MS Kathmandu NAK 1-1079: Nidānasthāna

Published in by in .

  • National Archives of Kathmandu
  • Kathmandu, Nepal
  • Known as: 1-1079.
  • Siglum: N

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Commentary [title of commentary]
Author Suśruta
Physical description
Language/Script [Sanskrit in Nepalese script.]
  • ba and va not distinguished.
Format pothi
Material paper
History
Date of production
Place of origin Nepal
Provenance [record of ownership]
Acquisition [how it was acquired]

  • N
(From folio A 1267_11_53.jpg_top_51V : 3)
athāto vāctavyādhinidānaṃ vyākhyāsyāmaḥ ||
dhanvantarir dharmabhṛtām variṣṭham amṛtodbhavañ
caraṇāv upasaṃgṛhya suśrutaḥ paripṛcchati ||
vāyocḥ prakṛtibhūtasya vyāpannasya ca bhūpate |
sthānaṃ rogavibhāgañ ca vadasva vadatām varaḥ ||
tasya tad vacanaṃ śrutvā jagāda bhagavāṃn ṛṣiḥ |
svayambhūr eṣa bhagavāṃ vāyur ity abhiśabditaḥ ||
svātantryān nityabhāvāc ca sarvagatvāt tathaiva ca |
sacrveṣām eva sarvātmā sarvalokanamaskṛtaḥ ||
sthityutpattivināśeṣu bhūtānām eṣa kāraṇaṃ |
avyakto vyaktakarmā ca śīto rokṣo laghucś caraḥ ||
tiryago dviguṇaś caiva rasavahula eva ca |
acintyavīryo doṣāṇā netā rogasamūharāṭa ||
āśu kārī muhuś cārī pakvādhānagudālayaḥ ||
dehe vicaratas tasya lakṣaṇāni nivodha me ||
indriyārthopasacmpattir doṣadhātvagnisāmyatāṃ |
kriyāṇām anulomyañ ca kuryād vāyur adūṣitaḥ ||
yathāgniḥ pañcadhā bhinno nāmasthānātmakarmabhiḥ
bhinnocnilas tasthā hy eko nāmasthānokriyāmayaiḥ ||
prāṇodānaḥ samānaś ca vyānopānas tathaiva ca |
sthānasthā mārutāḥ pañca yāpayanti śarīriṇaṃ |
yo nilo vaktrasañcārī sa prāṇo nāma dehadhṛk |
sonnam praveśacyatyantaḥ prāṇāṃś cāpy avalamvate ||
prāyaśaḥ kurute ś cāpi hikkāśvāsādikāṃ gadān |
udāno nāma yorhyūrdhvam upaiti pavanottacmaḥ ||
tena bhāṣitagītādiviśeṣobhipravartate |
ūrdhvajatrugatrāngoti ca viśeṣataḥ ||
āmapakvāśayacaraḥ samānognisahāyavān ||
annam pacati tajjāṃś ca bhāvām pravivinakti saḥ ||
guclmāgnisaṃgātīsārān prāyaśaś ca karoti hi ||
kṛtsnadehacaro vyāno rasasamvahanodyataḥ |
svedāsṛksrāvaṇaś cāpi sarvvacthā ceṣṭayaty api |
kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān ||
pakvādhānālayopānaḥ kāle karṣayati |
Lsthāya kadācid dhastayor api |
ākhād viṣam iva kruddhaṃ tadeham anusarpati ||
ajantusphuṭitaṃ yac ca prabhinnam prasrutañ ca yact | vātaraktam asādhyan tad yāpyaṃ samvatsarosita ||
yadā tu dharmanīḥ sarvāḥ kupitebhyeti mārutaḥ |
tadākṣipatyāśu muhurmuhur dehaś mucmuśvaraḥ ||
muhurmuhustadākṣipaṇād ākṣepaka iti smṛtaḥ ||
yato patāmyate tyarthamato jñeyo patānakaḥ ||
kaphānvito bhṛśaṃ vāyustāsveva yadi tiṣṭhati ||
sa daṇḍavat stambhayati sa tu daṇḍāpatānakaḥ ||
dhanutulyan namedyastuc sa dhanutambhasañjñataḥ |
aṅgulīgulphajaṭharahṛdakṣogalasaṃśritaṃḥ ||
snāyupranāninilā yadākṣipati vegavān |
viṣṭabdhākṣastavdhahanur bhagnacpārśvaḥ kaphaṃ vaman ||
abhyantaraṃ dhanur iva yadā nāmyeti mānavaḥ |
tadā sobhyantarāyā kurute māruto valī ||
vāhyasnāyupratānastho vāhyāyāmaṅ karoti ca |
tamasādhyaṃ vudhāḥ prāhur vakṣaḥ kayūrubhañjana ||
kaphapittānvito c vāyur vāyur eva ca kevalaḥ |
kuryāt kṣepakam tv anyañ caturtham abhighātaja ||
garbhapātanimittaś ca śoṇitāti sravāc ca yaḥ |
abhighātanimicttaś ca na sidhyaty apatānakaḥ ||
adhogamāś cordhvagaś ca tiryagāś cānilo valī |
yadātyartham prakupito dhamanīḥ pratipadyate ||
tadānyatapakṣasya sandhivannya mokṣayet |
hanti pakṣan tamāhuś ca pakṣāghātaṃ bhiṣagv ā a rāḥ ||
tacsya kṛtsnaṃ śarīrārddham akarmaṇyam acetana |
tataḥ patatyasūn vāpi tyajatyanilapīḍitaḥ ||
dāhasantāpamūrcchā syur vāyau pittasamanvite |
saitya śopha gucrutvañ ca tasminn eva kaphānvite ||
śuddhavātāhatam pakṣaṃ kṛcchraṃ sādhyatamam viduḥ |
sādhyam anyena saṃsṛṣṭam asādhyaṃ kṣayahetukaṃ ||
garbhiṇīsūtikāvālavṛddhakṣīṇeṣv a sṛk śrute |
pakṣāghātaṃ pariharet vedanā rahitaṃ yadi ||
uccair vyāhacratoty arthaṃ khādataḥ kaṭhināni vā ||
hasato jṛmbhato bhārāt śayandviṣamād api ||
arddayitvānilo vakram arditañ janayatyataḥ |
vakrībhacvati vakrādhaṃ grīvā cāpy apavartate ||
śiraś calati vākbhaṃgo netrādīnāñ ca vaikṛtaṃ ||
grīvācivukadantānāṃ tasmin pārśve ca vedanā ||
tam arditam iti prāhur vyādhivicakṣaṇāḥ |
kṣīṇasyānimiṣākṣasya prasaktāvyacktabhāṣiṇaḥ ||
na sidhyaty arditaṃ vāḍhaṃ trivarṣam vepanasya ca |
pārṣṇipratyaṅgulīnā yāṅ kaṇḍarā yānilārditā ||
sakthnaḥ kṣepan nagṛhṇāti gṛdhracsīti ca sā smṛtāḥ |
talam pratyaṅgulīnāṃ tu kaṇḍarā vāhupṛṣṭhataḥ ||
vāhvoḥ karmakṣayakarī viśvaś cītī hi socyate |
vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ ||
jñeyaḥ kroṣṭukaśīrṣeti sthūlaḥ kroṣṭukacśīrṣavat |
vāyuḥ kaṭyāśritam sakthnaḥ kaṇṭharāmākṣipedyadā ||
khañjastadā bhavej jantuḥ paṅguḥ sakthnordvayor vadhāt |
prakāman vepacte jantuḥ khaṃjanniva ca gacchati ||
kalāyakhanjaṃ tam vidyān muktasandhipravandhana |
nyaste tu viṣame pāde ruLjaṃ kuryāt samīraṇaḥ ||
vātakaṇṭakaḥ ity eṣa jāyate khaḍukāśrayaḥ |
pādayoḥ kurute dāhaṃ pittasṛk sahitonilaḥ ||
vicśeṣatas caṃkramataḥ pādadāhan tamādiśet |
hṛṣyate caraṇau yasya bhaveyātāñ ca suptakau ||
pādaharṣaḥ sa vijñeyaḥ kaphavātaprakopajaḥ |
aṃcsadeśasthito vāyuḥ śoṣayatet savandhanaṃ ||
sirāś cākuñcya tatrastho janayatyavavāhuka |
yadā śabdavaham vāyuḥ srotre āvṛtya tiṣṭhati ||
śuddhaśleṣmānvito vāpi vādhiryan te na jāyate |
āvṛtya vāyum sakapho dhamanīḥ c śabdavāhinīḥ ||
narāṃ karotyakri ya kām mūkamnmiraṅ ga |
adho yā vedanā yāti varcomūtrāśayotthitā ||
bhindatīva gudopasthaisā tūnī nāma nāmataḥ |
gudopasthotthitā saiva pratilomaṃ pradhāvitāḥ ||
vegaiḥ pakvāśayaṃ yāvat pratitūnīcti sā smṛtāḥ |
sāṭopam aty ugrarujaṃ ādhmānam udaraṃ bhṛṣaṃ ||
ādhmānan tam vijānīyād ghoraṃ vātanirodhajaṃ |
vimuktapārśvahṛdacyaṃ tad evāmāśayotthitaṃ ||
pratyādhmānam vijānīyāt kaphavyākulitānilaṃ ||
nābher adhastāt saṃjātaḥ saṃcārī yadi vā'calaḥ
aṣṭhīlā vaṃ dhanagranthi urdham āyatam unnataṃ ||
vātāṣṭhīlām vijānīyād bahir mārgāvarodhinīcṃ |
etām eva rujāyuktāṃ vātavitrarodhinī ||
pratyaṣṭhīlam iti vadajjaṭhare tirgutthitām iti || nidāne || 1 || || ❈ ||
(From folio A 1267_11_54.jpg_top_52V : 4)
athātorśacsān nidāṃ vyākhyāsyāmaḥ ||
ṣaḍarṣāṃsi bhavanti vātapittakaphaśoṇitasannipātas sahajāni ceti |
tatrānātmavatāṃ yathoktair prakopanair prakupitā doṣās ekaikaśaḥ śaḥ sa ma stāḥ śoṇitasahitā vā ya cthoktaṃ prasṛtāḥ viṣesato mandāgnaṃḥ pradhānadhamanīr anuprapadhyādho gatvā gudamā gamya pradūṣya gudāvalīr māṃsaprarohā ja cnayanti tāny arṣāsīty ācakṣate |
tatra lāntraprativaddham arddhapaṃcāṅgulaṅ gudam āhus tasmin valayastisrodhyarddhāṅgulāntarasambhūtāḥ | pravāhaṇī visṛjanī samvaraṇī ceti |
romāntebhyo yavādhyardho gudauṣṭha |
prathacmā tu gudauṣṭhādaṅgulamātre
teṣān tu bhaviṣyatāṃ pūrvvarūpāṇi | anne na śraddhā kṛcchāt pakti viṣṭambhaḥ || sakthisadanam āṭopaḥ c kārśyam udgāravāhulyam akṣṇośvayathur gudaparikarttanaṃ kāsaśvāsaḥ pāṇḍurogagrahaṇīdoṣaḥ | kadācit candrā valahānir indriyadaurvalyaṃ ceti |
jāteṣv etān eva liṅgāni pravyaktatarāṇi bhavanti |
tatra mārutāt pariśuṣkācruṇavarṇāni viṣa ma dhyāmāni kadamvapuṣpatuṇḍikerikānāḍīmukhasūcīmukhākṛtīni tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate | c kaṭīpṛṣṭhagudameḍhreṣu cāsya vedanā gulmāṣṭhīlāplīhodarāṇi cāsya tan nimittān eva kṛṣṇanakhanayanavadaLnamūtrapurīṣavarṇṇaś ca puruṣo bhavati ||
pinīlāgrāṇi manūni visarppīṇi pītāvabhāsāni yakṛt prakācśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovakra sadṛśāni praklinnāni bhavanti | tair upadrutaḥ sadāhaṃ sarudhiram avipakvam atisācryate | dāhajvarapipāsāmūrchyopadravā bhavanti | tan nisiny eva pītanakhanayanavadanamūtrapurīṣarvarṇṇapuruṣo bhavati ||
śleṣmajāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṃḍūni mulāvatāni karīrapaṇasāsthigocstanākārāṇi | na bhidyante na sravanti ca kaṇḍavahulāni ca bhavanti | tair upadrutaḥ | saśleṣmakam analpamāṃsavasāmedāprakāśa matisāryate | c śophaśīta jvarārocakāvipākaśirogauravagrātra sadanāni cāsya tannimittāny eva śukle na nakhanayanavadanamūtrapurīṣavarṇṇaś ca puruṣo bhavati ||
raktajāni tu nyagrodhapramehavidrumakākanantikaphasadṛśāḥ pittalakṣacṇāni ceti | yadā tu gāḍhapurīṣaprapīḍitāni bhavanti tadātyarthan duṣṭam uśṇamasṛk sahasā visṛjanti || tasya cātipravṛttau śoṇitāticyogopadravā bhavanti |
sannipātajāni sarvvalakṣaṇayuktāni
sahajāni duṣṭaśukraśoṇitanimittāni | teṣān doṣata eva prasādanan kartavya viśeṣaś cātra durdarśanāni paruṇāṣāṇa pāṇḍūni dāruṇānyantar mukhā cni | tair upadrutaḥ kṛśolpabhuk śirāsannatagātrālpaprajaḥ | kṣīṇar etāś ca bhavati ||
śloka || vāhyamadhyamayo valyo pratikuryācd bhiṣagvaraḥ |
valyāmantyantaro yān tu pratyākhyāyāvacen kriyā ||
prakupitāsty doṣāḥ meḍhrum abhiprapannā māṃsaśoṇitapraduṣya kaṇḍūn janayanti tasmin kaṇḍūkṣatan kṣate duṣṭaṃ māsa prarohāḥ picchilarudhirasrāviṇo jāyacnte kurcakinobhyantaram upapariṣṭhādvā | te tu sahaṃ vināśayantyupaghnanti pumstvaṃ | yonim abhiprapannā durgandhi picchilāsrāviṇaḥ | cchatrāckārāṃ prarohāṃ janayanti | te tu yonim upaghnantyārtavaś ca | nābhim abhiprapannāḥ sukumārāṇāṃ picchilaṃ gaṇḍūpadamukhasadṛśāṃ karīrāṃ janayanti | ta evordhvam āgatāḥ śrotrākṣighrāṇavadaneṣv arśāṃsy upajanacyanti | tatra karṇṇajeṣu vādhiryaṃ śūlaḥ pūtikarṇṇatāś ca | netrajeṣu vartmāvarodho vedanā srāvo darśananāśaś ca | grāṇajeṣu pratiśyācyotimātraṃ kṣavathuḥ | kṛcchrocchvāsita | pūtināsya śiro tu nāsika vākyaś ca bhavati || vakreṣu kaṇṭhāṣu tāluṣṭhanyatameṣu tair gadgadavākyatā rasāvaroṇa mukharogāś ca bhavanti ||
vyānas tu prakucpitaḥ śleṣmāṇam parigṛhya vahirdh-asthiraṃ kīlavadarśānti nirvartayatitaś carmakīlasity ācakṣate ||
bha || tasyato docṣa rum mārutenopajāyate |
śleṣmaṇā tu savarṇṇatvaṃ graṃthitatvaś ca nirdiśet ||
pittaśoṇitajarauLkṣyaṃ kṛṣṇatā ślakṣṇatā tathā |
samudīrṇṇakharatvaś ca carmakīlasya lakṣaṇāṃ ||
durnāsnāṃ lakṣaṇaṃ vyāsād uktaṃ yat ca samāsataḥ |
ctat sarvvaṃ prāgabhihitāt sādhayate cikitsakaḥ ||
arśaś su dṛśyate rūpaṃ yadā doṣadvayasya tu |
saṃsargan tam vijānīyāt saṃsargaḥ ṣaḍvidhacsaḥ ||
sannipātasamutthāni sahajāni tu varjayet |
valyaḥ sarvvā syū yeṣāṃ hi durnām abhir upadrutāḥ ||
tais tu pratihito vāyurapānas sannivartate |
tato vyānena saṃgamya jyotir asya pramarddatīti || 2 || ❈ ||
(From folio A 1267_11_55.jpg_top_53r : 2)
athātośmarīṇā-cnnidānaṃ vyā vyākhyāsyāmaḥ ||
catasrośmayo bhavanti śleṣmādhiṣṭhānādvātona pittena śleṣmaṇā śukreṇeti |
tatra jvaror vastipīḍārocaka mūtrakṛcchrā bastisicraśi ca vedanā śepasi muṣkayoś ca bastgandhimūtrañ ca sāmānyapūrvarūpaṃ sarvāsām eva tatrāpathyasevinaḥ |
śleṣmā mūtrasaṃsṛṣṭho nupraviṣya bastim aśmarīm upajanayati ||
tatra śleṣmāśmarī śleṣmalam annam abhyaśato tyartham ucpalipyādhaḥ parivṛddhiṃ prāpya bastimukham adhiṣṭhāya srotro niruṇaddhi | tasya mūtrapratighātād dālabhyate bhidyate niśtudyata iva ca bastic guruś ca bhavati | aśmarī cātra śvetā snigdhā mahatī kurkuṭāṇḍapratīmā sadhuvarṇṇā bhā bhavati | tāṃ śleṣmāśmarīm iti vidyāt ||
pittayuktas tu śleṣmā saṅghātam upagamya yathoktam parivṛddhiṃ prāpya bastimukham adhiṣṭhāya srotroc niruṇaddhi | tasya mūtrapatīghātā dūṣyate cūṣyate pacyata iva bastir uṣṇaś ca bhavati | aśmarī cātra saraktā pītāvabhāsā kṛṣṇa bhallātakapractimā madhuvarṇṇābhā bhavati tām patikīm iti vidyāt ||
vātayuktas tu śleṣmā saṃghātam upagamya yathoktām parivṛddhiṃ prāpya bastimukham adhiṣṭhāya srotro niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati|| tatyacrtham pīḍyamāno dantāṃ khādati nābhim pīḍayati meḍhraṃ pramṛdgāti gadhayati vidahati | vātamūtrapurīṣa kracchratā ca bhavati | aśmarī cāctra śyāsād viṣamā kharāru kadambapuṣpavat kaṇṭhakacitā bhavati tām vātikīm iti vidyāt ||
prāpayeṇaitāstisro śmaryo bhavanti | divāsvapnasamaśanādhyasaraśītasnigdhamadhurāhārapriyatvād bālānān teṣām evaccālpabastikāyatvād amāṃsopacayāc ca sukhagrahaṇāharaṇāś ca bhavanti | mahatān tu śukrāśmarī śukranimittā bhavati |
maithunadbhicghātā śukram upasthitam anirgacchatanti mārgagam anilo vigṛhya vṛṣaṇayor antare saṃharati saṃhṛtya copasoṣayati | sa mūtramārgam āvṛtya mūtrakṛcchram bastir asivedanām erśām uṣṇayoś ca śvayathum uyodayati nicpīḍitamātre ca tasmiṃna va kāśa pravilayam āpadyate || tāṃ śukrāśmarīm iti vidyāt |
atha tārśu vedanā mūtradhārāsuśaṃgaḥ
śacrūdhiramūtravikirañ cāsloka ||
nābhipṛṣṭhakaṭīmuṣkagudavakṣaṇasepasāṃ | ekadvāras tantatvakko madhyai bastiLr adhomukhaḥ ||
alāpuriva rūpeṇa sirāsnāyubhir āvṛtaāḥ | mūtrāśayo malādhāra prāṇāyatanam uttamaḥ ||
c
nāḍībhir ucanītasya mūtrasyāmāṣayāntarāt |
jāgrataḥ svato vāpi sa niṣyandena pūryate || āmukhāsalile nyastaḥ pārśvebhyaḥ pratipūcryate |
naveghaṭo yathā viddhi bastir mūtrasya pūryate || etenaiva tu kalpena vāta pittaṃ kapho pi vā |
mūtrayuktam upasnehā praviśya kurute śmarīna || apsu svacchā sv api yathā nisiktāsu nave śṛṇau bhavet
kālāntarāt paṅkas tadvadacśmarīsaṃbhavaḥ || saṃhṛty āpo yathā divyāṃ mārute gniś ca vaidyutaḥ |
tadvad valāsaṃ bastis tham ūṣmāṃ sahṛtya sānilaḥ ||
sā bhinnamūrti vātena sacrkarebhy abhidhīyate |
mūtraśrota prabhṛtā caḥ saktāḥ kuryād upadravān |
daurbalya sadanaṃ kārśya kukṣiśūlamarocakaḥ | pāṇḍutvam uṣṇavātañ ca tṛṣā hṛtpīḍanaṃ vami ||
mārute viguṇai bastau mūtra samyaṅ na vartate | vikārā vicvidhāś cāpi pratilome bhavanti hī tri ||

