi latā bhavati kevalā ||
4.29.23aṃśumānājyagandhas tu kandavān rajataprabhaḥ |
kadalyākārakandas tu muñjavān laśunacchadaḥ |
4.29.24candramā rajatābhāso jale carati sarvadā |
garuḍāhṛtanāmā ca śyenākhyau cāpi pāṇḍurau |
4.29.25sarpanirmokasadṛśau tau vṛkṣā grāvalamvinau |
athānye maṇḍalaiś citraiś citritā iva bhānti te |
4.29.26kṣīrakandalatāvantaḥ patrairnānāvidhairvṛtā |
4.29.27himavaty arvude sahye mahendre malaye tathā |
4.29.28pāriyātre ca vindhye ca devasūte hṛde tathā |
uttareṇa vitastāyāḥ prabhavasya mahīdharāḥ |
4.29.28.1pañca teṣām ato madhye sindhur nāma mahāhradaḥ |
4.29.29haṭhavat plavate tatra candramā somasattamaḥ |
tasyoddeśeṣu cāpy asti muñjavān aṃśumān api |
4.29.30kaśmīre ca saro yantu nāmnā kṣudrakamānasaṃ |
4.29.31gāyatryaśtraiṣṭubhaś cāpi jāgrataḥ satkaras tathā |
tatra santyapare cāpi somāḥ somasamaprabhāḥ ||
4.29.32na tāṃ paśyanty adharmiṣṭhāḥ kṛtaghnāś cāpi ye narāḥ |
bheṣajadveṣiṇaś cāpi vrāhmaṇadveṣiṇas tatheti ||

[Adhyāya 30]

4.30.1athāto nivṛttasantāpīyaṃ rasāyanaṃ vyākhyāsyāmaḥ ||
4.30.3yathā nivṛttasantāpā modantedivi devatāḥ |
tathauṣadhyastvimāḥ prāpya modante bhuvi mānavāḥ ||
4.30.4atha khalu saptavidhāḥ puruṣā rasāyanaṃ nopayuñjīran | tad yathā | anātmavānalaso daridraḥ pramādī vyasanī pāpiṣṭho bheṣajāpamānī ceti || saptabhiḥ kāraṇair na saṃpadyante | tad yathā | ajñānādarambhādasthiracittatvād dāridrādanāyatanādāyāsādauṣadhālābhācceti ||
4.30.5athauṣadhīn vakṣyāmaḥ | tatrājagarī svetakāpotī gonasī kṛṣṇakāpotī vārāhī cchatrāticchatrā kanyā kareṇu ajā takrakād ity aparṇṇinī vrahmasuvarcalā mahāsrāvaṇī golāmī mahāvegavatī cetyaṣṭādaśa somasamavīryāmahauṣadhayo vyākhyāḥ || tatra tāsāṃ somavat kriyāsīstutatayaḥ śāstrebhihitāḥ | tāsāmagārebhihitānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛdevopuyañjīta | yāstvakṣīrāmūlavatyastāsāṃ pradeśinī pramāṇānī trīṇi kāṇḍāni pramāṇam upayoge | svetakāpotī samūlavṛttā bhakṣayitavyā | gonasyājagarī kṛṣṇakāpotīnāṃ sanakhaṃ muṣṭiṃ kāṇḍasaḥ kalpayitvā kṣīreṇa visrāvya pratisāritamabhighāritamabhihutañ ca sakṛdevopayuñjīta | tatastāsāṃ yānyāpayasā sakṛdeva vrahmasuvarcalā saptarātram upayoktavyā | bhakṣakalpena | śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakathitāni prasthevaśiṣṭe parisrāvya sakṛdevopayuñjīta | somena cāhāravihārāḥ vyākhyātāḥ | kevalaṃ tu navanītamabhyaṃ gārthe | śeṣaṃ somavadānirgamāditi ||
4.30.6bha || yuvānaṃ sihaṃvikrāntaṃ sakṛcchrubhanigāditaṃ |
kuryuretāḥ krameṇaivaṃ dvisahasrāyuṣaṃ naraṃ ||
4.30.7aṅgadī kuṇḍalī maulī divyasrakcandanāmvaraḥ
caratyamoghasaṅkalpo nabhasyaṃrvudanirgame |
4.30.8vrajanti pakṣiṇo yena jalalamvāś ca toyadāḥ |
gatistvauṣadhasiddhasya somasiddhigatiḥ parāḥ || >
4.30.9atha vakṣyāmi vijñānamauṣadhīnāṃ pṛthak pṛthak |
maṇḍalaiḥ kapilaiścitrā sarpābhā pañcaparṇṇinī |
4.30.10pañcārannipramāṇā ca vijñeyājagarīrvudhaiḥ ||
niḥpatrāḥ kanakābhāśā mūlinyaṅguṣṭhasammitā |
4.30.11sarpākārā lohitākṣī svetakāpotir ucyate ||
dviparṇṇinī mūlabhavāmaruṇāṃ kṛṣṇamaṇḍalā |
4.30.12dvirannipramāṇāñjānīyād gonasīṃ gonasākṛtiṃ ||
sakṣīrāṃ romasāṃ mṛdvī rasecekṣurasopamāṃ |
4.30.13evaṃ rūparasāṃ cāpi kṛṣṇakāpotim ādiśet ||
kṛṣṇasarpasyarūpeṇa vārāhī kandasambhavā |
4.30.14ekapatryā mahāvīryā bhinnāñjanasamaprabhā |
cchatrāticchatrike vidyādrakṣoghnā kandasambhave ||
4.30.15jarāmṛtyunivāriṇyau svetakāpotisaṃsthite |
kāntair dvādaśabhiḥ patrai mayūravarahopamaiḥ |
4.30.16kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī |
kareṇuḥ suvahukṣīrā kandena gajarūpiṇāṃ |
4.30.17hastikarṇṇapalāśasyāt tūlyapatrādviparṇṇinī |
ajānanābhakandā tu sakṣīrākṣuparūpiṇī |
4.30.18ajā mahauṣadhī jñeyā śaṅkhakundendu pāṇḍurā |
svetā vicitrakusumā kākādani samacchadāḥ
4.30.19takrakāmauṣadhīṃ vidyājjarāmṛtyuvināśanī |
mūlinīṃ pañcabhiḥ patraiḥ suraktāṃśukakomalaiḥ |
4.30.20ādity aparṇṇinī jñeyā sadād ity ānuvarttinī |
kanakābhā jalānteṣu sarvataḥ parisarpati |
4.30.21sakṣīrā padminīprakhyā devīvrahmasuvarcalā |
rannipramāṇākṣupavat patrair dvyaṃgulasammitaiḥ |
4.30.22puṣpai nīlotpalākāraiḥ phalaiś cāñjanasaprabhai ||
srāvaṇī mahatī jñeyā kanakābhā payasvinī |
4.30.23srāvaṇīpāṇḍurā tu syāt mahāsrāvaṇilakṣaṇā |
golomī cājalomī ca romaśe kandasambhave |
4.30.24haṃsapādī ca vicchinnaiḥ patrair mūlasamudbhavaiḥ |
athavā śaṃkhapuṣpāyāḥ samānāḥ sarvarūpataḥ |
4.30.25vegena mahatāviṣṭā sarpanirmokasannibhā |
eṣā vegavatī nāma jāyate hy amvudakṣaye |
4.30.26saptādau sarparūpiṇyau yastvauṣadhyaḥ prakīrttitā |
tāsāmuddharaṇaṃ kāryaṃ mantreṇānena sarvadā ||
4.30.27mahendararāmakṛṣṇānāṃ vrāvām api |
tapasā tejasā caiva praśāmyadhvaṃ śivāya vai ||
4.30.28anena mantreṇa sarva bheṣajāni parijapediti |
aśraddadhānairalasaiḥ kṛtaghnaiḥ pāpakartṛbhiḥ |
4.30.29na śakyamāsādayituṃ somāḥ somāsamās tathā |
pītāvaśeṣamamṛtaṃ devair vrahmapurogamaiḥ |
4.30.30nihitaṃ somavīryāsu some cātī ||
devasūtre hradavare tathā sindhu mahānade |
4.30.31dṛśyate ca jalānteṣu devī vrahmasurvarcalā |
ādityaparṇṇinī caiva tathaiva himasaṃ kṣaye |
4.30.32dṛśyatejagarī nityaṃ gonasī cāmvudāgameḥ |
kaśmīre tu sadā yantramānasaṃ nāmaviśrutaṃ |
4.30.33kareṇus tatra kanyā ca cchatrāticchatrike tathā |
golomī cājalomī ca mahatī śrāvaṇī tathā |
4.30.34hemante kṛṣṇasarpābhā vasante cātra dṛśyate |
nadīṃ kauśikīm uttīrya saṃjayantyās tu pūrvataḥ |
4.30.35kṣitipradeśo valmīkair āvṛto yojanatrayaṃ ||
vidheyā tatra kāpotī svetā valmīkamūdhasu |
4.30.36malaye nalasetau ca vegavatyauṣadhī dhruvā |
kārttikyāṃ paurṇṇamāsyān tu dṛśyate nātra saṃśayaḥ |
4.30.37somavaccātra vartteta vidhirānirgamāditi ||
sarvā vidheyās tv auṣadhyaḥ somaś cāpy arvude girau |
4.30.38sa śṛṅgair devacaritair amvudānīkabhedibhiḥ |
vyāptastīthaiś ca vikhyātaiḥ siddharṣisurasevitaiḥ |
4.30.39guhābhir bhīmarūpābhiḥ siṃhonnāditanādibhiḥ |
gajāloḍitatoyābhir āpagābhiḥ samantataḥ |
vividhair dhātubhiś citrais sarvatraivopaśobhitaḥ |
4.30.40nadīṣu śaileṣu sarassu cāpi puṇyeṣv araṇyeṣu tathāśrameṣu |
sarvatra sarvāḥ parimārgitavyāḥ sarvatra bhūmir hi vasūn nidhatta iti || cila 0 || ❈ ||
4.30.40.1śukraṃ mukhaṃ śophamanāgatañ ca miśran tathākṣīṇavalendriyañ ca |
āvādhasarva pratiṣedhamedhā svabhāvantāpanivṛttakañ ca ||

cikitsiteṣu tṛtīyo daśaḥ || 0 ||

[Adhyāya 31]

