The Nepalese Version of the Suśrutasaṃhitā, Nidānasthāna, based on the Nepalese MSS

Published in 2023 by The Suśruta Project in The University of Alberta.

  • Siglum: NE

  • NE

[Nidānasthāna]

[Adhyāya 1: draft edition based on MS H]

2.1.1athāto vātavyādhinidānaṃ vyākhyāsyāmaḥ ||
2.1.3 dhanvantarin dharmmabhṛtām variṣṭham amṛtodbhavaṃ |
caraṇāv upasaṃgṛhya suśrutaḥ paripṛcchati ||
2.1.4 vāyoḥ prakṛtibhūtasya vyāpannasya ca bhūpate |
sthānaṃ rogavibhāgañ ca vadasva vadatām varaḥ ||
2.1.5tasya tad vacanaṃ śrutvā jagāda bhagavān ṛṣiḥ
svayaṃbhūr eṣa bhagavān vāyur ity abhiśabditaḥ ||
2.1.6svātantryān nityabhāvāc ca sarvvagatvāt tathaiva ca |
sarvveṣām eva sarvvātmā sarvvalokanamaskṛtaḥ ||
2.1.7sthityutpattivināśeṣu bhūtānām eṣa kāraṇaṃ |
avyakto vyaktakarmmā ca śīto rūkṣo laghuś caraḥ ||
2.1.8tiryaggo dviguṇaś caiva rajovahula eva ca |
acintyavīryo doṣāṇāṃ netā rogasamūharāṭ ||
2.1.9āśucārī muhūś cārī pakvādhānagudālayaḥ |
dehe vicaratas tasya lakṣaṇāni nivodha me ||
2.1.10indriyārthāya sampattir ddoṣadhātvagnisāmyatāṃ |
kriyāṇām ānulomyañ ca kuryād vāyur adūṣitaḥ ||
2.1.11yathāgni pañcadhā bhinno nāma sthānātmakarmmabhiḥ |
bhinno 'nilas tathā hy eko nāmasthānakriyāmayaiḥ ||
2.1.12prāṇodānaḥ* samānaś ca vyāno 'pānas tathaiva ca |
sthānasthā mārutāḥ pañ ca yāpayanti śarīriṇaṃ ||
    • The words prāṇaḥ and udānaḥ have undergone double sandhi. See Oberlies 2003: para 1.8.4
2.1.13yo 'nilo vaktrasaṃcārī sa prāṇo nāma dehadhṛk |
so nnam praveśayaty antaḥ prāṇām̐ś cāpy avalamvate ||
2.1.14prāyaśaḥ kurute cāpi hikvā śvāsādikān gadān |
udāno nāma yo 'py ūrdhvam upaiti pavanottamaḥ ||
2.1.15tena bhāṣitagītādir vviśeṣo 'bhipravarttate |
ūrdhvajatrugatān rogān karoti ca viśeṣataḥ ||
2.1.16āmapakvāsayacaraḥ samāno 'gni sahāyavān |
annam pacati tajjām̐ś ca bhāvān pravivinakti saḥ ||
2.1.17gulmāgni sa jñātīsārān prāyaśaś ca karoti hi ||
kṛtsnadehacaro vyāno rasasamvāhanodyataḥ |
2.1.18svedāsṛksrāvaṇaś cāpi sarvvathā ceṣṭayaty api ||
kruddhaś ca kurute rogān ghorān vastigudāśrayān ||
2.1.19pakvādhānālayo 'pānaḥ kāle karṣati cāpy adhaḥ |
vātamūtrapurīṣāṇi śukragarbhārttavāni ca ||
2.1.20kruddhaś ca kurute rogān ghorān vastigudāśrayān ||
śukradoṣāḥ pramehāś ca vyānāpānapradoṣajāḥ |
2.1.21yugapat kupitāś cāpi dehaṃ bhindyur asaṃśayaṃ || o ||
ataḥ sarvvān pravakṣyāmi nānāsthānāntarāśritān |
2.1.22vahuśaḥ kupito vāyur vvikārān kurute hi yān ||
vāyur āmāsaye kruddhaḥ kuryāc chardyādikān gadān |
2.1.23mohaṃ mūrcchām pipāsāṃ ca hṛdgraham pārśvavedanāṃ ||
pakvāsayastho ntrakūjaṃ śūlādhmānau karoti ca |
2.1.24kṛcchramūtrapurīṣatva mānāhantrikavedanāṃ ||
śrotrādiṣv indriyavadhaṃ kuryāt kruddhaḥ samīraṇaḥ |
2.1.25vaivarṇṇyaṃ sphuraṇaṃ rūkṣaṃ suptiṃ cumucum āyanaṃ ||
tvakstho nistodanaṃ granthīn sarujān māṃsasaṃśritaḥ |
2.1.26 tathā medāśritaḥ kuryād granthīn mandarujo vraṇān
2.1.27kuryād sirāgataḥ śūlaṃ sirākuñcanapūraṇaṃ |
snāyuprāptaḥ snāyujālaṃ stambhayatyākṣipaty api ||
2.1.28hanti sandhigataḥ saṃdhīn śūlaśophau karoti ca |
asthibhedaḥ praśoṣaś ca kuryāc chūlañ ca tatkṛtaḥ ||
2.1.29tathā majjagate rukca na kadācit praśāmyati |
apravṛttim pravṛttim vā vikṛtāṃ śukragonilaḥ ||
2.1.30hastapādaśirodhātūn tathā sañcarati kramāt |
vyāpnuyād vākhilaṃ deham vāyuḥ sarvvagato nṛṇāṃ ||
2.1.31stambhanākṣepaṇasvāpaśophaśūlām̐ś ca sarvvaśaḥ |
sthāneṣūkteṣu sanmiśraḥ sanmiśrāḥ kurute rujāḥ ||
2.1.32kuryād avayavasthaś ca mātariśvā gadān vahūn |
2.1.34 prāṇe pittāvṛte ccharddirddāhaścaivopajāyate ||
2.1.35daurvvalyaṃ sadanaṃ tandrā vairamyañ ca kaphāvṛte |
udāne pittayukte tu mohamūrcchābhramaklamāḥ ||
2.1.36asvedaharṣo mandāgniḥ śītatā kaphāvṛte |
svedadāhoṣṇyamūrcchāḥ syuḥ samāne pittasaṃyute ||
2.1.37kaphena saṃge viṇmūtre gātre harṣaś ca jāyate |
apāne pittayukte tu dāhoṣṇo raktamūtratā ||
2.1.38adhaḥkāyagurutvañ ca śītatā ca kaphāvṛte |
vyāne pittāvṛte dāho gātravikṣepaṇaḥ klamaḥ ||
2.1.39.1 stambhanoddaṇukaś cāpi śothaśūlaṃ kaphāvṛte ||
2.1.40prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇāṃ ||
doṣādhvamadyapramadāvyāyāmaiś ca prapīḍitān ||
2.1.41anudeśaviparyāsādamātmyānāñ ca bhojanāt|
sthūlam vyāyāmavato vātaraktam prakupyati ||
2.1.42hastyaśvoṣṭrair gacchato 'nyaiś ca vāyuḥ kopaṃ yāyātkāraṇaiḥ sevitaiś ca |
tīkṣṇoṣṇāmlakṣāraśākādibhojyaiḥ santāpād yair bhūyasā sevitaiś ca ||
2.1.43śīghraṃ raktam vidravaty āśu tac ca vāyor mārggaṃ saṃruṇadhdhy āśu yātaḥ |
kruddho 'tyartham mārgarodhād vipannas
2.1.44tat saṃpṛktam vāyunā dūṣitena || tat prāvalyād ucyate vātaraktaṃ
tadvat pittaṃ dūṣitenāsṛjāktaṃ |
2.1.45asparśecchātodabhedapraśoṣo svāpopeto vātaraktena pādau ||
pittāsṛgbhyāṃ bhavatas tūgradāhāvatyarthoṣṇau raktaśophau mṛdū ca |
2.1.46kaṇḍūmantau svetaśītau sa śoṣau pīnastabdhau śleṣmaduṣṭe tu rakte ||
sarvve duṣṭe śoṇite cāpi doṣāḥ svaṃ svaṃ liṃgam pādayor ddarśayanti ||
2.1.48pādayor mmūlam āsthāya kadācid dhastayor api |
ākhor vviṣamivakruddhas tad deham anusarppati ||
2.1.49ājānusphuṭitaṃ yac ca prabhinnam praśrutañ ca yat |
vātaraktam asādhyan tad yāpyaṃ samvatsarotthitaṃ ||
2.1.50 yadā tu dhamanīḥ sarvvāḥkupitobhyeti mārutaḥ |
2.1.51tad ākṣipaty āśumuhurmmuhur ddehaṃ muhuś caraḥ ||
muhurmmuhus tvākṣipaṇād ākṣepaka iti smṛtaḥ |
2.1.52yato yaṃ tāmyate 'tyarthamato jñeyo 'patānakaḥ ||
kaphānvito bhṛśam vāyus tāsv eva yadi tiṣṭhati |
2.1.53sa daṇḍavat stambhayati sa tu daṇḍāpatānakaḥ ||
2.1.54dhanus tulyan named yas tu sa dhanuḥ stambhasaṃjñitaḥ |
aṃgulīgulphajaṭharahṛdvakṣogalasaṃśritaḥ ||
2.1.55snāyupratānam anilo yadā kṣipati vegavān |
viṣṭabdhākṣastabdhahanur bhagnapārśvaḥ kaphān vaman ||
2.1.56abhyantaran dhanuriva yadā nāmyati mānavaḥ |
tadā so 'bhyantarāyāmaṃ kurute māruto valī ||
2.1.57bāhyasnāyupratānastho bāhyāyāmaṅ karoti ca |
tam asādhyaṃ vudhāḥ prāhur vvakṣaḥ kaṭyūrubhañjanaṃ ||
2.1.58kaphapittānvito vāyur vvāyur eva ca kevalaḥ|
kuryād ākṣepakaṃ tv anyaṃ caturtham abhighātajaṃ ||
2.1.59garbhbhapātanimittaś ca śoṇitātisravāc ca yaḥ |
abhighātanimittaś ca na sidhyaty apatānakaḥ ||
2.1.60adhogamāś cordhvagāś ca tiryaggāś cānilo valī |
yadātyartham prakupito dhamanīḥ pratipadyate ||
2.1.61tadānyatarapakṣasya sandhivandhānvimokṣayan |
hanti pakṣantamāhuś ca pakṣāghātam bhiṣagvarāḥ ||
2.1.62tasya kṛtsnaṃ śarīrārddham akarmmaṇyam acetanaṃ |
tataḥ patatyasūn vāpi tyajaty anilapīḍitaḥ ||
2.1.62.1 dāhaḥ santāpamūrcchā syur vvāyau pittasamanvite |
śaityaśophagurutvañ ca tasminn eva kaphānvite ||
2.1.63śuddhavātāhatampakṣaṃ kṛcchraṃ sādhyatamam viduḥ |
sādhyam anyena saṃsṛṣṭam asādhyaṃ kṣayahetukaṃ ||
2.1.68uccair vvyāharato 'tyarthaṃ khādataḥ kaṭhināni vā |
hasato jṛmbhato bhārāc chayanād viṣamād api ||
2.1.69
arddayitvānilo vaktramardditañjanayaty ataḥ ||
2.1.70vakrī bhavati vaktrārddhaṅ grīvā cāpy upavarttate ||
śiraś calati vākbhaṃgo netrādīnāṃ ca vaikṛtaṃ |
2.1.71grīvācivukadantānāṃ tasmin pārśve ca vedanā ||
2.1.72 tam ardditam iti prāhur vvyādhiṃ vyādhivicakṣaṇāḥ ||
2.1.73kṣīṇasyānimiṣākṣasya praśaktāvyaktabhāṣiṇaḥ ||
na sidhyaty ardditam vāḍhaṃ trivarṣam vepanasya ca ||
2.1.74pārṣṇipratyaṅgulīnāṃ yā kaṇḍarā sānilārdditā |
sakthnaḥ kṣepanna gṛhṇāti gṛdhrasīti ca sā smṛtā ||
2.1.75talam pratyaṃgulīnān tu kaṇḍarā vāhupṛṣṭhataḥ |
vāhvoḥ karmmakṣayakarī viśvañcītīha cocyate ||
2.1.76vātaḥ śoṇitajaḥ śopho jānumadhye mahārujaḥ |
jñeyaḥ kroṣṭukaśīrṣeti sthūlaḥ kroṣṭukaśīrṣavat ||
2.1.77vāyuḥ kaṭyāśritaḥ sakthnaḥ kaṇḍarāmākṣipedyadā |
khañjas tadā bhavej jānuḥ paṃguḥ sakthnor dvayor vyadhāt ||
2.1.78prakāmam vepate jantuḥ khañjann iva ca gacchati |
kalāyakhañjantam vidyān muktasandhipravandhanaṃ ||
2.1.79nyaste tu viṣame pāde rujaṃ kuryāt samīraṇaḥ |
vātakaṇṭaka ity eṣa jāyate khalukāśrayaḥ ||
2.1.80pādayoḥ kurute dāham pittāsṛksahito 'nilaḥ ||
viśeṣataś caṅkramataḥ pādadāhan tam ādiśet ||
2.1.81hṛṣyate caraṇau yasya bhaveyātāñ ca suptakau |
pādaharṣaḥ sa vijñeyaḥ kaphavātaprakopajaḥ ||
2.1.82aṃsadeśasthito vāyuḥ śoṣayaty aṃgavandhanaṃ |
sirāś cākuñcya tatrastho janayaty avavāhukaṃ ||
2.1.83yadā śabdavaham vāyuḥ śrotre āvṛtya tiṣṭhati |
śuddhaḥ śleṣmānvito vāpi vādhiryantena jāyate ||
2.1.84āvṛtya vāyuḥ sakapho dhamanīḥ śabdavāhinīḥ |
narāṅ karoty akriyakāmmūkamirmmiragadgadāṃ ||
2.1.85śirogrīvahanuḥ śaṃkhau yasya bhindann ivānilaḥ |
karṇṇayoḥ kurute śūlaṃ karṇṇaśūlaḥ sa ucyate ||
2.1.86adho yā vedanā yāti varccomūtrāsayotthitā ||
bhindatīva gudopasthau sā tūnīnāma nāmataḥ ||
2.1.87gudopasthotthitā saiva pratilomam pradhāvitā |
vegaiḥ pakvāsayaṃ yāvat pratitūnīti sā smṛtā ||
2.1.88sāṭopam atyagrarujam ādhmānam udaram bhṛśaṃ |
ādhmānantam vijānīyād ghoram vātanirodhajaṃ ||
2.1.89vimuktapārśvahṛdayan tad evāmāsayotthitaṃ |
pratyādhmānam vijānīyāt kaphavyākulitānilaṃ ||
2.1.90aṣṭhīlāvadghanaṃ granthim ūddham āyatam unnataṃ |
vātāṣṭhīlām vijānīyād vahirmmārggāvarodhinīṃ ||
2.1.91etām eva rujāyuktaṃ vātaviṇmūtrarodhinīṃ |
pratyaṣṭhīlām iti vadej jaṭhare tiryagutthitām iti ||

|| vātavyādhinidānaṃ prathamaḥ || 1 ||

[Adhyāya 2: draft edition based on MS H]