(From folio A 1267_11_55)
athāto bhagandarāṇān nidānaṃ vyāvyāvyākhyāsyāmaḥ ||
vātapittaśleṣmasannipātāgantukanicmittāḥ | śataponakoṣṭragrīvaparisrāviśamvūkāvarttonmārgiko yathāsaṃkhyaṃ pañca bhagarā bhavanti | te tu gudavastibhagapradeśadarpaṇād bhagadandarā ity ucyate | abhinnās tu piḍakā bhinnās tu sabhagandarāḥ |
tatrāpathyacsevināṃ vāyuḥ | prakupitaḥ sannivṛttaḥ sthirībhūto gudamabhigato gudadvārād aṅgule dvyadyaṅgule tryaṅgule vā māṃsaśoṇitam abhicpradūṣyāruṇavarṇṇām piḍakāñ janayati | sāsya todādīm vedanāviśeṣān upajanayati |. apratikriyamānā ca pākam upaiti | mūtrāśayābhyāsagatatvāc ca vraṇa praklinnaḥ | śataponakavadanumukhaiś chidrair āpūte |c tāni ca cchidrāṇyajasramphe nānuviddhamāsrāvam pravahati | vraṇaś chidyate bhidyate tāḍyate sūcībhir iva nisdudyate gudam cāvadīcryate vātamūtrapurīṣaretasāmadyāgamaś ca taiś chidrair bhavati tam bhagandaraṃā śatapokam ity ācakṣate ||
pittam tu kupitam anilerādhaḥ | preritaṃ pūrvavadavāvasthitaṃ raktāt tanvīm ucchritāgrāmuṣṭhagrīvākārām piḍakāṃcjanayati | sāsya dāhādīn vedanāviśeṣān upajanayati || apratitikriyaā māṇā ca pākam upaiti vraṇaś cāgnikṣārābhyācm iva dahyate durgandham uṣṇamāsrāvaṃ sravatyupekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaram uṣṭragrīvam ity ācakṣate ||
śleāṣmā prakupitās samīraṇenādha prerita pūrvavad eva avasthitaḥ | śuklācvabhāsāṃ sthirāṅ kaṇḍūmatīm piḍakāṃ janayati | sāsya kaṇḍvādīm vedanāviśeṣān upajanayati | apratikriyamāṇā ca pākam upaitic | vraṇaś ca kaṭhinaḥ | sasaṃrambhaḥ kaṇḍūprāyaḥ picchilam ajasramāsrāvaṃ sravaty upekṣitaś ca vātamūtrapurīṣareL tāṃsi visṛjati tam bhagadaram parisraviṇam ity ācakṣate ||
vāyuḥ prakupitaḥ prakupitau tu pittaśleṣmāṇo parigṛhyadhoc gatvā pūrvavad eva avasthitaḥ pādāṅguṣṭhapramāṇaāṃ sarvaliṅgām piḍakāṃ janayanti | tesya todadāhakaṇḍvādīm vedanāviśeṣān upa janayaty apratickriyāmāṇām ca pākaṃ gacchanti | vraṇaś ca nānāvidhavarṇṇavedaroganāvidhavarṇṇamāsrāvaṃ sravati pūrṇṇanadīśamvūkāvarttavac cātrābhyuttiṣṭhati vedanāviśeṣāḥ tam bhagandaraṃ savūkāvarttam ity ācakṣate ||
mūḍhena tu sāsthiśalyam annamabhyavahṛctaṃ yadā gāḍhapurīṣonmiśramapānenādha preritamaṃsamyagāgataṃ gudaṃ kṣiṇoti | tadā tatra kṣatanimittād gatirupajāyate | tasmiś ca kṣate pūyarucdhirāvadīrṇṇamāṃsakothe bhūmāviva jalapraklinnāyāṃ krimayaḥ saṃjāyante | te bhakṣayanto gudam anekadhā pārśvatovadārayanti | tasya taiś ca krimikṛtair mārgai vātamūtrapurīṣaretāṃsyabhiprapadyante tam bhagandaram unmārgiṇam ictyācakṣate ||
ghorāḥ sādhayitur duḥkhās sarva eva bhagandarāḥ |
teṣv asādhyas tridoṣotthaḥ kṣatajaś ca bhagandara