4.31.1athātaḥ snehopayogacikitsitaṃ vyākhyāsyāmaḥ
4.31.4dviyoniścaturvikalpobhihitaḥ snehaḥ snehaguṇāś ca | tatra jaṅgamebhyo gavyaṃ snehaṃ pradhāṇatamaṃ sthāvarebhyas tilasneha iti ||
4.31.5ata ūrdhvaṃ yathāprayojanato yathāpradhānataś ca | sthāvarasnehāṃ vakṣyāmaḥ | tatra tilvakairaṇḍakuśāmradantīpalāśaśaṅkhinīviṣāṇigavākṣīkampilyakaśampākanīlinīsnehā virecayanti |. jīmūtakakūṭajakṛtavedhanekṣvākumadanasnehā vāmayanti |. viḍaṅgasthū lamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti | karañjapūtīkalavaṇamātuluṅgeṅgudīkirātatiktakasnehāḥ duṣṭavraṇeṣūpayojyāḥ |. turuvakakapitthabhallātakapaṭolasnehāḥ mahāvyādhiṣu |. trapusatvārukerkāratumvurukaṣmāṇḍasnehāḥ mūtrasaṅgeṣu ||kapotavaṅkaharītakīsnehāḥ śarkarārśmariṣu |. kusumbhasarṣapātasīpicumardātimuktakakāṇḍīrasnehāḥ prameheṣu |. nāḍīkerapanasapiyālavilvamadhūka śleeṣmātakasnehāḥ pittasaṃsṛṣṭe vāyau || vibhītakapiṇḍītakabhallātakasnehāḥ kṛṣṇīkaraṇeṣu |. śravaṇakaṃgukasnehāḥ pāṇḍūkaraneṣu | saralāpītadāruśiṃśapāsanasārasnehāḥ dardrukiṭibheṣu | sarva eva snehā vātam upahanti | tailaguṇāḥ samāsena vyākhyātāḥ ||
4.31.6ata ūrdhvaṃ kaṣāyapākakramam upadekṣyāmaḥ || tatra kecidāhus tvak patrapuṣpaphalādīnāṃ bhāgastaccaturguṇamudakaṃ caturthāṃśāvaśeṣitaṃ kvāthyāvatārayed ity eṣa kaṣāyakalpaḥ | tat tu na samyak kasmād āgamasiddhatvāt
4.31.7palakuḍavādīnām ity etac copadekṣyāmaḥ | tatra dvādaśadhānyamāṣā madhyamā suvarṇṇamāṣakaste śoḍaṣasuvarṇṇāḥ | ataścordhvaṃ caturguṇamabhivardhayataḥ palakuḍavaprasthāḍhakadroṇā abhiniṣpadyante | tulā punaḥ palaśataṃ tābhir viṃśatir bhāraḥ śuṣkāṇām ārdrāṇāṃ dravāṇāṃ ca dviguṇam iti |
4.31.8snehakukuḍavesāṇyakvāthyadravyadurvyaprastho vidheyas taccaturguṇamudakaṃ caturthāṅgāvaśeṣitaṃ kvāthyāvatārayed ity eṣa kaṣāyakalpaḥ | snehakuḍavesāṇya bheṣajapalaṃ kalkam iṣṭaṃ caturguṇañ ca kaṣāyam āvāpya vipaced ity eṣa snehapākakalpa iti ||
4.31.9bha |. snehabheṣajatoyānāṃ mānaṃ yatra tu neritaṃ |
tatrāyaṃ vidhir āstheyo nirdiṣṭe tadvad eva tu ||
4.31.10anukte dravakārye tu sarvatra salilaṃ smṛtaṃ |
kalkakvāthāvanirdeśe gaṇāt tasmāt samādhayet ||
4.31.11ata ūrdhvaṃ snehapākakramam upadekṣyāmaḥ | sa tu pākas tṛvidho mṛduścikkanaḥ kharacikkaṇa iti | dhavivekamātraṃ yatra bheṣajaṃ sa mṛduḥ | madhūcchiṣṭamivalepayati yatra bheṣajaṃ sa cikkaṇaḥ | phenāni mātra vailasya śeṣaṃ ghṛtavadādiśet kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra sa kharacikkaṇa iti |. ata ūrdhvaṃ pradagdhasneha bhavati | taṃ punaḥ sādhayet | tatra pānābhya va nasyābhyañjanīyaś cikkaṇaḥ | vastisnehāḥ kharacikkaṇa iti ||
4.31.12śabdasyoparame prāpte phenasyoparame tathā |.
gandhavarṇṇarasānāñ ca sampattau siddham ādiśet ||
4.31.14ataḥ snehapānakramam upadekṣyāmaḥ | atha laghukoṣṭhāyāturāya kṛtamaṃgalāyodayagiriśikharaprasthite prataptakanakapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātraṃ prayacchet |
4.31.19kevalaṃ paittike sarpir vātike lavaṇānvitaṃ |
deyaṃ vahukaphe tailaṃ savyoṣakṣārasaṃyutaṃ |
4.31.21snehasātmyaḥ kleśasaho dṛḍhaḥ kāle ca śītale
acchamevapivet sneham acchapānaṃ hi śobhaṇaṃ |
4.31.22śīte kāle divāsnehamuṣṇe kāle pivenniśi |
vātapittādhiko rātrau | vātaśleṣmādhiko divā |
4.31.23vātapitthādhikasyoṣṇe mūrcchonmāda tṛṣāvahaḥ |
śīte vātakaphārttasya gauravāruca śūlakṛt |
4.31.24snehapītas tu tṛṣṇāyāṃ piveduṣṇodakannaraṃ |
evañ cānupaśāmyantī snehamuṣṇāmbunoddharet |
4.31.25cdyā mātrā parijīryeta caturbhāgagate na hi
4.31.26sā mātrā dīpayatyagnim alpadoṣe ca pūjitā |
yā mātrā parijīryeta tatrārdhadivase gate
4.31.27sā vṛṣyāvṛṃhaṇīyā ca madhyadoṣe ca pūjitā |
yā mātrā parijīryeta caturbhāgāvaśeṣite
4.31.28snehanīyā ca sā mātrā vahudoṣe ca śasyate |
yā snehamātrājīryeta jantoḥ pariṇatehani
4.31.29glānimūrcchāmadāṃ hitvā sā mātrā snehanī matā |
ahorātrādasaṃduṣṭā yā mātrā parijīryati
4.31.30sā tu kuṣṭhaviṣonmādagrahāpasmāranāśanī |
yathāgniṃ pratimāṃ mātrāṃ pāyayeta vicakṣaṇaḥ |
4.31.31pīto hy ativahusneho janayet prāṇasaṃśayaṃ |
mithyācārādvahutvād vā yasya sneho na jīryati |
4.31.32viṣṭabhya vāpi jīryeta vāriṇauṣṇena vāmayet |
tataḥ snehaṃ punardadyāllaghukoṣṭhāya dehine |
jīrṇṇājīrṇṇaviśaṃkāyāṃ piveduṣṇodakaṃ naraḥ |
4.31.33abtenodgāro bhavet chuddho ruciś cānnaṃ bhavet prati |
4.31.34pariṣicyādbhir uṣṇābhiḥ jīrṇṇasnehe tatonaraṃ |
yavāgū pāyayed uṣṇāṃ suklinnāmalpataṇḍulāṃ |
4.31.35deyau yuṣaraso syātām akṛtau saindhavānvitau |
kṛtau cāpy alpasarpiṣkau vilepītā vidhīyate |
4.31.36pived dvyahaṃ tryahaṃ vāpi pañcāhaṃ ṣaḍahāni vā |
saptarātrāt paraṃ snehaḥ sātmībhāvāya kalpate |
4.31.37snehadviṣaḥ kṛṣāṃ vṛddhāṃ sukumāraṃ śiśūnapi |
tṛṣṇālūñcoṣṇakāle ca saha bhaktena pāyayet ||
4.31.38pippalyo lavaṇaṃ snehāś catvāro dadhimas tu ca |
pītamekadhyametat tu sadya snehanamucyate |
4.31.39" met="hypermetricalbhṛṣṭamāṃsarase snigdhā yavāgū sūpalpitā |
sakṣaudrāḥ pīyamānā tu sadyasnehanamucyate ||
4.31.42śarkarāghṛtasaṃsṛṣṭe duhyād gāṃkalaśetha tat |
pāyayed ṛkṣametad hi sadya snehanamucyate ||
4.31.43yavakolakulatthānāṃ kvātho māgadhikā yutāḥ |
payo dadhi surā ceti ghṛtam apy aṣṭamaṃ bhavet |
4.31.44siddhametad ghṛtaṃ pītaṃ sadyasnehanamucyate |.
nṛpāṇāṃ tat samānānāṃ deyametad ghṛtottamaṃ |
4.31.45balahīneṣu vṛddheṣu mṛdvagnistrī mahātmani |
alpadoṣeṣu yojyā syu ye yogāḥ samyagīritāḥ ||
4.31.46vivarjayet snehapānamajīrṇṇī taruṇajvarī |
durvalārocakī sthūlo mūrcchārtto madapīḍitaḥ |
4.31.47chardyābhibhūtastṛṣitaḥ śrāntaḥ pānaklamānvitaḥ |
vastidatto viriktaś ca vānto yaś cāpi mānavaḥ |
4.31.48cdakāle ca prasūtā strī snehapānaṃ vivarjayet |
4.31.49snehapānād bhaved nṝṇāṃ nānāvidhā gadāḥ |
gadā vā kṛcchratāṃ yānti na sidhyantyatra vā yataḥ ||
4.31.51cdrūkṣaṃ purīśaṃ grathitaṃ bhuktaṃ kṛcchreṇa pacyate |
4.31.52cddurvarṇṇo durbalaś caiva rūkṣo bhavati mānavaḥ ||
4.31.53glāniḥ sadanamaṅgānām adhastāt snehadarśanaṃ |
samyak snigdhasya liṅgāni snehodvegas tathaiva ca ||
4.31.54bhaktadveṣo mukhāsrāvo gudadāha pravāhikā |
purīśātipravṛttiś ca tadatisnigdhalakṣaṇaṃ ||
4.31.55rūkṣasya snehanaṃ snehairatisnigdhasya rūkṣaṇaṃ |
śyāmākakoradūṣānnatakrapiṇyākaśaktubhiḥ ||
4.31.56dīptāntaragniḥ pariśuddhakoṣṭhaḥ pratyagradhāturbalavarṇṇayuktaḥ |
dṛḍhendriyo mandarajāḥ śatāyuḥ snehopasevī puruṣo bhaved hi |
4.31.57sneho hito durbalavahnidehesandhukṣaṇe vyādhinipīḍitasya |
valānvito bhojanadoṣajātaiḥ pramardituṃ tau sahasā na śakyāviti ||

la la..❈||

[Adhyāya 32]

4.32.1athātaḥ svedāvacāraṇīyaṃ cikitsitaṃ vyākhyāsyāmaḥ||
4.32.3tatra caturvidhaḥ svedā bhavati |. tad yathā tāpasvedo bāṣpasvedaḥ |upanāhasvedo dravasvedaś ceti | tatra svedavikalpāvarodhaḥ |
4.32.4tatra tāpasvedo nāmapālikāṃ sakandaphalavāṃlikāvastraiḥ prayujyate śayānasya bāṣpatāpoṅgāraiḥ ||
4.32.5bāṣpasvedas tu kapālapāṣāṇoṣṭakalohapiṇḍān agnivarṇān adbhir āsicyatairārdravastrapariveṣṭitaiḥ | svedayed aṅgapradeśā evaṃ māṃsarasapayodadhisnehadhānyāmvlavātaharapatrabhaṃgakvāthapūrṇṇam vā kumbhīm abhiprataptāṃ prāvṛtyoṣmāṇaṃ gṛhṇīyāt | pārśvacchidreṇa vā kumbhena tasyāḥ kumbhyāmukhena mukhamabhis andhāya tasminañchidrehastiśuṇḍākāraṃ nāḍīṃ praṇidhāya śayānaṃ svedayet
4.32.6sukhopaviṣṭaṃ svabhyaktaṃ prāvṛtam vā |. bha ||
hastiśuṇḍikayā nāḍyā svedayed vātarogiṇaṃ |
sukhaṃ sarvānugā hyeṣā na ca saṃkleṣayen naraṃ ||
4.32.7vyāmārdhamātratrivakrahastihastasamākṛtiḥ |
svedanārthe hitā nāḍī kailiñjī hastiśuṇḍikā ||
4.32.8abpuruṣāyāmamātram vā bhūmim utkīrya khādiraiḥ
4.32.8cd kāṣṭair avadāhyābhyukṣya vātahara
4.32.9" met="hypermetricalpatrabhaṅgairavacchādya śayānaṃ svedayet |
śilātalamavadāhyāpohya bhasmaṃ ca pūrvavat |
4.32.10kuṭīm vā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaś caturvāṃgārān anuparidhāya svedayet |
4.32.11kāśadhānyāni vā samyagusvedyāstīrya kiliñjenyasmiṃ vā tatpratirūpake śayānaṃ svedayed evaṃ pāṃśu gośakṛttuṣapa lāloṣmabhiḥ svedayed iti ||
4.32.12upanāhasvedas tu vātaharadravyakalkair amvlapiṣṭair lavaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiś ca pradihya svedayed evaṃ kākolyādirelāsu rasādim āhṛtya tilātasīsarṣapakalkair vā kṛsaraveśavārapāyasotkārikābhir vā etābhir eva vāyo dūlikāṃ vadhvā svedayet ||
4.32.13dravasvedas tu vātaharadravyakvāthapūrṇṇakoṣṭakaṭāhe droṇyām vāvagāhya svedayet | evaṃ payomāṃsarasayūṣatailaghṛtadhānyāmvlamūtreṣvetair eva sukhoṣṇaiḥ pariṣiñcediti ||
4.32.14tatra tāpoṣmāsvede viśeṣataḥ śleṣmaghnau | upanāhasvedo vātaghnaḥ | anyatarasmiṃ pittasaṃsṛṣṭadravasveda iti ||
4.32.16caturvidho yo 'bhihito dvādhā svedaḥ prayujyate |
svasminn eva dehe tu dehasyāvayave tathā |
4.32.17yeṣān nasyaṃ vidhātavyaṃ bastiś cāpi hi dehināṃ |
śodhanīyāś ca ye kecit pūrvaṃ svedyās tu me matāḥ ||
4.32.18paś cāt svedyāhṛte śalye mūḍhagarbhānupadravā |
samyak prajātā kāle ca paś cāt svedyaiva jānatāṃ ||
4.32.19pūrvāṃ svedyā paś cāc ca bhagandaryarśaśas tathā |
aśmaryāṃ cāturo jantu śeṣāñcāstre pravakṣyate ||
4.32.20nānabhyakte nāpi cā snigdhadehe yojyaḥ svedyaḥ svedavidbhiḥ kathañcit |
dṛṣṭaṃ loke kāṣṭham asnigdhamāśur yāyāt bhaṅgaṃ svedayogair gṛhītaṃ ||
4.32.21svedaklinnā dhātusaṃsthā tu doṣāḥ svasthānasthā ye ca mārgeṣu līnāḥ |
samyak svedair yojitais te dravatvaṃ prāptāḥ koṣṭhaṃ śodhanair yātyaśeṣāḥ ||
4.32.22agne dīptin mārdavaṃ tvakprasādaṃ bhaktaśraddhāṃ srotasāṃ nirmalatvaṃ |
kuryāt svedas tandrīnidre ca hanyāt | sandhīm katvāṃśceṣṭayed āśuyuktaḥ |
4.32.23svedāsrāvo vyādhihānirlaghutvaṃ śītārthitvaṃ mārdavaṃ cāturasya |
samyaksvinne lakṣaṇaṃ prāhuretat | mithyāsvinne viparītaṃ tad eva ||
4.32.24sphoṭotpattiḥ pittaraktaprakopo madāmūrcchābhramadāho klamaś ca |
atisvinne sandhipīḍā ca tṛṭca śītā kriyās tatra kuryād vidhijñaḥ ||
4.32.25pāṇḍumehī raktapittī tṛṣārttaḥ kṣutakṣīṇo durvalo jīrṇṇabhaktaḥ ||
dakodarīgarbhiṇī pānapañca naite svedyā yaścamartyotisārī |
svedād eṣā yāṃti dehāvināśaṃ asādhyatvaṃ yānti caiṣāṃ vikārāḥ |
svedaiḥ sādhyo durvalojīrṇṇabhaktā yadi syātāṃ svedanīyau tatastau |
4.32.27sarvasvedāṃ nivāte tu jīrṇṇānne cāvacārayet |
snehābhyaktaśarīrasya śītair ācchādya cakṣuṣī |
4.32.28atisvinnam athāsvābhya śītāṃbutrāsanaṃ hitaṃ |
snānam uṣṇāmbunā caiva nivatañcālayayet |
4.32.29cdbhojayec cānabhiṣyandi sarvaṃ vācāram ādiśed iti ||

ci|| ❈||

[Adhyāya 33]