2.2.1athāto 'rśasānnidānaṃ vyākhyāsyāmaḥ ||
2.2.3 ṣatarśāṃsi bha vanti || vātapittokaphaśoṇitasannipātaiḥ sahajāni ceti ||
2.2.4tatrānātmavatāṃ yathoktaiḥ pra kopanaiḥ prakupitāḥ doṣāś caiḥ kaikaśaḥ | dvandvaśaḥ sama stāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ | viśeṣato mandāgneḥ pradhānadhamanīr anuprapadyā dho gatvā gudam āgamya pradūṣya gudavalīrmmāsam prarohaṃkandāñ janayanti tāny arśāṃsīty ācakṣate ||
2.2.5tatra sthūlāntrapratibaddhamardhapañcamāṅagulaṃ gudamādusta smina valayastisrodhyadhdaṅagulāntarasambhūtāḥ | pravāhiṇī visṛjanī saṃvaraṇī ceti |
2.2.6romāntebhyo yavādhyardho gudauṣṭhaḥ |
2.2.7prathamā tu gudauṣṭhādaṅagulamātre
2.2.8teṣāṃ tu bhaviṣyetāṃ pūrvarūpāṇi | annena śraddhā kṛcchrāt paktir amlīkān na vijṛmbheḥ saktisadanamācopaḥ kārśyamudgārabāhulyam akṣṇoḥ śvayathur ntra daparikartanaṃ kāsaśvāsaḥ pāṇḍurogagrahaṇīdoṣaḥ kadācittadā balahānirindriyayaiḥ daurbalyam |
2.2.9jāte śvetānye va lakṣaṇāni pravyaktatarāṇi bhavanti ||
2.2.10tatra mārutāt pariśu ṣkāruṇavivarṇāni viṣamamadhyamāni kadambapuṣpatuṇḍikerīkānāḍīmukhasūcīmukhākṛtīni tair upadrutaḥ saśūlaṃ saṃhatamupaveśyate | kaṭīpraṣṭhagudamadeṣu cāsya vedanā gulmāsthīlāplīhodarāṇi cāsya tannimittāny eva kṛṣṇanakhanayanavadanamūtrapūrī ṣasś ca puruṣo bhavati ||
2.2.11pittāntunīlāgrāṇi tanūni visa rpāni pīttāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthanāni yavamadhyāni jalaukāvaktusadṛ śāni praklinnāni bhavanti | tair upadṛtaḥ sadāhaṃ sadṛṣitamavi pakvam atisāryate | dāhajvarapipāsāś cāsyopadravā bhavanti | tannimittāny eva pītanakhanayanavadanamūtrapurīṣaś ca puruṣo bhavati |
2.2.12śleṣmajāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍuni śuklāvabhāsāni karīrapanasāsthigostanākānāṇi na bhidyante na sravanti ca kaṇḍubahulāni ca bhavanti | tair upadṛtaḥ saśleṣmakam analpam āmaṃvasā medaḥ | prakāśam atisāryate | sobhūśītajvarārocakāvipākaśiro gauravagātu sadanāni yāsya tannimittāny eva śuklanakhanayanavadanamūtrapurīṣavaṇṇaś ca puruṣo bhavati |
2.2.13raktajāni tunyatrodha prarohavidruma kākaṇantikāphalasadṛśāni pittalakṣaṇāni ceti | yadā tu gāḍhapurīṣaprapīḍitāni bhavanti | tad ātyarthaṃ duṣṭam analpam asṛk sahasā visṛjanti | tasya cā ti pravṛttau śoṇitāti yogopadravāś cāsya bhavanti ||
2.2.14sannipātajāni sarvalakṣaṇayuktāni |
2.2.15sahajāni duṣṭaśukraśoṇitanimittāni | teṣāṃ doṣata eva prasādanaṃ kartavyaṃ | viśeṣataś cātra durdarśanāni paruṣāruṇa pāṇuni dāruṇāny antarmukhāni | tair upavidrutaḥ kṛṣo 'lpabhuk sirāsantata gātro 'lpaprajaḥ kṣiṇaretaś ca bhavati ||
2.2.16bhavati cātra | bāhyamadhyamayor dvalyoḥ pratikuryād bhiṣakvaraḥ | valyāmasyantarāyāṃ tu
2.2.17 ni.2.17 parkupitās tu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃś ca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilalarudhirasrāviṇo jāyante kūrcakino 'bhyantaramupariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñ janayanti te tu yonimupaghnantyārtavaṃ ca | nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñ janayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsy upanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmā varodho vedanā srāvo darśananāśaś ca, ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatam asmiṃs tair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti ||
2.2.18ni.2.18 vyānas tu prakupitaḥ śleṣmāṇaṃ parigṛhya bahiḥ sthirāṇi kīlavadarśāṃsi nirvartayati tāni carmakīlāny arśāṃsīty ācakṣate ||
2.2.19ni.2.19 bhavanti cātra--- teṣu kīleṣu nistodo mārutenopajāyate | śleṣmaṇā tu savarṇatvaṃ granthitvaṃ ca vinirdiśet ||
2.2.20ni.2.20 pittaśoṇitajaṃ raukṣyaṃ kṛṣṇatvaṃ ślakṣṇatā tathā| samudīrṇakharatvaṃ ca carmakīlasya lakṣaṇam||
2.2.21ni.2.21 arśasāṃ lakṣaṇaṃ vyāsāduktaṃ sāmānyatas tu yat | tat sarvaṃ prāgvinirdiṣṭāt sādhayed bhiṣajāṃ varaḥ ||
2.2.22ni.2.22 arśaḥsu dṛśyate rūpaṃ yadā doṣadvayasya tu | saṃsargaṃ taṃ vijānīyāt saṃsargaḥ sa ca ṣaḍvidhiḥ ||
2.2.23ni.2.23 tridoṣāṇyalpaliṅgāni yāpyāni tu vinirdiśet | dvandvajāni dvitīyāyāṃ valau yāny āśritāni ca ||
2.2.24ni.2.24 kṛcchrasādhyāni tāny āhuḥ parisaṃvatsarāṇi ca | sannipātasamutthāni sahajāni tu varjayet ||
2.2.25ni.2.25 sarvāḥ syur valayo yeṣāṃ durnāmabhir upadrutāḥ | tais tu pratihato vāyur apānaḥ sannivartate ||
2.2.26ni.2.26 tato vyānena saṅgamya jyotirmṛdgāti dehinām ||

iti suśrutasaṃhitāyāṃ nidānasthāne 'rśonidānaṃ nāma dvitīyo 'dhyāyaḥ ||2 ||

[Adhyāya 3: draft edition based on MS H]

2.3.8 tatra śleṣmāśmarī śleṣmalamannamabhyasato 'tyarthamupalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya śroto nirupaṇaddhi | tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bavastiguruḥ ca bhavati | ūṣmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīmā madhuvarṇā bhā bhavati | tāṃ ślaiṣmikīmiti vidyāta |
2.3.9 pittayuktas tu śleṣmā saṃghātamupagamya yathoktaṃ parivṛddhimprāpya bastimukha madhiṣṭhāya sroto niruṇaddhi | tasya mūtrapratighātādūṣyate cūṣyate pacyate iva bastiruṣṇaś ca bhavati | aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāpratimā madhuva bhā bhavati | tāṃ paittikīmiti vidyāta ||
2.3.10 vātayuktastu śleṣmāsaṃghātamupagamya yathoktaṃ parivṛddhimprāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi | tasya mūtrapratīghātāttīvrā vedanā bhavati | tayā 'tyarthaṃ pīḍamāno dantān khādanti nābhimpīḍayati meḍhraṃ pramṛdgāti garddhayati vidahati | vātamūtrapurīṣakṛcchrtāda bhavati | aśmarī cātra śyāvā viṣamā kharā paruṣā kadambapuṣpavatkaṇṭakācitā bhavati | tāṃ vātikī miti vidyāta ||
2.3.11 prāyeṇatās tisro 'śmaryo bhavanti | divāsvapnasamāsanādhyāsanaśītasnigdhamadhurāhārapriyatvādbālānāṃ teṣām evāvalpabastikāyatvād amāṃsopavayāc ca sukhagrahaṇāharaṇāś ca bhavanti | mahatān tu śukrāśmarī śukranimittā bhavati ||
2.3.12 maithunavighātāc chakram upasthitam anirgacchanvimārgamanilovigṛṣkavṛṣaṇayorantare saṃharati saṃhṛtya copaśoṣayati sāmūtramārgam āvṛtya mūtrakṛcchraṃ basti śirasi vedanāṃ śepasi muṣkayoś ca śvayathum utpādayati nipīḍitāmātre ca tasminnavakāśe pravilayam āpadyate | tāṃ śukrāśmarīm iti vidyāta || atha jātāsu vedanā sumūtradhārā susaṅgaḥ sarudhira mūtravikiraṇaḥ ||
2.3.13 bhavati cātra
2.3.14sā bhinnamūrtidvārtena śarkkarety abhidhīyate ||
2.3.16mūtrasrotaḥ pravisṛtā saktāḥ kuryād upadravān |
2.3.17daurbalyaṃ sadanaṃ kārśyaṃ kukṣiśūlarocakam | pāṇḍutvam uṣṇavātaṃ ca tṛṣṇā hṛtpīḍanam vamīm ||
2.3.18nābhipṛṣṭhakaṭīmuṣkagudavaṃkṣaṇaśepasām | nakradvāras tanutvakkomadhye bastir adhomukhaḥ|
2.3.20alaburivarūpeṇa sirāsnāyubhirāvṛtaḥ | mūtrāsayomalādhāraḥ prāṇāyatanamuttamam |
2.3.22nāḍībhir upanītasya mūtrasyāmāsayāntarāta |
2.3.23jāgrataḥ svapno vāpi saniṣyandena pūryate || āmukhāt salile nyastaḥ pārśvebhyaḥ pratipūryate ||
2.3.24nave ghaṭe yathā vaddhibastimūtrasya pūryate | etenaiva ttu kalpena vātaḥ pittaṃka pho 'pi vā |
2.3.25mūtrayuktam upasnehān praviṣya kurute 'śmarīn || apsu svacchā svapi yathā niṣiktāsu nave maṇau |
2.3.26bhavet kālāntarāt paṅkaḥ tavdadaśmarisambhavaḥ || saṃhṛtyāpo yathā divyāṃ māruto 'gniś ca vaidyutaḥ ||
2.3.27abtadvad valāsaṃ bastisthamuṣmā saṃhṛtya sānilaḥ ||
2.3.27cdmārute viguṇe bastau mūtraṃ samyagra varttate | vikārā vividhāś cāpi pratilome bhavanti hīti ||

aśmarīnidāne tṛtīyaḥ |

[Adhyāya 4: draft edition based on MS H]