iti |. |. o ||

(From folio A 1267_11_56)
athātaḥ kuṣṭhanidānaṃ vyāvyāvyākhyāsyāmaḥ ||
mithyāhārācārasya pittaśleṣmāṇau prakupito parigṛhyānilaḥ pravṛddhas tiryaggāḥ sirāḥ samprapadyate samuddhūya vāhyaṃ mārgam prati samantād vikṣipati | yatra yatra vikṣiptā niścarati tatrac tatra maṇḍalāni bhavanti | tatra ca parivṛddhiṃ prāpyāpratikriyāmāṇo 'bhyantaram anuprāpto dhātūn vidūṣayati |
tasya ca pūrvvarūpāṇic tvakpāruṣyamakasmādromaharṣaḥ kaṇḍū svedavahutvasuptatvamaṅgānām asṛk kṛṣṇatā ca |
tatra saptamahākuṣṭhāni ekādaśa kṣudrakuṣṭhāny evam aṣṭhādaśā bhavanti | teṣām mahākuṣṭhāṇy aruṇodumvara ṛśyajihvakapālakākacṇakapuṇḍarīkāni dadrukuṣṭhaś ceti |. kṣudrakuṣṭhāni tu sthūlārukṣa mahākuṣṭha kajuṣṭhaś carmadalam parisarpā visarpā visarpasidhmacm vicarccikā kiṭibham pāmārakasā ceti |
sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakriḥmīṇi bhavanti |. utpannasya grahaṇam abhibhavāt
tatra vātenāruṇaṃ | pittenodumvaraṛṣyajihvakapālakākaṇakāni | śleṣmaṇāpuṇḍarīkan dadrukuṣṭhaṇ cet yeṣān tu mahatvaṃ sarvadhātvanusāritvād asādhyatvāc ceti |
tatra vātenāruṇavarṇṇāni tanūcni visarpīṇi todasvāpayuktāni bhavanti | pakvodumvaravarṇṇānyodumvarāṇi ṛṣyajihveva kharāṇi ṛśyajihvāni | kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni | kākaṇantika phalasadṛśāny atīva raktācni paryante ca kṛṣṇāṇi kākaṇantikāni | teṣām pañcānāpyoṣā coṣaparidāhadhūmāyanāni kṣipotthānaprapākabheditvāni ca csāmānyāni puṇḍarīkaprakāśānyapuṇḍarīkānitasīpuṣpavarṇṇāni tāmrāṇi vā visarpīṇi piḍakāLvanti dadrukuṣṭhāni tayor dvayor apyutsannatā | parimaṇḍalatā kaṇḍūścirotthānatvañ ce ||
kṣudrakuṣṭhāny ata ūrdhvam vackṣyāmaḥ | aruḥ | kuṣṭham sthūlamūlānyarūṃṣi saṃjāyante sandhiṣu dāruṇāni |
mahākuṣṭhe sarvadehe bhavanti tvaksaṃkocasvedabhedāṅgadāhāḥ |
kṛctsudehe yasya kṛṣṇāruṇo vā tam caikākhyaṃ kuṣṭham āhuḥ sukaṣṭaṃ |
kaṇḍūcoṣau todadāhau tu yasya kāle ccāsmiñ carmadālaṃ vadanti ||
yasmin sphoṭā srāvavanta tam āhuḥ parīsarpan tacchanaiḥ sarppamāṇaṃ |
vaisarppa syāt sarvataḥ sarpanantuc tvagraktādīn vyāpyabhāvāṃ suśīghraṃ ||

svaccha svetaṃ kaṇḍumac cāpi sidhmam paridhvaṃsi prāyaśaś cordhvakāye |
pānī pādau dāruṇau yasya rūckṣau soṣā kaṇḍū sā vicarcci pradiṣṭā
vaipādyā vaiśo pādayoś cāvadīrṇṇā saivārthajñais tīvrakaṇḍū sadohāḥ |
kṛṣṇaṃ snigdham maṇḍalaṅ kaṅḍurañ ca śyāvopetaṅ kiṭibham pathyate tu |
sūkṣmā vahuḥ piḍakāḥ srāvavatyaḥ pācmetyuktāḥ kaṇḍūmatyagrudāhāḥ |
saivāsphoṭās tīvradāhair upetā jñeyā pāṇyau kaccharugrāḥ sthirāś ca |
kṛtsnedehe paiḍakāḥ kaṇḍūmactyo nairāsrāvā rākasetyucyate tu |
ni.5.16tatrāruṣkaṃ rākasaṃ yac ca sidhma kaṃphādhikyādekakuṣṭham mahac ca |
pittodreparisarpanti vidyāduṣṭhoniṣṭhaḥ kuṣṭhavargastridoṣaḥ ||
kilāsam api kuṣṭhavikāra eva | tat tu trivicdhaṃ vātena pittena śleṣmaṇā ceti | kuṣṭhakilāsayor antaraṃ tvaggatam eva kilāsam aparisrāvi ca | tadvātena maṇḍalamaruṇaṃ paridhvaṃcsi ca |. pittena padmapatrapratīkāśaṃ saparidāhañ ca śleṣmaṇā śvetaṃ snigdhaṃ kaṇaaḍūrañ ca | tatra samvaddhamaṇḍalam antejāta raktaromāṇañ cāsādhyamm agnidagdhañ ca |
tatra kuṣṭheṣu tvaksaṅkocasvedaśophasvāpabhedackauṇyasvaropaghāto vātena | pākāvadaraṇam aṅgulipatanaṃ karṇṇanāsābhaṅgākṣirāgāḥ kṣipotpatayaḥ | pittena kaṇḍūcvarṇṇabhedaḥ śophaḥ srāvāḥ śleṣmaṇā |
tatrātivalapravṛttam puṇḍarīkaṃ kākaṇañ cāsādhyam iti ||
bha ||yathā vanarspatir jātaḥ | prāpya kālakrameṇa tu |
antarbhūmim vigāheta mūlair vṛṣṭivivarddhitaḥ ||
evaṃ kucṣṭha samutpanna tvaci kālaprakarṣataḥ |
krameṇa dhātūṃ prāpnoti narasyāpratikāraṇaḥ ||
tvaksthai vaivarṇṇam aṅgeṣu kuṣṭhai raukṣyaiś ca jācyate |
tvaksravo romaharṣaś ca svedasyātipravarttanaṃ |.
kaṇḍūrvipūyakaś caiva kuṣṭhe śoṇitasaṃśrite ||
vāhulyam vaktraśoṣaś ca kārkaśye piḍakodgamaḥ |.
todaḥ sphoṭaḥ sthiratvañ ca kuṣṭhe māṃsasamāśrite |
kauṇyaṃ gactikṣayoṅgānām bheda kṣatavisarppaṇaṃ |.
medasthānagate liṅge pūrvoktāni tathaiva ca |
nāsākṣitaṅgo rāgaś ca kṣate ca krimicsambhavaḥ |.
svaropaghātaś ca bhaved asthimajjasamāśrite |
strīpuṃsoḥ kuṣṭhavāhulyād duṣṭaśoṇiLtaśukrayoḥ |.
yadapatyam bhavej jātaṃ jñeyaṃ tadapi kuṣṭhilaṃ |
kuṣṭham ātmavatas sādhyaṃ tvagraktapiśitāśritaṃ |.
cmedogatam bhaved yāpyam asādhyam ata uttaraṃ |
devadravyagurudravyaparadārābhimarśanāt |.
pāpmāpāpakṛtām etat kuṣṭham ity abhicśabditaṃ |
mṛyate yadi kuṣṭhena punar jātepi gacchati ||
āhārācārayoḥ proktām āsthāya mahatīṃ kriyāṃ |
oṣadhīnām viśaïṣṭānān tapasaś ca niśevaṇāt |.
yastena mucyate jantuḥ puṇyād gatim avāpnuyāt |
pravātacgātrasamparśā niśvāsāt sahabhojanāt ||
kuṣṭhaṃ jvaraś ca śoṣaś ca netrābhiṣyandi eva ca |
aupasarggikarogāś ca saṃkrāmanti narān nacram