4.33.1athāto vamanavirecanasādhyopakramacikitsitaṃ vyākhyāsyāmaḥ
4.33.3doṣāḥ kṣīṇā bṛṃhayitavyāḥ calitāḥ praśamayitavyāḥ pravṛddhā nirhattavyāḥ svasthānasthārakṣyā iti siddhāntaḥ ||
4.33.4prādhānyena vamanavirecanenirharaṇe varttate | tasmāt tayor vidhānam ucyamānam upadhārayasva |
4.33.5tad yathāturaṃ snigdhasvinnam anabhiṣyandibhir āhārair anavabaddhadoṣam ālocya svo vamanaṃ pāyayitāsmīti saṃbhojayet | saṃbhojyas tu tīkṣṇāgnir balavān bahudoṣo mahāvyādhiparigṛhīto vamanasātmyaś ca ||
4.33.6peśalair vividhairannair doṣamutkliśya dehinaḥ |
snigdhasvinnāya vamanaṃ dattaṃ samyak pravarttate |
4.33.7athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇṇasnehanānyatamasya mātrāṃ pāyayitvā vāmayet | asātmyabībhatsadudarśanadurgandhāni vāmanīyāni vidadhyād ato viparītāni |. tatra sukumārāṃ kṛśaṃ bālaṃ vṛddhāṃ bhīrum vā vamanasādhyavikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayitvā vāmayet | pītauṣadhañcapāṇibhir agnitaptair upaspṛśyamānaṃ muhūrttam upekṣeta | tatra pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭam anyena hṛtpṛṣṭhayoḥ pāṇibhyāṃ uparigṛhītam aṅguligandharvahastapatravṛttotpalanālānām anyatamena kaṇṭhamanabhis pṛśan vāmayet yāvat samyag vāntalakṣaṇāni bhavanti ||
4.33.8kaphaprasekaṃ hṛdayāviśuddhiṃ kaṇḍūñ ca duścharditaliṅgam āhuḥ |
pittātiyogañ ca visaṅjñatāñ ca hṛtkaṇṭhapīḍām api cātivānte |
4.33.9pitte kaphasyāndramukhaṃ pravṛtte śuddheṣu hṛtkaṇṭhaśirassu cāpi |
laghau ca dehe kaphasaṃsrave ca sthite suvāntaṃ puruṣaṃ vyavavasyet |
4.33.10samyagvāntaṃ cainam abhis amīkṣya snaihikavairecanikopaśamanīyānāṃ dhūmānām anyataṃ sāmarthyataḥ pāyayitvā cārikam upadiśet ||
4.33.11tato parāhṇe suvibhaktadeham uṣṇābhir ahniḥ pariṣiktagātraṃ |
kulattham udgaḍhakijāṅgalānāṃ yuṣai rasair vāpy upabhojayīta |
4.33.12kaphaprasekaḥ svarabhedatandrā nidrāsyadaurgandhyaviṣopasargāḥ |
gurutvakaṇḍūgrahaṇīpradoṣā na santijantorvamataḥ kadācit |
4.33.13chinne tarau puṣpaphalaprarohā yathāvināśaṃ sahasā vrajanti |
tathāhṛte śleṣmaṇi ccharddanena tajjā vikārā vilayaṃ vrajanti ||
4.33.14na vāmayet taimirikannagulminaṃ na caivapāṇḍūdararogapīḍitaṃ |
sthūlakṣatakṣīṇakṛśātivṛddhā narśorditā kṣepakapīḍitāṃś ca |
4.33.15rūkṣaṃ pramehe taraṇe ca garbhe gacchatyadhordhvaṃ rudhire ca tīvre |
tuṣṭe ca koṣṭhe krimibhir manuṣyaṃ na vāmayed varcasi cātivṛddhe ||
4.33.17ete py ajīrṇṇavyathitā vāmyā ye ca viṣāturāḥ |
atīvacolbaṇakaphās te ca syur madhukāmbunā ||
4.33.19virecanam api snigdhasvinnāya ca deyaṃ | avāntasya hi samyagviriktasyāpi satovasrastaḥ śleṣmāgra haṇīñ chādayati | gauravam āpādayati pravāhikām vā kurute | tasmāt snigdhasvinnāya vāntāya ca deyam |
4.33.20athāturaṃ svo virecanaṃ pāyayitāsmīti pūrvāhṇe laghubhojayet | phalāmvlamuṣṇodakaścainamanupāyayet | athāparehani vigataśleṣmadhātāvāt uropakramaṇīyād apekṣyāturam athāsmai virecanaṃ mātrāṃ prayacchet |
4.33.21tatra mṛduḥ krūro madhya iti trividhaḥ koṣṭho bhavati | tatra bahupitto mṛduḥ sa dugdhenā viricyate | bahuvātaśleṣmā krūro durvirecyaḥ | sagadoṣo madhyaḥ sādhāraṇa iti | tatra mṛdau mṛdvī mātrā | tīkṣṇakrūre | madhye madhyā karttavyeti | pītauṣadhaś ca tanmanāḥ śayyābhyāse viricyeta | na prāptavegaṃ vidhārayet | na cāprāptaṃ prāṇenākāṃkṣeta |
4.33.23yathā ca vamane krameṇa prasekauṣadhaḥ pittānilāgacchanty evaṃ virecane vātamūtrapurīṣapittakaphā iti ||
4.33.24bha ||hṛtkukṣyaśuddhiḥ paridāhakaṇḍūviṇmūtrasaṃgaś ca na sadvirikte |
mūrcchāgudabhraṃśakaphātiyogāḥ śūlodgamāś cātiviriktaliṅgaṃ ||
4.33.25gateṣu doṣeṣu kaphāntakeṣu glānyelaghutve manasaś ca tuṣṭau |
gatenile cāpy anulomabhāvaṃ samyagviriktaṃ puruṣaṃ vyavasyet |
4.33.26mandāgnimakṣīṇamasadviriktaṃ na pāyayet tad divasaṃ yavāgūṃ |
kṣīṇaṃ tṛṣārttaṃ suvirecitaś ca tanvī sukhoṣṇaṃ laghu pāyayīta |
4.33.27buddheḥ prasādaṃ balamindriyāṇāṃ dhātusthiratvaṃ jvalanābhivṛddhiṃ
cirāc ca pākaṃ vayasaḥ karoti virecanaṃ samyagupāsyamānaṃ |
4.33.28yathodakānāṃ tu vijaṅgamānāṃ rodhevadīrṇṇe dhruva eva nāśaḥ |
pitte hṛtendhevam upadravāṇāṃ pittātmikākānāṃ vihito vināśaḥ ||
4.33.29kṣīṇāḥkṛśārūkṣitabālavṛddhādīnotha śoṣī bhayaśokataptaḥ |
śāntas tṛṣārtto parijīrṇṇabhakto garbhiṇyadho gacchati yasya cāsṛk |
4.33.30navapratiśyāyaparītadeho navajvarīyā ca navaprasūtā |
kaṣāyan ity āna virecanīyā snehādibhir ye tv anupaskṛtāś ca |
4.33.31atyarthapittābhiparītadehāṃ virecayet tān api mandamandaṃ |
virecanair yāṃti narā vināśam ajñaprayuktair avirecanīyā ||
4.33.33saratvasaukṣmyataikṣṇyoṣṇe vikāśitvād virecanaṃ |
vamanaṃ tu hareddoṣāṃ samyaguktaṃ vṛthānyathā |
4.33.34mādāya pyamānaṃ virecanaṃ |
guṇodrekād vrajedūrdhvam apakvaṃ vamanaṃ punaḥ |
4.33.35mṛdukoṣṭhasya dīptāgner dattaṃ tīkṣṇaṃ virecanaṃ |
na samyag nirhared doṣān ativegapradhāvitaṃ |
4.33.36" met="hypermetricalprātar yad auṣadhaṃ pītaṃ bhaktapākasame kṣaṇe |
paktaṃ gacchati doṣāṃs tu nirharen niravaśeṣataḥ ||
4.33.37durbalasya naḥ punaḥ |
haret prabhūtānalpāṃs tu samayet pracyutānatha |
4.33.38hareddoṣāṃ calān pakvaṃ balino durbalasya vā |
calā hy upekṣitā doṣāḥ kleśayeyuś ciran naraṃ |
4.33.39mandāgniṃ krūrakoṣṭhañ ca sakṣāralavaṇairghṛtaiḥ |
sandhukṣitāgni snigdhañ ca svinnañcaiva viśodhayet |
4.33.40snigdhasvinnasya bhaiṣajyair doṣas tu kleśito bhavet |
na cālīyeta mārgeṣu snigdhe bhāṇḍa ivodakaṃ |
4.33.41na cātisnigdhakāyāya dadyāt snerhavirecanaṃ |
doṣāḥ pracyāvitā bhūyo līyante tena vartmasu |
4.33.43virūkṣya snehasātmyantu bhūyaḥ saṃsnehya recayet |
tena doṣā hṛtās tasya bhavanti snehabandhanāḥ |
4.33.44prāgadhītauṣadhaṃ śodhya pāyayet mṛduśodhaṇaṃ |
tato vijñātakoṣṭhasya kāryaṃ saṃśodhaṇaṃ punaḥ |
4.33.45sukhaṃ dṛḍhaphalaṃ hṛdyam alpamātraṃ mahāguṇaṃ |
vyāpat svalpātyayañ cāpi piben nṛpatir auṣadhaṃ ||
4.33.46snehasvedāvakṛtvāgre yas tu saṃśodhanaṃ pibet |
dāru śuṣkamivānāme dehas tasya viśīryate ||
4.33.47snehasvedapracalito rasaiḥ snigdhair udīritā |
doṣāḥ koṣṭhagatā jantoḥ sukhaṃ hartuṃ virecanair iti ||

Adhyāya 34 (draft based on MS H)

4.34.1athāto vamanavirekavyāpaccikitsitam vyākhyāsyāmaḥ |
4.34.3vaidyāturanimittam vamanam virecanañ ca || pañcadaśadhā vyāpadyate tatra vamanasyādho gacchaty ūrddhvam virecanasya | sāmānyam ubhayoḥ sāvaśeṣauṣadhatvam alpadoṣahṛtatvaṃ jīrṇṇauṣadham vātaśūlam ayogātiyogau jīvādānamādhmānam parikarttaḥ parisrāvaḥ pravāhikā hṛdayasaraṇa vibandha iti |
4.34.4tatra bubhukṣāpīḍitasya tīkṣṇāgner mmṛdukoṣṭhasya vāvatiṣṭhamānaṃ durvvāntasya vā guṇasāmānyād vamanam adho gacchati | tatrepsitān avāptir ddoṣo kleśaś ca tam āśusnehayitvā bhūyastīkṣṇatarair vvāmayet iti ||
4.34.5apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ sāvaśeṣān nasya vā'hṛdyam bahudhāvacāritam vā virecanam ūrddham tiṣṭhati tatrepsitān avāptibastidoṣān kleśatamulbaṇaśleṣmāṇamāśu || 1|| vāmayitvā bhūyas tīkṣṇatarair vvirecayet iti | āmāśaye tvāmavat samvidhānaṃ | ahṛdyetiprabhūte ca hṛdyam pramāṇayuktañ ca | tathā tathāpy uttiṣṭhati tṛtīye nna pāyayet ataś cainam madhughṛtaphāṇitayuktairllehayitvā virecayet iti |
4.34.6doṣavigrathitamalpamauṣadham avasthitamūrddhabhāgikam adhobhāgikam vā na sraṃsayatidoṣān | tatra tṛṣṇāpārśvaśūlañccharddimūrcchāparvvabhedohṛllāsorucirudgarāviśuddhiś ca bhavati | tam uṣṇābhir adbhir āśu vāmayet | ūrddhvabhāgikam adhobhāgikam vā sāvaśeṣauṣadham apradhāvitadoṣam atibalamasamyag viriktalakṣaṇam upayuktam alpam apy evam vāmayet iti ||
4.34.7krūrakoṣṭhasyātitīkṣṇāgner alpamapyauṣadham alpaguṇam vā bhaktavat pākam upaiti | tatra samudīrṇṇa doṣāḥ | yathākālam anirhriyamāṇā vibhramaṃ kurvvanti | tamanalpamamandañcauṣadham pāyayet |
4.34.8snigdhasvinnenālpam alpaguṇam vā bheṣajam upayuktam alpān doṣān harati | taddoṣaśeṣam vamanagauravam upakleśa hṛdayāṃ viśuddhiṃ vyādhivivṛddhiñ ca karoti roga)| tatra yathāyogam pāyayitvā vāmayed dṛḍhataraṃ | virecanadoṣaśeṣaṃ gudaparikarttam ādhmānaṃ gauravamanisaraṇam vāyor vvyādhivivṛddhiñ ca karoti | tam upapādya snehasvedābhyāṃ bhūyo virecayed dṛḍhataraṃ | dṛḍhaṃ pracalitadoṣam vā tṛtīye divasa iti |
4.34.9asnigdhasvinne rūkṣamauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati | tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśoṇitamanyāmarmma muśūlaṃ mūrcchā bhrama saṃjñānāśañ ca karoti | tadvātaśūlam ity ācakṣate | tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukasiddhena tailenānu vā vāmayed iti pāṭhaḥ |sayati |
4.34.10snehasvedābhyām avibhāvita śarīreṇauṣadhamalpaguṇam vā pītamūrddhamadho vā nābhyeti doṣām̐ścopakleśya taiḥ saha balakṣayamāpādayati | tatrādhmānaṃ hṛdayagrahastṛṣṇāmūrcchādāhaś ca bhavati | tam ayogam ity ācakṣate |tam āśu vāmayed virecayed vā durvvāntasya tu samutkliṣṭā doṣāḥ | vyāpyaśarīraṃ kaṇḍūśvayathukoṭhapiṭakajvarāṅgasādanāni kurvvanti tatas tān aśeṣān sahauṣadhenāpaharet | durvviriktasya tu stabdhapūrṇṇodaratā bastiśūlomeḍhratodo vātamūtrapurīṣasaṅgaśaḥ kaṇḍūrmaṇḍalaprādurbbhāvaś ca bhavati | tamāsthapya punaḥ snehayitvā virecayet tīkṣṇeneti | nātipravarttamāne tiṣṭhati vā duṣṭasaṃśodhane tatsantejanārtham uṣṇodakam pāyayet | pāṇitāpaiś ca pārśvodaram upasvedayet tataḥ pravarttate doṣāḥ | anupravṛtte 'lpe doṣe jīrṇṇecauṣadhe ca bahudoṣam antaḥ śailam balañ cāvekṣya bhūyo mātrāṃñ ca vidadhyād anupravṛtta bhenyūbhaṃ vā daśajātrādūrddham upasthitadehaṃ bhūyaḥ śodhayed durvviriktamāsthāpya punaḥ snehayitvā virecayet | hrībhayalobhaiś ca vegāghātaśīlāḥ prāyaśaḥstriyo rājasamīpasthā vaṇijaḥ śrotriyāś ca bhavanti | tasmād etair ddurvvirecyāḥ | bahuvātatvāt | ataścaināṃ susvinnasnigdhān virecayed iti ||
4.34.11snigdhasvinnasyātimātramatimṛdukoṣṭhasyātitīkṣṇamadhikam vābheṣajamatiyogaṅ kuryāt | tatra vamanātiyoge pittātipravṛttir bbalavisraṃso vātakopo balavām̐ś ca bhavati | tamabhyajyāvagāhya ca śītā svapsu śītaiḥ śarkkarāmiśrair llehair upacared iti | virecanātiyoge kaphātipravṛttiruttarakālañ ca saraktasya tatrāpi balavisraṃsā vātakopo balavām̐ś ca bhavati | tamabhyajya śītābhir adbhiḥ pariṣicyāvagāhya śītais taṇḍulāmbubhir mmadhumiśrair vvāmayet | picchābastiñcāsmai dadyāt | kṣīrarasayoścainam anyatamena bhojayet kṣīrasarppiṣā cainam anuvāsayet | priyaṅgvādiñcāsmai taṇḍulāmbunā pātum prayacchet |
4.34.12tasmin eva ca vamanotiyoge tipravṛtte śoṇitaṃ ṣṭhīvati ccharddayati vā raktaṃ tatra jihvāniḥsaraṇam avasarppaṇañ cākṣṇor vvyāvṛttihanusaṃhananaṃ tṛṣṇā hikkāṅgarau visaṃ jñatvam ity upadravā bhavanti | tam ativisrutaśoṇitavidhānena nopacaret | jihvānniḥsarppitāntrikaṭukalavaṇacūrṇṇapraghṛṣṭāmantaḥ pīḍayet praviṣṭāyām anyemlamasya purastāt khādeyuḥ | vyāvṛtte cākṣiṇī ghṛtābhyaktaiḥ pīḍayet | hanusaṃhanane vātaśleṣmaharan nasyaṃ svedañ ca vidadhyāt | tṛṣṇādiṣu ca yathāsvaṃ pratikurvvīta | visaṃjñam vā veṇuvīṇāgītasv enaṃ srāvayed iti |
4.34.13virecanātiyoge sacandrakaṃsalilam adhaḥ sravati tato māṃsadhāvanaprakāśamuttarakālaṃ jīvaśoṇitañ ca | tatra gudaniḥsaraṇaṃ vepathur vvamanātiyogopadravāś ca bhavanti | tam atisrutavidhānenaivopacaret | niḥsarppitaṅ gudam abhyajya parisvedyān pīḍayet | kṣudrarogacikitsite gudasraṃsacikitsitañ cāvekṣyeta | vepathau vātavyādhividhānaṅ kurvvīta | jihvāniḥsarppaṇādiṣūktaḥ pratīkāraḥ | atipravṛtte vā nyagrodhādikaṣā yakṣīrekṣurasaghṛtasaṃsṛṣṭaiś cainaṃ bastir upācaret | śoṇitaniṣṭhīvane raktātisāraraktapittakriyāś cānyasya vidadhyān nyagrodhādiñ cāsya pānabhojaneṣūpayuñjīta |
4.34.14jīvaśoṇitaraktapittayo jijñāsārtham picu plotam vātra prakṣipet tad uṣṇodakaprakṣālitam avarajyeta taj jīvaśoṇita m ity avagantavyam amṛgbhoktum vā śune dadyāt sa yady upayuñjyāt taj jīvaśoṇitam ity avagantavyam iti | tayoś ca raktipittātīsārakriyām vidadhīta |
4.34.15sa śeṣānnenānilaprāyakoṣṭhenāsnigdhena vā pītamauṣadham ādhmāpayati | tatrānilamūtrapurīṣasaṅgaḥ | samunnaddhodaratā pārśvabhaṅgo gudabastitudanañ ca bhavati | tamādhmānam ity ācakṣate | tam upasvedyānāha varttidīpanabastikriyābhir yojyā iti |
4.34.16kṣāmeṇātimṛdukoṣṭhena tīkṣṇamatyuṣṇam atilavaṇ atirūkṣam vā bheṣajam upayuktam pittānilau pradūṣya nātibastigudaparikarttanam āpādayati | tām parikarttiketyācakṣate || taṃ yaṣṭīmadhukakṛṣṇatilamadhughṛtayuktaiḥ picchābastibhir āsthāpayet | śītāmbupariṣiktañcainaṃ payasā bhuktavantaṃ ghṛtam aṇḍanayaṣṭīmadhukasiddhena vā tailenānuvāsayed iti |
4.34.17krūrakoṣṭhasyātiprabhūtadoṣasya vā mṛdvalpamauṣadhamavacāritaṃ samutkleśya doṣānna niḥśeṣān apaharati | pākañcopaiti | tatra daurbbalyodaraviṣṭambhārucirggātrasadanāni bhavanti | sa vedanau cāsyapittaśleṣmāṇau sravatas tam parisrāvam iti ācakṣate | tamajakarṇṇadhavatiniśa palāsakaṣāyair mmadhuyuktair āsthāpayet | upaśāntadoṣam bhūyaḥ saṃśodhayed
4.34.18atirūkṣetisnigdhe vā bheṣajam avacāritam aprāptaṃ purīṣam udīrayato vigevighātena pravāhikā bhavati | tatra sadāha śūlaṃ svetaṃ kṛṣṇaṃ raktam vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati | tam pratisrāvavidhānenopacaret
4.34.19yastūrddhamadhovā bheṣajaṃ vegapravṛttamajñānād vinihanti tasyopasaraṇaṃ hṛdi kurvvanti doṣas tatra pradhānamarmmasantāpād vedanābhir atyartham pīḍyamādantāṃ kaṭakaṭāyatyudvṛttākṣo jihvāṃ khādati pratāmyamānacetā ca bhavati | tamabhyajya dhānasvedena svedayitvā tīkṣṇena dviśiro virecanenopacared yaṣṭīmadhukamiśreṇa cainan taṇḍulāmbunā vāmayed yathā doṣaguṇocchreyaścainam bastibhir upācared iti |
4.34.20yastūrddhamadhovā pravṛttadoṣaḥ śītāṅgāram udakam anilam anyad vā seveta tasya doṣāḥ srotaḥ svavalīyamānā ghanībhāvam āpannā vātamūtrapurīṣagrahamāpādya vibadhyante || tasyāṭopo jvaro dāho vedanā ca tīvrā bhavati | tamāśu vāmayitvā prāptayitvā prāptakālaṃ kriyāṃ yojayed iti || adho bhāgetvabhāgaharadravye saindhavāmlalavaṇa mūtrasaṃsṛṣṭaṃ pāyayed āsthāpanamanuvāsanañ ca yathādoṣam vidadhyād yathādoṣamāhārakramaś ca | ūrddhvabhāge tu upadravaviśeṣāt yathāsvaṃ pratikurvvīta |
4.34.21yā tu virecane gudaparikīrttitā tad vamāne kañcakaṣaṇaṃ yadadhaḥ parisravaṇaṃ sa ūrddhaṅ kaphaprasekaḥ | yā tvadhaḥ pravāhikā sa ūrddhaṅ śuṣkoṅkādgāra iti ||
4.34.22bha || yāstvetā vyāpadaḥ proktā daśapañca ca tatvataḥ |
etā virekāti yogā duryogā yogajāḥ smṛtāḥ ||