2.4.1athāto bhagandarāṇān nidānaṃ vyākhyāsyāmaḥ ||
2.4.3vātapittaśleṣmasannipātāgantukanimittāḥ śataponakoṣṭragrīva parisrāviśambūkāvartonmārgiko yathāsaṃkhyaṃ pañcabhagandarā bhavanti | te tu gudabastibhagapradeśadāraṇābhagandarā ity ucyante |abhinnās tu piḍakā bhinnās tu bhagandarāḥ ||
2.4.5tatrāpathyasevināmvāyuḥ prakupitaḥ sannivṛttaḥ sthirībhūto gudamabhigato gudadvārādaṅgule dvyaṅgule aṅgule vā māsaśoṇitamabhi pradūṣyā ruṇavarṇṇāṃ piḍakāñjanayati | sāsyatodādīn vedanāviśeṣānupajanayati | apratikriyamāṇā ca pākam upaiti | mūtrāsayābhyāsagatatvāc ca vraṇapraklinnaḥ śataponakavadaṇumukhaiś chidrair āpūryate | tāni cacchidrāṇy ajasraṃbhenānuviddham āsrāvam pravahanti | vraṇaś chidyate bhidyate tāḍyate sūcībhiriva nistudyate gudaś cāvadīryate vātamūtrapurīṣaretasām apy āgamaś ca taicchidrairvati tambhagandaraṃ śataponakamityācakṣate ||
2.4.6pittaṃ tu kupitam anilenādhaḥ preritaṃ pūrvvavad evāvasthitaṃ raktān tanvīmucchritāgrāmuṣṭragrīvākārām piḍakāñ janayati | sāsyadāhādīn vedanāviśeṣān upajanayati | apratikriyamāṇā ca pākam upaiti |vraṇaś cāgnikṣārābhyām iva dahyate durgandham uṣṇam āsrāvaṃ sravaty upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate ||
2.4.7śleṣmā prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvvavadevāvasthitaḥ śuklāvabhāsāṃ sthirāpkaṃṇḍūmatīmpiḍakāñ janayati | sāsyakaṇḍvādīnvedanāviśeṣān upajanayati | apratikriyamāṇā ca pākam upaiti | vraṇaś ca kaṭhinaḥ sasaṃrambhaḥ kaṇḍūprāyaḥ picchilamāsrāvaṃ sravaty upekṣitaś ca vātamūtrapurīṣaretānsi visṛjati tam bhagandaram parisrāviṇam ity ācakṣate ||
2.4.8vāyuḥ prakupitaḥ prakupitaumupittaśleṣmāṇauparigṛhyādhogatvā pūrvvavadevasthitaḥ pādāṅguṣṭhapramāṇāṃ sarvvaliṃgāmpiḍaktāñjanayanti | tesya todadāhakaṇḍvādīn vedanāviśeṣān upajanayanty apratikriyamāṇāś ca pākaṃgacchanti | vraṇaś ca nānāvidhavarṇṇavedanā nānāvidhavarṇṇam āsrāvaṃ sravati pūrṇṇanadīśambukāvarttavaccātrāsy uttiṣṭhati vedanāviśeṣāḥ| taṃ bhagandaraṃ śambukāvarttamity ācakṣate ||
2.4.9mūḍhena tu bhāṃsthiśalyam annam abhyavahṛtaṃ yad āgāḍhapurīṣonmiśram apānenādhaḥ preritam asamyag āgataṃ gudaṃ kṣiṇoti | tadā tatra kṣatanimittāṅgatir upajāyate || tasmi~ścakṣate pūyarudhirāvarṇṇaimāṃsakothe bhūmāviva jalapraklinnāyāṃ krimayaḥ sañjāyate | te bhakṣayanto gudamanekadhā pārśvato 'vadārayanti tasya taiś ca kṛmikṛtair mmārgair vvātamūtrapurīṣaretatāṃsy abhiprapadyante | tam bhagandaram unmārgiṇam ity ākṣate ||
2.4.10bhavati cātra |
2.4.13ghorāḥ sādhayitunduḥkhāḥ sarvvaeva bhagandarāḥ | teṣv asādhyastridoṣotthaḥ kṣatajaś ca bhagandara iti ||4||

bhagandaranidāne caturthaḥ ||

[Adhyāya 5: draft edition based on MS H]

2.5.1athātaḥ kuṣṭhanidānam vyākhyāsyāmaḥ ||
2.5.3mithyāhārācārasya pittaśleṣmāṇau prakupitauparigṛhyānilaḥ pravṛddhas tiryagāḥ sirāḥ saṃprapadya samūddhūya bāhyamārgamprati samantādvikṣipati | yatra yatra vikṣipto niścarati tatra tatra maṇḍalāni bhavanti | tatra ca parivṛddhimprāpyāpratikriyamāṇobhyantaramanuprāptodhātūn vidūṣayati |
2.5.4tasya ca pūrvvarūpāṇitvakpārūṣyamakasmādromaharṣaḥ kaṇḍusvedabahutvaṃ suptatvamaṅgānāmasṛkkṛṣṇatā ca ||
2.5.5tatra sapta mahākuṣṭhāni | ekādaśakṣudrakuṣṭhāny evam aṣṭādaśa bhavanti | te vā mahākuṣṭhāny aruṇodumbara aṣyojihvakapālakākaṇakapaṇḍurīkānidardṛkuṣṭhañceti kṣūdrakuṣṭhāni tu sthūlāruṣkamaṣṭhaikakuṣṭhacarmmadalaṃ parisarppo visarppasidhmaṃ vicarccikā kiṭimaṃ pāmā cakasā ceti ||
2.5.6sarvvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimāṇi bhavanti |utpannasya tu grahaṇamabhi bhavānta ||
2.5.7tra vātenāruṇaṃ|pittenaudumbaraṃ |aṣyajihvakapālakākaṇakāni | śleṣmaṇā puṇḍarīkaṃ dadṛkuṣṭhañcetyeṣāṃ tu mahatvaṃ sarvvadhātvanusāri tvādasādhdhatvañceti |
2.5.8tatra vātenārūṇavarṇṇāni tanūni visarppīṇi todasvāpayuktāni bhavanti || pakvodumbaravarṇṇāny audumbarāṇi |aṣyajihvevakharāṇi aṣyajihvāni || kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni |kākaṇanti kaphalasadṛśāni atīva raktāni paryante ca kṛṣṇāni kākaṇanti kāni teṣāṃ caturṇṇāmapyāṣācoṣaparidāhadhūmāyanāni | kṣiprotthāna prapākabheditvāni ca sāmānyāni | puṇḍarīkaprakāśāni puṇḍarīkāny atasīpuṣpavarṇṇānitāmrāṇi vā visarppīṇi piḍakā bhavanti dardṛkuṣṭhāni ca tayordvayorapyutmannatā | parimaṇḍalatā kaṇḍuścirotthānatvañceti ||
2.5.9kṣudrakuṣṭhāny ata ūrdhvaṃ vakṣyāmaḥ| aruḥkuṣṭhe sthūlamūlāny aruṃṣi saṃjāyaṃte sandhiṣu dāruṇāni | mahākumaṣṭhe sarvvadehe bhavanti tvakkocaḥ bhedāṅgadāhāḥ||
2.5.10kṛtsne dehe yasya kṛṣṇo ruṇovātaccaikāravyaṃ kuṣṭhamā sukaṣṭaṃ | kaṇḍucoṣautodahau tu yasya kāle cāsmin carmmadalamvadanti |
2.5.11vaisarpyaḥ syātsarvvataḥ sarpyate tu tvagraktadīn vyāpya bhāvān suśīghraṃ ||
2.5.12yasmin sphoḍāsrāvavantastamāhnaḥ pārīsarpyanta nauḥ sarppamāṇaṃ | svacchasvetapkaṃṇḍumaccāpibhiṣmaṃ paridhvaṃsimrāyasaścordvakāye |
2.5.12apāṇau pādau dāruṇau yasya rukṣaiśovākaṇaḍuḥsāvicarcciḥ pradiṣṭhā |
2.5.12bvaipādyākhyaḥ pādayoścāvadīrṇṇu saivārthajñestīvrakaṇḍusadāhaḥ| kṛṣṇaṃ kaṇḍummaṇlaṃ kaṇḍarañcaḥ śyāmopetaṃ kaiṭabhampathate tu ||
2.5.12cśukṣāva paiḍakāḥ āvacatyaḥ pāmetyuktāḥ kaṇḍumatyugradāhāḥ| saivāsthedāstīvradāhair upetākjñathāḥ pāṇyau kaṇḍurugrāḥ sthicau ca ||
2.5.12dkṛtsnedehe paiḍakāḥkaṇḍumatyo tair āsrāvārākasetyucyate tu | tatrāruṣkaṃrākasaṃyacca sidhmaṃ kaphādhiṣkadeka kuṣṭhammahacca | | pittedrekātpārimarpyantu vidyādṛṣṭo niṣṭhaḥ kuṣṭhavargastridoṣaḥ |
2.5.17kilāsamapi kuṣṭhavikāra eva | tattu trividham vā te pittena ślemaṇeti | kuṣṭhakilāsayor antaraṃ tv agatam eva kilāsam aparisrāvi ca | tadvātena maṇḍalamaruṇamparidhvaṃsi ca | pittena padmapatrapratīkāsaṃsaparidhāhaṃ ca | śleṣmaṇā svataṃ snigdhaṃ kaṇḍurañ ca | tatra sambaddhamaṇḍalamantajātaṃ raktaromāṇañ ca sādhyam agnidagdhañ ca
2.5.18tatra kuṣṭheṣu tvakṣaṃkoca svedaṇobhasvāpabhedakauṇyasvaropaghāto vātena | pākāvadaraṇam aṅgulipatanaṃ karṇṇanāsābhaṅgākṣirāgāḥ kṣiprotyattayaḥ pittena | kaṇḍuvarṇṇabhedaḥśobhāsrāvāḥ śleṣmaṇā |
2.5.19tatrātibalapravṛttaṃ puṇḍarīkaṃ kākaṇañcāsādhyamiti || ślokau ||
2.5.20yathā vanaspatirjjātaḥ prāpya kālaṃ krameṇa tu | antarbhūmimvigāhetamūlair vvṛdvivivarddhitaiḥ ||
2.5.21evaṃ kuṣṭhaṃ samutpannaṃ tvaci kālaprakarṣataḥ | krameṇa dhātūn prāpnoti narasyāpratikāriṇaḥ |
2.5.21atvatsthe vaivarṇṇyam aṅgeṣu kuṣṭhe raukṣyañ ca jāyate | tvakasrāvo romamaharṣañ ca svedasyāti pravarttanaṃ ||
2.5.23kaṇḍurvvipuyakaś caiva kuṣṭhe śoṇitasaṃśrite |
2.5.24bāhulyaṃ vaktraśoṣaś ca kārkkaṣyampiḍakodgamaḥ|| todaḥ sphoṭasthiratvañ ca kuṣṭhe māṃsasamāśrite ||
2.5.25akauṇyaṅgatikṣayoṅgānām bhedaḥ kṣatavisarpyaṇaḥ || medaḥ sthānagate liṃgan pūrvvoktāni tathaiva ca |
2.5.26nāsākṣibhaṅgorāgāś ca kṣate ca krimisambhavaḥ || svaropaghātaś ca bhaved asthimajjā samāśrite ||
2.5.28strīpuṃsoḥ kuṣṭhavāhnalyād duṣṭaśoṇitaśukrayoḥ | yad apatyaṃ bhavej jātaṃ jñeyan tada pi kuṣṭhilaṃ |
2.5.29kuṣṭham ātmavataḥ sādhdhaṃ tvagraktapiśitāśritaṃ || medogataṃ bhaved yāpyaṃm asādhyam ata uttaraṃ |
2.5.29adevadravyagurūdravyaparadārābhimarṣaṇāt | pāpmāpāpakṛtam etat kuṣṭham ity abhiṣataṃ |
2.5.31mriyate yadikuṣṭhena punarjjāte na gacchati ||
2.5.32āhārācārayoḥ proktām āsthāya mahatī kriṃyāṃ || auṣadhīnām vviṣiṣṭānāṃ tapasaś coniṣevaṇāt || yas tena mucyate jantuḥ puṇyāṅgatim avāpnuyāt |
2.5.33pravātāṅgātrasaṃsparśān niśvāsātsahabhojanāt ||
2.5.34kuṣṭhajvaraś ca śoṣaś ca netrābhiṣyanda eva ca | aupasargikarogāś ca saṃkrāmanti narānaram iti ||ja||

kuṣṭhanidāne pañcamaḥ|

[Adhyāya 6: draft edition based on MS H]