iti || |. o ||

(From folio A 1267_11_57.jpg_top_55V : 2)
athātaḥ pramehānān nidāno adhyāyāṃ vyāṃvyākhāśyāmaḥ ||
divāsvapnaprasaktānām alasaṃ śītasnigṭhamadhuramedyadravānnapānasevinam puruṣañ jānīyāt pramehī bhaviṣyatīti |
tasyaivam pravṛttasya yadā vātapittaśleṣmācṇo medaś cāparipakvam adho gatvā vastimukham āśritya nirbhidyante tadā pramehāṃ janayanti |
teṣām pūrvvarūpāṇi pāṇihapādactaladāhaḥ || svinnaciṇagrātatāṃ madhurasūśuklamūtratā tandrā ca ||
tatrāvilaprabhūtamūtralakṣaṇāḥ sarva eva prame bhavanti |
sarvva eva sarvadoṣasamutthāś ca saha piḍakābhiḥ |
tatra kaphād udakākṣuvalikāsurarāsickatāśanair lavaṇapiṣṭasāndraśukramehāḥ | phenamehāś cetidaśa || pittānnīlaharidrāmlakṣāramañjiṣthāmehāḥ śoṇitamechāś ceti ṣaḍ || vātāt sarpir vasākṣaudramehahā hastimehaś ceti catvāro sādhyāḥ
tatra vātapittamedobhir anvitaḥ śleṣmaśvāṃ mo me hāṃjanayati | vātakaphaśoṇitamedobhir anvitam pittaṃ pittavasāmajjāmedobhicr anvito vāyur iti ||
tatra śvetam avedanam udakatulyam udakamehī mehati | ikṣurasatulyam ikṣuvalikāmehī || surātulyaṃ surācmehī || sarujaṃ sikatānuviddhaṃ sikatāmehī || śanaiḥ sakaphaṃ sā śanair mahī || viśadaṃ lavaṇatulyaṃ lavaṇamehī | hṛṣṭaromā piṣṭatulyam piṣṭamehī | āvilaṃ sāndraṃ sāndramehī | śukratu.yaṃ śukramehī | stokacstokaṃ saphenañ ca phanamehī mahati ||
ata ūrdhvam pittanimittam vakṣyāmaḥ || saphenamacchan nīlamahī mehati | sadāhaṃ kackaṃ haridrābhaṃ haridrāmehī mehati | amvlarasagandham amvlamehī | srutakṣārapratimaṃ kṣāramehī | mañjiṣṭhadakaṃ prakāśamañjiṣṭhamehī | śoṇitamehī śoṇitam mehati ||
vātanimittān vakṣāmaḥ | sarpicḥ prakāśaṃ sarpim mehī mehati | vasāprakāśaṃ vasāmehī | kṣaudrasavarṇṇakṣaudramehī || mattamātaṅgavadanapravaddhaṃ madhuraṃ hastimechī mehati ||
upadravānate ūrdhvaṃ vakṣyāmaḥ | medakṣikopasarpaṇamālasya māsyopadehaḥ | pratiLśyāyasaithilyam arocakāvipāko kaphaprasekaschardyatinidrākāsaḥ iti śleṣmajānām upadran bhavanti || vṛṣaṇayor avacdaraṇaṃ vastibhedo metādāmlīkāpipāsājvarotīsāro mūrcchāpāṇḍuroga iti pittajānā || hṛdgrahodaurvalyam anidrālambhaḥ | kacmpaḥ śulovadhdapurīṣatvam śoṣaḥ kāsaḥ svāsa iti vātajānām upadravā bhavanti || evam ete viṃśati pramehāḥ | sopadravā vyākhyātāḥ |
tatra vasāmedobhyām abhipannaśarīrasya doṣair anugatadhātoḥ pramehiṇo navapicḍakāḥ sañjāyante tadyatvā śarāvikā sarṣapī || kacchapikā jālinī putriṇī | masūrikā | aṃjala jīvidārikā | vidradhikā cecti ||
antonnatān ca tadrūpā nimnamadhyā śarīvikāḥ |
gaurasarṣapasaṃsthānā tat pramāṇā ca sarṣaṣī ||
sadāhā kūrmasaṃsthānā jñeyā kacchapikā vudhaiḥ |
jālinī tīvradāhā tu māṃsajālasamāvṛtā ||
mahaty alpa citā yo piḍackā cāpi putriṇī |
masurasaṃsthāna samo vijñeyān tu masūrikā ||
raktā sitā sphoṭācitā dāruṇā tv alajī bhavet |
vidārīkandavaddhṛttā kacṭhinā ca vidārikā ||
vidradher llakṣaṇair yuktā jñeyā vidradhikā vudhaiḥ |
ya yenmayā smṛtā mehā teṣām mehās tu tat mayā ||
gude hṛdi śirasyaṃse pṛṣṭhe marmasu cotthitāḥ ||
sopadravā durvalāgnaḥ piḍakāḥ parivarjjayet |
kṛctsnaśarīran niṣpīḍya medomajjavasāyutāḥ ||
ataḥ prakramate vāyus tenāsādhyās tu vātajāḥ ||
pramehapūrvvarūpāṇām ākṛtir yatra dṛcśyate |
kiñcid anyadhikaṃ mūtraṃ tam pramehīti nirdiśet ||
kṛtsnāṇy ardhāni vā yasmin pūrvvarūpāṇi mānave
vṛttamūtram aty arthan tam pramehiṇam ādiśet ||
piḍakāpīḍitaṃ gāḍham upasṛṣṭam upadravaiḥ |
madhu
mehinam ācacṣṭe sa cāsādhyatamaḥ smṛtaḥ ||
sa cāpi gamanāṃ sthānaṃ sthānād āsanam eva ca |
āsanād vṛṇute śayyāṃ śayane svapnam icchati ||
yathā śucklādivarṇṇānāṃ pañcānām utkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa svetavaabhrūkapilakapotam ecakādīnām varṇṇānāṃ anekaṣām utpattir bhavati | evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtema saṃcyogaviśeṣeṇa prameha nānākaraṇam bhavati ||
sarva eva pramehās tu kāle pratikāriṇo |
madhumehātvam āyānti tadā csādhyā bhavanti ca || tra || 0 ||
athātaḥ udarāṇān nidāna vyāvyākhyāsyāmaḥ ||
dhanvantirir dharmabhṛtāṃ pariṣṭho rājarṣir indrapratimo mahātmā | vrahmarṣiputram vināyopapannaṃ śiṣya śubhaṃ suśrutam anvaśāsat ||
pṛthak samacstair api cāpi doṣaiḥ plīhodaraṃ vaddhagudam vadanti | āgantuka saptamam aṣṭaman tu dakodarañ caiva bhavanti tāni ||
sudurvalāgnecrahitāśanasya vṛddhiṃ gatāḥ | koṣṭham abhiprapannāḥ |
gulmākṛtiṃ vyaṃjanalakṣaṇāni kurvvanti ghorāLṇyudarāṇi doṣāḥ || koṣṭhād upasnehavadantasāro niḥsṛtyaduṣṭo nilasaṃprayuktāḥ|
tvacaḥ samunnāsya śanais samastācd dhi marpyamāṇo jaṭharaṃ karoti ||
pragṛhyapṛṣṭhaudara pārśvavastīn vivardhate kṛṣṇasirāvanaddhaṃ |
samūḍhavātaṃ sarujaṃ saśavdaṃ satodabhedaṃ pavanātmackan tat || sa coṣakṛṣṇājvaradāhayuktāṃ pītās sirāyatra ca bhānti pītā |
pītākṣiviṇmūtranakhānanasya vidottodarantatvacirābhivṛddhiḥ || yacchītalaṃ śuklasirāvanaddhaṃ gurusthiraṃ śuklanakhānanasya |
snigdhammahatmīdanacśophanyuktaṃ cirābhivṛddhiṃ prathitaṃ kaphāt tat || striyo nnadhānan nakharomamūtrair vviḍārttavaiyuktamasādhuvṛttāḥ |
yasmai prayacchanty arasocgarāṃśca duṣṭāṃ vudūṣīviṣasevanād vā || tenāśu raktaṃ kupitāś ca doṣāḥ kuryuḥ sughaurañjaṭharantrilaṅgaṃ
tacchītavātātapadurdineṣu viśeṣataḥ kupyati dahyate ca | sacāturo mūrcchati saṃprayuktaṃ pāṇḍuḥ kṛṣaḥ śuṣyati tṛcṣṇayā ca |
dūṣyodaraṅ kīrttitam eva evaṃ plīhodaraṅ kīrttayato nibodhaḥ || vidāhyabhiṣyandiratasya jantoḥ pradūṣṭam atyarttham asṛkkaphaś ca |
plīchābhivṛddhi kurute plihotthaṃ pracakṣate taṭhajjaṭharaṃ pravṛddhaṃ || tadvāmapārśvaparivṛddhim eti viśeṣatassīdati cāturo tra |
mandajvarāgniḥ kaphapittaliṅgair ūpadṛtaḥ kṣīṇo valo tipāṇḍuḥ || savye tu pārśve yakṛctipraduṣṭe jñeyaṃ vakṛddālyudaran tad eva |
yasyāntamannair apalepibhir vvālāśmabhir vvāpihitaṃ yathāvat || sañcīyate tatra malaḥ pradocṣaḥ śanaiḥ śanaiś śakeravan tu nānyāḥ |
nirudhyate cāsya gudaṃ purīṣaṃ nireti kṛcchrād api cālpamalpaṃ || hṛnnaubhimadhye parivṛddhim eti tasyodaraṃ vaddhagudam vadanti ||
śalyan tathānnopahitaṃ gudāntrambhinnanti varco gactamanyate vā ||
tasmāt srutāntrāt salilaprakāśaḥ srāvaḥ sraved vai gudatas tu bhūyaḥ| nābheradhaś codaram eti vṛddhinistudyate dāclyati ca trimātraṃ |
etat parisrāvy udaraṃ praviṣṭaṃ dakodaraṃ kīrttayato nivodhaḥ | yaḥ snehapīto pya nuvāsito vā vānto virikto py athavā nicūḍhaḥ ||
pivejjalaṃ śītalam āśu tasya srotāṃsi dūṣyanti hictadvahānī snehopalipteṣv athavāpi teṣu dakodaraṃ pūrvvavad abhyupyaiti ||
snigdham mahat tat parivṛttanābhiḥ samātataṃ pūrṇṇam ivāmvunā ca c| yathā dṛśyati kṣubhyati kampate ca śavdāyate cāpi dakodaran tat ||
adhuno gamaneśaktidaurvvalydurvvalāgnitā śophaḥ sadanamaṅganāṃ saṃgovātapurīṣośayoḥ || dāhas tandrī ca mūrcchā ca jaṭhareṣu bhavanti c hi |
chardiścaivātisāraś ca trṣṇā daurvvalyam eva ca || mūtragrahaḥ pārśvaśūlaṃ svarabhedapramūḍhatā | hikkāśvāsaś ca kāśaś ca arucicś cāpy upadravāḥ ||
ante salilabhāvañ ca bhavanti jaṭharāṇi tu | sarvvāṇiparipakvāni tasmāt tam parivaLrjjayet || 7 ||
athāto mūḍhagarbhāṇān nidānaṃ vyāvyākhyāsyāmaḥ ||
grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanacpīḍanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣākaṭukatiktabhojanājīrṇṇagarbhaśātanaprabhṛtibhir abhighātaviśeṣaccatvarāny ucchidyante garvbham phalam iva vṛttavandhanāt | sa khalu muktavandhanatvād garbhaśayyām atikramya yakṛtplīhāntravivarair avasrastamānaḥ koṣṭhaṃ saṃkṣobhayati || tasyāḥ koṣṭhasaṃkṣobhādvāyurapāno mūḍhaṃ prārśvavastiśirac udarayoniśūlānāhamūtrasadganāṣādyagarbhas pracyāvayati | taruṇaṃ śoṇitabhāvena kadā cid vivṛddham asamyag āgatam apatyapathacm anuprāptam anirgacchantam apānavaiguṇyāsamohitaṃ garbham mūḍhagarbham ity ācakṣate |
sakīlaḥ pratikhurovījakaḥ parigha iti caturvvidho mūḍhagarbho bhavatīty eke bhāṣante | ya ūrdhvaṃ śiraḥ pādābhyāṃ yonimuckhan niruṇaddhi kīla iva sakīlaḥ niḥsṛtahastapādaśiraḥ | kāyaśaktaḥ pratikhuraḥ yas tu nirgacchati śiro bhujaḥ savījakaḥ c parigha iva yonimukham āvṛtya tiṣṭhet sa parigha iti | tat tu na samyak || sa yadā viguṇānipīḍito patyapatham anekadhā pratipadyate tadā catussaṃkhyā hīyate |