|| cikitsā lahya ||

Adhyāya 35 (draft based on MS H)

4.35.1|| athāto neetrabastipramāṇavibhāgacikitsitam vyākhyāsyāmaḥ ||
4.35.3atra snehādīnāṅkarmmaṇām bastikarmmapradhānatamam ācakṣate | kasmād anekakarmmaprakāratvāt | ba stirihakhalu nānāvidhadravyasaṃyogād doṣāṇāṃ saṃśodhanaṃ saṃśamanasaṅgrahaṇāni karoti | kṣīṇam vyājīkaroti | kṛśaṃ bṛṃhayati | sthūlaṃ karṣayati | cakṣuḥ prīṇayati | balīpalitam upahanti | vayaḥ sthāpayati iti |
4.35.4śarīropacayaṃ varṇṇabalamārogyamāyuṣaḥ
parivṛddhiñ ca karoti basti samyagupāsitāḥ |
4.35.5tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārdditā kṣepakāghātaikāṅgasarvvāṅgarogādhmānodaraśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣasaṅgaśukrodāvarttaśukrārttabas tanyanāśahṛddhanumanyāgrahaṇaśarkkarāśmarimūḍhagarbbhaprabhṛtiṣu ca vikāreṣv atyartham upayujyata iti ||
4.35.6bastirvvāte ca pitte ca kaphe rakte ca pūryate |
saṃsargge sannipāte ca bastir eva sadā hitaḥ ||
4.35.7tatra samvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kanīnikānāmikāmadhyamāṅgulipariṇāhāni agreṅgulādhyarddhāṅguladhyarddhāṅgulatryaṅgulasanniviṣṭakarṇṇikāni śyenabarhikaṅkagṛdhrapatranāḍītulya praveśānāni mudgamāṣaka lāyamātrāsrotāṃsi vidadhyān netrāṇīti | teṣu cāsthāpanadravyapramāṇam āturahastasammitausanmiśrau prasṛtau dvau catvārāṣṭau vidheyā |
4.35.8varṣāntareṣu netrāṇāṃ bastimānasya cāpy atha |
vayo balaśarīrāṇi samīkṣyotkarṣayed vidhiṃ ||
4.35.9pañcaviṃśativarṣādūrddhvan dvādaśāṅgulalapramāṇam aṃguṣṭhodarapariṇāham agre tryaṅgulasanniviṣṭakarṇṇikaṃ gṛdhra patranāḍītulyapraveśaṃ kolāsthimātraṃ cchidraṃ klinnakalāyamātracchidramityeke || āsthāpanamātrapramāṇaṃ dvādaśaprasṛtā iti | saptasaptyānyās tu ūrddhannetrapramāṇametad eva | āsthāpanamātrāpramāṇantu dviraṣṭavarṣavad iti ||
4.35.10mṛdurbbastiprayoktavyā viśeṣād bālavṛddhayoḥ |
tayostīkṣṇaḥ prayuktas tu bastihiṃsyādbalaujasī ||
4.35.11vraṇanetrāṅgulaṃ suṅgatulyasroto vā hi vraṇam avekṣya ca snehakaṣāyo vidadhīta iti |
4.35.12tatra netrāṇi suvarṇṇarajatatāmrāyasadantaśṛṃgamaṇisāramayāṇi ślakṣṇāni dṛḍhāni gopucchākṛtīni | guṭikāmukhāni ceti |
4.35.13bastayaś cātrāvabandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto mahiṣagovarāhāḍorabhrāṇāmanyatamam āsādyeti ||
4.35.14netrālābhe hitā nāḍī nalavelvasthisambhavā |
bastyālābhe hitaścarmma śūkṣmam vā tāntavaṃ ghanaṃ ||
4.35.18tatra dvividho bastir nnairūhikaḥ snehikaś ca || āsthāpano nirūha ityanarthāntaraṃ | tasya vikalpo mādhutailikaḥ | tasya paryāyaśabdo yuktarathaḥ siddhabastiriti | sarvvadoṣanirharaṇāccharīrarohaṇādvā nirūhaḥ sthāpanādāyuḥ sthānād vā āsthāpana iti | paś cāt mādhutailikavikalpān upadekṣyāmaḥ || tatra yathā pramāṇaguṇavihitaḥ snehabastiḥ pādāpakṛṣṭaḥ | snehabasti vikalporddhamātrāpakṛṣṭonuvāsanaḥ| anavasannapi na duṣyata ityanudivasam vā dīyata ityanuvāsanaḥ | tasyātivikalpo ' rddharthamātrāpakṛṣṭo 'pahāryo mātrābastiriti ||
4.35.19nirūhaḥ śodhano lekhaḥ snaihiko vṛṣyabṛṃhaṇaḥ |
nirūhaśodhitair mmārggaiḥ samyak sneho visarppati ||
4.35.21tatronmāda bhaya śoka pipāsārocakājīrṇṇa pāṇḍuroga bhramamada mūrcchā ccharddi kuṣṭha mehodarasthaulya kāsa śvāsa śoṣa śophopasṛṣṭa kṣata kṣīṇa nyūna trimāsagarbbhiṇī durvvalāgnyasahavātarogadṛte ca kṣīṇā nānuvāsyānāsthāpyāś ca bhavanti iti ||
4.35.22udarī ca pramehī ca kuṣṭhī sthūlaś ca mānavaḥ |
avasthāsthāpanīyāścaste nānuvāsyāḥ kathañcana ||
4.35.23" met="ab is hypermetricalanuvāsanād bhavanty eṣām vikārāṇām asādhyatā |
asādhyatve pi bhūyiṣṭhaṃ gātrāṇām avasādanaṃ ||
4.35.25pakvāsayādbastivīryaṃ khairddehamanusarppati ||
vṛkṣamūle niṣiktānām apām vīryam iva drumaḥ ||
4.35.26sarvvāpi bastiḥ sahasā kevalaḥ samalo pi vā ||
pratyeti vīryantvanilair apānādyaiḥ praṇīyate ||
4.35.27vīryeṇa bastirādatte doṣānāpādamastakān |
pakvāsayasthaḥkhastho 'rkka apo yadvat mahītalāt ||
4.35.28sa kaṭīpṛṣṭhakoṣṭhasthān vīryeṇāloḍya sañcayān |
utkhātamūlān harati doṣānvai sādhuyojitaḥ ||
4.35.30vāyor vviṣahate vegān nānyā bastimṛte kriyā |
pavanāviddhatoyasya velām iva mahodadheḥ ||

|| cikitsā lahṛ

Adhyāya 36 (draft based on MS H)

