London Wellcome [L]: ch4

Published in by in .

  • Indic
  • Wellcome Library
  • London, London, England
  • Known as: [manuscript identifier], [NCC identifier] (NCC).
  • Siglum: L

Apograph of Bikaner MS

More ▾
Title Rasendramaṅgala
Commentary Ṭippaṇa
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1)|| śrīvardhamānajineśvarāya namaḥ || śrīgurubhyo namaḥ ||
Incipit (folio 1v1)natvā sureṃdraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format book
Material paper
Extent 78 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • L

[4. Guṭikādhikāra]*Cf.\ \citep[117, ch.\ IV]{sarm-2003}

athāto guṭikādhikāraṃ vyākhyāsyāmaḥ|
4.1
pūrvaṃ yanmāritaṃ sūtaṃ vajīṃ dravī anekadhā|
yuktyā krameṇa tenaiva baṃdhamāyāti sūtakam|
kadalīḍhaṃka sauvīraṃ kaṃṭakārī rasay?utam|
krameṇa sarvadhātūnāṃ sarvaṃ dvandveṣu melanam|

dvandve kramaṇaṃ|

4.3
vajrabhasmaṃ ca bhāgaikaṃ bhāgān śuddharasatrayaṃ|
ch?ipadīrasasam?mardyayāvataṃ kalkamāgataṃ|
pādāṃśena vrahemnaś ca
patralepaṃ tu kārayet|
somavallī--rasaṃ kāṃtaṃ ekatālaṃ sacūrṇitaṃ|
deyāttamaṣṭamāṃśena mārddauec ca prayatnataḥ|
naṣṭapiṣṭaṃ ca guṣkaṃ ca aṃghrayitvā puṭe tataḥ|
aṃdhamūṣāṃ punardhmātaṃ krāmaṇena samanvitam|
khoṭaṃ tu bhavate divyaṃ śatavedhi mahārasaḥ|
ekottara kramavedhā tu saṃkalā kāmayogataḥ|
saṃkalā saṃkalair baddhādaguṇavedha vardhate|
daśa--?saṃkalikā baddhaḥ śaṣṭavedhā mahārasaḥ|
4.8
ekaguṇena sūtena ekā saṃkalikocyate|
triguṇena tu sūtena saṃkalā dvitīyā matā|
ṣaḍguṇena tu sūtena saṃkalā dvitīyā matā|
ṣaḍuṇena tu sūtena saṃkalā tṛtīyā matā|
paṃca--daśaguṇaiḥ sūtaiḥ paṃcamā sā prakīrtita|
ekaviṃśaguṇe sūte ṣaṣṭī saṃkalikā matā|
ṣaṭtriṃśat guṇair baddho aṣṭamo sā vidhīyate|
paṃcacatvāriviṃśan saṃkalā navamī matā|
ṣaṭtriṃśat guṇair baddho paṃcatyadhika
paṃcāśaiḥ saṃkalī sā dasābhidhā|
4.13
prathame daśavedh?ā ca śatavedhi dvitāpake|
tṛ?tīye sah?a suvedhī ca caturthe yutameva ca|
paṃcame lakṣavedhī ca daśalakṣaṃ tu ṣaṣṭake|
saptame koṭivedhī ca daśakoṭi tathā'ṣṭamaḥ|
dhūmāṃtavedhi navame daśame śabdavedhakaḥ|
saṃkalair baddho daśaguṇaṃ vedha vardhate|
daśasaṃkalikābaddho rāṣṭravedhī mahārasaḥ|
yathā lohe tathā dehe kramate nātra saṃśayaḥ|
vedhayet tat--pramāṇena dhātuścaiva śarīreke|
kārayet guṭikā dāvyā vajrasiddhe na kāṃcane|
badarasthi pramāṇena kārayet satataṃ budhaḥ|