tatra kaś cid dvābhyāṃ sakthicbhyāṃ yonim abhiprapadyate || kaścid ābhugnaikasakthiḥ kaścid ābhugnaśiraḥ sphigdecśena tiryag āgataḥ | kaścid udarapārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāya tiṣṭhati | kaścid ekena vāhunā pārśvāpavṛttaśirā | kaścid ābhugnaśirāvāhudvayena | kaścid ābhugnamadhyo hastapādaśirobhiḥ | kaścid ekena sakthnakācyonim abhiprapadyāpareṇapāyum ity aṣṭavidho mūḍhagarbhāgatir uddiṣṭāḥ | samāsenaḥ
tatra dvābhyāṃ vaṃtyau mūḍhagarbhācvasādhyau śeṣeṣv api tu viparītendriyārthasākṣepakayonibhrañsasamvaraṇasakkallaśvāsakāsabhramanipīḍitaṃś ca pariharet ||
bhabhavati cātra|| kālasya parimāṇau na muktavṛttādyathāphalaṃ | prapadyacte svabhāvena nānyathā pṛthivītalaṃ ||
evaṃ kālaprakarṣeṇa mukto nāḍīni vandhanāt | garbhāśayastho hi jaja garbho jananācya prapadyate ||
krimivātābhighātais tu tad evopadrutaṃ phalaṃ | pataty akālepi yathā tathā syāṃ garbhavicyutiḥ ||
ācaturthāntato māsātprasūte garbhavicyutaḥ | tataḥ sthiraśarīrasya pādaḥ c pañcamaṣaṣṭhayoḥ ||
apaviddhaśarīrātu śītāṅgīnirapatrayā | nīloddhatasirāhanti mā garbhasacatām pūnaḥ c ||
garbhāspaṃdana nopīnāṃ praṇāśaḥ śyāvapāṇḍutā | bhaved ucchvāsapūtitvaṃ śūlaś cāntamṛṃte śiLśau ||
mānasāgantubhir māturupatāpair prapīḍitaḥ | garbho vyāpadyate kukṣau vyādhibhi sunipīḍitaḥ ||
kukṣec māturvvipannāyāḥ garbhaḥ praspandate striyāḥ| janmakāle muhurttāttam pāṭayitvoddharecchiśuṃ ||
yadā so ntarmmṛto garbhaḥ śunovastirivātatacḥ | tonāvṛtā ca nāryās tu kukṣisunnahyate bhṛśaṃ ||
utkṣipya iva cāṅgāni mūtravastiś ca vidyate | klomaplīhāyakṛc caiva pupphusaṃ hṛdyuyan tathā || garbheṇa pīḍitā hy etad ūrdhvam prakrāmati striyā | sā sūyate muhyati ca kṛcchroccchvāsā ca jñāte ||
pūtigandhas tathā svedo jihvātāluś ca śuṣyati | vepate bhrāmyati tathā jīvataṃ coparudhyate || etair liṅgair vijñānīyānmṛtagacrbhañ cikitsaka iti || ni || dra || 9 ||
(From folio A 1267_11_59.jpg_top_57r : 2)
athāto vidradhīnān nidānaṃ vyāvyākhyāsyāmaḥ ||
sarvāmaraguruḥ śrīmānniśittāntarabhūmipaḥ siṣyāyovāca nikhilamidam vidradhilakṣaṇaṃ ||
tvagraktamāṃsaṃ medāṃsi pradūṣyāsthisacmāśritāḥ | doṣāḥ śophaṃ śanairghorañ janayanty ucchritā bhṛṣam ||
mahāmūlā rujāvanta vṛttam cā py athavāyataṃ | sa vidradhir iti syā khyātoc vijñeyaḥ ṣaḍvidhaś ca yaḥ ||
pṛthagdoṣaiḥ samastaiś ca kṣatenāpyasṛjā tathā | ṣaṇṇām api hi teṣān tu lakṣaṇaṃ saṃpravakṣyate ||
kṛṣṇāruṇo vā paruṣo bhṛṣamatyarthavedanaḥ | kṣiprotthānaprapākaś ca vidhradradhirvātalackṣaṇaḥ ||
pakvodumbaraśaṅkāśaḥ syāvo vā jvaradāhavān | kṣiprotthānaprapākaś ca vidradhiḥ pittasambhavaḥ ||
śarāvasadṛśaḥ pāṇḍuḥc sītaśingdholpavedanaḥ | cirosthānaprapākaś ca sakaṇḍṛś ca kaphāt śakaḥ ||
tanupītaśitāścaiṣāmāsrāvāḥ kramaśaḥ smṛtāḥ | nānāvarṇṇarujāsrāvo ghāṭāle viṣavo mahān ||
viṣamam pacyate cāpi vidracdhis sānnipātikaḥ | tais tair bhāvair abhihate kṣate vā pathyasevinaḥ ||
kṣatoṣmā yurvisṛtaḥ | saraktaṃ pittam īrayet | jvaratṛcṣṇā ca dāhaś ca jāyate vā sya dehinaḥ ||
āgantu vidradhiṣapittavidradhilakṣaṇaḥ | kṛṣṇaḥsphoṭāvṛtaḥ syāvatīvraharujājvaraḥ ||
pittavidradhiliṅgasya raktavidradhir ucyate | uktā vidradhayo hyete teṣv acsādhyaś ca sarvajaḥ ||
abhyantarānata ūrdhvam vidradhī saṃ pravakṣyate |
pṛthak saṃbhūya vā doṣāḥ kupitā gulmarūpiṇaḥ ||
valmīkacvatsam unnaddham antaḥ kurvanti vidradhiṃ | gude baistimukhe nābhyāṃ kukṣau vaṃkṣaṇayos tathā ||
vṛkkayoḥ plīhni yakṛti hṛdi vā klomni vāpy a ca | eṣām uktāni liṅgāni bāhyavidradhilakṣaṇaiḥ ||
āmapakvaṣaṃc ṇīyāc ca pakvāpakvam vibhāvayet | adhiṣṭhānaviśeṣaṇa liṅgaṃ śṛṇu viśeṣataḥ ||
gude gatanirodhas tu bastau kṛcchrālpamūtratāc | nābhyāṃ hikkā tathāṭopaḥ kukṣau mārutakopanaṃ ||
kaṭīpṛṣṭhagrahastīvro vaṅkṣaṇocche tu vidradhau |L vṛkṣayoḥ yā svasaṃkocaḥ plīhyacchvāsanirodhaṃ ||
sarvāṃgapragrahastīvro hṛdi kāmaś ca jāyate | śvāsau vā yakṛti tṛṣṇāc klomnipai pīyate py eṣaḥ ||
āmo vā yadi vā pakvo vā mahān vā yadi vetara | sarvo marmotthitaś cātrai vidradhiḥ kaṣṭha ucyate ||
nābher uparijāto |cyo marmākhyāṃ se ca vidradhiḥ |
yaḥ pakvaḥ sopya sādhyaḥ syād yaś cotva sudurai tathā ||
nābher uparijāḥ pakvā yānty ūrdhvam itare tv adhaḥ | adhaḥ sruteṣu jīvantu sruteśūrdhvan na jīvati ||
hṛdbastinābhivarjyā ye teṣu bhinneṣu bāhyactaḥ | jīvet kadāci puruṣo netareṣu kadācana ||
strīṇām avaprajātānām prajātānān tathā hitaiḥ | dāhajvarakaro ghoro jāyate raktavidradhiḥc||
strīṇāṃ mithyā prajātānām masṛk kāyād anisṛtaṃ || raktajāṃ vidradhiṃ kuryāt kukṣau makkalasaṃjñitaṃ ||
śaptāhānnopaśāntaś cett tas sampratipadyate | viśeṣam atha vakṣyāmi spaṣṭaṃ vidradhigulmayoḥ ||
kasmānna pacyate gulmoc vidradhiḥ pākameti ca |
na nibandho sti gulmānāṃ vidradhissanibandhanaṃ ||
vivarānucaro gulmai hy apsu budbudakopamaḥ | evaṃ prakāro gulmas tu tasmāct pākan na gacchati ||
māmśaśoṇitahīnasya gulmlo na paripacyate | māṃsaśoṇitabāhulyā pākaṃ gacchati vidradhiḥ | ||
gulmastiṣṭhati doṣaiḥ svair vidradhirmāmśasoṇite | vidradhiṃ pacyate tasmād gulmaś cāpina pacyate ||
hṛnnābhibacstijaḥ pakvo varjyo yaś ca tridoṣajaḥ vidradheḥ pūrvarūpāṇi vidtrānilasadgrahaḥ ||
bhramodgamardover asya kām madhurasyatā |
muhurmuhus tathāct yatha yathā sṭhānam bhaved rujā ||
vivardhate jvaraś cāsya tṛṣṇā cāsya pravādhata iti || 9
(From folio A 1267_11_59)
athāto visarpanāḍīstanarogāṇāṃ nidānaṃ vyā ||
tvaṅmānsaśoṇitagatāḥ kupitāś ca doṣāḥ sarvāṅgacāriṇam iha sthitam āctmaliṃgaṃ |.
kurvanti vistṛtam anunnatam āśu śophaṃ ta sarvato visarañ ā tu visarpam āmahuḥ |
vātātmakositamṛduḥ paruṣoṅgamarddasambhedactodapavanajvaraliṅgayuktaḥ ||
pittātmako drutagatirjvaradāhapākaḥ sphoṭaprabhedavahulakṣatajaprakāśaḥ |
sadyaḥ kṛtānvitam ivāpi hitam vibhāti | srotojakardamavapur nā tadā sasidhyet ||
śleṣmātmakaḥ sacrati mandamaśīghrapākī snigdhaḥ sthiraḥ pracurakaṇḍurananyavarṇṇaḥ |
sarvātkamas trividhavarṇṇarujāvagāḍhaḥ | pakvo na sidhyati samaṃśiic praṇāśāt ||
sadyaḥ kṛtavraṇam upetya narasya raktaṃ patittañ ca doṣavahulasya karoti śophaṃ |
śyāvaṃ salohitamatijvaradāhapākaṃ sphoṭaiḥ kulatthasadṛśairasitaiś ca kīrṇṇaṃ ||
sidhyanti vātakaphapittakṛtoc visarpāḥ sarvātmakaḥ kṣatakṛtaś ca ni siddhim eti |
pittātmākaṃjanavapuś ca yadā tadā syāt kṛcchraś ca marmmasu bhavanti hi sarvva evac |
yaḥ śopham īkṣati supakvam apakvasaṃjñī yo vā vraṇaṃ pracurapūyam asādhuvṛttaṃ |.
abhyantaram praviśaLśati pravidārya tasya sthānāni pūrvavihitāni tatas sa pūyaḥ |
tasyātimātragamanād gatirity ataś tu nāḍīva yad vahati tecnumatānunāḍī |.
doṣais tribhir bhavati sā pṛthag ekaśaś ca sammūrcchitair api ca salyanimittatonyā |
tatrānilāt pāruṣasūkṣmukhīsaśūlā phenācnuviddhamadhikaṃ sravati kṣapām |
pittā tu tṛṭjvarakarī paridāhayuktā pītaṃ sravatyadhikamuṣṇamahaḥ sucāpi ||
jñeyā kaphād vahughanārjanapicchilāsrā stavdhāḥ sakaṇḍurarujā rajanīpravṛddhāḥ |
dāhajvaraśvasanamūrcchanavaktraśoṣāc yasyā bhavatyabhihitāni ca lakṣaṇāni |.
tām ādiśet pavanapittakaphaprakopād ghorāṃ gatiṃ tvasuharām iva kālarātriṃ |
naṣṭaṃ kathañcid anumācrgam udīriteṣu sthāne śalyam acireṇa gatiṃ karoti |.
sā phenilam mathitamacchamasṛgviniśra | muṣṇa karoti sahasā sarujaś ca nityaṃ ||
yāvantyo gatayaś caiva kāraṇaiḥ sambhavanti hiḥ |
tāvantya stanarogāstu tair eva ca bhavanti hac ||
dhamanyaḥ samvṛtadvārāḥ kanyānāṃ stanasaṃśritāḥ |
doṣāgatitvāt tāsāṃ hi stanarogā na santyataḥ ||
tāsām eva prajātānāṃ garbhiṇīnāñ ca tāḥ pucnaḥ |
svabhāvād eva vivṛtā jāyante sambhavaṃtyataḥ ||
rasaprasādo madhuraḥ pakvāhāranimittajaḥ |
kṛtsnāddehāt stanau prāpya stanyam ity abhidhīyate ||
viṣaṃsteṣv api gātreṣu yathā śukran na dṛśyate |
tad eva ceṣṭāyuvati darśanāt smaraṇād api |.
saṃśacbdāt sparśanād vāpi saṃharṣāc ca pravarttate |
suprasaṃnamanaś cātra darśane hetur ucyate |.
āhārarasavīryatvād evaṃ stanyam api striyāḥ |
sarvadehāsritatvācc ca śukralakṣaṇam ucyate |.
tadapatyasya saṃsparśād darśanāt smaraṇād api |
grahaṇāc ca śarīrasyaḥ śukravat samapravarttate ||
sneho nirastāsāṃ prasrave hetur ucyate |
tat kaṣāyam bhaved vātāt kṣiptañ ca plavatembhasi ||
pittād amvlaṃ sakaṭukaṃ rācjyombhasi ca pītikāḥ |
śleṣmāghana picchilañ ca jale cāpy avasīdati |.
sarvair duṣṭaṃ sarvaliṅgam mabhighātāc ca duṣyati |
sakṣīrau vāpy adugdhauc vā doṣaṃ prāpya stanau striyāḥ
pradūṣya māṃsarudhire stanarogāya kalpate |
pañcām api ca teṣā hi raktajam vidradhi vānā |.
lakṣaṇāni samānāni vāhyavidradhilakṣaṇair