4.36.1athāto netrabastivyāpaccikitsitam vyākhyāsyāmaḥ ||
4.36.2.1tatra netrañ calitam vivarttitam pārśvāvapīḍitam atyuttkṣiptam avasannan tiryakkṣiptam iti ṣaghraṇidhānadoṣāḥ | atisthūlaṅ karkkaśāgram avanatam anubhinnasannikṛṣṭakarṇṇikaṃ śūkṣmātimajacchidram alpam atidīrgham atihrasvam ity ekādaśanetradoṣāḥ || bahalatālpatā cchidratā prastdhānatā durbbaladurbbaddheti tveti pañca bastidoṣāḥ | atipīḍitatā śithilapīḍitatā bhūyo vapīḍitatā kālātikramateti catvāraḥ pīḍanadoṣāḥ | āmaṃ hīnam atimātram atiśītam atyuṣṇam atitīkṣṇaṇ ativṛddham atisnigdham atirūkṣm atisāndram atidravam ity ekādaśadravyadoṣāḥ | avāṅcīrṣo cchīrṣony ubjauttānasaṅkucitotthitasatthitādadakṣiṇapārśvaśāyinam avanatapratānam ity aṣṭau śayyādoṣāḥ | evam etāḥ pañcacatvāriṃśad vyāpado vaidyanimattā bhavanti |āturanimittās tu pañcadaśa āturopadravīye vakṣyante | snehastvaṣṭābhiḥ kāraṇaiḥ praṇihito na pratyāgacchati | tad yathā tribhir doṣai rasanābhibhūto malavyāmiśro dūrānupraviṣṭo svinnasyānuṣṇolpaṃ bhuktavato lpāṃśaś cetyetāḥ | vaidyāturanimittā bhavanti | ubhayor bbastyor ayogaḥ | ādhmānaṃ parikarttaḥ parisrāvaḥpravāhikā hṛdayopasaraṇam aṅgapragraho tiyogo jīvādānam ity etān avavyāpado vaidyanimittā eva bhavanti || ṣaṭsaptabhiḥ samāsena vyāpadaḥ parikīrttitāḥ |tāsāṃ vakṣyāmi vijñānaṃ siddhiñ ca tadanantaraṃ ||
4.36.3netre vicalite cāpi varttite gudaveṣṭanaṃ |
rukkṣatam vā bhavet tatra vidhiḥ pittakṣatāpahaḥ ||
4.36.4atyutkṣipte 'vasanne ca netre pāyau ca vedanā |
bhavatyatrāpi pittaghno vidhiḥ snehaiś ca sevanaṃ ||
4.36.5pārśvāvapīḍe tiryak ca kṣipte netre mukhāvṛte |
bastir nna kramate rukcagude siddhiś ca pūrvvavat ||
4.36.6atisthūle karkkaśe ca tathāśrimatigharṣaṇaṃ |
pāyau tato rukkṣatañ ca siddhis tatrāpi pūrvavat ||
4.36.7nikṛṣṭakarṇṇike netre bhinnenau vāpyapārthakaḥ |
avaseko bhavedbastes tān doṣān parivarjjayet ||
4.36.8prakṛṣṭakarṇṇike raktaṃ gudamarmmaprapīḍanāt |
kṣaraty atrāpi pittaghno vidhir bbastiś ca picchilaḥ ||
4.36.9hrasve tvaṇusrotasi ca kleśo bastiś ca pūrvvaśaḥ |
pratyāgacchannataḥ kuryād ghorān rogān vighātajān ||
4.36.10dīrghe mahāsrotasi ca jñeyam atyavapīḍavat |
prastyāne bahale cāpi bastau durvvaddhadoṣavat ||
4.36.11jñeyam alpolpatā cāpi dravyasyātmaguṇā matā |
durvvaddhe caiva cchidre ca vijñeyam bhinnanetravat ||
4.36.12atiprapīḍito bastiḥ prayātyāmāśayaṃ tataḥ ||
vāterito nāsikābhyāṃ mukhato vā pravarttate ||
4.36.12ef cchardir mūrcchā sahṛllāsa pipisā dāha śoṣakṛt
4.36.13tatra tūrṇagalāpīḍaṃ kuryāc cāpi vidhūnanaṃ |
śiraḥ kāyavirekau ca tīkṣṇau sekāṃś ca śītalāṃ |
4.36.14mṛdunā cāvapīḍena pakvādhānaṃ ca gacchati |
bastir nārthakaraḥ prokta tasmād yuktyā prapīḍayet ||
4.36.15bhūyo bhūyovapīḍena vāyurantaḥ prapadyate |
tenādhmānaṃ rujaścogrā yathāsvaṃ tatra bastayaḥ |
4.36.16kālātikramaṇātkleśo vyādhiś cābhipravarttate |
tatra vyādhi balaghnaṃ tu bhūyo bastiṃ nidhāpayet |
4.36.17gudopadehaśophau tu snehopakvaḥ karoti hi |
tatra saṃśodhano bastir hitañ cāpi virecanaṃ |
4.36.18hīnamātrāvubhau bastī hīnakāryakarau matau |
atimātrau samunnāhaklamātīsārakārakau |
4.36.19tīkṣṇāṣṇau pittalau mūrcchā dāhātīsārakārakau |
mṛduśītāvubhau vātavibandhādhmānakārakau |
4.36.20tatrahīnādiṣu hitaḥ pratyanīka kriyāvidhiḥ |
4.36.22snigdhotijāḍyakṛdrukṣaḥ stambhādhmānakṛducyate ||
basti rukṣamatisnigdhe snigdhaṃ rūkṣe prayojayet |
4.36.22.1bastir gudopalepaṃ tu kuryāt sāndro nirūhaṇaḥ |
pravāhikām vā janayet tanur alpaguṇāvahaḥ |
tatra sāndre tanum bastiṃ tanau sāndraṃ ca dāpayet |
4.36.23atipīḍanavaddoṣāṃ viddhi cāpy avaśīrṣake |
atipīḍita siddhiñ ca yathāprāptāṃ prayojayet |
ucchīrṣakasamunnāho bastaḥ kṛcchrāc ca mehanaṃ |
4.36.24tatrottaro hito basti susvinnasya sukhāvahaḥ |
nyubjasya bastir nāpnoti pakvādhāṇaṃ virnirgataḥ |
4.36.25hṛdgude bādhate cātra vāyuḥ pṛṣṭham athāpi ca |
uttānasyāvṛte mārge bastiḥ prastheti dehinaḥ |
4.36.26kuñcitaḥ sakthadehasya yat kamayam asaṃprāpya |
bastir nivartate kṛcchrād anya tatra niyojayet |
4.36.27cdsthitasya bastir dattas tu kṣipram āyāty avāṅmukhaḥ |
4.36.28na cāśayaṃ tarpayati tasmānnārthakaro mataḥ |
nāpnotibastir dattas tu kṛtsnaṃ pakvāśayaṃ punaḥ |
4.36.29dakṣiṇāśritapārśvasya vāmapārśvānugo hi saḥ |
nyubjādīnāṃ yathādānaṃ tadvadbastir na śasyate ||
4.36.30yaś cāpy anilakopo tra yathāsvaṃ tatra siddhayaḥ |
snehabastinimittās tu vakṣyante vyāpadaḥ purā |
4.36.31snehabastividhāv eva salakṣaṇacikitsitāḥ |
anuṣṇolpauṣadhī hīno bastir nneti prayojitaḥ ||
4.36.32viṣṭambhādhmānaśūlaiś ca tam ayogam pracakṣate |
tatra tīkṣṇo hito bastis tīkṣṇañ cāpi virecanaṃ ||
4.36.33hṛtadoṣapramāṇena saṃsarggaś ca vidhīyate ||
atyāsitañ cātibahur bbastir mmandoṣṇa eva ca ||
4.36.34cdtathā bahupurīśañ ca kṣipram ādhmāpayen naraṃ |
4.36.35hṛtkaṭīpṛṣṭhapārśveṣu śūlās tatrātidāruṇāḥ ||
tatra tīkṣṇataro bastir hitañ cāpy anuvāsanaṃ |
4.36.36atitīkṣṇoṣṇalavaṇo rūkṣo bastiḥ prayojitaḥ ||
sapittaṃ kopayed vāyuṅ kuryāt saparikarttikān |
4.36.37nābhibastir ggudan tatra kṛtyanta iti dehinaḥ ||
picchābastir hitas tatra snehaś ca madhuraiḥ śritaḥ |
4.36.38atyuṣṇatīkṣṇalavaṇaḥ parisrāvāya kalpate |
daurbbalyam aṅgasādañ ca jāyate tatra dehinaḥ ||
4.36.39parisravatyadhaḥ pittaṃ dāhaḥ sañjanayed gude ||
picchābastir hitas tatra bastiḥ kṣīraghṛtasya ca |
4.36.40pravāhikā bhavettīkṣṇā nirūhāt sānuvāsanāt ||
sadāhaśūlaṃṃ kṛcchreṇa kaphantatropaveśyate |
4.36.41picchābastir hitas tatra payasā caiva bhojanaṃ ||
sarppir madhukasiddhañ ca tailam vāpy anuvāsanaṃ |
4.36.42atitīkṣṇo nirūho vā satatam vānuvāsanaṃ ||
hṛdayasyopasaraṇaṃ kurute 'thāṅgasādanaṃ |
4.36.43doṣais tatra rujāstīvrā mado mūrcchāṃ sagauravaṃ ||
sarvvadoṣaharaṃ bastiṃ śodhanaṃ tatra dāpayet |
4.36.44rūkṣasya bahuvātasya syād duḥkhaṃ śayitasya vā ||
bastipragraham aṅgānāṃ kuryād rukṣo lpabheṣajāḥ |
4.36.45tatrāṅgasādaprastambha jṛmbhodveṣṭanavepakāḥ ||
sarvvabhedaś ca tatreṣṭāḥ svedābhyañjanabastayaḥ |
4.36.46atyuṣṇatīkṣṇo 'tibahur ddattātisveditasya vā ||
alpadoṣasya vā bastir atiyogāya kalpate |
4.36.47virecanātiyogena samānan tatra lakṣaṇaṃ ||
picchābastiḥ samābhyāsas tasya śītaḥ sukhāvahaḥ |
4.36.48atiyogāt paraṃ hanti jīvādānam viriktavat ||
dehaṃ deyāṃs tatra hitānāhuḥ picchābastiṃ saśoṇitaṃ |
4.36.51pakṣād vireko vāntasya nirūhahyaś cānuvāsitaḥ ||
sadyo niruho 'nuvāsasya saptarātrād virecita iti ||

o || cikitsā lamtra||

Adhyāya 37 (draft based on MS H)

4.37.1athāto 'nuvāsanottarabasticikitsitaṃ vyākhyāsyāmaḥ ||
4.37.3virecanāt saptarātre gate jātabalāya vai |
kṛtāhārāya sā yāhne bastir ddeyo nuvāsanaḥ ||
4.37.4yathāvayo nirūhāṇāṃ yā mātrāsamprakīrttitāḥ ||
pādāpakṛṣṭās tāḥ kāryāḥ snehabastiṣu dedehināṃ ||
4.37.5utsṛṣṭānilaviṇmūtre nare bastin nidhāpayet |
etair hi vihito bastir nnaiva cāntaḥ prapadyate ||
4.37.6snehabastir vidheyaś ca nāviśuddhasya dehinaḥ |
snehavīryaṃ yathā datte dehenānuvisarppati ||
4.37.43aśuddham api vātena kevalenātipīḍitaṃ |
ahorātrasya kāleṣu sarvveṣv evānuvāsayet ||
4.37.44rūkṣasya bahuvātasyadvau trīnvāpy anuvāsanāt |
datvā snigdhatanuṃ jñātvā tataḥ paścān nirūhayet ||
4.37.45asnigdham api vātena kevalenātipīḍitaṃ |
snehapragāḍhair mmatimān nirūhaiḥ samupācaret ||
4.37.46atha samyaṅ nirūḍhañ ca vātādiṣv anuvāsanāt |
bilvayaṣṭyāhvamadanaphalatailair yathākramaṃ ||
4.37.47rātrau bastir nna dadyāc ca doṣotkleśo hi rātrijaḥ |
snehavīryayutaḥ kuryād ādhmānaṃ gauravaṃ jvaraṃ ||
4.37.48agnisthānagate doṣe vahnau cānurasenvite |
sphuṭasrotomukhandehaṃ snehaujaḥ parisarppati ||
4.37.49pitte 'dhike kaphe kṣīṇe rūkṣe vātarujārdite |
rātrāv api tu dātavyaṃ kāle coṣṇe 'nuvāsanaṃ ||
4.37.50uṣṇe pittedhikevāpi divādāhādayo gadāḥ |
sambhavanti tadā stvenam pradoṣe yojayed bhiṣak ||
4.37.52ahorātrasya kāleṣu sarvveṣv evānilocchrayāt |
tīvrāyāṃ rucijīrṇṇānnam bhojayitvānuvāsayet ||
4.37.53na cābhuktavataḥ snehaḥ praṇidheyaḥ kathañcana |
sūkṣmatvāc chūnyakoṣṭhasya kṣipram ūrddham athotpatet ||
4.37.54sadānuvāsayedbhuktam ārdrapāṇin naram bhiṣak |
jvaram vidagdhabhuktasya kuryāt snehaḥ prayojitaḥ ||
4.37.55na cātisnigdham aśanaṃ bhojayitvānuvāsayet |
madaṃ mūrcchāñ ca janayed dvidhā snehaḥ prayojitaḥ ||
4.37.56rūkṣam bhuktavato hy annam balam varṇṇañ ca hīyate |
yuktasnehavato jantum bhojayitvānuvāsayet ||
4.37.57yūṣakṣīrarasais tasmād yathāvyādhim avekṣya hi |
yathocitāt pādahīnam bhojayitvānuvāsayet ||
4.37.57.1na tu bhuktavato deyam āsthāpanam iti sthitiḥ |
viśūcikāṃ sañjanayecccharddim vāpi sudāruṇāṃ ||
4.37.57.2niḥśeṣāḥ sukhamāyānti bhojanenā prapīḍitāḥ ||
na cāsthāpanavikṣiptam annam agniḥ pradhāvati |
tasmād āsthāpanan deyan nirāhārāya jānatā ||
4.37.58athānuvāsyaṃ svabhyaktaṃ snānam uṣṇāmbubhiḥ śanaiḥ |
bhojayitvā yathoddiṣṭaṃ kṛtañ caṅkramaṇan tataḥ ||
4.37.59visṛjya ca śakṛnmūtre yojayet snehabastinā |
praṇidhānavidhānantu nirūhe sampravakṣyate ||
4.37.60tataḥ praṇihitaḥ snehas tūttāno vākchatam bhavet |
prasāritaiḥ sarvvagātrais tathā vīryam visarppati ||
4.37.61tāḍayet talayor evaṃ trīm̐strīn vārām̐śchanaiḥ śanaiḥ |
sphijoś cainan tataḥ śayyān trīn vārān utkṣipet punaḥ ||
4.37.62evam praṇihite bastau mandāyāmo 'tha mandavāk |
svāstīrṇṇo śayane kāmam āsītācārike tataḥ ||
4.37.63tatra saindhavacūrṇṇena śatāhvena ca saṃyutaḥ |
bhavet sukhoṣṇaś ca tathā nirati sahasā sukhaṃ ||
4.37.64yasyānuvāsano dattaḥ sakṛd anvakṣamāvrajet |
atyauṣṇād atitaikṣṇād vā vāyunā vā prapīḍitāḥ ||' |
4.37.65savātodhikamātro vā gurutvād vā'tibheṣajaḥ |
tasyātyalpataro deyo na hi snihyati tiṣṭhati ||
4.37.66viṣṭabdhānilaviṇmūtrasnehahīnenuvāsane |
dāhaḥ klamaḥ pravāhārtti karaś cātyanuvāsane ||
4.37.67sānilaṃ sapurīṣañ ca snehapratyeti yasya tu |
oṣācoṣau vināśīghran na samyag anuvāsitaṃ ||
4.37.68jīrṇṇānnam atha sāyāṃhne snehe pratyāgate punaḥ |
laghvannam bhojayet kāman dīptāgnin tu naro yadi ||
4.37.70snehabastikraman tv etad evam āhur mmanīṣiṇaḥ |
anena vidhinā yadvā sapta vāṣṭau pareṇa vā ||
4.37.71vidheyā bastayo nṛṇām antarā tu nirūhaṇāt |
dattas tu prathamo bastiḥ snehayed bastivaṃkṣaṇau ||
4.37.72samyag datte dvitīyas tu koṣṭhastham anilaṃ jayet |
balam varṇṇañ ca janayet tṛtīyas tu niṣevitaḥ ||
4.37.73caturthaḥ snehanirasaṃ raktaṃ snehati pañcamaḥ |
ṣaṣṭhas tu snehayet māṃsaṃ medaḥ snehati saptamaḥ ||
4.37.74aṣṭamo navamaś caiva sārammajjārasāmajjanamevame ca
evaṃ śukragatān doṣān dviguṇenātha sādhayet ||
4.37.75aṣṭādaśāṣṭādaśakān bastīs tu yo nisevate |
yathoktena vidhānena parihārakrameṇa ca ||
4.37.76sakuñjarabalo 'śvasya jave tulyo 'maraprabhaḥ |
vītapāpmāśrutadharaḥ sahasrāyur nnaro bhavet ||
4.37.77snehabastin nirūham vā nābhyased eka eva tu |
snehātpittakaphotkleśo nirūhāt pavanādbhayaṃ ||
4.37.78tasmānnirūḍho 'nuvāsyo nirūḍhaś cānuvāsitaḥ |
naiva pittakaphotkleśo syātān na pavanāvanādbhayaṃ ||
4.37.79rūkṣasya bahuvātasya snehabastin dine dine |
dadyādvaidyas tato 'nyeṣāṃ magnyābādhabhayātryahāt ||
4.37.80sneholpamātro rūkṣāṇān dīrghakālamananyayaḥ |
tathā nirūhaḥ snigdhānām alpamātraḥ praśasyate ||
4.37.81ata ūrddhvam pravakṣyāmi vyāpadaḥ snehabastijaḥ |
balavanto yadā doṣāḥ koṣṭhāḥ syuranilādayaḥ ||
4.37.82alpavīryan tadā snehām abhibhūya pṛthagvidhāḥ |
kurvvantyupadravān snehaḥ sa cāpi na nivarttate ||
4.37.83tatra vātābhibhūte tu snehavaktrakaṣāyatā |
jṛmbho vātarujastāstā vepathur vviṣamajvaraḥ ||
4.37.84pittābhibhūte snehe tu mukhyasya kaṭutā bhavet |
jvaradāhaḥ s tathā svedo netramūtrāṅgapītatā ||
4.37.85śleṣmābhibhūte snehe tu praseko madhurāsyatā |
gauravaccharddirucchvāsaḥ kṛcchrāc chītajvaro ruciḥ ||
4.37.86tatra doṣābhibhūte tu snehabastin nidhāpayet |
yathāsvan doṣaśam anānyupayojyāni yāni ca ||
4.37.87atyāsitetvānābhibhavāt sneho naiti yadā tadā |
gururāmāśayaḥ śūlo vāyoś cāpratisañcaraḥ ||
4.37.88hṛtpīḍāmukhavairasyaṃ śvāso mūrcchājvaro 'ruciḥ |
tatrāpatarppitasyānte dīpano vidhiriṣyate ||
4.37.89aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ |
tadāṅgasadanādhmāne śūlaḥ śvāśaś ca jāyate ||
4.37.90pakvāśayagurutvañ ca tatra dadyān nirūhaṇaṃ |
tīkṣṇātīkṣṇauṣadhair eva siddhañ cāpy anuvāsanaṃ ||
4.37.91śuddhasya dūrānusṛte snehe snehonudarśanaṃ |
gātre sarvvendriyāṇāñ cāpy anulepo 'vapīḍanaṃ ||
4.37.92snehasandhimukhañ cāpi kāsaśvāsāvarocakaḥ |
atipīḍitavat tatra siddhirāsthāpanan tathā |
4.37.93asvinnasyāviśuddhasya sneho 'lpas tu prayojitaḥ |
śīto mṛduś ca nābhyeti tato mandam pravāhati ||
4.37.94vibandhagauravādhmānaśūlaiḥ pakvāśayam prati |
tatrāsthāpanam evāśu prayojyaṃ sānuvāsanaṃ ||
4.37.95alpam bhuktavatolpāśaḥ sneho mandaguṇas tathā |
datto naiti klamotkleśo bhṛśañ cāritam āvahet ||
4.37.96" met="hypermetricaltatrāpyāsthāpanaṃ kāryaṃ śodhanīyena bastinā |
anuvāsanañ ca snehena śodhane naiva śasyate ||
4.37.97ahorātrād api snehaḥ pratyāgacchan na duṣyati |
kuryād bastiguṇām̐ś cāpi jīrṇṇasvalpaguṇo bhavet ||
4.37.99anāyāntam ahorātrāt snehāṃ śaṃśodhanair haret |
snehabastāvanāyāte nānyasneho vidhīyate ||
4.37.100ity ukto vyāpadaḥ sarvvāḥ salakṣaṇacikitsitāḥ || o ||
basteruttarasaṃjñasya śṛṇu vakṣyāmyataḥ paraṃ |
4.37.101caturddaśāṅgulan netraṃ kāryam vaidyena jānatā ||
mālatīpuṣpavṛntābhan taccchidrañ cchidram eva ca |
4.37.104meḍhrayāmasamaṃ kecid icchanti khalu tadvidaḥ ||
snehapramāṇaṃ paramam prasṛtaś cātra kīrttitaḥ |
pañcaviṃśati varṣāṇāṃ sa vāgbuddhivikalpitaṃ
nikṛṣṭakarṇṇikāṃ madhye nārīṇāñ caturaṅgulaṃ |
mūtrasrotaparīṇāhaṃ muṅgavāhi daśāṅgulaṃ ||
tāsāmapatyamārggeṣu nidadhyāc caturaṅgulaṃ |
4.37.105dvyaṅgulam mūtramārgge tu kanyānāṃ karṇṇikāṅgule ||
4.37.106snehasya prasṛtaś cātra svāṃgulīmūlasammitaḥ |
param pramāṇam vihitam avāgbuddhivikalpitaṃ ||
4.37.107aurabhraḥ saukarovāpi bastirājaś ca pūjatiḥ |
4.37.108tasyālābhe dṛteḥ pādo mṛducarmma kṛto pi vā ||
athāturam upasnigdhasvinnam praśithilāśayaṃ |
4.37.109yavāgūṃ saghṛtakṣīrām pītavantaṃ yathābalaṃ ||
niṣaṇṇamājānusame pīṭhe sāpāśraye samaṃ |
4.37.110svabhyaktabastiśirasaṃ tailanoṣṇena pūjitaḥ ||
tataḥ samaṃ sthāpayitvā nālamasyamasya praharṣitaṃ |
4.37.111pūrvvaṃ salākayānvisya mārggannetram anantaraṃ ||
śanaiḥ śanair ghṛtābhyaktaṃ nidadhyādaṅgulāni ṣaṭ |
4.37.112tato 'vapīḍayed bastiḥ śanair nnetrañ ca nirharet ||
4.37.113tataḥ pratyāgatasneham aparāhne vicakṣaṇaḥ |
bhojayet payasāmātrā yūṣeṇātharasena vā |
4.37.114anena vidhinā dadyād bastīm̐strīn caturo 'pi vā |
anuvāsanasiddhiñ ca vīkṣya karmma prayojayet ||
uttānāyai striyai dadyād ūrdhvajātvai samāhitaḥ |
4.37.115kanyetarasyai kanyāyai dadyāt sumṛdupīḍitaṃ ||
vikarṇṇikena netreṇa dadyādyonimukham prati |
4.37.116garbbhāśayaviśuddhyarthaṃ snehane dviguṇena tu ||
4.37.117apratyāgacchati bhiṣag bastāvuttarasaṃjñite |
4.37.118bhūyo bastin nidadhyāc ca saṃyutaṃ śodhanauṣadhaiḥ ||
pāyau varttiḥ nidadhyād vā proktaṅgulma cikitsite |
4.37.119praveśayed vā matimān nābastidvārameṣaṇīṃ ||
pīḍayed vāpyadho nābher bbaster upari muṣṭinā |
4.37.120āragvadhasya patreṣu nirgguṇḍyāḥ surasasya ca ||
kāryā gomūtrapiṣṭeṣu varttir vvā saindhavena vā |
4.37.121mudgailāsarṣapasamā pravibhajya vayāṃsi ca ||
basternnāgamanārthāya tān nidadhyācchalākayā |
4.37.122agāradhūmabṛhatī phalapippalīsaindhavaiḥ ||
kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ |
4.37.123This hemistich is given at 114cd
śarkkarāmadhumiśreṇa śītena madhukāmbunā ||
4.37.124bastau dahyati vā bāḍhaṃ pāyau bastim pradāpayet ||
4.37.125śukran duṣṭaṃ śoṇitañcāṅganānām asṛgdarantasya nāśañ ca kaṣṭaṃ |
mūtrāghātam mūtradoṣān pravṛddhān yonau rogān aparāyāś ca saṅgāṃ ||
4.37.126śukrāghātaṃ śarkkarām aśmarīñ ca śukraṃ bastau vaṃkṣaṇe mehane ca |
ghorān anyān bastijām̐ś cāpirogān mehodṛte tūttarau hanti bastiḥ ||
4.37.127samyag dattasya vijñānam vyāpadaḥ krama eva ca |
baster uttarasaṃjñasya samānaṃ snehabastineti || o ||