pūjayitvā yathā nyāyaṃ kālī--devīṃ ca bhiravam|
badarāsthipramāṇā yā guṭikā vai kṛtā purā|
vaktra--madhye tu sā dvidhā guṭikā divyarūpiṇī|
tatpramāṇe tu baddhā vai śatādyā rāṣṭravedhikā|
tatphalaṃ tatpramāṇena śuṇuṣva? kathayāmi te|
śatavedhena baddhāyā rasena guṭikā kṛtā|
māsam ekaṃ tu vaktrasthā jīvec caiva yugāvadhi|
vaktramadhye ghṛtā sarvaṃ hy anantaphaladāyakā|
samāṃśe bhakṣaṇe hemaśuddhasūtena kārayet|
mṛtavajraṃ ṣoḍaśāṃśe dvipadī rasamarddayet|
vyomavallīrasaṃ kāṃtaṃ ṭaṃkaṇālasacūrṇitam|
dadyāt tadaṣṭamāṃśena mardayec ca punaḥ punaḥ|
4.32
naṣṭapiṣṭaṃ tu ṣuṣkaṃ ca aṃdhre dattvā sudhāpayet|
ṣoṭaṃ tu jāyate divyaṃ śatavedhī mahārasaḥ|
daśasaṃkalikābaddho daśaguṇaṃ vedha varddhate|
pūrvokta phaladaḥ prokto sūtako nātra saṃśayaḥ|
vaṃgar?īsakasulvāmrahematārasamanvitaiḥ|
4.34
vajrasādibhiḥ niryuktaṃ kriyate pārado rasaḥ|
sarvostānaiḥ kṛtaṃ kṛtvā mūkhāmadhyasthitaṃ bhavet|
guṭikā jāyate divyā nāmnā vajrāṃgasundarī|
mukhasthā siddhidā proktā jarāmṛtyu-vināśinī|
4.40
saṃgrāme vijayī vīro vajradeho mahābalaḥ|
sarvalokapriyo nityaṃ nārīṇāṃ subhagas tathā|
gutikeyaṃ samākhyātā nāmnā vāsarasuṃdarī|
vajrāṃgasuṃdarī nāma guṭikā|
akara--taru--vimānāt sūtakaṃ tatra vighnaṃ,
mṛtamavimadya hema--?ṣoḍaśāṃśe prayuktaṃ|
yugapadi ravikalpā toyadhṛṣṭaṃ vipakvaṃ,
guṭakamṛma nāmā suṃdaraḥ syān na citraṃ||
māsam ekaṃ tu vaktrasthā guṭikā divyarūpiṇī|
sarvasiddhipradā proktā jarāmṛtyuvināginī|
āmasundarīguṭikām udv?ā sarve akara--taruvimānā
suraviṃśavi nidhdhavi sampān guṃjābhiḥ kṛtabaddho
guṭikam amarasuṃdarī nāmā
4.42
vaktrasthā bahukāle vijayati viśvaṃ na saṃdehaḥ|
amarasuṃdarī nāmā vaktrasthā bahukāle yuddhārthe
vāṣabhārṣabhako dhukṣaṃjarīṭ---vaṭādiṣu
rudarpa netrayugmaṃ ca ekīkṛtya rasaṃ nasaṃ
khalve saṃmarddayitvā tu trilohena vaveṣṭavet|
kaṃṭhe baddhā tathā dṛśyo yojanānāṃ śataṃ vrajet|
abhrakabaddhaguṭikā adṛṣṭīkaraṇe
satvaṃ vyomaj?a--cakrajaṃ ca sunakaṃ
candraṃ rasavi tāṃḍavaṃ
kāṃtatīkṣṇasurāyasaṃ mṛtadṛḍhaṃ
sūtaṃ kṛtaṃ tatsamaṃ
4.45
vaktrasthaṃ rasagolakaṃ| ratikaraṃ sarvārdha saṃdhāmahaṃ
varṣeke nihanti doṣanicayaṃ kalpāyuṣo jāyate|
arkādiguṭikā|
sarvaṃ rasuddhaṃ rasaṃ grāhyaṃ pādāṃśe hemajāritam|
mṛtavajraṃ ṣoḍaśāṃśena namasattvaṃ prayojayet|
kṣārakaṃ cukī--toyena suṃradālīrase nava
vidhinā mardayitvā tu naṣṭapiṣṭaṃ tu kārayet|
4.48