iti |. nidāne ||.. ❈ ||

(From folio A 1267_11_60.jpg_top_58V : 6)
acthāto granthapacyarvudagalagaṇḍān nidānam vyākhāśyāmaḥ ||
vātādayo māṃsamasṛk duṣṭāḥ sandūṣya medaś ca tasirāṃś ca ||
vṛttonnataṃ vigrathitan tu śophan kurvantyato granthir iti pradiṣṭaḥ ||
āyamyate vṛcti tudyate ca pratyasyate mathyati bhidyate ca |
kṛṣṇomṛdurvastir ivātataś ca bhinnasravec cānilajosramacchaṃ ||
dandahyate dhūpyati cūṣyacte ca pāpacyate prajvalatīva cāpi |
raktāpittopyathavāpi pittādbhinnas sraved uṣṇam atīva cāsram ||
Lśītovivarṇṇolparujotikaṇḍūḥ pāṣāṇavat saṃhanatopapapannnaḥ ||
cirābhivṛddhiś ca kaphaprakopād bhinnas sravecchuklaghacnañ ca pūyaṃ ||
śarīravṛddhiḥ kṣayavṛddhihān nīḥ niḥ snigdho mahākaṇḍayutorūjāś ca |
medaḥ kṛto dṛśyate cātra bhinne piṇyākalkapratiman tu medaḥ ||
vyācyāmajātair abalasya tais tair ākṣipya vāyur hi sirāpratānaṃ |
saṃcya sa viśoṣya cāpi granthi karotyunnatam āśu vṛttaṃ ||
granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhaved yadi syāt sarujaś calaś ca |
aru sa evāpyacaclo mahāṃś ca marmotthitaś cāpi vivarjanīyaḥ ||
hṛvasthikakṣākṣakavāhusandhim anyāgaleṣūpacitaṃ tu medaḥ |
sthiraṃ vṛttam athāyatam vā csniṃgdhakaphāś cārujaṃ karoti ||
tair granthibhistvāmalakāsthimātrair martyāṇḍajālapratimais tathānyaiḥ |
ananyavarṇairūpacīyamānaṃ cayaprakarṣādapacim vadanti ||
kaṇdum vitāstelparujaprabhinnāḥ sravanti naśyanti bhacvanti cānye |
medaḥ kaphābhyāṃ khalu roga roga eṣa sudustaro varṣagaṇ-anuvandhi ||
gātrapradośe kvacid eva doṣāḥ sanmūrcchitā māṃsasapraṣya c |
vṛttan mṛdamandarūjam mahāntam analpamūlañ ciravṛddhyapākaṃ ||
kurva māṃsoyam abhyagādhaṃ tam arvudaṃ śāstravido vadanti |
vātena pittena kaphena cāpi raktena māṃsena ca medasā ca ||
yaj jāyate tasya ca lakṣaṇāni granthe cḥ samānāni sadā bhavanti |
doṣāḥ praduṣṭo rudhiraṃ sirāsu saṃkuñcya sapiñtatas tv apākaṃ ||
sāsrāvamunnahyati māṃsapiṇm māṃsāṅkuraicr ācitam āśuvṛddhim
sravaty ajasraṃ rudhiram praduṣṭam asādhyam etad rudhirātmakam tu ||
raktakṣapadgatapiḍitatvāt pāṇḍūr bhavet sovurdapīḍitas tu ||
muṣṭhiprahārādibhir arditaṃge māsaṃ praduṣṭaṃ janayet tu śophā ||
c avedanasnigdham ananyavarṇṇam avākam aśmopamamapracālya |
praduṣṭamāṃsasya narasya gāḍham etad bhavet māṃsarāyanasya ||
māṃsācrvudaṃ tv etad asādhyam uktaṃ sādhyeṣv apīmāni vivarjjayīta |
samprasrutam marmaṇi yac ca jātaṃ srotassu yac ca bhaved acālyaṃ ||
yaj jāyate nyad khalu pūrvvajāte jñeyan tadanyarvudam arvudajñaiḥ |
yad dvandvajātaṃ yugapat kramād vā dviracrvudan tac ca bhaved asādhya ||
na pākam āyānti kaphānvitatvān medovahutvāc ca viśeṣatas tu
doṣasthiratvād grathanāc ca teṣāṃ sarvvārvudāny c eva viṣetas tu
vātaḥ kaphaś cāpi gale praduṣṭho manye tu saṃsritya tathaiva medaḥ ||
kurvvanti gaṇḍaṃ kramaśaḥ svaliṅgaiḥ samanvitan tan galagaṇḍam āhuḥ ||
todānvitaḥ kṛṣṇasirāvanaddhaḥ kṛṣṇoruṇo vā paṇanātmakas tu ||
c pāruṣyayuktaś ciravṛddhyapāko yadṛcchayā caiṣa bhavet kadācit |
vairasyam āsyasya ca tasya jantor bhavet tathā tālugalapraśoṣaḥ |
sthire sacvarṇo guturugrakaṇḍūśīto mahāś cāpi kaphātmakas tu |
cirābhivṛddhiṃ bhajate cirāc ca prapadyate mandarujaḥ L kadācit ||
mādhuryam āsyasya ca tasya jantor bhavet tathā tālugalapralepaḥ |
snigdho gurupāṇḍuraniṣṭagandho medothitacḥ kaṇḍūyuto rujaś ca ||
pralamvatelāvuvadalpamūlo vivardhate hīyati cātra dehaṃ |
snigdhāsyatā tasya bhavec ca jantorgalena ca śavdaṃ kurute ca nity a ||
kṛccchrācchvasantaṃ mṛdusarvvagātraṃ samvatsarātītam arocakārta |
kṣīṇañ caiva vaidyo galagaṇḍitaṃ tu bhinnasvarañ cāpi vivarjjajīti ||
nivaddhaśvayathur yasya yathā muṣka pralamvate |
mahān vāpy athavā hṛsvos taṅ gaṇḍam iti nirdiśet || || ni || || ❈ ||
(From folio 59r:2b)
athāto vṛddhyupadaṃsaślīpadānān nidānam vyāvyākhyāsyāmaḥ ||
vātapittaśleṣmaśoṇitamedomūtrāntanimittās sapta vṛddhayo bhavanti | teṣu mūtrāntranimicttau vātasamutthau | kevalam utpattihetur anyaḥ
adhaḥ prakupito nyatamas tu doṣaḥ | phalakośayor vātavāhiṇīdhamanīm abhiprapadya phalakoṣayor vṛddhim upajanayati | tam vṛddhim ity ācakṣate |
tatrānilapūrṇṇabastim ivāctataṃ puruṣam animittarujam vātavṛddhim ity ācakṣate || pakvodumbarasaṃkāsam āśu samutthānam pittavṛddhiṃ | kaṭhinaṃ snigdhakaṇḍum alpavedanaṃ ślecṣmavṛddhiṃ || kṛṣṇāsphoṭāvṛtaṃ pittavṛiddhiliṅgaṃ raktavṛddhiṃ | mṛdusnigdhaṃ sakaṇḍur alpavedanan tālaphalaprakāśam medovṛddhiṃ || mūtrasandhāraṇasīlasya mūtravṛddhir bhavati | sa gacchato bupūrṇṇadṛtir iva kṣubhyate mūtrakṛcchravedanāvaṃttaṃ mūctravṛddhir ity ācakṣate | tatra balavadvigrahādibhir viśeṣair vāyuḥ | prakupito ntrasya sthūlasya cetarasyaikadeśam viguṇam ādāyādho cvaṃkṣaṇasandhim āgamya kālāntareṇa muśkakośam upaiti ādhmātabastir ivātataḥ pradīrghaḥ śopho bhavati | sasabdam anupīḍitaś cordhvam utpatati vimuktaś ca punar ādhmāti tam antravṛddhim asādhyam ity ācakṣate ||
tatra brahmacāricṇī dīrghakarkaśaromāṇonirogopasṛṣṭām alpadvārām apriyām akāmām acokṣasalilaprakṣālitayonim vā nārī yo dhigacchect tathā karajadaśanasaviṣaśūkanipātanāddhastābhighātāc catuṣpadagamanād acaukṣasalilaprakṣālanād vā prakupitās tu doṣāḥ kṣate kṣate vā svayathum upajanayanti tam upadaṃsam ity ācakṣate ||
sa pañcavidhas tribhi doṣaiḥ pṛthak samastair asṛjaś ca |
tatra cvātike tvakparimoṭanaṃ stabdhameḍhratā paruṣaśophatā vividhavedanāprādurbhāvaś ca || paittike svayathur udumbarapratikāśo jvaradāhayuktaḥ | ślaiṣmike svayathuḥ kaṇḍūcnmāṃ kaṭhinaḥ snigdhaś ca raktaje meḍhragato kṛṣṇasphoṭaprādurbbhāvo tyartham asṛkpravṛttiḥ | pittāliṅgāni ca | sarvaje sarvaliṅgadarśanam avadaraṇañ ca sephasaḥ || krimi prā durbhāvo maraṇañ ceti ||
prakupitās tu doṣās tv adhaḥprapannā vaṃkṣaṇorujaṅghāsv avatiṣṭhacnte || tatra kālāntareṇa pādam āśritya śanaiḥ śanaiḥ śopham upajanayanti tac chlīpadam ity ācakṣate || taṃ tu trividhaṃ vātapittakaphanicmittam iti |
tatra vātajaṃ kṛṣṇam paruṣaṃ kharam animittarujam analpavedana parisphuṭati ca bahuśaḥ || piLttajan tu pītāvabhāsaṃ mṛdujvaradāhapradañ ca | śleṣmajan tu snigdhaṃ svetāvabhāsam avedanam atimahāntragranthikaṇṭakair upacitañ ca
ctatra samvatsarātītam atimahantaṃ valmīkajātam atiprasrutam iti varjanīyāni ||
trīṇy apy etāni jānīyāc chlīpadāni kaphocchrayāt |
gurutvacñ ca mahatvañ ca yasmān nāsti vinā kaphāt ||
purāṇodakabhūyiṣṭhā sarvarttuṣu ca śītalāḥ |
ye deśās teṣu jāyante ślīpadāni viśeṣataḥ ||
pādavaddhas tayoś cāpi ślīpadaṃ jāyate nṛṇāṃ |
karṇṇākṣināsāsv api ca kecid icchanti tadvida iti ||