cikitsālañ ||

Adhyāya 38 (draft based on MS H)

4.38.1athāto nirūhakramacikitsitaṃ vyākhyāsyāmaḥ ||
4.38adhanvantarirddharmmabhṛtām variṣṭham amṛtodbhavaṃ |
caraṇāvupasaṃṅgṛhya suśrutaḥ paripṛcchati ||
4.38bbhagavaṃ snehavastes tu tathaivāsthāpanasya ca |
pramāṇaṅkalpanaṅ kālam mātrāñ cāpi bravīhi me ||
tasya tadvacanaṃ śrutvā prābravīd bhiṣajām varaḥ ||
4.38cśuddhe muhūrtte karaṇe dine ca nakṣatrayoge ca tathānukūle |
viviktasaṃsṛṣṭamṛdāvalipte vicitrapuṣpāstṛtabhūpradeśe ||
4.38dsuvarṇṇarūpyāya satāmrajo vā mṛdūdbhavo vā kalaśo 'mbupūrṇṇaḥ |
sadhānyaratnādi samālyagandhair vastrādibhiś cāpy atha svastikaiś ca ||
4.38etaccāmṛtasthānam ato 'rccanīyaṃ pūrvvāt tatonyaddhṛṣayaḥ sadevāḥ |
saṃspṛśya ratnāni tathauṣadhīm̐ś ca devān dvijān pūjya ca dakṣiṇābhiḥ ||
4.38fdravāṇi sarvvāṇi tu vāmapārśve cūrṇṇāni kalkān atha dakṣiṇe tu |
tanmadhya saṃsthāyabhiṣak prasanna iti pāṭhaḥ |bhiṣag apramattaḥ sunirmmale syāt sudṛḍho viśāle ||
suvarṇṇalohādi mṛdūdbhavo vā pragṛhyakāṃse 'py atha rājate vā ||
4.38gdatvād au saindhavasyākṣaṃ madhunaḥ prasṛtam mitaṃ |
pātre talena mathnīyāt tadvat snehaṃ śanaiḥ śanaiḥ ||
4.38hgūḍhasneham viditvā tu vinītaḥ kalkamāvapet |
datvā samyak sumathite phalakalkamataḥ paraṃ ||
4.38itato yathocitāñ ceṣān kārṣikān ślakṣṇapeṣimān |
gambhīre bhojane nyasya khajenābhimathet tataḥ ||
4.38jyathā ca sādhu manyeta na sāndro na tanuḥ samaḥ |
kaṣāyaḥ prasṛtāt pañca supūrṇṇāt tatra dāpayet ||
4.38krasakṣīrāmlamūtrāṇān doṣāvasthām avekṣya ca |
evam añjalayaḥ ṣaḍtaiḥ kuryād vyādhitapāṇinā ||
4.38ldvādaśaprasṛtaṃ kecid viṅśatiḥ palikan tathā |
dvātriṅśat palikāṃś caiva triṃśad aṣṭau tathaiva ca ||
evam bhinneṣu śāstreṣu saṃśayaḥ sumahānabhūt || o ||
4.38.3āturam anuvāsitam āsthāpayet | svabhyaktaṃ svinnaśarīram utsṛṣṭa bahirbbhāgamapravāte śucau deśe samavinyastāyāṃ śayyāyām adhaḥ | sapratigrahāyām āśroṇīpradeśe suvyūhāyāṃ śayānam vāmapārśve neti || bhavati cātra ślokaḥ || savyam prasārayet sakthi dakṣiṇaṃ cāpasaṃharet | madhyāhne sumanājīrṇṇe niranno vāgyatonaraḥyataḥ || tato vāmapādopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulībhyāṅ karṇṇikopari nipīḍya bastāv auṣadhamāsicyocchrāsyauṣadhānte cāvavadhya mūtreṇa samyag baddhañ cāturā ya ghṛtābhyaktanetrāgraṃ ghṛtābhyakta gudāya praṇayed anutsṛjannanupṛṣṭhavaṃśam anusukham ākarṇṇikam iti ||
4.38.4bastiṃ savye kare kṛtvā dakṣiṇena avapīḍayet |
ekenaiva ca pīḍena na drutan na vilambitaṃ ||
4.38.5tato netram apanīya triṃśan mātrāpīḍanakālād upetyottiṣṭhetyāturam brūyāt | utkuṭukobhavatasterāgamanāyeti |
4.38.6anena vidhinā dadyād bastiṃ bastiviśāradaḥ ||
dvitīyam vā tṛtīyam vā caturtham vā yathārthataḥ ||
4.38.7samyaṅ nirūḍhaliṅge tu prāptabastin nivārayet |
4.38.8api hīnaṃ kramaṅ kuryān na ca kuryād atikramaṃ ||
viśeṣāt sukumārāṇāṃ hīna eva kramo hitaḥ
alpālpavego vinvāta hīnohīno nirūhaṇaḥ ||
4.38.8.1mūrcchāśūlakaphaprāyo mahāvegātiśabditaḥ |
yasya mūtrapurīṣañ ca kaphavāyuś ca gacchati ||
4.38.8.2krameṇa laghutā caiva sunirūhaḥ samānavaḥ |
sunirūḍhantato jantuṃ snātaṃ bhuktarasodanaṃ ||
4.38.8.3yathoktena vidhānena yojayet snehabastinā |
tadahas tasya pavanād bhayam balavad iṣyate ||
4.38.8.4rasodanastena śastas tadahaś cānuvāsanaṃ |
paś cādagnibalam matvā pavanasya ca veṣṭitaṃ ||
4.38.8.5annopastambhite kāṣṭhe snehabastirvvidhīyate || o ||
4.38.8.6viviktatāmanastuṣṭi snigdhatā vyādhinigrahaḥ ||
āsthāpanasnehabastyoḥ samyagdāne tu lakṣaṇaṃ ||
4.38.17anāyāntam muhūrttāt tu nirūhaṃ śodhanair haret |
4.38.18nirūhair eva matimān kṣāramūtrāmlasaṃyutaiḥ ||
viguṇānilaviṣṭabdhaś ciran tiṣṭhan nirūhaṇaḥ |
4.38.19śūlāratijvarāṭopāt maraṇam vā pravarttayet ||
na tu bhuktavate deyam āsthāpanam iti sthitiḥ |
4.38.20āmaṃ hi tad haredbhuktaṃ ccharddim vā janayed bhṛśaṃ ||
kopayet sarvvadoṣān vā tasmād dadyād anāsite |
4.38.23āvasthikān kramān vāpi matvā kāryan nirūhaṇaṃ ||
malepahṛtadoṣāṇām balavattvanna vidyate |
4.38.24kṣīrāṇyamlāni mūtrāṇi snehāḥ kvāthā rasās tathā ||
lavaṇāni tathā kṣaudraṃ śatāhvā sarṣapā vacā |
4.38.25kuṣṭan trikaṭakaṃ rāsnā saralā suradāru ca ||
rajane madhukaṃ hiṅgu elā saṃśodhanāni ca |
4.38.26kaṭukāṃ śarkkarāṃ mustām uśīrañ candanaṃ śaṭhīṃ ||
mañjiṣṭhām madanañ caṇḍāṃ trāyamāṇāṃ rasāñjanaṃ |
4.38.27bilvamadhyaṃ yavānīñ caphalinī śakrajā yavān ||
kākolī kṣīrakākolī jīvakarṣabhakau tathā |
4.38.28medā caiva mahāmedā ṛddhi vṛddhir madhūlikā ||
nirūheṣu yathālābham eṣa varggo vidhīyate |
4.38.29kvāthasya bhāgāś catvāraḥ snehabhāgaś ca pañcamaḥ ||
svasthe 'nile caturthas tu kupitenyataroṣṭamaḥ |
4.38.30sarvveṣu cāṣṭamo bhāgaḥ kalkānāṃlavaṇam punaḥ ||
kṣaudramūlaghṛtakṣīram amlamāṃsarasastathā |
4.38.31yuktyā pradāpayed dhīmān nirūhe kalpanātviyaṃ ||
4.38.32klakasnehakaṣāyāṇāṃ mavivekād bhiṣagvaraiḥ |
bastis tu kalpitaḥ proktas tasya dānaṃ yathārthavakṛt
4.38.77vātaghnauṣadhaniḥkvāthāḥ saindhavatrivṛtā yutāḥ |
sāmlāḥ sukhoṣṇā deyāḥ syur bbastayaḥ kupitenile ||
4.38.78nyagrodhādigaṇaḥ kvāthāḥ kākolyādi samāyutā |
vidheyā bastayaḥ pitte sakṣaudraghṛtaśarkkarāḥ ||
4.38.79āragvadhagaṇakvāthāḥ pippalyādi samāyutāḥ |
sakṣaudramūtrā deyāḥ syur bbastayaḥ kupite kaphe ||
4.38.80śarkkarekṣurasakṣīraghṛtayuktāḥ suśītalāḥ |
kṣīravṛkṣakaṣāyādyāḥ bastayaḥ śoṇite hitāḥ ||
4.38.81śodhanadravyaniḥkvāthās tatkalkasnehasaṃyutāḥ |
khajena mathitā deyā bastayaḥ śodhane matāḥ ||
4.38.87priyaṃgvādigaṇakvāthāḥ piṣṭāmbasṣṭādisaṃyutāḥ |
sakṣaudrāḥ saghṛtāś cāpi bastayo grāhiṇo matāḥ ||
4.38.87.1triphalākalkagomūtrakṣaudrakṣārasamanvitāḥ |
ūṣakādisamāvāpā bastayo lekhanā matāḥ ||
4.38.87.2bṛṃhaṇadravyaniḥkvāthāḥkalkair mmadhurasaṃyutāḥ |
sarppir mmāṃsarasopetā bastayo bṛṃhaṇā matāḥ ||
4.38.87.3caṭakāṇḍoccaṭakvāthāḥ sakṣīraghṛtaśarkkarāḥ |
ātmaguptaphalāvāpāḥ smṛtā vyājīkarā nṛṇāṃ ||
4.38.87.4badaryairāvatīśelū śālmalī dhanvanāṅkurāḥ |
kṣīrasiddhās tu śītāsṛk saṃyuktaḥ picchilā matāḥ ||
4.38.88eteṣveva ca yogeṣu snehaḥ siddhāḥ pṛthak pṛthak |
tatkarmmasādhanā vaidyair vvidheyā snehabastiṣu ||
4.38.89vandhyānāṃ śatapākeśo śodhitānāṃ yathākramaṃ |
balātelaina deyāḥ syur bbastayas traivṛtena vā || o ||
4.38.89.1siddhān ataḥ pravakṣyāmi bastīn nānāgadāpahān |
daśamūlājamāṃsasya kvāthamaṣṭāṃśaśeṣitaṃ ||
4.38.89.2siddhān ataḥ pravakṣyāmi bastīn nānāgadāpahān |
daśamūlājamāṃsasya kvāthamaṣṭāṃśaśeṣitaṃ ||
4.38.89.3phalaṃ saindhavam amlañ ca saṃyojya khajamūrcchitaṃ |
sukhoṣṇam vātarogaghnam balavarṇṇakaramparaṃ ||
4.38.89.4bastirnniratyayamimaṃ vidadhyād daśamūlikaṃ |
trāyamāṇāpaṭolañ ca pañcamūlatrikaṇṭake ||
4.38.89.5balāyavaiś ca niḥkvāthya pādaśeṣañjalāḍhakaṃ |
chāgamāṃsarasārddhena yojitam vipacet punaḥ ||
4.38.89.6prasthaśeṣan tataḥ piṣṭaiḥ kāntākṛṣṇādyanair yutaṃ |
sarppistailasamākṣīrasaindhavair mmadanena ca ||
4.38.89.7cakṣuṣyan dīpanam bastin dadyāt māṃsabalapradaṃ |
eraṇḍan triphalāṃmūlād bṛhatyau pragrahaṃ sthire ||
4.38.89.8aśvagandhāmṛtā gandhā palāśāsuradāru ca |
rāsnā punarnnavabalāśvadaṃṣṭrā capalonmitāḥ ||
4.38.89.9paktvā jalāḍhakaṃ cāmladvyāḍhake pādaśoṣite |
piṣṭaiḥ śatāhvāhapuṣā kāntā kṛṣṇā rasāñjanaiḥ ||
4.38.89.10mustendrayavaṣaḍgranthā madhukaiś cākṣabhāgikaiḥ |
sasaindhavaghṛtakṣaudratailamūtraiś ca yojitaḥ ||
4.38.89.11sandhyasthipārśvajaṃghoru pādapṛṣṭhatrikāśritaṃ |
śūlaṃ kaphāvṛtam vātaviṇmūtragrahaṇaṃ saruk ||
4.38.89.12aśmarīśarkkarādhmānagrahaṇyarśogadān api |
eraṇḍādirayaṃ hanyād bastilekhanadīpanaḥ ||
4.38.89.13mustā pāṭhāmṛtātiktā balā rāsnā punarnnavā |
mañjiṣṭhāragvadhośīra trāyamāṇākṣagokṣurān ||
4.38.89.14sahālpapañcamūlena palikāṃ madanāṣṭakāṃ |
jaladroṇe pacet kvātham pādaśeṣam punaḥ pacet ||
4.38.89.15kṣīraprasthena saṃyuktaṃ kṣīrapiṣṭam pariśrutaṃ |
jaṅgalānurasotpādaḥ sarppiṣo madanas tathā ||
4.38.89.16śatāhvāphalinīyaṣṭīvatsakaiḥ sarasāñjanaiḥ |
kārṣikaiḥ saindhavayutaiḥ kalkair bbastiḥ suyojitaḥ ||
4.38.89.17vātāsṛkmohaśophārśo gulmamūtravibandhanut |
visarppajvaraviḍbhaṅga raktapittavināśanaḥ ||
4.38.89.20valyaḥ sandīpanovṛṣyaś cakṣuṣyaḥ śūlanāśanaḥ |
yāyanānānayaṃ rājā bastimustādiko mataḥ ||
4.38.90narasyottamasatvasya tīkṣṇaṃ bastīn pradāpayet |
madhyam madhyamasatvasya hīnasatvasya vā mṛduṃ ||
4.38.91evaṅ kālam balandoṣam vikārañ ca vikāravit |
bastidravyabalañ caiva vīkṣya bastim prayojayet ||
4.38.92dadyādutkleśanaṃ pūrvvam madhye doṣaharaṃ punaḥ |
paś cāt saṃśamanīyañ ca bastiṃ bastiviśāradaḥ ||
4.38.96|| nṛpāṇāṃ tat samānānāṃ tathā vasumatām api |
nārīṇāṃ sukumārāṇān tathaiva śiśuvṛddhayoḥ ||
4.38.97doṣanirharaṇārthāya balavarṇṇodayāya ca |
samāsenopadekṣyāmi vidhānam mādhutailikaṃ ||
4.38.98yānastrīpānabhojyeṣu parihāro na rocyate |
phalañ ca vipulan dṛṣṭaṃ vyāpadañ cāpy asambhavaḥ ||
4.38.99yadicchati tadaiveṣa nirūhakramam arhati |
4.38.100madhutaile same syātāṃ kvāthaścairaṇḍamūlajaḥ ||
karṣaś ca śatapuṣpāṇān tato 'rddhaṃ saindhavasya ca |
4.38.101phalanaikena saṃyuktaḥ khajena suviloḍitaḥ ||
deyaḥ sukhoṣṇo bhiṣajā mādhutailikasaṃyutaḥ |
4.38.102vacā madhu ca tailañ ca kvāthaḥ sacasasaindhavaḥ ||
phalapippalisaṃyukte vastir yuktarathaḥ smṛtaḥ |
4.38.103suradāru vacā rāsnā śatapuṣpā tathaiva ca ||
hiṃgusaindhavasaṃyuktobastirddoṣaharaḥ smṛtaḥ |
4.38.104pañcamūlīkaṣāyantu tailam māgadhikā madhuḥ ||
bastireṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ |
4.38.105yavakolakulatthānāṃ kvātho māgadhikāyutaḥ ||
sasaindhavaḥ samadhukaḥ siddhabastir iti smṛtaḥ |
4.38.112avekṣya bheṣajam buddhyā vikārañ ca vikāravit ||
bījenānena matimān kuryād bastiśatānyapi |
4.38.113ajīrṇṇena prayuñjīta divāsvapnañ ca varjjayet ||
āhārañ cārikaṃ śeṣam anyat kāmaṃ samācaret |
4.38.114yasmāt madhu ca tailañ ca prādhānyenātra varttate ||
mādhutailika ity eṣa saṃjñito basticintakaiḥ |
4.38.115ratheṣv api ca yukteṣu hastyaśve vāpi kalpite ||
yasmānna pratiṣiddheyamato yuktarathaḥ smṛtaḥ |
4.38.116bastau yuktarathe yasmād dhruvāsiddhiḥ prakīrttitāḥ ||
siddhabastiriti proktā munibhir nnaigamaiṣibhiḥ |
4.38.117sukhinām alpadoṣāṇān nityasnigdhāś ca ye narāḥ ||
mṛdukoṣṭhāś ca ye teṣāṃ vidheyā mādhutailikaḥ |
4.38.118mṛdutvāt pādahīnatvād akṛtsnavidhisevanāt ||
ekabastipradānāc ca siddhabastiṣv ayantra ṇeti ||