2.6.1athātaḥ pramehāṇān nidānam vyākhyāsyāmaḥ ||
2.6.3divāsvapnaprasaktam alasaṃ śītasnigdhamadhuramedyadravān na pānam puruṣañ jānīyān pramehī bhaviṣyatīti |
2.6.4tasyaivaṃ pravṛttasya yadā vātapittaśleṣamāṇo medaś coparipakvādhogatvā bastimukham āśritya nirbhidyante tadā pramehān janayanti |
2.6.5teṣām pūrvvarūpāṇi pāṇipādataladāhaḥ snigdhaḥcikkanagātratā madhuraśuklamūtratā tandrā ca |
2.6.6tatrāvilaprabhūtamūtralakṣaṇāḥ sarvva eva pramehā bhavanti |
2.6.7sarvva eva sarvvadoṣasamutthāś ca sahapiḍakābhiḥ|
2.6.8tatra kaphādudakekṣuvālikāsurāsikatāśanair llavaṇapiṣṭasāndraśukramehāḥ phenamehaścetidaśa || pittānnīlaharidrāmvlakṣāramañjiṣṭhāmehāḥ śoṇitamehaścetiṣaṭ || vātātsarppirvvasākṣaudramehāhastimehaś ceti catvāro 'sādhyāḥ||
2.6.9tatra vātapittamedobhiranvitaḥ śleṣmāsvānmehān janayanti |
vātakaphaśoṇitamedobhir anvitampittaṃ | kaphapittavasāmajjāmedobhir anvito vāyur iti ||
2.6.10tatra svetam avedanam udakatulyam udakamehī mehati | īkṣurasatulyam ikṣuvālikāmehī |surātulyaṃ surāmehī sarujāṃ sikatānuviddhaṃ sikatāmehī |śanaiḥ sakaphaṃ sāndraṃ śanairmmehī | viṣadaṃ lavaṇatulyaṃ lavaṇamehī |hṛṣṭaromāpiṣṭatulyaṃ piṣṭamehī | āvilaṃ sāndraṃ sāndramehī | śukratulyaṃ śukramehī || stokas tokaṃ saphenañ ca phenamehī mehati ||
2.6.11ata ūrdhdvam pittanimittān vakṣyāmaḥ | saphenam acchannīlannīlamehī mehati | sadāhaṃkadkaṃ haridrābhaṃ haridrāmehī mehati | amlarasagandhamamlamehī |sṛtakṣārapratimaṃ kṣāramehī | mañjiṣṭhodakaprakāśaṃ mañjiṣṭhamehī |śoṇitamehī śoṇitammehati ||
2.6.12vātanimittānvakṣyāmaḥ ||sarppiḥprakāśaṃ sarppirmmehī mehati | vasāprakāśaṃ vasāmehī | kṣaudrasavarṇṇaṃkṣaudramehī |mattamātaṅgavadanapradhūraṃhastimehimehati ||
2.6.13upadravānata ūrdhvamvakṣyāmaḥ ||makṣikopasarppaṇamālasyamāsyopadehaḥ pratiśyāyaḥ |śaithilyamarocakā 'vipākau kaphaprasekaś chardyati nidrākāsa iti śleṣmajānām upadravā bhavanti || vṛṣaṇayoravadaraṇaṃ bastibhedo meḍhratodo 'mlīkāpipāsājvaro 'tīsāromūrcchāpāṇḍuroga iti pittajānāmupadravā bhavanti || hṛdgrahau daurbbalyamanidrālambhaḥ kampaḥśūlobadhdapurīṣatvaṃ śoṣaḥ kāsaḥ śvāsa iti vātajānāmupadravābhavanti ||evamete viṃśati pramehāḥ sopadravā vyākhyātāḥ ||
2.6.14tatra vasāmedobhyām abhipannaśarīrasya doṣair anugatadhātoḥ pramehiṇo navapiḍakāḥ sañjāyante || tadyathā || sarāvikā | sarṣaṣī | kacchapikā | jālinī | puttriṇī | masūrikā | alajī | vidārikā | vidradhikā ceti ||
2.6.15antonnatā ca tadṛpā nimnamadhyā sarāvikā | gaurasarṣapasaṃsthānātatpramāṇā ca sarṣaṣī ||
2.6.16sadāhā kūrmmasaṃsthānājñeyā kacchapikā budhaiḥ | jālinī tīvradāhā tu māṃsajālasamāvṛtā ||
2.6.17mahaty alpacitā jñeyā piḍakā cāpi putriṇī |
2.6.18masūrasaṃsthānasamā vijñeyā tu masūrikā || raktā śitā sphoṭacitā dāruṇā tvalajī bhavet |
2.6.19vidārīkandavadvṛttā kaṭhinā ca vidārikā || vidradher llakṣaṇair yuktā jñeyā vidradhikā budhaiḥ ||
2.6.19aye yan mayāḥ smṛtā mehās teṣāme tām tu tan mayāḥ ||
2.6.20gude hṛdi śirasyaṃse pṛṣṭhe marmmasu cotthitāḥ| sopadravā durbbalāgraiḥ piḍakāḥ parivarjjayet ||
2.6.21kṛtsnaṃ śarīraṃniṣpīḍya medomajjāvasāyutaḥ| adhaḥ prakramate vāyus tenāsādhyās tu vātajāḥ|
2.6.22pramehe pūrvvarūpāṇām ākṛtir yatra dṛśyate | kiñcid asyadhikaṃ mūtraṃ taṃ pramehīti nirddiśet |
2.6.23kṛcchrāṇy arddhāni vā yasmin pūrvvarūpāṇi mānave | pravṛttaṃ mūtram atyarthaṃ taṃ pramehiṇam ādiśet ||
2.6.24piḍakāpīḍitaṃ gāḍham upasṭaṣṭam upadravaiḥ | madhumehiṇam ācaṣṭe sa cāsādhyatamaḥ syāteḥ||
2.6.25sa cāpi gamanāt sthānaṃ sthānād āsanam eva ca | āsanād vṛṇute śayyāṃ śayane svapnam icchati ||
2.6.26yathā śuklādivarṇṇānām pañcānām utkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa svetababhṛkapilakapotamecakādīnāṃ varṇṇānāmanekeṣām utpattir bhavati | evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehanān ākaraṇam bhavati ||
2.6.27bhavati cātra || sarvva eva pramehās tu kālenāpratikāriṇaḥ madhumehatvam āyānti tadā sādhyā bhavanti iti ||

pramehanidāne ṣaṣṭhaḥ ||

[Adhyāya 7: draft edition based on MS H]

2.7.1athāta udarāṇān nidānam vyākhyāsyāmaḥ ||
2.7.3dhanvantarir dharmmabhṛtām variṣṭho rājarṣir indrapratimo mahātmā | brahmarṣiputram vinayopapannaṃ śiṣyaṃ śubhaṃ suśṛtam anvaśāsat ||
2.7.4pṛthak samastair api doṣaiḥ plīhodaram baddhagudavam vadanti | āgantukaṃ saptamam aṣṭaman tu dakodaraṃ caiva bhavanti tāni ||
2.7.5sudurbbalāgnerahitāśanasya vṛddhiṃ gatatāḥ koṣṭham abhiprapannāḥ ||
2.7.6gulmākṛtivyañjanalakṣaṇāni kurvvanti ghorāṇyudarāṇi doṣāḥ ||koṣṭhādupasnehavadannasāro niḥsṭatyaduṣṭo 'nilasaṃprayuktaḥ|
2.7.7tvacaḥ samunnāsya śannaiḥ samasitādhimarpyamāṇo jaṭharaṃ karoti ||
2.7.8yadgṛhyapṛṣṭhodarapārśvavastī na vivarddhate kṛṣṇasirāvanaddhaṃ |
2.7.9samūḍhavātaṃ sarujaṃ saśabdaṃ satodabhedampavanātmakantat || savoṣakṛṣṇājvaradāhayuktaṃ pītāḥ sirāyatra ca bhānti pītāḥ
2.7.10pītākṣiviṇmūtranakhānanasya pittodarantaṃtvacirābhivṛddhiḥ || yacchītalaṃ śuklasirāvanaddhaṃ gurusthiraṃ śuklanakhānanasya |
2.7.11snigdhammahatsodanaśophanyuktaṃ cirābhivṛddhimprathitaṃ kaphāttat || striyonnapānannakharomamūtrair vviḍārttavair yuktamasādhuvṛttāḥ|
2.7.12yasmai prayacchantyarayogarāṃśca duṣṭāmbudūṣīviṣasevanādvā || tenāśuraktaṃ kupitāś ca doṣāḥ kuryuḥ sughorañjaṭharantriliṅgaṃ |
2.7.13sacāturo mūrcchati samprayuktaḥ pāṇḍuḥ kṛṣaḥ śuṣyati tṛṣṇayā ca ||
2.7.14dūṣyodaraṃ kīrttitametadevaṃ plīhedaraṃ kīrtayato nibodhaḥ || vidāhyabhiṣyandiratasya jantoḥ pradūṣṭamatyarthamasṛkkaphaś ca |
2.7.15plīhābhivṛddhiṃ kurute plihotthaṃ pracakṣata tajjaṭharampravṛddhaṃ || tadvāmapārśve parivṛddhimeti viśeṣataḥsīdati cāturo 'tra |
2.7.16mandajvarāgniḥkaphapittaliṃgair ūpadṛtaḥ kṣīṇabalo 'tipāṇḍuḥ| savye tu pārśve yakṛtipraduṣṭe jñeyaṃ yakṛddālyadaraṃ tadeva |
2.7.17yasyāntamannair ūpalapibhirvvābālāśmabhirvvāpihitaṃ yathāvat || sañcīyate tatra malaḥ sadoṣaḥ śanaiḥ śanaiḥ śajvaravaktunāḍyāṃ |
2.7.18nirudhyate cāsya gudaṃ purīṣaṃ nireti kṛcchrādapi cālpamalpaṃ || hṛnnābhimadhye parivṛddhimeti tasyodaramvagudamvadanti ||
2.7.19śalyantathānopahitaṃ gudāntrambhinatti varccāgatamanyate vā ||
2.7.20tasmātsṛtāntrātsalilaprakāśaḥ srāvaḥ sravedvai gudatas tu bhūyaḥ| nābheradhaścodarameti vṛddhinnistudyatedālyati cātisrāvaṃ |
2.7.21etatparisrāvyurampraviṣṭaṃ yakodaraṃ kīrttayato nibodhaḥ| yaḥ snehapīto 'py anuvāsito vā vānto virikto 'pyathavā nicūḍhaḥ||
2.7.22pibejjalaṃ śītalamāśu tasya tāṃsi dūṣyanti hitadvāhāpaṣvatha pi teṣupakodaraṃ pūrvvavadabhyupyaiti ||
2.7.23snigdhammahattatparivṛttanābhiḥ samātatampūrvvamivāmbunā ca | yathā dṛtikṣubhyati kampate ca śabdāyate cāpi dakodarantat ||
2.7.24adhuno gamaneśaktirddaubbalyandurbbalāgnitā | śophaḥ sadanamaṅganāṃ saṃgovātapurīṣayoḥ|| dāhatandrī ca mūrcchā ca jaṭhareṣu bhavanti hi |
2.7.24achiddiścaivāti daurbbalyameva ca | mūdraprahaḥ pārśvaśūlaṃ svarabhedapramūḍhatā | bhikkāśvosaś ca kāsaś ca aruciścāpyupadravāḥ ||
2.7.25ante salilabhāvañ ca bhavanti jaṭharāṇi tu | ripakvāni tasmāt tam parivarjjayet ||

ity udaranidāne saptamaḥ ||

[Adhyāya 8: draft edition based on MS H]

2.8.1athāto mūḍhagarbhāṇān nidānam vyākhyāsyāmaḥ ||
grāmyadharmmayānavāhanādhvagamanapraskhalanaprapatanapīḍanābhighātaviṣamaśayanopavāsavegābhighātātirūkṣakaṭukatiktabhojanājīrṇṇagarbhaśātanaprabhṛtibhir abhighātaviśeṣacchidyante garbham phalam iva vṛttabandhanāt | sakhalumuktabandhanatvādgarbhaśayyāmatikramya yakṛtplīhāntravivagair avasransamānaḥ koṣṭhasaṃkṣobhayati | tasyāḥ koṣṭhasakṣomādvāyuravyaṃno mūḍhaḥ pārśvabastiśiraudarayoniśūlānāhamūtrasadgānāpādyagarbhaspracyāvayati | taruṇaṃ śoṇitabhāvena kadā cid vivṛddhamasamyagāgatamapatyapathamanuprāptamanirgacchantamapānavaiguṇya sammohitaṅgarbhaṃ mūḍhagarbham ity ākṣate ||
2.8.4sakīlaḥ pratikhurobījakaḥ parigha iti caturvvidho mūḍhagarbho bhavatīty eke bhāṣante || ya ūrdhvaṃ śiraḥpādābhyāṃ yonimukhan ni ruṇaddhi kīla iva sakīlaḥ| niḥsṛtahastapādaśiraḥkāyaśaktaḥ sapratikhuraḥ| yastunirgacchatiśiro bhujaḥ savījakaḥ| parigha iva yonimukham āvṛtya tiṣṭhet saparigha iti | tattu na samyak || sa yadā viguṇānilapīḍito 'patyapathamanekadhā pratipadyate | tadā catuḥsaṃkhyā hīyate ||
2.8.5tatra kaś cid dvābhyāṃ sakthibhyāṃ yonim abhiprapadyate | kaścid ābhugnaikasakthi | kaścid ābhugnaśiraḥsphideśenatiryagāgataḥ | kaścid udarapārśvapṛṣṭhānāmanyatamena yonidvāram pidhāya tiṣṭhati | kaścid ekena bāhunā pārśvāpavṛttaśirā | kaścid ābhugnaśirābāhudvayena | kaścid ābhugnamadhyohastapādaśirobhiḥ| kaścid ekena sakthnāyonimabhiprapadyāpareṇapāyum ity aṣṭavidhāmūḍhagarbhagatir uddiṣṭā samāsena |
2.8.6tatra dvāvantyau mūḍhagarbhāvasādhyau śeṣeṣvapi viparītendriyārtha sākṣepakayonibhraṃsasamvaraṇasakkalaśvāsakāsabhramanipīḍitaॉṃś ca pariharet ||
2.8.7bhavanti cātra ślokāḥ|| kālasya parimāṇena muktavṛttādyathāphalaṃ | prapadyate svabhāvena nānyathā pṛthivītalaṃ ||
2.8.8 evaṃ kālaprakarṣeṇa mukto nāḍīnivambandhanāt | garbhāsayastho hi garbho jananāya prapadyate ||
2.8.9krimivātābhighātais tu tad evopadrutamphalaṃ | patatyakālepi yathā tathā syād garbhavicyutiḥ||
2.8.10ācaturthāntato māsātprasṛte garbhavicyutaḥ | tataḥ sthiraśarīrasya pādaḥ pañcamaṣaṣṭhayoḥ ||
2.8.11apaviddhaśarīrātu śītāṅgīnirapatrapā |nīloddhatasirāhanti mā garbhansacatāḥpūnaḥ ||
2.8.12garbhāspandanamāvīnāmpraṇāśaḥ śyāvapāṇḍutā | bhaved ucchvāsapūtitvaṃ śūlaścāntarmmṛte śiśau ||
2.8.13mānasāgantubhir mmāturupatāpaiḥ prapīḍitaḥ | garbho vyāpadyate kukṣau vyādhibhiś ca nipīḍitaḥ ||
2.8.14kukṣau māturvvipannāyā garbhaḥ praspandatestriyāḥ| janmakāle muhurttāttaṃpāṭayitvoddharecchiśuṃ ||
2.8.14ayadā so 'ntarmmṛto garbhaḥ śunobastirivātataḥ | tenāvṛtā ca nāryas tu kukṣisunnahyate bhṛśaṃ ||
2.8.14butkṣipya iva cāṅgāni mūtrabastiś ca vidyate | klomaplīhāyakṛc caiva phuphphusaṃ hṛdayantathā || garbheṇa pīḍitāhyeta dūrdhvamprakrāmati striyāḥ | sā sūyate muhyati ca kṛcchrocchvāsā ca jāyate ||
2.8.14cpūtigandhyantathāsvedo jihvātālū ca śuṣyati |
vepate srāmyati tathā jīvitañcoparudhyate ||
etair lliṅgaur vvijānīyān mṛtagarbhañ cikitsaka iti ||

mūḍhagarbhanidāne 'ṣṭamaḥ||

[Adhyāya 9: draft edition based on MS H]