cni || 12 || 0 ||

(From folio 59v:2b)
(From folio A 1267_11_61.jpg_bottom_59v : 2)
athātaḥ kṣudraroganidānaṃ vyāvyākhyāsyāmaḥ ||
saptacatvāriṃśat kṣudrarogā bhavanti | tad yathā || ajagallikā | yavaprakhyā | andhājalacjī | vivṛtā | kacchapikā | valmīkā | indraviddhā | gardabhikā | panasikā | pāṣāṇagardabha || jālagardabhaḥ | iriveṇṇikā | kakṣyā | gandhanāmā | visphoṭakaṃ | agnirohiṇī | cippā | anuśayī | vidārikā | śarkkarā | sarkkarārbudaṃ |c pāmā vicarccikā | rakasā | pādadārī | kadaraṃ | alasako | rujā | dāruṇāka | aruṣikā | palitaṃ | maśūrikā | yuvānapiṭakā | padminīkaṇṭhackā | jatumaṇi | maśaka | tilakā | naccha | vyaṅga | nālikā | parivarttikā | niruddhaprakaśaṃ | avapāṭhikā | sanniruddhagudaṃ | ahipūtanaṃ | vṛṣaṇakacchṛgudaṃ bhramaś ceti ||
śnigdhāḥ savarṇṇa grathitā nīrujā mudgasammitā | kaphavātotthictā jñeyā bālānāmajagallikā ||
yavākārā sukaṭhinā grathitā māṃsasaṃśritāḥ | piṭakā śleṣmavātābhyāṃ yavaprakhyeti cocyate ||
ghanālpavacktram piṭakāmunnatāṃ parimaṇḍalāṃ | andhālajīmalpapūyā tām vidyāt kaphavātajā ||
vivṛtāsyām mahādāhām pakvodumbarasannibhāṃ | parimaṇḍalām pittakṛtām vivṛtān nāmatām viduḥ ||
grathitāḥ pañca vā ṣaḍvā dāruṇāḥ kacchacponnatāḥ | kaphānilābhyām piṭakā jñeyā kacchapikā budhaiḥ ||
pāṇipādatale sandhau grīvāyāmūrdhvajatruṇi | granthirvalmīkavadyasya śacnaiḥ samupacīyate ||
todakledaparīdāhaḥ kaṇḍūmadbhir mukhairvṛtaḥ | vyādhivalmīka ity eṣa vijñāyaḥ kaphapaittikaḥ ||
padmakarṇṇikavanmadhye piṭakābhiḥ samācitāṃ | indravidvāvijānīyād vātapittotthitāṃ bhiṣak ||
maṇḍalaṃc vṛttamutsannaṃ saraktaṃ piṭakācitaṃ | rujākarī gardabhikāṃ tām vadedvātapittaḥ | karṇṇasyābhyāntare jātā piṭkāmugravedanāṃ | sthirācmparinasikān tān tu vidyād vātakaphotthitān ||
hanvāḥ sandhi samudbhūtaṃ śophamalparujaṃ sthiraṃ | pāṣāṇagardabham iti brūyāt kaphapittataḥ ||
visarpavat sarpati yaḥ sopham taturpākvān | dāhajvarakaraḥ pittāct sa jñeyo jālagardabhaḥ ||
piṭakāmuttamāṅgasthāṃ vṛttāmugrarujājvarāṃ | sarvātmikāṃ sarvaliṅgāṃ jānīyādirivellikāṃ ||
bāhukakṣyāṃcsapārśveṣu kṛṣṇāṃ sphoṭāṃ savenāṃ | pittaprakopasaṃbhūtāṅ kati bhiṣagādiset ||
ekāmetāndṛśī L dṛṣṭvā piṭakāṃ sphoṭasannibhāṃ | tvagtāṃ pittakopena gandhanāmāṃ vinidiśet ||
agnidagdhanibhāḥ sphoṭāḥ sajvarācḥ pittaraktataḥ | tvaci sarvatra vā dehe visphoṭaka iti smṛtaḥ ||
kakṣaroṣu ye sphoṭā jāyante māṃsadāruṇāḥ | antardāhajvarākarā dīptapācvakasannibhā ||
saptāhādvā daśāhādvā pakṣādvā ghnanti mānavaṃ | tāmagnirohiṇī vidyādasādhyāṃ sannipātataḥ ||
nakhamāṃsamadhiṣṭhāya vātapittañ ca dehināṃ | kuryāt ādāhapākau ca taṃ vyādhiñ cippam ādiśet ||
tad evālpatarair docṣair kunakham pāruṣaṃ khara gambhīrām alpasanrambhāṃ savarṅṇām uparisthitāṃ ||
kaphād anuśayīpaṅkha vidyād antaḥ prayākirīṃ | vidārīkandavacdvṛttāṃ kakṣāvaṃkṣaṇasandhiṣu ||
vidārikām iti vaded sarujāṃ sarvvalakṣaṇāṃ | prāpya māṃsasirāsnāyuṃ śleṣmā medas tathānilaḥ ||
granthiṃ kurvantya saubhinno madhusarpirvasānibhaṃ | karotyāsrāvamanilas tatra vṛddhiṃ gataḥ punaḥ ||
māṃsaṃ viśo-cṣya grathitāṃ śarkkarāṃ janayanyataḥ | durgandha klinnam atyarthan nānāvarṇṇan tataḥ sirāḥ ||
sṛjanti raktaṃ sahasā taṃ vidyāc charkkarārbudaṃ | pāmāvicarcyauc kuṣṭheṣu rakaśā ca prakīrttitā ||
parikramaṇasīlasya vāyur atyartharūkṣayoḥ | pādayoḥ kurate dārī sarujām talasaṃsritāḥ ||
sarkkaronmathite pāde kṣate vā kaṇṭhakādibhiḥ |
granthi kīla vadutsanno jāyate kadaran tu tata |
klinnāṅguclyantarau pādau kaṇḍūdāharujānvitau | duṣṭakarddamasaṃsparśād alaseti vibhāvayet ||
romakūpānurām pittaṃ vātena saha mūrcchitaṃ | pracyāvayacti romāṇi tataḥ śleṣmā saśoṇitaṃ ||
ruṇaddhi romakūpās tu tato nyeṣām asambhavaḥ | tad indraluptakhālityaṃ rujeti ca vibhāvyate ||
dāruṇā kaṇḍurā rūkṣā keśabhūmiḥ pracodyate | kapham ārutakopena vidyād dāruṇakacn tu tat ||
arūṃṣi bahuvaktrāṇi bahukledāni mūrdhdhitra | kaphāsṛkṣintakopena vraṇāṃ vidyād arūṃṣikāṃ ||
krodhasokaśramakṛtaḥ śarīrocṣmā śirogataḥ | pittaāñ ca kesāṃ pacati palitan tena jāyate ||
dāhajvararujāvantastāmrāḥ sphoṭāḥ śaveda-nāḥ | gātrentaś ca vadane vijñeyāt tu maśūrikāḥ ||
śālmalīkaṇṭhakaprakhyāḥ kaphamārutaraktajāḥ | yuvānac piṭakā yūnāṃ vijñeyāmukhaidūṣaṇā ||
kaṇṭhakair ācitam vidyān maṇḍalam pāṇḍu kaṇḍūraṃ | padminīkaṇṭhakaprakhyais tadāsya kaphavātacjam ||
samam utsannam arujam maṇḍalaṃ kapharaktajam | sahajaṃ lakṣya caikeṣāṃ lakṣyā jatumanīti sā ||
avedanaṃ sthirañ caiva yasmiṃ gātreṣu dṛśyate | māṣavatkṛṣṇamutsannamanilānmaśakam ādiset ||
kṛṣṇāni tilamātrāṇi nīcrujāni samāṇi ca | vātapittalachotsedhāntās viryāttilakām bhiṣak ||
mahad vā yadi vātyanyalpaṃ spācaṃ vāyaṃ tivā mitaṃ | nirujaṃcmaṇḍalaṃ gātra naccham ity abhidhīyate ||
krodhāyāsaḥ prakupito vāyuḥ pittena saṃyutaḥ |
mukhamāgamyaL sahasā maṇḍalam visṛjatyataḥ || nīrujan tanukaṃ śyāva mukhe vyaṅgan tam ādiśet |
kṛṣṇam evaṃ guṇaṃ gātre mukhe vā nīiclikām viduḥ || marddanā pīḍānāñ cāpi tathaivāpy abhighātataḥ | meḍhracarma yadā vāyur bhajate sarvataś caran ||
tadā vātopasaṃsṛṣṭañ carmac pratinivarttayet |
savedanaṃ sadāhañ ca pākaṃ prajati cā sakṛt ||
maṇer adhastāt kośas tu granthipapeṇa lambate |
parivarttiketi tāṃ vidyād sarujām vātasaṃbhavās ||
saṇḍūkaṇḍūḥ kaṭhinā vāpi saiva sleṣmasamutthitā | alpīyacḥkhākhān yadā harṣād balād gacchet yan naraḥ ||
hastābhighātāpi vā carmaṇy udvarttate vā balāt |
yasyāvapāṭyate carma tāṃ vidyād acvapāṭikāṃ || vātopasṛṣṭamevaitac carma saṃśrayate maṇiṃ |
maṇiś carmoparuddhas tu mūtrasoto ruṇaddhi tu || niruddhaprakaśam vidyāt sandadhāraṃ savedanaṃ |
mūtram pravarttate jantor maṇir na ca vidāryate || niruddhaprakaśam vidyāt sarucjam vātasambhavaṃ |
vegasandhāraṇādvāyuḥ vihato gudamāsritaḥ || niruṇaddhi mahatsrotaḥ sūkṣmadvāraṅ karoti ca |
mārgasya saukṣmyāt kṛcchrecṇa purīṣan tasya gacchati || saniruddhagudaṃ vyādhim eta vidyāt sudustaraṃ |
sakṛnmūtrasamāyuktā dhaute pāne sisor bhavet || svinna vā svedyaymāno vā kaṇḍū raktakaphodbhavā |
kaṇḍūyanāt tataḥ kṣipraṃ sphoṭā srāvaś ca jāyatec || ekībhūtam vraṇaṃ ghoran taṃ vidyād ahipūtanaṃ |
snānotsādanahīnasya malo vṛṣyaṇasaṃsthitaḥ || yadā praklidyate svedāt kaṇḍūṃ sac janayet tadā ||
tataḥ kaṇḍūyanāt kṣipraṃ sphoṭā srācaś ca jāyate || prāhur vṛṣaṇakacchūs tāṃ śleṣmaraktaprakopajāṃ |
pravāhaṇātisārābhyān nirgacchati gudā bahiḥ || rūkṣadurbaladehasya taṃ gudaṃ bhraṃśam ādiśet |
ity evaṃ kṣudrācrogānāṃ jñānaṃ samyarikīrttitaṃ || tadavekṣyā bhiṣak prājño yathā doṣamupācaret || ninidānasthāne || ||13 ||
(From folio A 1267_11_62)
athātaḥ śūkadoṣanidācnādhyāyaṃ vyā ||
liṅgavṛddhim iicchatām akramapravṛttānā śūkadoṣanimittāṃ vyādhayo daśa cāṣṭau ca jāyante |. tadyathā || sarṣapikāṣṭhīlāgrathitaṃ kumbhīkā alajī mṛdita saṃmūḍhaṃ samūḍhapiḍakā | avamanthaḥ puśkarikā spac rśahāniḥ || uttavaśataponakaḥ tvakpākaḥ śoṇitārvudaḥ māṃsārvudaḥ māṃsapāko vidradhis tilakālakaś ceti ||
gaurasarṣapasaṃsthācna | śūkanirbhugnahetukā |
piḍakākapharaktābhyāṃ jñeyā sarṣapikā tu sā ||
kaṭhinā viṣamā bhagnair vāyunāṣṭhīlikā bhavet |
śūkair yat pūritaṃ śaśvad grathitan nāma tatkaphāt ||
kumbhīkā raktapittotthā jaṃvvasthisadṛśā śubhāc |
tulyajātvalajīm vidyād yathāproktām vicakṣaṇaḥ |.
mṛditam pīḍitaṃ yat tu saṃravdham vāyatakopataḥ ||
pāṇibhyām bhṛśasaṃmūḍha sacmūḍhāpiḍakam bhavet ||
dīrghā vahvaś ca piḍakā dīryate madhyatas tu yāḥ |
sovamanthaḥ kaphāsṛgbhyāLsvedanā romaharṣakṛt |.
piḍakācitā yā piḍakā pittaśoṇitasambhavā |
padmakarṇṇikasaṃsthānā jñeyā puṣkariketi sā ||
sparśachāniṃ tu janayecchoṇitaṃ śūkadūṣitaṃ |
mudgamāśopamā raktā piḍakā raktapittajā ||
vyādhireṣottavonāma śūkājīrṇṇanimittajaḥ |
chidrair aṇumuckhair liṅgañ citaṃ yasya samantataḥ ||
vātapittakṛto jñeyaḥ tva kpako jvaradāhakṛt |.
kṛṣṇaiḥ sphoṭaiḥ saraktābhiḥ piḍakābhiś ca pīḍītaṃ |
yasya vastirujaś cogrā jñeyan tacchoṇitārvucdaṃ ||
māṃsadoṣeṇa jānīyād arvudam māṃsasambhavaṃ |
sīryante yasya māṃsāni yatra sarvāś ca vedanāḥ ||
vidyāt tam mānsapākaṃ tu sarvadoṣakṛtam bhicṣak |
vidradhim sannipātena yathoktam abhinirddiśet ||
kṛṣṇāni citrāṇy athavā śūkāni saviṣāni ca |
pātitāni pacaṃtyāśu meḍhran niravaśeṣataḥ ||
kṛṣṇāni bhūtvā māṃsāni śīryante yasya dehinaḥ |
sannipātasamutthānan tam vidyāct tilakālakaṃ ||
tanu māsārvurda yac ca māṃsā pākaś ca yaḥ smṛtaḥ |
vidradhiś ca na sidhyanti ye ca syu ttilakālakāḥ ||

ni ||c || o ||

(From folio 61v3:2c)
athāto bhagn i a nidānādhyāyaṃ vyāvyākhyāsyāmaḥ ||
patanapīḍanaprahāraviṣaduṣṭaprabhṛtibhir abhighātaviśeṣaiḥ || anekavidham asthnāṃ bhaṅgam upadiśanti |
tatra bhagnajātam anekavidham anusāryamāṇa dvividham evopapadyate sacndhimuktaṃ kāṇḍabhagnañ ca | tatra ṣaḍvidhaṃ sandhim uktaṃ dvādaśavidhakāṇḍabhagnam bhavati |
tatra sandhim uktam utpiṣṭam viśliṣṭam viparivarttitam avakṣiptacn tiryakkṣiptam iti ||
prasāraṇākuñcanāśaktir ugrarujatā sparśāsahatvañ ceti sāmānyataḥ sandhim uktalakṣaṇam uktaṃ |
vaiśeṣikan tūtpiṣṭe sandhāv ubhayataḥ | śopho vedanāprādurbhāvo viśeṣataś ca rātrau bhavati | viśliṣṭe lpaśophatā cvedanāsātatyaṃ sandhivikriyā ca | viparivarttitañ ca sandhau pārśvagamanād viṣamāṅgatā vedanā ca | avakṣipte śandhiviśleṣas tīvrarujatā ca | avackṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca | tiryak_kṣipte tv ekāsthipārśvagamanam atyartham iti ||
kāṇḍabhagnam ata ūrdhvam vakṣyāmaḥ | karkaṭakam aśvakarṇṇañ cūrṇṇitam piccitam asthicchallitā kāṇḍā bhagnam atipātitaṃ majjānugatavakrañ chinnaṃ sphuṭitaṃ csphāṭitam iti ||
svayathubāhulyam avapīḍyamāne śabdaḥ śrastāṃgatā vividhavedanāpravṛttir iti || sāmānyataḥ kāṇḍabhagnalakṣaṇam uktaṃ
vicśeṣatas tu sammūḍham ubhayato sthi madhye bhagnaganthir ivonnaṃ karkaṭakaḥ || aśvakarṇṇavad udgatam aśvakarṇṇaṃ sabdasparśābhyāṃ cūrṇṇitam avagacchet | piccitam pṛthulatāṃ gatam ana_lpaśophaṃ || pārśvato ṇvasthihīnodgato sthicchallitakan nāmavellite cprakampyamānaṃ | kaṇḍabhagnam asthi niśeṣacchinnāsthyavayavaḥ || asthimadhyapraviṣṭhātipātitaḥ saṃjñaḥ || kṣatabhagnam unnahyamānamajjām majjānugataṃ c| ābhugnam iva yad vimuktāsthi ta vakran nāmaḥ || anyatarapārśvāvaśiṣṭaṃ cchinnaṃ | sphuṭitaṃ anubahudaritavedanāvān || śūkaLpūrṇṇam ivādhmātam vipulaikadāri sphāṭitan nāma |
teṣu cūrṇṇataṃ cchinnātipātitamajjānugatāni kṛcchrasādhyāni kṛśātivṛddhabālāsachāyānāṃ kṣatakṣīṇakuṣṭiśvāsināṃ savraṇāni sandhyupagatāni ceti ||
bhabhavati cātra ||
bhinnaṅ kapālaṃ kaṭyān tu sandhim uktan tathā cyutaṃ |
jaghanam pratipiṣṭañ ca varjayīta cvicakṣaṇaḥ ||
alaṃ kliṣṭaṅ kapālañ ca lalāṭe cūrṇṇitañ ca yat ||
bhagnaṃ stanāntare saṅkhyam pṛṣṭhe mūrdhni ca varjjayet |
samyaksaṃdhitam apy asthi durnikṣeptanibandhanāt ||
sakṣobhād vāpi yad gacched vikriyānta vivarjjayet ||
taruṇāsthīni nāmyante bhajyante nalakāni tu ||
ckapālāni vibhajyante sphullanti rucakāni tu ||