kāṃtacūrṇaṃ truṭiṃ dattvā aṃdhamūkhāgataṃ dhamet|
guṭikā jāyate divyā vaktrasthā sarvasiddhidā|
hemabaddhaguṭikā|
pūrvaśuddhaṃ rasaṃ grāhyaṃ vyomamākṣika--satvakam|
4.49
mūlinaṃ gagasaṃyuktaṃ ratnāriguṇamūṣitam|
guṭibaṃdhā? varārohe baṃdhuratrayasaṃyutam|
vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ|
mākṣika guṭikā|
4.52
śiva--śakti--samāyuktaṃ ratnāni sitagonasā|
hematārastathā dhātu- samabhāgāni kārayet|
strīrajovyāghram atha sthaṃ paṭṭasutreṇa veṣṭayet|
strīrajo siddhaṃ kena punar veṣṭya guhya--sthāne nidhāpayet|
raṇe rājakule yuk?e dāvye kāme jayo bhavet|
vyāghrī guṭikā|
śuddhaṃ ca sūtake caiva vajrabhasmameva ca|
hematāraṃ tathā sutvaṃ samabhāgāni kārayet|
vajravat guṭikā hyeṣā vaktrasthā sarvasiddhidā|
vaikrāntābhāk? kāṃtaṃ tu samyak tu surāyasaṃ|
vibhātakādi saṃbhutaṃ kācaṃ himasamaṃ bhavet|
samāvartta tataḥ sūte yo jayet pādayorgataḥ|
kumārirūpasaṃghṛṣṭā kṛtaiṣā guṭikā śubhā|
jarāmayā? mṛtyuharā vaktrasthā nātra saṃśayaḥ|
vaikrāntaguṭikā samāptā|
[New section]
rakta- vaikrāntasattvaṃ tu hemnāva saha gālayet|
samaṃ tu jāyate sūte sārayitvā samena tu|
sahasrāṃśe tu lohāni viṃdhate nātra?saṃśayaḥ|
vaikrāntaguṭikā hyeṣā vaktrasthā sarvasiddhidā|
4.60
punar anyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham|
cūrṇayitvā tu vaikrāntaṃ dugdhamadhājya saṃyutaṃ|
īṣat- ṭaṃkaṇasaṃyuktaṃ aṃdhabhūkhāgatam dhavet|
tatsūtaṃ sahasā? sūte māsamekapramāṇataḥ|
sarasaṃ vaṃdhayate kṣipraṃ indragolakasannibham||
sahasravedhā sa ceṭ sākṣāt sarvaloheṣu niścitam??|
sattvaṃ vaikrāntakasyaiva rase navasamāyayutam||
dh?ojitaṃ samahemnā ca śilm?amāṇḍe nidhāpayet|
māsam ācocitaṃ bhūtvā tamoghṛtya prayatnataḥ||
tamāyarasaḥ divyaṃ dehadivyakaro bhavet|
vaikrāntaguṭikā---
4.67
śvetā pitā tathā kṛṣṇā capalā syuḥ caturviddhā??|
kramayogena vai teṣāṃ rasabṃdhaṃ tu jāyate||
4.68
lāṃgalīkāvīraṃ ca citrakaṃ girikarṇikā|
līstranyaṃ ṭaṃkasauvīraṃ mūkhālepaṃ tu kārayet||
4.69
capalā dviguṇaṃ sūtaṃ sūtā dviguṇak?āñcanam||
naṣṭapiṣṭaṃ tu taṃ kṛtvā aṃdhamūkhāgataṃ dhamet||
[New section]
4.70
tatrasthaṃ ca rasendraṃ tu ṣoṭaṃ bhavati śobhanam|
nāga śatāṃśato viddhaṃ guṃjā?varṇaṃ tu jāyate||
4.71
tena nāgaśatāṃśena vidhasulvāruṇaṃ bhavet|
tena sutvaśatāṃśena tār?aṃ viddhaṃ ca kāṃcanam|
4.72
yathā lohe tathā dehe nānyathā jāyate kvacit|
capalā baṃdhasūtakaḥ|