2.9.1athāto vidradhīnāṃ nidānamvyākhyāsyāmaḥ |
2.9.3sarvvāmaraguruḥ śrīmān nimittāntarabhūmipaḥ |
śiṣyāyovāca nikhilam idam vidradhilakṣaṇaṃ ||
2.9.4tvagraktamāṃsamedānsi pradūṣyāsthi samāśritāḥ |
doṣāḥ śophaṃ śanair ghorañjanayantyucchritā bhṛśaṃ ||
2.9.5mahāmūlaṃ rujāvantaṃ vṛttam vāpy athavā yataṃ |
savidrādhir iti khyāte vijñeyaḥ ṣaḍvidhaś ca yaḥ ||
2.9.6pṛthagdoṣaiḥ samastaiś ca kṣatenāpyasṛjā tathā | ṣaṇṇāmapi hi teṣāntu lakṣaṇaṃ sampravakṣyate ||
2.9.7kṛṣṇoruṇo vā paruṣo bhṛṣamatyarthavedanaḥ | kṣiprotthānaprapākaś ca vidradhirvvātasaṃbhavaḥ ||
2.9.8pakvodumbarasaṃkāśaḥ śyāvo vā jvaradāhavān | kṣiprotthānaprapākaś ca vidradhiḥ pittasaṃbhavaḥ ||
2.9.9sarāvasadṛśaḥ pāṇḍuḥ śītaḥ snigdhālpavedanaḥ | cirotthānaprapākaś ca sakuṇḍaś ca kaphātmakaḥ ||
2.9.10tanupītasitāścaiṣāmāsrāvāḥ kramaśaḥ smṛtāḥ | nānāvarṇṇarujāsrāvo ghāṭālo viṣamo mahān ||
2.9.11 viṣamampacyate cāpi vidradhiḥ sānnipātikaḥ |
tais tair bhāvair abhihate kṣate vā pathyasevinaḥ ||
2.9.12kṣatoṣmā vāyurvvisṛtaḥ saraktam pittam īrayet |
jvarastṛṣṇā ca dāhaś ca jāyate cāsya dehinaḥ ||
2.9.13 āganturvvidradhistveṣa pittavidradhi lakṣaṇaḥ |
kṛṣṇasphoṭāvṛtaḥ śyāvastīvradāharujājvaraḥ ||
2.9.14pittavidradhiliṅgaś ca raktavidradhir ucyate |
uktā vidradhayo hyete teṣv asādhyas tu sarvvajaḥ ||
2.9.15abhyantarānata ūrdhvamvidradhīn sampravakṣyate |
2.9.16pṛthaksaṃbhūya vā doṣāḥ kupitā gulmarūpiṇaṃ ||
2.9.17valmīkavatsamunnaddhamantaḥ kurvanti vidradhiṃ |
gude bastimukhe nābhyāṃ kukṣau vaṃkṣaṇayostathā ||
2.9.18vṛkkayoḥ plīhniyakṛti hṛdivāklomni vāpyetha |
eṣā muktāni liṃgāni bāhyavidradhi lakṣaṇṇaiḥ ||
2.9.19āmapakveṣaṇīyācca pakvā pakvamvi bhāvayet | adhiṣṭhāna viśeṣeṇa liṃgaṃ śṛṇu viśeṣataḥ ||
2.9.20gude vātanirodhastu kṛcchrālpamūtratā | nābhyāṃ hikkā tathāṭopaḥ kukṣau mārutakopanaṃ ||
2.9.21 kaṭīpṛṣṭagrahastīvro vaṃkṣaṇotthe tu vidradhau |
vṛkkayoḥ pārśvasaṃkocaḥ plīhnyucchvāsanirodhanaṃ ||
2.9.22sarvvāṅgapragrahastīvro hṛdikāsaś ca jāyate |
śvāso vā yakṛti tṛṣṇā klomni pepīyate 'pyapaḥ ||
2.9.23āmo vā yadi pakvo vā mahānvā yadi vetaraḥ |
sarvvo marmmotthitatvās tu vidradhiḥ kaṣṭa ucyate ||
2.9.23anābherūparijāto yo marmmābhyāse ca vidradhiḥ |
yaḥ pakvaḥ so 'pyasādhyaḥ syādyaścorddhamudarve tathā ||
2.9.24nābherūparijāḥ pakvā yāntyurdhvamitaretvadhaḥ |
adhaḥ sṛteṣu jīvettu sṛteṣūrdhvannajīvati ||
2.9.25hṛdbastinābhivarjyā ye teṣu bhinneṣu bāhyataḥ |
jīvetkadācitpuruṣonetareṣu kadācana ||
2.9.26strīṇām avaprajātānām prajātānān tathā hitaiḥ |
dāhajvarakaro ghoro jāyate raktavidradhiḥ ||
2.9.27strīṇām mithyo prajātānām asṛkk apy ādaniḥ sṛtāṃ |
raktajam vidradhiṅ kuryāt kukṣau makkalasaṃjñitaṃ |
2.9.28saptāhātnopaśāntaś cet tataḥ sampratipacyate || viśeṣam atha vakṣyāmi spaṣṭam vidradhigulmayoḥ ||
2.9.29kasmāt na pacyate gulmo vidradhiḥ pākameti ca |
2.9.30nanibandho 'sti gulmānām vidradhiḥ sanibandhanaḥ ||
2.9.31vivarānucaro gulmapsubudbudakopamaḥ |
evam prakāro gulmas tu tasmāt pākan na gacchati ||
2.9.32māṃsaśoṇitabāhulyāt pākaṅ gacchati vidradhiḥ |
2.9.33gulmas tiṣṭhati doṣaiḥ svaiḥ rvvidradhir mmānsaśoṇite || vidradhiḥ pacyate tasmād gulmaś cāpi na pacyate |
2.9.34hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ ||
2.9.34avidradheḥ pūrvvarūpāṇi viṇmūtrānilasaṅgrahaḥ | bhramo 'dgamarddovair asyaṃ kāṇṭavyammadhucāsyatā || muhurmmuhus tathātyartha yathā sthānam uvedrujā | vivarddhate jvaraś cāsya tṛṣṇā cāsya pravādhata iti ||
|| ||vidradhinidāne navamaḥ ||

[Adhyāya 10: draft edition based on MS H]

2.10.1 athāto visarppanāḍīstanarogāṇānnidānam vyākhyāsyāmaḥ ||
2.10.3 tvagmāṃsaśoṇitagatāḥ kupitāś ca doṣāḥ sarvvāṅgacāriṇam iha sthitam ātmaliṅgaṃ |
kurvvanti vistṛtamanunnatam āśu śophan taṃ sarvvato visaraṇāt tu visarppam āhuḥ ||
2.10.4 vātātmako sitamṛduḥ paruṣo 'ṅgamarddaḥ saṃbhedatodapavanajvaraliṅgayuktaḥ |
2.10.5 pittātmako- drūtagatir jvaradāhapākaḥ sphoṭaprabhedabahula kṣatajaprakāśaḥ || sadyaḥkṣatānvitam ivāpi hi-tam vihāti srotojakarddamavapurn na tadā sa sidhyet |
2.10.6 śleṣmā-tmakaḥ sarati mandam aśīghrapākī snigdhaḥ sthirapracurakaṇḍaran anyavarṇṇaḥ || sarvvātmakas trividhavarṇṇarujāvagāḍhaḥ pakvo na sidhyati sa māṃsasirāpraṇāśāt |
2.10.7 sadyaḥkṣatamvraṇam upetya narasya raktaṃ pittañ ca doṣabahulasya karoti śophaṃ || śyāvaṃ salo-hitam atijvaradāhapākaḥ sphoṭaiḥ kulatthasadṛśair asitaiś ca kīrṇṇaṃ ||
2.10.8 siddhyanti vātakaphapittakṛtā visarppāḥ sarvvātmakaḥ kṣatakṛtaś ca na siddhim eti || pittātmakoñjanavapuś ca yadā tad āsyāt kṛcchrāc ca marmmasu bhavanti hi savva eva |
2.10.9 yaḥ śopham īkṣati supakkvam apakkvasañjī yo vā vraṇaṃ pracurapūyam asādhuvṛttaḥ |
abhyantaraṃ praviśati pravidārya tasya sthānāni pūrvvavihitāni tataḥ sa pūyaḥ |
2.10.10 tasyātimātragamanād gatir ity atas tu nāḍī ca yad vahati tena matā tu nāḍī || doṣais tribir bhbhavati yā pṛthag ekaśaś ca saṃmūrcchitair api ca śalyanimittato nyā |
2.10.11 tatrānilāt paruṣasūkṣmamukhī saśūlā phenānuviddhamadhikaṃ sravati kṣapāsu ||
2.10.11a pittāt tu tṛdkarakarī paridāhayuktā pītaṃ sravaty adhikam uṣṇam ahassu cāpi |
2.10.12 jñeyā kaphādbahughanārjjunapicchilāsrā stasakaṇḍurarujārajanī pravṛddhāḥ || ||
2.10.13 dāhajvaraś ca sanamūrcchanavaktraśoṣā yasyā bhavanty abhihitāni ca lakṣaṇāni | tām ādiśet pavanapittakaphaprakopād ghorāṅgatittvasuha-rām iva kālarātriṃ ||
2.10.14 naṣṭaṅ kathañcid aṇumārggam udīriteṣu sthāneṣu śalyam acireṇa gatiṅ karoti | sā phenilaṃ mathitamaccham asṛgvimiśram uṣṇaṃ karoti sahasā su sarujañ ca nityaṃ ||
2.10.15 yāvantyo gatayaś caiva kāraṇaiḥ saṃbhavanti hi |
tāvantyaḥ stanarogās tu tair eva ca bhavanti ha ||
2.10.16 dhamanyas saṃvṛtadvārāḥ kanyānāṃ stanasaṃśritāḥ |
doṣā-gatitvāt tāsāṃ hi stanarogān asantyataḥ ||
2.10.17 tāsām eva prajātānāṅ garbhbhiṇīnāñ ca tāḥ punaḥ |
svabhāvād eva vivṛtā jāyante saṃbhataḥ ||
2.10.18 rasaprasādo madhuraḥ pakvāhāranimittajaḥ |
kṛtsnād dehāt stanau prāpya stanyam ity abhidhīyate ||
2.10.19ab viṣaśasteṣv api gātreṣu yathā śukran na dṛśyate |
2.10.20 tad eva ceṣṭāyuvatiṃ darśanāt smaraṇād api ||
saṃśabdāt sparśanād vāpi saṃharṣāc ca pravarttate |
2.10.21 suprasannamanaś cātra darśane hetur ucyate ||
āhārarasavīryatvād evaṃ stanyam api striyaḥ |
2.10.19cd sarvvadehāśritatvāc ca śukralakṣaṇam ucyate ||
2.10.22 tad apatyasya saṃsparśād darśanāt smaraṇād api ||
grahaṇāc ca śarīrebhyaḥ śukravat saṃpravarttate ||
2.10.23 sneho nirantaras tāsāṃ prasnave hetur ucyate |
tat kaṣāyam bhaved vātāt kṣiptañ ca plavate mbhasi ||
2.10.24 pittād amlaṃ sakaṭukaṃ rājyambhasi ca pītikā | śleṣmād ghanam picchilañ ca jale cāpy avasīdati || sarvvair duṣṭaṃ sarvvaliṅgam abhighātāc ca du-ṣyati |
2.10.26 sakṣīro vā py adugdho vā doṣaḥ prāpya stanau striyāḥ | pradūṣya māṃsarudhira stanarogāya kalpate |
2.10.27 ṣaṇṇām api ca teṣāṃ hi raktajam vidradhim vinā || lakṣaṇāni samānāni bāhyavidradhilakṣaṇair iti ||
2.10.27a prabhañjanakadurnnāmā bhagadāraṇaṃ |
2.10.27b kuṣṭhapramehajaḍhagarbhbhañ ca vidradhiṃ ||
2.10.27c visarppastananāḍībhiḥ pūryate daśakopanaḥ ||

visarppanāḍīstanaroganidānadaśamaḥ ||

[Adhyāya 11: draft edition based on MS H]