15 || 0 ||

(From folio 62r2b)
(From folio A 1267_11_63.jpg_top_62R : 2)
athāto mukharoganidānādhyāyaṃ vāvyāvyākhyāsyāmaḥ ||
mukharogāḥ pañcaṣaṣṭir bhavanti sapta sv āyatacneṣu | tatrāyatanāni oṣṭhau dantamūlāni dantā jijihvā tālu kaṇṭha sarvvāṇi cceti tarāṣṭāvoṣthayoḥ pañcadaśadantamūla aṣṭau danteṣu pañca jihvāyāṃ nava tālūni saptadaśa kaṇṭhe trayaḥ sarveṣ āyataneṣv iti |
tatrauṣṭhaprakopād vātapittakaphacsannipātaraktamāṃsamedobhighātanimittāḥ |
karkaśau paruṣau sta saṃprāptānilavedanu |
dālyete paripāṭyete | hy oṣṭhau mārutakopatacḥ ||
cīyate piḍakābhiś ca sarujābhis samantataḥ |
sadāhapākapiḍakau pītābhāsau ca pittataḥ ||
savarṇṇābhis tu cīyate piḍakābhir avedanau ||
bhava ta s tu kaphādoṣṭhau picchilau śītalau guru ||
sakṛt kṛṣṇau sakṛt pītau sakṛc chvetau c tathaiva ca ||
sannipātena vijñeyāvanekapiḍakācitau ||
kharjūraraṅgavarṇṇābhiḥ piḍakābhinipīḍitau |
raktopasṛṣṭau rudhiraṃ sravataḥ c śoṇitaprabhau |
gurusthūlau māṃsaduṣṭau māṃsapiṇḍavad udgatau ||
jantavaś cātra mūrcchanti narasyobhayato mukhāt |
sarpir maṇḍaprakāśau medasā kaṇḍurau guru ||
oṣṭhau paryavadīryate pāṭyete cābhighātataḥ |
acchaṃ sphacṭikasaṃkāśamāsrāvaṃ sraṃvato bhṛśaṃ ||
dantacchadāva dīryate poṭyete cāsakṛt punaḥ |
tato vraṇaḥ susaṃruḍho mṛdutvam upagacchati c ||
dantamūlagatās tu śītādo dantapupuṭo dantaveṣṭakaḥ | śauśiro mahāśauṣiraḥ paridaraḥ upakuśaḥ | dantavaidarbhaḥ khalivarddhanaḥ | adhimāṃsaḥ nāḍyaḥ pañcati ||
śoṇitan dantaveṣṭebhyo yasyo kasmāt pravacrtate |\
durgandīni sakṛṣṇāni prakledīni bhavanti ca ||
dantamāṃsāni paryante pacanti ca parasparaṃ |
śītādo nāma sa vyādhiḥ kapha
śoṇitasambhavaḥ ||
dantayostṛṣu vā yasya śvayathuḥ sparśanārtha sahaḥ |
dantapuprpaṭako nāma savyādhiḥ kapharaktajāḥ ||
sravanti pūyarudhirañ calā dantā bhavanti ca |
dantaveṣṭas sa vijñeyo duṣṭaśoṇitasambhavaḥ ||
c śvayathur dantamūleṣu rujāvān kaphasambhavaḥ |
lālāsrāvī sa vijñeyaḥ śauśiro nāma nāmataḥ ||
dantāś calanti veṣṭebhyas tālu cāpy avacdīryate |
yasmim sa sarvvajo vādhir mahāśausirasaṃjñetaḥ ||
dantamāṃsāni śīryante yasmin vati cāsakṛLt |
pittāsṛkkaphajo vyādhir jñeya ya paridaro hi saḥ ||
veṣṭes sadāham pacati yasya dantāś calanti ca | dāhena veṣṭās taptāś ca śucṣyante cāgninā yathā ||
aghaṭṭitāḥ ptasravanti śoṇitam mandavedanā |
yasmiṃ sopakuśo nāma pittaraktakṛto gadaḥ ||
ghṛṣṭeṣu dantamūleṣu saṃrambho jāyacte mahān |
bhavanti dantās calās sac vaidarbhābhighātajaḥ ||
mārute nādhiko danto jāyate tīvravedanaḥ |
khalivardhanasaṃjñosau jāyate ruk ca praśāmyati ||
hānavye paścime dante mahāsaupho mahārujāḥ |
lālāsrāvī kaphakṛ jñeyaḥ sodhickamāṃsakaḥ ||
dantamūlagatā nāḍyaḥ pañca jñeyā yathoditāḥ ||
dantagatās tu dālanaḥ krimidantako dantaharṣo bhañjanakaḥ | śarkkarā | kackapālikāḥ śyāvadantā | hanumokṣaś ceti ||
dīryamāneṣv iva rujā yasya danteṣu jāyate |
dālano nāmas sa | vyādhis sadā gatinimittajaḥ ||
kṛṣṇas chidras ca calati sasaṃrambho mahārujaḥ |
animittarujo vātāt saṅjeyaḥ kricmidantakaḥ ||
śītam uṣṇañ ca daśanāḥ sahante sparśanan na ca |
yasya tad dantaharṣan tu vyādhim vidyāt samīraṇāt ||
vakram vakram bhavedyasya dantabhalngaś ca jacjate |
kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñitaḥ ||
śarkar eva sthirībhūto malo danteṣu yasya vaiḥ |
dantānāṃ guṇāṃ harī vijñeyā dantaśarkarā ||
kapāleṣv iva dīryatsu dantānāṃ saiva śarkarā |
kapāliketi paṭhitā c sadā dantavināśinī ||
asṛnmiśreṇa pittena dagdho dantas tv avaśeṣataḥ |
śyāvatāṃ nīlatām vāpi gataḥ sa śyāvadantakaḥ ||
vātena taics tair bhāvaiś ca hanusandhir viṃsagataḥ |
hanurmokṣa iti vijñeyo vyādhir arddhitalakṣaṇaḥ ||
jihvāgatās tu | kaṇṭakās trividhās tribhir doṣai lāsa upajihvā ceti ||
jihvānilena sphuṭitā prasuptā bhavec ca śākac chādanaprakāśā ||
pittāt sacdāhair aṇumīyate ca dīrghaiḥ saraktair api kaṇṭakaiś ca || kaphena gurvī vahalā citā ca māṃsodḥ śālmalikaṇṭakābhaiḥ |
adhogato yaḥ śvacyathuḥ pragāḍhaḥ solāsasaṃjñaḥ kapharaktamūrtiḥ ||
jihvā sa tu stambhayate pravṛddho mūle ca jihvā bhṛśam eti pākaṃ |
jihvāgrarūpaḥ śvayathur hi jihvām unnāmya jātaḥ kapharaktamūlaḥ ||
lāakaraḥ kaṇḍuyutaḥ sa coṣaḥ | sātupacjihvā paṭhitā bhiṣagbhiḥ ||
tālugatās tu || galaśuṇḍikā tuṇḍikerī | adhruṣaḥ kacchapaḥ | arvuddhaḥ māsasaṃghātaḥ tālupurppuṭakaḥ tācluśoṣaḥ tālupākaḥ iti ||
kaphosṛgbhyān tālumūlāt pravṛddho dīrghaḥ | śopho dhmāṃtavastiprakāśaḥ |
tṛṣṇā kāsaḥ śvāsakṛttaṃ vadanti vyādhim vaidyaḥ galaśuṇḍeti nāmnāḥ ||
śophāḥ sthūlastodadāhaprapākī prāg uktābhyān tucṇḍikerī matā tu ||
mṛduḥ śopho lohitottho jñeyo dhruṣaḥ sajvaras tīvra ruk ||
kūrmonnato vedanāśīghrajarmā rogo jñeuaḥ cchapaḥ ślecṣmaṇā tu ||
padmākāran tālumadhye tu śophaṃ tam vidyād raktārvudaṃ proktaliṅgaṃ ||
mānsannirujan tālumadhye Lkaphā prokto vaidair māṃsasaṅghāta eṣaḥ ||
arusthiraḥ kolamātraḥ kaphena samedasā purppuṭas tāludeśe ||
śuṣyaty aty arthacn dīryate cāpi tāluḥ śvāsaś caivograstāluśoṣonilāt tu ||
pittaṃ kuryāt pākam atyarthaghoram tāluny evaṃ tālupākam vadanti ||
kaṇṭhagatās tu || rohiṇyaḥ pañca || kaṇṭhaśālūka | adhijihvā balayor alāsaḥ ekavṛndaḥ śataghnī gilāyuḥ galavidrapiḥ galaughaḥ svaraghno māṃsatāno vidāriś ceti ||
galenilaḥ pittakaphau tu mūtau pradūṣya māṃsañ ca tothaiva cśoṇitaṃ |
galopasaṃrodhakarais tathāṅkurair nihantyas unvyādhir ayaṃ hi rohiṇī ||
jihvā samantād bhṛśavedanān tu māsāṃṅkuraiḥ kaṇṭhanirodhanīyā |
tāṃ rohiṇīvātakṛtām vadanti tisras ca tās tv ādita eva kṛcchrā ||
kṣiprodgamā kṣipravidāhapākās tīvrajvarā pittanimittajā tu |
sroto nirodhinyacalonnatā ca sthitāṃkurā yā kaphasambhavā sā ||
gambhīrāc pākiny anivāravīryā tridoṣaliṅgā tritayotthitan tu |
sphoṭacitā pittasamānaliṅgāsādhyā pradiṣṭā rudhirātmikā tu
kolācsthimātraḥ kaphasambhavo yo granthir gale kaṇṭhakaśūkabhūtaḥ |
kharasthiraḥ śastranipātasādhyas taṅ kaṇṭhaśālūkam iti vruvanti ||
jihvāgrarūpaḥ svayathuḥ kaphāṃ tu jihvopariṣṭhād api raktamiśraḥ |
jñeyodhijihvā khalu rocga eṣa vivarjjayed āgatapākam ena ||
valāsa evāyatam unnatañ ca śophaṃ karoty annagatin nivārya
taṃ sarvvathaivā prativāravīryaṃ c vivarjjanīyam valayam vadanti ||
gale tu śophaṅ kurutaḥ pravṛddhau | śleṣmānilau śvāsarujopapannaṃ |
marmacchidaṃ dustaram etad āhur alāsasaṃjñanipuṇādhikāra ||
vṛtonnatāntaḥ śvayathuḥ sadāhaḥ | sakaṇḍurovākyagurur mṛducś ca |
nāmvaikavṛndaḥ parikīrtyate sau vyādhir valāsaḥ kṣatajaḥ prasūtaḥ ||
samunnataṃ varttam amandadāhaṃ tīvraṃ jvarāṃ vṛndam udāharanti |
tac cāpi c pittakṣataruḥ prakopāj jñeyaṃ satodam pavanātmakan tu ||
varttighanā kuṇṭhanirodhinī tu citācimātraṃ piśitaprarohaiḥ |
anekaruk prāṇaharī tṛdoṣā jñeyā śataghnīti śataghnirūpā ||
granthir gale tv āmalakāsthimātraḥ sthiroclparupaḥ kaphapittamūrtti |
yo lakṣyate raktam ivāsravañ ca sa śastrasādhyas tu gilāyusaṃjñaḥ ||
sarvaṅ galaṃ prāpya samutthito yaḥ śopho c rujāḥ santi ca yatra sarvā |
sa sarvadoṣo galavidradhis tu tasyaiva tulyaḥ khalu sarvajasya ||
śopho mahānannaja jalāvarodhī tīvrajvaro vāyugater nihanta ||
kaphena jāto rudhir anvitena gale galaughaḥ paṭhito bhiṣagbhiḥ ||
cyasmyamānaḥ śvasiti prasaktaṃ bhinnasvaraḥ śuṣkakaṇṭhaḥ |
kaphopadigdheṣv anilāyaneṣu jñeyaḥ sa rogaḥ śvasanāt svacraghnaḥ |
pratānavān yaḥ śvayathuḥ sukaṣṭo | galoparodhāṅ kurute krameṇa ||
sa māṃsatāneti vibhartti saLṇa praṇut sarvakṛto vikāraḥ ||
sadāhatodaṃ śvayathuṃ satādam antamale pūtiviśīrṇṇamāsa |
pittena vidyād vadane vicācripārśve viśeṣāt sa tu yena śete ||
sarvvasarās tu vātapittakaphanimittāḥ ||
sphoṭaiḥ satodair vadanaṃ samantād yasyācitaṃ sarvasaraḥ sacvātāt |
raktais sadāhaiḥ piṭakais sapītair yasyācitañ cāpi sapittakopāt ||
avedanaiḥ kaṇḍuyutais satodaiyasyācitañ cāpi sa vai kapheneti ||

|| nidāne || || ❈ || granpacyarvudaṅgaṇḍaṃ vṛdvindañ ca ślīpac kṣudraśūkaṃ sabhagnañ ca mukharogeṇa smṛtaḥ || mūtre pradiṣṭandaśa ṣaṭvat pūrvaṃ sthānan nidānam ambhavatī it yac ca | savistaran tat kathitam macye ha sve yas tu nāyan kathitaṃ hitāya || ❈ || samāptan nidānathāna || 0 ||