capalaṃ ṣaḍbhāgāś ca nāradasya saptam eva ca|
4.73
aṣṭau bhāgāś ca hemnaś ca mūlasya nava rūpayet||
trir?āmā tu bhavet sarvaiḥ kartavyā ca vicakṣṇaiḥ|
4.74
citrakaṃ kaṇavīraṃ ca lāṃgalīgṛhaviṣṭakam||
bījapūrarasair ardhaṃ mukhālepaṃ tu kārayet|
4.75
adhamūkhāṃ dhamet tatra ṣoṭaṃ bhavati śobhanam||
tena ṣoṭaśatāṃśena nāgaviddhaṃ bhaved guṇam|
4.76
tena nāgena sutvaṃ tu viddhaṃ guṃjāruṇaṃ bhavet||
tena sutvena tāraṃ tu hemaṃ bhavati śobhanam|
etad uktavidhānena baṃdham āyāti sūtakam|
4.78
ṣoṭaṃ sabījaṃ sūtabandhanam|
4.79
mahārasa samāyuktaṃ oṣadhidravyasaṃyutam||
hemāmatārameṣakāṃta tīkṣṇaṃ ca trap?uṃ ahi|
4.80
vikrāntavimalaiḥ ś?ailamākṣikaṃ capalāstathā||
rasaś ca rasakaś caiva śrotojana tathāṣṭamam||
divyoṣadhisamāyuktaṃ dravyaiḥ sthāvarajaṃgamaiḥ|
samyak gurūpadeśena siddhakṣetraprasādataḥ||
kramaṃ jñātvā prayatnena badhyate nātra saṃśayaḥ|
4.92
candrālī rākṣasī vādhaḥ kuṃḍagolodbhavaiḥ rajaḥ||
bījaṃ sūtaṃ ca vaikrāntaṃ mardayet praharadvayam|
śuṣkaṃ tu gola?aṃ kṛtvā aṃdhamūkhāṃ nidhāpayet||
4.94
chāyāśuṣkaṃ tataḥ kṛtvā puṭaṃ karṣaṃ tuṣāgninā|
tato andhagataṃ ṣoṭaṃ bhavati sūtakam||
4.95
raṃbhā vīrā suhī kṣīraṃ kaṃcukī ca vidārikā|
nārī nārīva gau raṃbhā mīnākṣī kāvamāvikā||
ebhiḥ sumarditaḥ sūtaḥ punarjanma na vidyate|
vakrāṃkā viṣṇukāṃtā ca balā ca tulasī tathā|
mahāsoma dvivallī ca tadhyasūryapravartakaḥ||
ebhiḥ sumarditaḥ sūtaḥ punaḥ janma na vidyate|
4.98
snuhākṣīraṃ ca kānjīraṃ kaṃcukī va rasaṃ tathā|
dhūrtabījaṃ ca lāṃgalā vāruṇī viṣamuṣṭikā|
palāśamūla--nirp?āse puṣayet sūtakaṃ budhaḥ|
hemasame samaṃ sūtaṃ pīṭhikāṃ kkrayed budhaḥ|
mahārasātpiṣṭikārdhe marddaye--doṣadhī--rasaiḥ|
praharatritayaṃ mardya ...
...tato aṃdhagataṃ dhamet|
tat ghoṭaṃ jāyate sākṣāt dharmakāmārtha--mokṣakā|
4.102
sauvīraṃ ṭṃkaṇaṃ kāṃcaṃ dattvā dattvā'vadhāmayet|
akṣīṇaṃ milate hemasamāvarttaṃ tu jāyate|
bhakṣaṇaṃ devasūtasya divyadeho bhavennaraḥ|
viṃdhate sarvalohāni raṃjitaḥ krāmito rasaḥ|
4.104
candravallī mṛgadūrvā pakvābimbā tathaiva ca|
kāṃkṣālākṣaṃ kaṇavīraṃ bījaṃ vonmattakasya ca|
4.105
kākāṃḍīphalasaṃyuktaṃ mardayecca vicakṣaṇaḥ|
4.106
hemasame samaṃ sūtaṃ pīṭhikāṃ kārayed budhaḥ|
athavā tārapiṣṭaṃ ca kārayitvā same samaṃ|
4.107
mahārasaṃ pīṭhikārddhe mardaye-doṣadhī--rasaiḥ|
praharatritayaṃ mardya golakaṃ kārayet budhaḥ|
aṃdhamūkhāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet|
laghupuṭaṃ tato dattvā tataḥ siddhati sūtakaḥ|
mṛgaḍhūrvottamarasaiḥ sūtakasya ca māraṇaṃ|
trayāṇāṃ mūla lāṃgalā r?āmaṭhena vihanyate|
hemādyāpāṭhikā pūrvavat|
kāṃjīrabījaṃ surasārasaṃ ca sa ārdrapiṃḍa? rajanīyutam|
4.110
halottamākhyaṃ kuhaḍaṃ vivarjya etaistu sūtaṃ
dṛḍhapakṣahedaḥ||
pāṭhikā pūrvavat|
4.112
śulanīrasasūtaṃ tu sroto jana--ramanvitaṃ|
hemnaḥ same samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ|
prahara--trayaṃ saṃmardya ? śolakaṃ kārayed budhaḥ|
śoṣaṃ karma pūrvavat|
4.114
śrotojanaṃ sataśaraṃ sṛṣṭitrayayutaṃ rasa
dhāmo gnisaṃhitaṃ kṣipraṃ sūtakaṃ sarvakarmakṛt|
iti satvapīṣṭikābaṃdhanakriyā|
4.115
ratnādyā drāvitā pūrṇaṃ gaganādyā vajradhātavaḥ|
tīkṣṇādyā āyasānāṃ tu mākṣikādi mahārasāḥ|
gaṃdhakādyā uparasānāṃ tulakādyā sarvadhātavaḥ|
4.117
dutibhirbadhyate sūtaḥ kṣaṇabaṃdhumudādgataḥ|
pāṭhikāyuti saṃkoca trividhaṃ baṃdhamucyate|
atyuttama--jāraṇākhyā rasavāde rasāyane|
4.118
tasmāt taṃ jārayitvādau gaganaṃ tadanantaram||
tato mākṣika satvaṃ ca suvarṇaṃ tadanantaram|
garbhe drāvayitvā tu tato vāḍyāṃ duti d?adet|
anena krameṇaiva yā tu kh?oṭākṛti bhavet|
guṭikāyāḥ sarvabaṃdheṣu tat ṣoṭaṃ yojayed budhaḥ|
dīvyauṣadhān tato dattvā puṭe karṣaṃ tuṣāgninā|
tato dhṛtya prayatnena haṭhagnau dhāmayed rasam|
ṣoṭaṃ vai jāyate divyaṃ taruṣādhṛtya sall?ibhaṃ|
tato'pi ṭaṃkaṇaṃ kācaṃ dattvā dattvā tu śodhayet|
4.123
kh?ete tu khetadravyeṇa raktaṃ raktai su niraṃjanam|
kramaṇaṃ vaṃganāgābhyāṃ rasendrasya mataṃ budhaiḥ|
4.124
abhrakājāraṇamādau garbhadyuti jāraṇaṃ ca bījāṃte
yo jānāti sa vādī| na ced ardhakṣayaṃ kurute|
4.125
gaganaṃ sarvalohāni harabījopamāniva|
milane sukhasādhyāni bahisthānya kṣayāmiva|
4.126
taiḥ sparśamātreṇe kṣaṇādvadvaiva sūtakaḥ|
abhrakaṃ bījaharaṃ ca ṣoḍaśāṃśena kāṃcanaṃ|
4.127
dhmātaṃ harabījena pragaṭamukhāyāṃ ratnapūrṇena vedhayet|
dakṣiṇāvartti taṃ dhmātaṃ harabījena melakam|
4.128
mūkhāṃ tyaktvā varārohe tiṣṭhate svargavadvasaṃ|
rājikāddharddhi-bhānena sarvalohāni viṃdhati|
4.129
bhakṣaṇāt tasya sūtasya bhaved rudrasamo rasaḥ|
4.130
vajrakaṃde? gaḍuvīva uccaṭādisamanvitam|
abhrakaṃ grasate śīghraṃ anyathā nagni saṃgamam|
4.131
mākṣikaṃ va viṣaṃ guṃjā ṭaṃkaṇaṃ strīrajas tathā|
strīstanyaṃ va liptaṃ tu sarva dvaṃdvānumelanam|
4.132