2.11.1 athāto granthyapacyarvvudagalagaṇḍānān nidānam vyākhyāsyāmaḥ ||
2.11.3 vātādayo mānsam asṛk praduṣṭāḥ sandūṣya sedaś ca tathā sirāṃś ca vṛttonnatam vigrathitan tu śophaṃ kurvantyato granthir iti pradiṣṭaḥ ||
2.11.4 āyamyate vṛñjati tudyate ca pratyasya te sāthsyati bhidyate ca | kṛṣṇo mṛdurv vastir ivātataś ca bhinnaḥ sravec cānilajomremacchaṃ ||
2.11.5 dandahyate dhūpyati cūṣyate ca pāpacyate prajvalatīva cāpi | raktaḥ sapitto py athavāpi pittād bhinnaḥ sraved duṣṇam atīva cāsraṃ ||
2.11.6 pīto vivarṇo lparujo tikaṇḍūḥ pāṣāṇavat saṃhananopapannaḥ
| cirādhi vṛddhiś ca kaphaprakopādbhinnaḥ sravec chuklaghanañ ca pūyaṃ ||
2.11.7 śarīravṛddhikṣayavṛddhihāniḥ snigdho mahānūkaṇḍuyuto 'rujaś ca |
medaḥkṛto dṛśyati cātra bhinne piṇyākakalkapratiman tu medaḥ ||
2.11.8 vyāyāmajātair avalasya tais tair ākṣipya vāyurhi sirāpratānaṃ |
saṅkuñcya sapiṇḍya viśoṣya cāpi granthiṅ karoty unnatam āśu vṛttaṃ ||
2.11.9 granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhaved yadi syāt sarujaścalaś ca |
aruk sa evāpyacalo mahāṃś ca marmotthitaś cāpivivarjjanīyaḥ ||
2.11.10 hanvasthikakṣyākṣakavāhusandhimanyāgaleṣūpacitan tu medaḥ |
granthiṃ sthiraṃ vṛttam athāyatam vā snigdhaṅ kaphaś cāsya rujaṅ karoti ||
2.11.11 taṃ granthibhis tvāmalakāsthimātrair mmatsyāṇḍajālapratimais tathānyaiḥ ananyavarṇair upacīyamānaṃ cayaprakarṣād apaciṃ vadanti ||
2.11.12 kaṇḍvanvitās te 'lparujā prabhinnāḥ sravanti naśyanti bhavanti cānye |
medaḥkaphābhyāṃ khalu roga eṣa sudustaro varṣagaṇānubandhī ||
2.11.13 gātrapradeśe kvacid eva doṣāḥ saṃmūrcchitā māṃsam asṛkpradūṣya | vṛttaṃ mṛdum mandarujam mahāntam analpamūlañ ciravṛddhyapākaṃ ||
2.11.14 kurvvanti māṃsocchrayam abhyagādhan tam arvvudaṃ śāstravido vadanti |
vātena pittena kaphena cāpi raktena māṃsena ca medasā ca ||
2.11.15 yajjāyate tasya ca lakṣaṇāni grantheḥ samānani sadā bhavanti |
doṣāḥ praduṣṭā rudhiraṃ sirāsu sakuñcya sampiṇḍya tatas tv apākaṃ ||
2.11.16 sāsrāvamunnahyati mānsapiṇḍam māṃsāṅkurair ācitam āśu ghoraṃ |
sravaty ajasraṃ rudhiram praduṣṭam asādhyam etad rudhirātmakan tu ||
2.11.17 raktakṣayopahūtapīḍitatvāt pāṇḍurvbhavet so 'rvvudapīḍitas tu |
muṣṭiprahārādibhir arddite ṅge mānsam praduṣṭañ janayat tu śopham ||
2.11.18 avedanaṃ snigdham ananyavarṇṇam apākam aśmopamam apracālyaṃ |
praduṣṭamānsasya narasya gāḍham etad bhavet mānsaparāyaṇasya ||
2.11.19 māṃsārvvudaṃ tv etad asādhyam uktaṃ sādhyeṣv apīmāni vivarjjayīta |
samprasrutam marmmaṇi yac ca jātaṃ srotassu vā yac ca bhaved acālyaṃ ||
2.11.20> yajjāyate 'nyat khalu pūrvvajāte jñeyan tad adhyarvvudam arbudajñaiḥ |
yad dvandvajātaṃ yugapat kramād vā dvirarvvudan tac ca bhaved asādhyam ||
2.11.21 na pākam āyānti kaphānvitatvān medovahutvāc ca viśeṣatas tu |
doṣasthiratvād grathanāc ca teṣāṃ sarvvārvvudāny eva viśetam tu ||
2.11.22 vātaḥ kaphaś cāpi gale pra ttu saṃśritya tathaiva medaḥ |
kurvvanti gaṇḍaṃ kramaśaḥ svaliṅgaiḥ samanvitan taṅ galagaṇḍam āhuḥ ||
2.11.23 todānvitaḥ kṛṣṇasirāvanaddhaḥ kṛṣṇo ruṇo vā pavanātmakas tu |
2.11.24 pāruṣyayuktiś ciravṛddhyapāko yadṛcchayā caiṣa bhavet kadācit pākam iyāt kadācit || vairasyam āsyasya ca tasya jantor vbhavet tathā tālugalapraśoṣaḥ |
2.11.25 sthiraḥ savarṇo gururugrakaṇḍū śīto mahāṃś cāpikaphātmakas tu ||
cirābhivṛddhim bhajate cirāc ca prapadyate mandarujaḥ kadācit |
2.11.26 mādhuryam āsyasya ca jantor vbhavet tathā tālugalapralepaḥ ||
snigdho guduḥ pāṇḍuraniṣṭagandho medothitaḥ pāṇḍuyuto rujaś ca |
2.11.27 pralamvate 'lāvuvad alpamūlo vivarddhate hīyati cātra dehaṃ ||
snigdhāsyatā tasya bhavec ca jantor ggale ca śavdaṅ kurute ca nityaṃ |
2.11.28 kṛcchrocchvasan tam mṛdusarvvagātraṃ samvatsarāt ī tam arocakārttam ||
kṣīṇañ ca vaidyo galagaṇḍinan tu bhinnasvarañ cāpi vivarjjayīta ||
2.11.29ni.11.29 nivaddhaśvayathur yasya yathā muṣkam pralamvate |
mahānuvodhy athavā hrasvas taṃ gaṇḍam iti nirdiśet ||
iti granthyapacyarvvudagalagaṇḍanidāna ekādaśa || 11 ||

[Adhyāya 12: draft edition based on MS H]

2.12.1 athāto vṛddhyupadaṃśaślīpadānān nidānam vyākhyāsyāmaḥ ||
2.12.3 vātapittaśleṣmaśoṇitamedomūtrāntranimittāḥ sapta vṛddhayo bhavanti | teṣu mūtrāntranimittau vātasamutthau | kevalam utpattihetur anyaḥ ||
2.12.4 adhaḥ kupito 'nyatamas tu doṣaphalakośayor vvātavāhinīdhamanīm abhiprapadya phalakoṣayor vvṛddhim upajanayati || tam vṛddhim ity ācakṣate ||
2.12.6 tatrānilapūrṇṇabastim ivātatam puruṣam animittarujam vātavṛddhim ity ācakṣate | pakvodumbarasaṅkāśam āśu samutthānam pittavṛddhiṃ || kaṭhinaṃ snigdham alpavedanaṃ śleṣmavṛddhiṃ || kṛṣṇasphoṭāvṛtaṃ pittavṛddhiliṅgaṃ raktavṛddhiṃ || mṛdusnigdhaṃ sakaṇḍur alpavedanan tālaphalaprakāśam medovṛddhiṃ || mūtrasandhāraṇaśīlasya mūtravṛddhir bbhavati || sa gacchato 'mbupūrṇṇā dṛtir iva kṣubhyate mūtrakṛcchravedanāvantaṃ mūtravṛddhim ity ācakṣate || tatra balavadvigrahādibhir vviśeṣair vvāyuḥ prakupito ntrasya sthūlasya cetarasyaikadaśam viguṇam ādāyādho vaṃkṣaṇasandhim āgamya kālāntareṇa muṣkakoṣam upaiti ādhmātabastir ivātataḥ pradīrghaḥ śopho bhavati | saśabdam anupīḍitaś corddhvam utpatati vimuktaś ca punar ādhmāti | tam antravṛddhim asādhyam ity ācakṣate ||
2.12.7 tatra brahmacāriṇīn dīrghakarkkaśaromāṃ yonirogopasṛṣṭām alpadvārām apriyām akāmām acaukṣasalilaprakṣālitayonim vā nārīṃ yo 'dhigacchet tathā karajadaśanasaviṣaśūkanipātanāddhastābhighātāc catuṣpadagamanād acaukṣasalilaprakṣālanād vā prakupitā meḍhragatās tu doṣāḥ kṣate kṣate vā śvayathum upajanayanti | tam upadaṃśam ity ācakṣate ||
2.12.8 sa pañcavidhas tribhir ddoṣaiḥ pṛthak samastair asṛjaś ca |
2.12.9 tatra vātike tvakparimoṭanaṃ stabdhameḍhratā paruṣaśophatā vividhavedanāprādurbhāvaś ca || paittike śvayathur udumbarapratikāśo jvaradāhayuktaḥ || ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaś ca || raktaje kṛṣṇasphoṭaprādurbbhāvo 'tyartham asṛkpravṛttiḥ pittaliṅgāni ca || sarvvaje sarvvaliṅgadarśanam avadaraṇañ ca śephasaḥ | krimiprādurbbhāvo maraṇañ ceti ||
2.12.10 prakupitās tu doṣās tv adhaḥprapannā vaṃkṣaṇorujaṃghāsv avatiṣṭhante | tataḥ kālāntareṇa pādam āśritya śanaiḥ śanaiḥ śopham upajanayanti | tac chlīpadam ity ācakṣate || tat tu trividham vātapittakaphanimittam iti ||
2.12.11 tatra vātajaṃ kṛṣṇam paruṣaṃ kharam animittarujam analpavedanam parisphuṭati ca bahuśaḥ || pittajan tu pītāvabhāsaṃ mṛdujvaradāhapradañ ca || śleṣmajan tu snigdhaṃ svetāvabhāsaṃ mavedanam atimahāntaṃ granthikaṇṭakair upacitañ ca ||
2.12.12 tatra samvatsarātītam atimahantaṃ valmīkajātam atiprasrutam iti varjanīyāni ||
2.12.13 trīṇy apy etāni jānīyāc chlīpadāni kaphocchrayāt |
gurutvañ ca mahattvañ ca yasmān nāsti vinā kaphāt ||
2.12.14 purāṇodakabhūyiṣṭhāḥ sarvvarttuṣu ca śītalāḥ |
ye deśās teṣu jāyante ślīpadāni viśeṣataḥ ||
2.12.15 pādavaddhas tayoś cāpi ślīpadañ jāyate nṛṇām |
karṇākṣināsāsv api ca kecid icchanti tadvida iti ||

vṛddhyupadaṅśaślīpadānān nidāne dvādaśa || ||

[Adhyāya 13: draft edition based on MS H]