|| cikitsāsthānam aṣṭatriṃśattamo 'dhyāyaḥ ||

[Adhyāya 39]

4.39.1 athāta āturopadravakitsitaṃ vyākhyāsyāmaḥ ||
4.39.3 snehapīsya vāntasya viriktasyāśrutāsṛjaḥ |
nirūḍhasya ca kāyāgnir mando bhavati dehinaḥ |
4.39.4 so nnair atyarthagurubhir upayuktaiḥ praśāmyati |
alpo mahadbhir bahudhā chādite gnir ivendhanaiḥ |
4.39.5 sa cālpair laghubhiś cānnair upayuktair vivardhate |
kāṣṭhair aṇubhir alpaiś ca sandhukṣita ivānalaḥ |
4.39.6 hṛtadoṣapramāṇena sa cāhāravidhiḥ smṛtaḥ |
trīṇi cātra pramāṇāni prastho rdhāḍhakam āḍhakam ||
4.39.7 tatrāvaraṃ prasthamātraṃ dve śeṣe madhyamottame |
prasthe tv eke gate deyā yavāgūsvalpatāṇḍulā |
4.39.8 dve caivārdhāḍhake deye tisraś cāpy āḍhake gate |
vilepīmucitādbhaktāc caturthāṃśakṛtām bhiṣak |
dadyāt klinnan tataḥ paścāt mudgayūṣeṇa bhojanaṃ |
tribhāgakalitaṃ samyag akṛtenārddhasammitaṃ |
4.39.10btatas tu kṛtasaṃjñena hṛdyenendriyabodhinā |
4.39.11 trīn aṅśād vitare bhoktum āturāyonaṃ prati |
tato yathocitaṃ bhaktaṃ bhoktum asmai vicakṣaṇaḥ |
4.39.12 lāvainahariṇādīnāṃ rasair dadyāt susaṃskṛtaiḥ |
hīnamadhyottameṣv eṣu virekeṣu prakīrttitaḥ |
4.39.13a ekadvitriguṇaḥ samyag āhārasya kramo hitaḥ |
4.39.14b vedanālābhaniyam aśokavaicityahetubhiḥ |
4.39.15 narān upoṣitaṃś cāpi viriktavad upācaret |
āḍhakārdhāḍhakaprasthasaṃkhyā hy eṣā virecane |
4.39.16 śleṣmānto hi virekaḥ syād etad icchanti kecana |
eko virekaḥ śleṣmānto na dvitīyaḥ kadācana |
4.39.17 balaṃ yat trividhaṃ proktam atas tatra kramas tridhā |
tatrānukramam ekan tu balasthe sakṛd ācaret |
4.39.18 madhyame dvau kramau kuryāt trīn vārān durbale tathā |
kecid evaṃ kramaṃ prāhur mandamadhyottamāgniṣu
4.39.21 kevalaṃ snehapītto vā vānto yaś cāpi kevalaṃ |
sa saptarātraṃ manujo bhuñjīta laghu bhojanaṃ |
4.39.22 sirāvedhakṛto yaś ca virikto yaś ca mānavaḥ |
māsam parihared agnir yāvan na balavāṃ bhavet |
4.39.23 tryahaṃ tryahaṃ parihared ekaikam bastim āturaḥ |
tṛtīye parihāre tu yathāyogaṃ samācaret |
4.39.24 tailapātrāmamṛdbhāṇḍasadharmāṇo vraṇāturāḥ |
snigdhaśuddhāgnirogārttā jvarātīsāriṇaś ca ye |
4.39.25 krudhyataḥ kupitaḥ pittaṃ kuryāns tāns tān upadravān |
āyāsyataḥ śocato vā cittaṃ vibhramam arcchati |
4.39.26 maithunopagamād ghorāṃ vyādhīn arcchati durmatiḥ |
ākṣepakaṃ pakṣāghātam aṅgapragraham eva ca |
4.39.27 guhyapradeśe śvayathuṃ kāśaśvāsau ca dāruṇau |
śukravac cāsya rudhiraṃ sarujaṃ sampravarttate |
4.39.28 divāsvapnāt tu labhate tāṃs tā vyādhīn kaphātmakāṃ |
pratiśyāyaṃ jvaraṃ śophaṃ pāṇḍurogaṃ plihodaraṃ |
4.39.29 mohaṃ sadanam aṅgānāṃ sāvipākam arocakaṃ |
tamasā cābhibhūtaś ca svapnam evābhinandati |
4.39.30 uccaiḥ sambhāṣaṇād vāyuḥ śirasy āpādayed rujaṃ |
āndhyam vādhiryamaghratvaṃ mūkatā jaḍatām api |
4.39.31a arditaṃ sahanum mokṣam adhīmantha dāruṇaṃ |
4.39.32 labhate dantacālañ ca tāṃs tāṃś cānyān upadravān |
yānayānāt tu labhate cchardiṃ mūrcchā bhramaṃ klamaṃ |
4.39.33 tathāṅgapragrahaṃ ghoram indriyāṇāñ ca vibhramaṃ |
cirāsanāt tathā sthānāc chroṇyāṃ bhavati vedanā ||
4.39.34 aticaṅkramaṇād vāyur jaṃghorvvoḥ kurute rujaḥ |
sakthnoḥ praśoṣaṃ śopham vā pādaharṣam athāpi vā |
4.39.35a śītasambhogatoyānāṃ sevā mārutavṛddhaye |
4.39.36 vātātapābhyām vaivarṇyaṃ jvaraṃ vāpi nigacchati ||
viruddhādhyaśanān mṛtyuṃ vyādhiṃ vā ghoram arcchati |
4.39.37 asātmyabhojanād dhanyād balavarṇṇāvasaṃśayaṃ |
anātmavantaḥ paśuvad bhuñjate ye pramāṇataḥ |
rogānīkasya te mūlam ajīrṇṇāt prāpnuvanti haḥ |
4.39.38 vyāpadāṃ kāraṇaṃ vīkṣya vyāpatsv eteṣu buddhimān |
prayatetāturārogyai pratyanīkena hetunā |
4.39.39 viriktavāntair hariṇaiṇalāvakāḥ śaśāś ca sevyāḥ samayūratittirāḥ |
saṣaṣṭikāś cāpi purāṇaśālayas tathaiva mudgā laghu yac ca kīrttitam iti ||

|| ci 39 || ❈ ||

[Adhyāya 40]