jīvaṃ jīvaṃ hi vyoṣayāṣāṇai kroṣṭajiṣkāsu bhāvitam|
krāmaṇaṃ sarvalohāni dutīnāṃ sarvamelanam|
4.133
aśvasya lālālasunārdrakaṃ|
vaṃśasya patrāṇi saṃ ṭaṃkaṇāni|
eṣa praveśo gaganasya sūte,
sarvāyasaṃ vajraviśeṣataś ca|
4.134
raṃjate viṃdhate sūtaḥ kramatevaṃ na saṃśayaḥ|
kāṃcane raṃjate tāraṃ maṇimūtramukho gajam|
4.135
kāṃcī---paṭo vaikrāntaṃ vajralohaṃ sadaivakam|
eteṣāṃ drāveṇa sarve jāyate ca rasena tu||
4.136
abhrahemadutisūtaṃ trayamekatra melayet|
krāmaṇena ca mūkhāyāṃ lepaṃ dattvā vicakṣaṇaḥ|
4.137
kaṣaiḥ tuṣāgninā bhūme svedena milate kṣ'nāt|
śatavedhi bhavet so hi tār?āremlenva--saṃyute|
4.138
tasya madhye yadā deyaṃ abhrahemadutīsamā|
karṣaṃ tūṣāgninā svedya yāvat sūtāvaśeṣitam|
4.139
sahasravedhī bhavet sūno nātra kāryā vicāraṇā|
saṃkalaiḥ saṃkalair baddho daśaguṇavedha vardhate|
4.140
sapta saṃkulikābaddhaḥ koṭivedhī mahārasaḥ|
śarīrārthaṃ yadā bhakṣet guṃjāmekāṃ vicakṣaṇaḥ|
4.141
trikaṭutriphalāyuktaṃ ghṛtena madhunā saha|
jīrṇena sagrāhyaṃ yāvatsyācāṣṭarakikā śatā diratkikā|
4.142
śatādikoṭiparyantaṃ saṃkalai yat gataṃ rasam|
jīvet tena prabhmāneṇa vakattalī yathā rasḥ|
4.143
hemakrāṃtaṃ dutīścaiva śuddhasūtaiḥ samanvitam|
vedhapūrva- pramāṇena śatādyākoṭi maṃtagāḥ|
4.144
saṃkalaiḥ saṃkalair baddhaḥ koṭivedhī bhaved rasaḥ|
4.145ab
bhakṣayet sarvamānena pūrvakāyaphalaṃ labhet|
4.147cd
hemakrāntaṃ duti strīṇi śuddhasūtau samanvitam|
4.146
vedhayet sarvayogena bhakṣayet sarvavidhānataḥ|
hemasulvaṃ tathā kāṃtaṃ śuddhasūle samanvitam|
4.147
viṃdhate pūrvavidhānena bhakṣayet sarvavidhānataḥ|
hemasthāne dadet tāṭaṃ tāṭaṃ karmaṇi ś?asyate|
4.149
viṃdhate pūrvavidhānena bhakṣayet sarvayogataḥ||
labhate vaiṣṇavaṃ sthānaṃ viṣṇutulya parākramaṃ|
4.150cd
tāraṃ tu bhavati| tasya tasya mātatanur bhavet|
4.151
ārābhrahemadyutaya h pāradena samanvitam|
nāgaṃ tu prativāsena śatāṃse sthaṃbhayet kravam|
4.152.1
ghoṣāmratāradyutayaḥ pāradena samanvitā|
nāgasya prativāsena sthaṃbho bhavati śatāṃśakaiḥ|
4.152.1
gh?oṣakāntastathāāṭaiḥ pāradena samanvitam|
vaṃgasya prativāpena staṃbhayed yaḥ śatāṃśakaiḥ|
4.153
ārakāṃtidutihe pāradena samanvitam|
nāgasya pratidāpena staṃbho bhavati nānyathā||
4.157
candre ṭaṃkaṇakāmapippaligajo khinnā bhavet te jināḥ||
tapte khalvatale sumardavidhiḥ trisaptakaṃ yatnato
nārīṇāṃ mama darpanāśanakarā kh?yātā jalūkāvarā||