2.13.1 athātaḥ kṣudraroganidānaṃ vyākhyāsyāmaḥ ||
2.13.3 saptacatvāriṃśat kṣudrarogā bhavanti || tad yathā || ajagallikā | yavaprakhyā | amvālajī | vivṛtā | kacchapikā | valmīkā | indraviddhā | garddabhikā | panasikā | pāṣāṇagarddabhaḥ | icivallikā | kakṣā | gandhanāmā | visphoṭakaṃ | agnirohiṇī | cippa | anuśayī | vidārikā | śarkkarā | śarkarārvvudaṃ | pāmā | vicarccikā | rakasā | pādadārī | kadaraṃ | alasakaḥ | rujā dārūṇakaṃ | arūṣikā | palitaṃ | mayūrikā | yuvānapiṭakā | padminīkaṇṭakā | jatumaṇi | masakaṃ | tilakā | naccha | vyaṃgaḥ | nīlikā | parivarttikā | niruddhaprakāśaṃ | avapāṭikā | sanniruddhagudaṃ | ahipūtanaṃ | vṛṣaṇakacchūḥ | gudabhransaś ceti ||
2.13.4 snigdhāḥ savarṇṇā grathitā nīrujā mudgasannitāḥ |
kaphavātotthitā jñeyā vālānām ajagallikā ||
2.13.5 yavākārā sukaṭhinā grathitā māṃsasaṃśritā |
piḍakā śleṣmavātābhyāṃ yavaprakhyeti cocyate ||
2.13.6 ghanālpavakrām piḍakām unnatām parimaṇḍalāṃ |
amvālajīm alpapūyān tām vidyāt kaphavātajāṃ ||
2.13.7 vivṛtābhyām mahādāhām pakvodumvarasannibhāṃ |
parimaṇḍalām pittakṛtām vivṛtān nāsatām viduḥ ||
2.13.8 grathitā pañca vā ṣaḍ vā dārūṇāḥ kacchaponnatāḥ |
kaphānilābhyām piḍakā jñeyā kacchapikā vudhaiḥ ||
2.13.9 pāṇipādatale sandhau grīvāyām ūrdhvajatruṇi |
granthir vvalmīkavadyasya śanaiḥ samupacīyate ||
2.13.10 todaḥ kledaparīdāhaḥ kaṇḍūmadbhir mmukhair vvṛtaḥ |
vyādhir vvalmīka ity eṣa vijñeyaḥ kaphapaittikaḥ ||
2.13.11 padmakarṇṇikavat madhye piḍakābhiḥ samācitāṃ |
indrā viddhām vijānīyād vātapittotthitām bhiṣak ||
2.13.12 maṇḍalam vṛttam utsannaṃ saraktam piḍakācitaṃ |
rujākarīṅ garddabhikāṃ tām vaded vātapittataḥ ||
karṇṇasyābhyantare jātām piḍakām ugravedanāṃ |
sthirām penasikān tān tu vidyād vātakaphotthitāṃ ||
2.13.13 hanvāḥ sandhisamudbhūtaṃ śopham alparujaṃ sthiraṃ |
pāṣāṇagarddabham iti vrūyāt tat kaphapittataḥ ||
2.13.14 visarppavat sarppati yaḥ śophastanurapākavān |
dāhajvarakaraḥ pittāt sajñeyo jālagarddabhaḥ ||
2.13.15 piḍakām uttamāṅgasthām vṛttām ugrarujāṃ jvarāṃ |
sarvvātmakāṃ sarvvaliṅgāṃ jānīyādirivellikāṃ ||
2.13.16 vāhukandyāṃ sapārśvaṣu kṛṣṇāṃ sphoṭāṃ savedanāṃ |
pittaprakopasaṃbhūtāṃ kakṣyetibhiṣagā diśet ||
2.13.17 ekām etādṛśīn dṛṣṭāṃ piṭikāṃ sphoṭasannibhāṃ |
tvaggatām pittakopena gandhanāmām vinirddeśet ||
2.13.18 agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ pittaraktataḥ |
ci sarvvatra vā dehe visphoṭaka iti smṛtaḥ ||
2.13.19 kakṣabhāgeṣu ye sphoṭā jāyante mānsadārūṇā |
antarddāhajvarakarā dīptapāvakasannibhāḥ ||
2.13.20 saptāhādvā daśāhād vā pakṣād vā ghnanti mānavaṃ |
tām agnirohiṇīm vidyād asādhyāṃ sannipātataḥ ||
2.13.21 nakhamānsam adhiṣṭhāya vātaḥ pittañ dehināṃ |
kuryā tān dāhapākau ca taṃ vyādhiñ cippam ādiśet ||
2.13.22cd tad evālpatatarair doṣaiḥ kunakham parūṣaṃ kharaṃ ||
2.13.23cd gambhīrām alpasaṃrambhāṃ savarṇṇām uparisthitāṃ |
2.13.24 kaphād anuśayīm yasyām vidyād antaḥ prapākinīṃ ||
vidārīkandavad dhṛtān kakṣavaṃkṣaṇasandhiṣu |
2.13.25 vidārikām iti vadet sarujāṃ sarvvalakṣaṇāṃ ||
prāpyamāṃsasirāmnāyu śleṣmā medastathānilaḥ |
2.13.26 granthiṅ kurvvanty asau bhinno madhusarppirvvasānibhaṃ ||
karot asrāvam anilas tatra vṛddhiṅ gataḥ punaḥ ||
2.13.27 mānsam viśograthitāṃ śarkkarāñjanaty ataḥ ||
durgandhiklinnamaty arthan nānāvarṇṇan tataḥ sirāḥ |
2.13.28 sṛjanti raktaṃ sahasā tam vidyāc charśarkkarār vvudaṃ ||
pāmāvicarcyau kuṣṭheṣu rakasā ca prakīrtitā ||
2.13.29 parikramaṇaśīlasya vāyuraty artharūkṣayoḥ |
pādayoḥ kurute dārīsarūjās talasaṃśritāḥ ||
2.13.30 śarkkaronmathite pāde kṣata vā kaṇṭakādibhiḥ |
granthiṃ kīlavad utsanno jāyate kadaran tu tata ||
2.13.32 klinnāṅgulyantarau pādau kaṇḍadāharujānvitau |
duṣṭakarddamasaṃsparśādalaseti vibhāvayet ||
2.13.33 romakūpānugam pittam vātena saha mūrcchitaṃ |
pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ ||
2.13.34 ruṇddhi romakūpās tu tato 'nyeṣāmasambhavaḥ |
tad indraluptaṃ khālity aṃ rūjeti ca vibhāvyate ||
2.13.35 dāruṇākaṇḍurā rūkṣā keśabhūmim prayodyate |
kaphamārutakopena vidyād dāruṇakan tu tat ||
2.13.36 aruṃṣi vahuvakrāṇi vahukledāni mūrddhantu |
kaphāsṛkkritakopena vraṇām vidyād arūṣikāṃ ||
2.13.37 krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ |
pittañ ca keśān pacati palitan tena jāyate ||
2.13.38 dāhajvararujāvantastāmrāḥ sphoṭāḥ savedanāḥ |
gātreṣv antaś ca vadane vijñeyā tu masūrikā ||
2.13.39 śālmalīkaṇṭakaprakhyāḥ kaphamārutaraktajāḥ |
yuvānapiḍakā yūnām vijñeyā mukhadūṣaṇāḥ ||
2.13.40 kaṇṭakair ācitam vidyān maṇḍalam pāṇḍu kaṇḍuraṃ |
padminīkaṇṭakaprakhyais tadākhyaṅ kaphabātajaṃ ||
2.13.41 samam utsannam arujam maṇḍalaṅ kapharaktajaṃ |
sahajaṃ lakṣma caikeṣāṃ lakṣyo jatumaṇīti sā ||
2.13.42 avedanaṃ sthirañ caiva yasmin gātre pradṛśyate |
māṣavat kṛṣṇam utsannam anilāt maṣakam ādiśet ||
2.13.43 kṛṣṇāni tilamātrāṇi nīrujāni samāni ca |
vātapittalavotsetām vidhyāttikālakāṃ ||
2.13.44 mahad vā yadi vāty alpaṃ śyāvam vā yadi vā sitaṃ |
nīrujam maṇḍalaṃ gātre naccham ity abhidhīyate ||
2.13.45cd krodhāyāsaprakupito vāyuḥ pittena saṃyutaḥ |
2.13.46 mukham āgamya sahasā maṇḍalam visṛjaty ataḥ ||
nirujan tanukaṃ śyāvaṃ mukhe vyaṅgan tam ādiśet |
2.13.47 kṛṣṇam evaṅ guṇaṃ gātre mukhe vā nīlikām viduḥ ||
marddanāt pīḍanād cāpi tathaivāpyabhighātataḥ |
meḍhracarmma yadā vāyur bhajate sarvvataś caran ||
2.13.48ab tadā vātopasaṃsṛṣṭaṃ carmma pratinivarttaye |
2.13.49ab sa vedanan sadāhaś ca pākaṃ vrajati cāsakṛt ||
2.13.48cd maṇer adhastāt kośas tu granthirūpeṇa lamvate |
2.13.49cd parivartiketi tām vidyāt sarujām vātasaṃbhavāṃ ||
2.13.50 sakaṇḍūḥ kaṭhinā cāpi saiva śleṣmasamutthitā |
alpīyaḥ khāṃ yadā harṣod valāṅ gacchen striyan naraḥ ||
2.13.51ab hastābhighātād api vā carmmāṇyud varttate valāt |
2.13.52 yasyāvapāte carmmatām vidyād avapāṭikāṃ ||
vātopasṛṣṭam eveta ccarmma saṃśrayate maṇiṃ |
2.13.53 maṇiś carmmoparuddhaś ca mūtrasroto ruṇaddhi tu ||
niruddhaprakāśam vidyān mandadhāraṃ savedanaṃ |
2.13.54 mūtraṃ pravartate jantor mmaṇirn na ca vidāryate ||
niruddhaprakāśam vidyāt sarujam vātasambhavaṃ |
2.13.55 vegasandhāraṇād vāyur vvihato gudam āśritaḥ ||
niruṇaddhi mahotsrotaḥ sūkṣmadvāraṃ karoti ca |
2.13.56 mārgasya saukṣmyāt kṛcchreṇa purīṣan tasya gacchati ||
sanniruddhagudam vyādhim etad vidyāt sudustaraṃ |
2.13.57 śakṛt mūtrasamāyukte dhaute pāne śiśor bhavet ||
svinne vāsvedyamāne vā kaṇḍūraktakaphodbhavāḥ ||
2.13.58 kaṇḍūyanāttataḥ kṣipraṃ sphoṭāsrāvaś ca jāyate ||
ekībhūtam vraṇaṃ ghoraṃ tam vidyād ahipūtanaṃ ||
2.13.59 snānotsādanahīnasya malo vṛṣaṇasaṃsthitaḥ |
yadā praklidyate svedāt kaṇḍūṃ sañjanayet tadā ||
2.13.60 tataḥ kaṇḍūyanāt kṣipraṃ sphoṭāsrāvaś ca jāyate |
prāhur vvṛṣaṇakacchrūn tāṃ śleṣmaraktaprakojāṃ ||
2.13.61 pravāhaṇātisārābhyān nirgacchati gudo vahiḥ |
rūkṣadurvvaladehasya taṃ gudabhranśam ādiśet ||
2.13.62 ity evaṃ kṣudrarogāṇāṃ sthānaṃ samparikīrtitam |
tad avekṣya bhiṣak prājño yathādoṣam upācaret || ||
iti kṣudraroganidāne trayodaśamaḥ || 0 ||

[Adhyāya 14: draft edition based on MS H]

2.14.1 athātaḥ śūkadoṣanidānam vyākhyāsyāmaḥ ||
2.14.3 liṅgavṛddhimicchatāmakramapravṛttānāṃ śūkadoṣanimittaṃ vyādhayo daśa cāṣṭau jāyante || tad yathā || sarṣapikāṣṭhīlā grathitaṃ kumbhīkā alajīmṛditaṃ sammūḍhapiṭakā | avamanthaḥ puṣkarikā sparśahāniḥ | uttavaḥ śataponakaḥ | tvaṣkākaḥ śoṇitārbbudaṃ māṃsārbbudaṃ māṃsapāko vidradhis tilakālakañ ceti ||
2.14.4 gaurasarṣapasaṃsthānā śūkanirvdugnahetukāḥ |
piṭakākapharaktābhyāṃ jñeyā sarṣapisā||
2.14.5 kaṭhinā viṣamā bhagnair vāyunāṣṭhīlikā bhavet |
śūkair yat pūritaṃ śaśvad grathitaṃ nāma tat kaphāt ||
2.14.6 kumbhīkā raktapittotthā jāvvasthisadṛśāśuṇat |
tulyajātvalajīm vidyād yathā proktām vicakṣaṇaḥ ||
2.14.7 mṛditaṃ pīḍitaṃ yat tu saṃrabdham vātakopataḥ |
2.14.8 pāṇibhyāṃ bhṛśasammūḍhe saṃmūḍhapiṭakā bhavet ||
dīrghā bahvyaś ca piṭakā dīryante madhdhatas tu yāḥ ||
2.14.9 so 'vamanthaḥ kaphāsṛgbhyām vedanāromaharṣakṛt || ||
2.14.10 padmakarṇikasaṃsthānā jñeyā puṣkariketisā ||
sparśahānin tu janayec choṇitaṃ śūkadūṣitaṃ |
2.14.11 mudgamāṣopamā raktā piṭakā raktapittajā |
vyādhir evottavo nāma śūkājīrṇṇanimittajaḥ |
2.14.12 chidrair aṇumukhair lliṅgañ citaṃ yasya samantataḥ ||
vātaśoṇitajo vyādhiḥ sa jñeyaḥ śataponakaḥ |
2.14.13 vātapittakṛto jñeyas tv akkāko jvaradāhakṛt |
kṛṣṇaiḥ sphoṭaiḥ sarabhiḥ piṭakābhiś ca pīḍitaṃ |
yasya bastirujañ cogrā jñeyan tac choṇitārbbudaṃ ||
2.14.14 māṃsadoṣeṇa jānīyādarbbudam mānsasaṃbhavaṃ |
śīryante yasya mānsāni yatra sarvvāś ca vedanāḥ ||
2.14.15 vidyāt tam mānsapākan tu sarvadoṣakṛtam bhiṣak |
vidradhiḥ sannipātena yathoktam abhinirddiśet ||
2.14.16 kṛṣṇāni citrāṇy athavā śūkāni saviṣāṇi vā |
pātitāni pacanty āśu meḍhranniravaśeṣataḥ ||
2.14.17 kṛṣṇāni bhūtvā mānsāni śīryante yasya dehinaḥ |
sannipātasamutthānan tam vidyāt tilakālakaṃ ||
2.14.18 tatra māṃsārbbudaṃ yac ca māṃsapākaś ca yaḥ smṛtaḥ |
vidradhiś ca na sidhdhanti ye ca syus tilakālakāḥ ||

iti śūkadoṣanidāne caturddaśamaḥ ||

[Adhyāya 15: draft edition based on MS H]

2.15.1 athāto bhagnanidānam vyākhyāsyāmaḥ ||
2.15.3 patanapīḍanaprahāraviṣaduṣṭaprabhṛtibhir abhighātaviśeṣaiḥ | anekavidhamasthnāṃ bhaṅgam upadiśanti |
2.15.4 tatra bhagnajātamanekavidhamanusāryamāṇaṃ dvividhamevopapadyate | sandhimukataṃ kāṇḍabhagnañ ca | tatra ṣaḍvidhaṃ sandhim uktaṃ dvādaśavidhaṃ kāṇḍabhagnam bhavati |
2.15.5 tatra sandhimuktamutpiṣṭam viśliṣṭam viparivarttitam avakṣiptam atikṣiptan tiryak kṣiptam iti |
2.15.6 prasāraṇākuñcanāśaktirugrarujatā sparśāsahatvāñ ceti |
sāmānyataḥ sandhim uktalakṣaṇam uktaṃ |
2.15.7 vaiśeṣikaṃ tūtpiṣṭe saṃdhāvubhayataḥ śopho vedanāprādurbbhāvo viśeṣataś ca rātrau bhavati | viśliṣṭe 'lpaśophatā vedanāsātatyaṃ sandhivikriyā ca || viparivarttite ca sandhau pārśvagamanād viṣamāṅgatā vedanā ca | avakṣipte sandhiviśleṣastīvrarujatā ca || atikṣipte dvayoḥ sandhdhasthnoratikrāntatā vedanā ca | tiryakkṣipte tv ekāsthipārśvagamanam atyartham iti ||
2.15.8 kāṇḍabhagnam ata ūrddhvam vakṣyāmaḥ || karkkaṭakam aśvakarṇṇañ cūrṇitam piccitam asthicchallitākāṇḍabhagnam atipātitam majjānugataṃ vakrañ cchinnaṃ sphuṭitaṃ sphāṭitam iti ||
2.15.9 śvayathubāhulyam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāpravṛttir iti || sāmānyataḥ kāṇḍabhagnalakṣaṇam uktaṃ ||
2.15.10 viśeṣatas tu sammūḍham ubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkkaṭakaṃ || aśvakarṇṇavad udgatamaśvakarṇṇaṃ || śabdasparśābhyāñcūrṇṇitam avagacchet || piccitam pṛthulatāṅgatam alpaśophaṃ || pārśvato 'nvasthihīnodgato 'asthicchalitakannāmavellite prakampyamānaṃ || kāṇḍabhagnam asthiniḥśeṣacchinnāsthyavayavaḥ || asthimadhyapraviṣṭātipātitasaṃjñaḥ || kṣatabhagnam unnahyamānam ajjammajjānugataṃ || ābhugnam iva yad vimuktāsthi tad vakran nāma || anyatarapārśvāvaśiṣṭaṃ chinnaṃ || sphuṭitama nubahudāritavedanāvān || śūkapūrṇṇam ivādhmātam vipulaikadā visphāṭitan nāma ||
2.15.11 teṣu cūrṇṇitaṃcchinnātipātitamajjānugatāni kṛcchrasādhdhāni | kṛśātivṛddhabālāsahāyānāṃ kṣatakṣīṇakuṣṭiśvāsināṃ savraṇāḥ niḥsandhyupagatāni ceti ||
2.15.12 bhavati cātra || bhinnaṅkapālaṃ kaṭyāṃ tu sandhim uktaṃ tathā cyutaṃ | jaghanam pratipiṣṭañ ca varjjayīta vicakṣaṇaḥ |
2.15.13 asaṃkliṣṭaṅkapālañ ca lalāṭe cūrṇṇitañ ca yat ||
bhagnaṃ stanāntare śaṃkhaṃ pṛṣṭhe mūrddhni ca varjjayet ||
2.15.14 samyaksandhitam apyasthidurnnikṣeptanibandhanāt |
2.15.15 saṃkṣobhād vāpi yad gacchet vikriyāntam api varjjayet ||
2.15.16 taruṇāsthīni nāmyante bhajyante nalakāni tu |
2.15.17 kapālān vibhajyante sphullanti rucakāni tu ||

iti bhagnanidāne pañcadaśamaḥ ||

[Adhyāya 16: draft edition based on MS H]