4.40.1 athāto dhūmanastaḥ kavalacikitsitaṃ vyākhyāsyāmaḥ ||
4.40.3 pañcavidho dhūmo bhavati | tad yathā | prāyogikaḥ snaihiko vairecanikaḥ kāsaghno vāmanīya iti ||
4.40.4 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍaṃ daśāṅgulagarbham aṅgula m aṅguṣṭhodara pariṇāhaṃ kṣaumeṇāṣṭāṅgulam pariveṣṭyālepayed eṣā varttiḥ prāyogikaḥ || snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiś ca snehamiśraiḥ snaihikaiḥ || śirovirecanadravyair vairecanikaiḥ || bṛhatīkaṇṭakārikātrikaṭukakāsamardahiṃgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭakasṛṅgīprabhṛtibhiḥ kāsaharaiḥ kāsaghnaiḥ | snāyucarmakhuraśṛṅgakarkaṭāsthiśuṣkamatsyavallūrakrimibhir vāmanīyaiś ca vāmanīya iti ||
4.40.5 tatra bastinetravyavyair dūmanetradravyāni vyākhyātāni bhavanti || dhūmanetraṃ tu kanīnikāpariṇāham agre kalāyamātrasroto mūle ṅguṣṭhapariṇāhaṃ dhūmavarttipraveśasroto ṅgulāni catuścatvāriṃśat prāyogike | dvātriṃśat snaihike | caturviṃśati vairecanike | ṣoḍaśakāsaghne | daśa vāmanīya iti ||
4.40.6 atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭir atandritaḥ | snehapradīptāgrām varttinetrasrotasi praṇidhāya dhūmam pibed iti ||
4.40.7 mukhena tam pibet pūrvaṃ nāsikābhyān tataḥ pibet |
mukhapītaṃ mukhenaiva vamet pītañ ca nas tataḥ |
4.40.8 yo vamen nastato dhūman nastapītaṃ mukhena vā |
sa netrakarṇṇanāsāsyasaṃśrayāl labhate gadān ||
4.40.9 viśeṣatas tu prāyogikaṃ ghrāṇenādadyāt | snaihikaṃ mukhanāsābhyāṃ | nāsikābhyāṃ vairecanikaṃ | mukhenaivetarāv iti ||
4.40.11 tatra śramabhayāmarṣoṣṇaviṣaraktapittamadamūrcchāpipāsātāluśoṣamūrdhābhighātodgāratimiramehodarādhmānordhvavātontravṛddhibālavṛddhadurbalaviraktāsthāpitajāgaritagarbhiṇīrūkṣakṣatakṣīṇoraskāḥ madhughṛtadadhidugdhamadyayavāgūpītāḥ svalpakaphāś ca dhūman na severann iti ||
4.40.12 akālapīto bhramarī śirorogaṃ karoti ca |
nāsāsrotokṣijihvānāṃm upaghātañ ca dāruṇaṃ ||
4.40.13 dhūmaḥ snaihiko vairecanikaḥ prāyogiko dvādaśasu kāleṣūpayogo bhavati || tad yathā kṣutadantaprakṣālananasyasnānabhojanādivāsvapnamaithunacchardanamūtroccārābhir uṣitaśastrakarmānteṣv iti || tasya vibhāgo mūtroccārakṣavathuruṣitamaithunānteṣu snaihikaḥ | divāsvapnacchardanāntayor vairecanikaḥ | dantaprakṣālanasya snānabhojanaśastrakarmānteṣu prāyogika iti ||
4.40.14 tatra snaihiko vātaṃ śamayati | snehād upalepitvāc ca | vairecanikaḥ śleṣmāṇam utkliśyāpakarṣati raukṣyāt taikṣṇyād auṣṇyād vaiṣadyāc ca | prāyogikaḥ śleṣmāṇam utkleśayaty utkliṣṭaṃ cāpakarṣayati śamayati vā sādhāraṇatvāt pūrvābhyām iti ||
4.40.15 dhūmaprayogāt puruṣaḥ prasannendriyavāṅmanā |
dṛḍhakeśadvijaḥ śmaśrusugandhiviśadānanaḥ |
4.40.16 tathā kāsaśvāsārocakāsyapralepasvarabhedamukhāsrāvakṣavathuvamathukrāthatandrīhanumanyāstambhapīnasaśirorogalocanaśūlāvātakaphanimittāś cāsya mukharogā na bhavanti |
4.40.17 tasya yogāyogātiyogā vijñātavyā bhavanti | yogas tu dṛṣṭaphalārthaḥ | ayogo rogānirjayaḥ | atiyogas tāluśoṣaparidāhapipāsābhramamadamūrcchākarṇṇakṣveladṛṣṭirogādaurbalyayutam iti ||
4.40.18 tatra prāyogikas trīṃs trīn ucchvāsān ādadyāt paryāgatāns trīns trīṃś caturo veti || snaihikaṃ yāvad asrupravṛttiḥ || vairecanikam ādoṣadarśanāt || grāsāntareṣu kāsaharaṃ || vairecanikavat tilataṇḍulayavāgūpīto vāmanīyaṃ yathāyoga iti ||
4.40.19 tatra vraṇabastinetreṇa vraṇadhūmanetraṃ vyākhyātam bhavati ||
śarāvasampuṭayutaṃ vraṇadhūman nayed vraṇaṃ |
dhūmanetreṇa matimān vedanāsrāvaśāntaye ||
4.40.20 vidhir eṣa samāsena dhūmasyābhihito mayā ||
nasyasyātaḥ pravakṣyāmi vidhiṃ kuśalasammitaṃ |
4.40.21 auṣadhapakvo vā sneho nāsikābhyāṃ pradīyate | nasyan tatpañcavikalpam bhavati | tad yathā | nasyaṃ śirovirecanaṃ pratimarśo vapīḍaḥ pradhamanam iti | teṣān nasyam pradhāṇaṃ śirovirecanaṃ yena nasya vikalpaḥ pratimarśaḥ | śirovirecanavikalpo vapīḍaḥ pradhamanañ ceti | tato nastaśabdaḥ pañcavidhā ṇipatati |
4.40.22 tatra yaḥ snehārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ balajananārthaṃ dṛṣṭiprasādajananārtham vā sneha upādīyate tasmin vaiśeṣike nastaśabdaḥ | tat tu deyam vātābhipanne śirasi tathā dantakeśaśmasruṇātadāruṇakarṇṇakṣvelatimirasvaropaghātanāsārogamukharogaśoṣāvabāhukākālajavalīpalitaprabodheṣu vātapaittikeṣu ca mukharogeṣu vātapittaharadravyasiddhena sneheneti ||
4.40.23 śirovirecanam api śleṣmaṇābhivyāptatālugataśirasāṃ tathā rocakaśirogauravaśūlapīnasāvabhedakakrimipratiśyāyāpasmāraghrāṇājñāneṣv anyeṣu cordhvajatrugateṣu vikāreṣu śirovirecanadravyasiddhena sneheneti |
4.40.24 tat tv etad dvividham apy uktaṃ ||
4.40.25 tatroccāritavātamūtrapurīṣāya bhuktavate vyabhre kāle pāṇitāpopasveditagalakapolalalāṭapradeśāya vātātaparajohīne veśmany uttānaśāyine kiñcit pravilambitaśirase vastrāvacchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotase dakṣiṇahastena śuktyā picunā vā sukhoṣṇam adrutam avicchinnadhārām āsiñced iti | yathā ca netreṇa prāpnoti ||
4.40.26 snehe vasicyati śiro na kathañ cana kampayet |
na bhāṣen na ca kupyec ca na kṣuyān na hased api |
4.40.27 etair hi vihataḥ sneho na samyak pratipadyate |
tataḥ kāsaḥ pratiśyāyaḥ śirokṣigadasambhavaḥ |
4.40.28 tasya pramāṇan tv aṣṭau bindavaḥ pradeśinīparvadvayaniḥsrutāḥ | eṣā mātrā prathamā | dvitīyā śuktiḥ tṛtīyā pāṇiśuktir ity etās tisro mānāḥ yathābalam prayojyā bhavantīti ||
4.40.30 śṛṅgāṭakam abhiplāvya nireti vadanād yathā |
kaphotkleśabhayāccainan niṣṭhīved avidhārayan ||
4.40.31 dante punar api saṃsvedya galakapolādīn dhūmam āseveta | bhojayec cainam anabhiṣyanti | athāsyācārikam upadiśet | krodhādim pariharec ca | rajodhūmamanastāpadravapānaśirasnānādīni |
4.40.32 tasya yogāyogātiyogavijñānaṃ bhavati |
4.40.33 lāghavaṃ śiraso yoge sukhasvapnaprabodhaṇaṃ |
vikāropaśamaḥ śuddhir indriyāṇām paraṃ sukhaṃ ||
4.40.34 ayoge rogānirjayaḥ kaphaprasekaḥ śiraso gurutendriyavibhramaḥ | k> atiyoge tāluśoṣapipāsābhramamadamūrcchā ceti lakṣaṇam mūrdhny atisnigdhe rūkṣaṃ tatrāvacārayet |
4.40.36 śirovirecanasyāpi catvāro bindavaḥ ṣaḍ vā tathāṣṭau vā yathābalam śirovicakasnehasya pramāṇam abhinirdiśet |
4.40.37 tasya trīṇy abhivarṇṇyante lakṣaṇāni prayogataḥ |
śuddhihīnātisañjñāni viśeṣāc chāstracintakaiḥ |
4.40.38 lāghavaṃ śirasaḥ śuddhiḥ srotasāṃ vyādhinirjayaḥ | cittendriyaprasādaś ca śirasaḥ śuddhilakṣaṇaṃ ||
4.40.39 kaṇḍūpade gurutā srotasāṃ kaphasambhavaḥ |
hīnāviśuddhe śirasi lakṣaṇam parikīrttitam ||
4.40.40 mastuluṅgāgamo vā tad dṛṣṭir indriyavibhramaḥ |
śūnyatā śirasaś cāpi mūrdhni gāḍhavirecite ||
4.40.41 hīnātiśuddhe śirasi kaphavātaghnam ācaret |
samyag virecite cāpi sarpir naste nuṣecayet ||
4.40.42 nasye tu parirharttavyā bhavanti | tad yathā
4.40.47 bhuktavān apatarpitotyarthaṃ taruṇapratiśyāyī garbhinī madyadravapīḍito jīrṇṇīvastidantaḥ kruddho rāgārttaḥ tṛṣṇābhibhūto bālo vṛddhaḥ śrānto vegāvarodharataḥ śirasnātukāmaś ceti ||
4.40.49 nasye śirovireke ca vyāpado dvividhāḥ smṛtāḥ |
doṣotkleśakṣayāc caiva vijñeyā ca yathākramaṃ |
4.40.50 tatrotkleśanimittāsu yuñjyāc chamanaśodhaṇe |
atha kṣayanimittāsu yathāsvaṃ bṛṃhaṇaṃ hitaṃ ||
4.40.51 pratimarśes tu caturdaśasu kāleṣūpadeyo bhavati | tad yathā | kālyotthitena | prakṣālitadantena | gṛhān nirgacchatā | vyāyāmavyavāyapariśrātena | mūtroccārakavalāñjanān te bhuktavatā | charditavatā | divāsvapnotthitena sāyañ ceti ||
4.40.52 tatra kālyotthitenāsevitaḥ pratimarśo rātrāv upacitaṃ nāsāsrotogataṃ malam apahanti | prakṣālitadantena dantānāṃ dṛḍhatā vadanasaugandhyañ cāpādayati | gṛhān nirgacchatā nāsāsrotaso snehaklinnatayā | rajodhūmo vā na prabādhate | vyāyāmavyavāyapariśrāntena śramam apahanti | mūtroccārānte dṛṣṭigurutvam apanayati | kavalāñjanānte dṛṣṭiṃ prasādayati | bhuktavatā sroto viśuddhiṃ laghutvaṃ cāpādayati | charditavatā srotovilagnaṃ śleṣmāṇam apohya bhaktacchaṃdaṃ kurute | divāsvapnotthitena nidrāśeṣaṃ gauravañ cāpahatya cittaikāgryaṃ janayati | sāyaṃ sukhanidrāprabodham āpādayatīti ||
4.40.53 īṣad ucchiṃghaṇāt sneho yadā vaktum prapadyate |
naste niśiktaṃ taṃ vidyāt pratimarśaṃ pramāṇataḥ ||
4.40.54 tena rogāḥ praśāmyanti narāṇām ūrdhvajatrujāḥ |
indriyāṇāñ ca vaimalyaṃ kuryād āsyasugandhi ca ||
4.40.55 hanudantaśirogrīvātrikabāhūrasāṃ balaṃ |
valīpalitakhālityavyaṃgānāñ cāpy asambhavaḥ ||
4.40.56 tailaṃ kaphe ca vāte ca kevalaṃ pavane vasāṃ |
dadyān nastaḥ sadā pitte sarpirmajjāsamārute ||
4.40.57 caturvidhasya snehasya vidhir eṣa prakīrttitaḥ |
śleṣmasthānāvirodhitvāt teṣu tailaṃ viśiṣyate ||
4.40.44 avapīḍan tu śirovirecanavad abhiṣyaṇṇasarpadaṣṭamūrcchitavisaṃjñebhyo dadyāc chirovirecanadravyāṇām anyatamam āsādyāvapīḍam iṣyateti ||
4.40.46 cetovikārakrimiviṣād iti ||
4.40.44a śarkarekṣurasakṣīrā ghṛtamāṃsarasāṃ pṛthak kṣīṇānāṃ nastato dadyādd raktapittagadeṣu ca ||
4.40.58 ataḥ param pravakṣyāmi kavaḍagrahaṇe vidhiṃ |
caturdhā kavaḍasnehī prasādī śodhiropaṇau |
4.40.59 sngidhoṣṇaiḥ snaihiko vāte svāduśītaiḥ prasādanaḥ pitte kaṭvamblalavaṇai rūkṣaiḥ saṃśodhaṇaḥ kaphe |
4.40.60 kaṣāyatiktamadhuraiḥ kaṭūṣṇo ropaṇo vraṇe |
4.40.61 tatra trikaṭukāśitasarṣapasiddhārthakakalkam āloḍya tailamūtrakṣārasurāśuktamadhūnām anyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśe dhārayet ||
4.40.62 sukhaṃ sañcāryate yā tu mātrā sā kavalaḥ smṛtāḥ |
asañcāryā tu yā mātrā gaṇḍūṣaḥ sā prakīrttitāḥ ||
4.40.63 tāvac ca dhārayitavyo nanyamanasānunnatadehena yāvad doṣapratipūrṇṇagalakapolatvaṃ nāsāsrotonayanapariplavaś ca bhavati tadā vimoktavyaḥ | punaś cānyo grahītavyaḥ ||
4.40.64 evaṃ snehapayaḥkṣaudrarasamūtrāmblasambhṛtāḥ |
kasāyoṣṇodakābhyāñ ca kavaḍā doṣato hitāḥ ||
4.40.65 vyādher apacayas tuṣṭir viṣadaṃ vaktralāghavaṃ |
indriyāṇām prasādaś ca kavaḍe śuddhilakṣaṇaṃ |
4.40.66 hīne jāḍyakaphotkleśā varasajñānam eva ca |
atiyogāt mukhe pākaḥ śoṣas tṛṣṇāruciklamaḥ |
4.40.67 śodhanīye viśeṣeṇa bhavaty etat tu lakṣaṇaṃ ||
tilāṃ nīlotpalaṃ sarpiḥ śarkarā kṣīram eva ca |
4.40.68 sakṣaudro dagdhavarktrasya gaṇḍūṣo dāhanāśanaḥ |
kavalasya samāsena vidhir eṣaḥ prakīrttitaḥ |
4.40.69 vibhajya bheṣajaṃ budhyā kurvīta pratisāraṇaṃ ||
kalko rasakriyā kṣaudraṃ cūrṇṇañ ceti caturvidhaṃ ||
4.40.70 aṅgulyagrapraṇītan tu yathāsvam mukharogiṇāṃ ||
tasya yogam ayogañ ca kavaloktaṃ vibhāvayet |
4.40.71 bhojayet cānabhiṣyandi doṣaghnam aśanaṃ naram iti ||

|| ci 40 || 0 ||

4.40.72 sneha svedo vamanaṃ virekaṃ vyāpadaṃ tathā |
netre pramāṇa vyāpac cānuvāsanasahottaraṃ |
4.40.73 nirūhottarapīḍā ca dhūmanastena vai daśa || ❈ ||
4.40.74yad uktañ catvāriṃśac cikitsitānīti tat sarvaṃ samāptam iti || ❈ ||