2.16.1athāto mukharoganidānam vyākhyāsyāmaḥ ||
2.16.3mukharogāḥ pañca ṣaṣṭir bhavanti || saptasv āyataneṣu || tatrāyatanāni oṣṭhau dantamūlāni dantā jihvā tālū kaṇṭha sarvvāṇi ceti || tatrāṣṭāv oṣṭhayoḥ ||pañcadaśa dantamūle || aṣṭau danteṣu || pañcajihvāyāṃ || navatāluni || saptadaśakaṇṭhe || trayas sarvveṣv āyataneṣu ||
2.16.4tatroṣṭhe prakopād vātapittakaphasannipātaraktamānsamedo 'bhighātanimittāḥ ||
2.16.5karkkaśau paruṣau stabdhau samprāptānilavedanau |
dālyete paripoṭyete oṣṭhaumārutakopataḥ ||
2.16.6 cīyete piṭakābhiś ca sarujābhiḥ samantataḥ |
sadāhapākapiṭakau pītābhāsau ca pittataḥ ||
2.16.7savarṇṇābhiś ca cīyete piṭakābhir avedanau |
bhavatas tu kaphādoṣṭhau picchilau śītalau gurū ||
2.16.8sakṛtkṛṣṇau sakṛtpītau sakṛtsv etau tathaiva ca |
sannipātena vijñeyāv anekapiḍakācitau ||
2.16.9kharjjūraraktavarṇṇābhiḥ piṭakābhir nnipīḍitau |
raktopasṛṣṭarudhiraṃ sravataḥ śoṇitaprabhau ||
2.16.10gurū sthūlau māṃsaduṣṭau māṃsapiṇḍavad udgatau |
jantavaś cātramūrcchanti narasyobhayato mukhāt ||
2.16.10asarppirmmaṇḍapratīkāśau medasā kaṇḍurau gurū | oṣṭhauparyavadīryete poṭyete cābhighātataḥ ||
2.16.11acchaṃ sphaṭikasaṃkāśaṃ sasrāvaṃ sravato bhṛśaṃ |
2.16.11adantacchadāvadīryete poṭyete cāsakṛtpunaḥ || tato vraṇaḥ susaṃrūḍho mṛdutvam upagacchati ||
2.16.13dantamūlagatās tu śītādo dantapuppuṭo dantaveṣṭaḥ sauśiro mahāsauśiraḥ paridaraḥ | upakuśaḥ | dantavaidarbbhaḥ | khalivarddhanaḥ | adhimāṃsaḥ | nāḍyaḥ pañceti ||
2.16.14śoṇitaṃ dantaveṣṭebhyo yasyākasmāt pravarttate |
durggandhī nisakṛṣṇāni prakledīni mṛdūni ca ||
2.16.15dantamāṃsāni pacyante pacanti ca parasparaṃ |
śītādonāmasavyādhiḥ kaphaśoṇitasambhavaḥ ||
2.16.16dantayos triṣu vā yasya śvayathuḥ sparśanā sahaḥ |
dantapuppuṭako nāma savyādhiḥ kapharaktajaḥ ||
2.16.17sravanti pūyarudhiraṃ calādantā bhavanti ca |
dantaveṣṭaḥ savijñeyo duṣṭaśoṇitasambhavaḥ ||
2.16.18śvayathūr ddantamūleṣu rujāvān kaphasambhavaḥ | lālāsrāvī sa vijñeyaḥ sauśironām anāmataḥ ||
2.16.19dantāś calanti veṣṭabhyas tālu cāpy avadīryate |
2.16.20yasmin sa sarvvajo vyādhir mmahāsauśirasaṃjñitaḥ ||
dantamāṃsāni śīryante yasmin ṣṭhīvati cāsakṛt |
2.16.21pittāsṛkkaphajo vyādhir jñeyaḥ paridaro hi saḥ ||
veṣṭaḥ sadāhampacati yasyadantāścalantica| dāhena veṣṭāstaptāś ca śuṣyante cāgninā yathā ||
2.16.22aghaṭṭitāḥ prasravanti śoṇitam mandavedanāḥ |
2.16.23yasmin sopakuśonāma pittaraktakṛto gadaḥ ||
ghṛṣṭeṣu dantamūleṣu saṃrambho jāyate mahān |
2.16.24bhavanti dantāś ca calāḥ savaidarbbhā'bhighātajaḥ ||
mārutenādhiko danto jāyate tīvravedanaḥ |
2.16.25khalivarddhanasaṃjño sau jāter ukca praśāmyati ||
hānavye paścime dante mahāśophomahārujaḥ |
2.16.26lālāsrāvī kaphakṛto jñeyaḥ so 'dhikamāṃsakaḥ ||
dantamūlagatā nāḍyaḥ pañca jñeyā yathoditāḥ ||
2.16.27dantagatās tu dālanaḥ krimidanta kodanta harṣo bhañjanakaḥ | dantaśarkkarā | kapālikā | śyāvadantaḥ | hanur mmokṣaś ceti ||
2.16.28dāryamāṇeṣv ivarujā yasya danteṣu jāyate |
dālanonāma savyādhiḥ sadāgatinimittajaḥ |
2.16.29kṛṣṇaścchidraś ca calati sasaṃrambho mahārujaḥ |
animittarujovātātsajñeyaḥ krimidantakaḥ ||
2.16.30śītamuṣṇañ ca daśanāḥ sahante sparśanan na ca |
yasya tad dantaharṣan tu vyādhim vidyāt samīraṇāt ||
2.16.31vaktram vakram bhaved yasya dantabhaṅgaś ca jāyate |
kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñitaḥ ||
2.16.32śarkkar eva sthirībhūto malo danteṣu yasya vai |
sā dantānāṃ guṇaharī vijñeyā dantaśarkkarā ||
2.16.33kapāleṣv iva dīryatsudantānāṃ saiva śarkkarā |
kapāliketi paṭhitā sadā dantavināśinī ||
2.16.34asṛṇmiśreṇa pittena dagdhodantas tv aśeṣataḥ |
śyāvatān nīlatām vāpi gataḥ sa śyāvadantakaḥ ||
2.16.35vātena tais tairbbhāvaiś ca hanusandhivisaṅgataḥ |
hanurmmokṣa iti jñeyo vyādhir ardditalakṣaṇaḥ ||
2.16.36jihvāgatās tu |
kaṇṭakās trividhās tribhir ddoṣairalāsa upajihvā ceti ||
2.16.37jihvānilena sphuṭitā prasuptā bhavec ca śākacchadanaprakāśā |
pittātsadāhair anucīyate ca dīrghaiḥ saraktair apikaṇṭakaiś ca ||
kaphena gurvvī bahalā citā ca mānsāṅkuraiḥ śālmalikaṇṭakaubhābhaiḥ |
2.16.38adhogato yaḥ śvayathuḥ pragāḍhaḥ so 'lāsasaṃjñaḥkapharaktamūrttiḥ ||
jihvāṃ sa tu stambhayate pravṛddho mūle ca jihvā bhṛśam eti pākaṃ |
2.16.39jihvāgrarūpaḥ śvayathur hi jihvām
unnāmya jātaḥ kapharaktamūlaḥ ||
2.16.39alālākaraḥ kaṇḍuyutaḥ sa coṣaḥ sātupajihvā paṭhitā bhiṣagbhiḥ | |
2.16.40tālugatās tu || galaśuṇḍikā tuṇḍikerī adhruṣaḥ kacchapaḥ | arbbudaḥ | mānsasaṃghātaḥ | tālu puppuṭakaḥ | tāluśoṣaḥ | tālupāka iti ||
2.16.41kaphāsṛgbhyāntālumūlātpravṛddho dīrghaḥ śophodhmātabastiprakāśaḥ | tṛṣṇākāsaḥ śvāsakṛttam vadanti vyādhim vaidyā galaśuṇḍeti nāmnā ||
2.16.42śophaḥ sthūlastodadāha prapākī prāguktābhyāṃ tuṇḍikerīmatā tu | mṛduḥ śopho lohitottho jñeyo 'dhruṣaḥ sajvaras tīvra ruk ca ||
2.16.43kūrmmonnato vedanā'śīghrajanmā rogo jñeyaḥ kacchapaḥ śleṣmaṇā tu || padmākaran tālumadhye tu śophaṃ tam vidyād raktārbbudaṃ proktaliṃgaṃ |
2.16.44māṃsannirujan tālumadhye kaphāt tu prokto vaidyair mmāṃsasaṃghāta eṣaḥ || arukchiraḥ kolamātraḥ kaphena samedasāpuppuṭas tāludeśe |
2.16.45śuṣyaty atyarthan dīryate cāpi tāluśvāsaś caivograstāluśoṣo 'nilāt tu || pittaṃ kuryāt pākam atyarthaghoraṃ tāluny evan tālupākam vadanti ||
2.16.46kaṇṭhagatās tu || rohiṇyaḥ pañca | kaṇṭhaśālūkam adhijihvāṃ valayaḥ | alāsaḥ | ekavṛndaḥ | śataghnī | gilāyuḥ | galavidradhiḥ | galaughaḥ | svaraghnaḥ | māṃsatānovicāriś ceti ||
2.16.47gale 'nilaḥ pittakaphau tu mūrcchitau pradūṣya māṃsañ ca tathaiva śoṇitaṃ | galopasaṃrodhakarais tathāṅkurair nihantyas unvyādhir ayaṃ hi rohiṇī ||
2.16.48jihvā samantād bhṛśavedanān tu mānsāṅkuraiḥ kaṇṭhanirodhinīyā |
tāṃ rohiṇīm vātakṛtām vadanti tisraś ca tāstvād ita eva kṛcchrā ||
2.16.49kṣiprodgamā kṣipravidāhapākās tīvrajvarā pittanimittajā tu |
sroto nirodhinyacalonnatā ca sthirāṅkurā yā kaphasaṃbhavā sā ||
2.16.50gambhīrapākiny anivāravīryā tridoṣaliṅgā tritayotthitaṃ tu |
sphoṭaiś citā pittasamānaliṃgāsādhyā pradiṣṭā rudhirātmikā tu ||
2.16.51kolāsthimātraḥ kaphasaṃbhavo yo granthir galekaṇṭakaśūkabhūtaḥ |
kharaḥ sthiraḥ śastranipātasādhyas tat kaṇṭaśālūkam iti bruvanti ||
2.16.52jihvāgrarūpaḥ śvayathuḥ kaphāt tu jihvopariṣṭādapiraktamiśraḥ |
jñeyo 'dhijihvā khalu roga eṣa vivarjjayed āgatapākam enaṃ ||
2.16.53balāsa evāyatam unnatañ ca śophaṃ karoty annagatin nivārya|taṃ sarvvathaivāprativāravīryam vivarjjanīyam valayam vadanti ||
2.16.54gale tu śophaṅkurutaḥ pravṛddhau śleṣmānilau śvāsarujopapannaṃ |
marmmacchidan dustaram etad āhur alāsasaṃjñan nipuṇādhikāraṃ ||
2.16.55vṛttonnatāntaḥ śvayathuḥ sadāhaḥ sakakaṇḍuro 'pāvyagururm mṛduś ca |
nāmnaikavṛndaḥ parikīrtyate 'sau vyādhir bbalāsakṣatajaḥ prasūtaḥ ||
2.16.56samunnatamvṛttam amandadāhantīvrajvaraṃ vṛndam udāharanti |
tac cāpi pittakṣatajaprakopāj jñeyaṃ satodam pavanātmakan tu ||
2.16.57varttir ghanā kaṇṭhanirodhanī tu citātimātram piśitaprarohaiḥ | anekarukprāṇaharī tridoṣāj jñeyā śataghnīti śataghnirūpā ||
2.16.58granthirggale tv āmalakāsthimātraḥ sthiro 'lparukyaḥ kaphapittamūrttiḥ |
yo lakṣyate raktam ivāsravaś ca saśasrasādhdhas tu gilāyusaṃjñaḥ ||
2.16.59sarvvaṅgalaṃ vyāpya samutthito yaḥ śopho rujāḥ santi ca yatra sarvvā |
sa sarvvadoṣair ggalavidradhis tu tasyaiva tulyaḥ khalu sarvvajasya ||
2.16.60śopho mahāntan na jalāvarodhī tīvrajvaro vāyugater nnihantā |
kaphena jāto rudhirānvitena gale galaughaḥ paṭhito bhiṣagbhiḥ ||
2.16.61yas tāmyamānaḥ śvasiti prasaktam bhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ |
kaphopadiṣṭeṣv anilāyateṣu jñeyaḥ sa rogaḥ śvasanāts varaghnaḥ ||
2.16.62pratānavān yaḥ śvayathuḥ sukaṣṭo |
galoparodhān kurute krameṇa |
sa mānsatān eti bibhartti saṃjñāprāṇapraṇutsarvvakṛto vikāraḥ ||
2.16.63sadāhatodaṃ śvayathuṃ satāmram antarggale pūtiviśīrṇṇamānsaṃ |
pittena vidyād vadane vicārim pārśve viśeṣāt sa tu yena śete ||
2.16.64sarvvasarās tu vātapittakaphanimittāḥ ||
2.16.65sphoṭaiḥ satodair vvadanaṃ samantād yasyācitaṃ sarvvasaraḥ savātāt |
raktaiḥ sadāhaiḥ piṭakaiḥ sapītair yasyācitaṃ cāpi sapittakopāt ||
2.16.66avedanaiḥ kaṇḍuyutaiḥ satodair yasyācitaṃ cāpi sa vai kaphena ||

|| iti mukharoganidāne ṣoḍaśamaḥ ||