4.158
bālevāṣṭāṃgulī yojya yauvanena daśāṃgulā|
dvādaśāṃgula--pragalbhā ca jalūkā trividhā matā||
4.159
munipatra- rasaṃ caiva śālālī ch?allivāruṇā|
jātīmulasya toyaṃ ca hastipātoya--saṃyutam|
śleṣmāṃta phalaṃ caiva pakvaṃ śrīphalasya ca|
kokilākhyasya cūrṇena mardayet pāradaṃ budhaḥ|
jalūkā jāyate divyā rāmā jana--manoharā|
yojyā kāmakāle tu kāmayet kāminī svayam|
dvitīyajalūkā
triphalāśṛṃgamahauṣadhasarpi chāgapayasi gomūtre
nāgaṃ samatiṣik?aṃ rasasamaraṃjitaṃ jalūkā syāt|
tṛtīyajalūkā
4.163
bhānuḥ svarajinasaṃkhyā pramāṇasūtakam| gṛhītadīnārame
aṃkularājavṛkṣe kumārī rasaśodhanam| kuryāt
śaśireṣ?ā ṣa?kaṇī kokilākhyāyā mārgakanakānāṃ cūrṇaiḥ|
sa ekaviṃśati--dināni parimardayet samyak|
niśāyāṃ kāṃjikaṃ pūpaṃ dattvā yonau praveśayet|
mavalamadhyagatā prāp?aṃ yoṣāṃ vijñāyeta kramāt|
nīrase nāvināṃ bhrāṇaṃ ye teṣāṃ ratisaṃgamo
nmattāni kālāni| madhye jalūkā prayogān|
caturtho jalukā|
rasabhāgaṃ caturthaṃ tu vaṃga bhāgaṃ tu paṃcamam|
surasārasasaṃyuktaṃ ṭaṃkaṇena samanvitam|
4.167
tridinaṃ mardayitvā tu golakaṃ ca rasodbhavam|
tigāgre yonikṣiptaṃ ca yāvadāyuṣya--kiṃkarī||
madanamodaka--
kaṃṭurasūraṇasubhraṃga--umedya-nādaliṃga-- niṣekitamanovalakam| rasena
liṃgasthitakevalena nitaṃbinānāṃ svāmī bhavetyanu- dinaṃ dhana--jīvahetuḥ|
madanavalayaḥ
agnyāvarttita--nāgaharabījaṃ nikṣipe ? ttato dviguṇaṃ
munikanakanāgasarppā jātyā satī vyoṣa tanmardya
drākena mardayetvā gaṇiryā madanavalayaṃ kṛtvā
rati-samaye vanitānām garbhāṇi vināśanaṃ kurute|
madanavalayaṃ garbhavināśe
4.171
vyāghrī vṛhatīphalarasa sūraṇatīkṣṇaṃ ca kanakapatrāṇi
kapi ka ttu vajravallamla--pippalikāmaṃbikācūrṇaṃ
4.172
agnyāvarttita nāgaṃ harabījaṃ bhāvayed dinaiḥ| dravyaiḥ
smaravalayaṃ kṛtyevaṃ vanitānāṃ drāvaṇaṃ paramaṃ
smaravalayaṃ
ṭaṃkaṇa---pippalikāmaṃśūraṇakarppūramānuliṃgarasaiḥ
kṛtvāmaṃgulilepaṃ strīṇāṃ bhagadrāvaṇaparamaṃ lepaḥ|
sitapayasakeśaramakṣamadhukuṣṭa samanvitamākhayutaṃ rasamardita-
lākṣarasena bhṛśaṃ nijanābhi---salepitamabulikaṃ vīryasthaṃ?maḥ
4.174
sūtakagaṃdhakatālaśilādyaiḥ gairikā--kālasamāṃśamāṃsaiḥ
viṣṇudhīradharetaru dhīraśuṣkaiḥ so'pi karaṃjaphalaiḥ pariyuktaṃ
4.175
sādhunaraś ca punaḥ kharakeśaiḥ veṣṭya karaṃja--phalaṃ--susamastaṃ
pāṇigatāṃ ratisevane kāle staṃbhan vīryaṃ narasya citram|
vīryasthaṃbhaḥ
śaśisūtakaṭaṃkaṇabhāgadhikaṃ ghṛtasūraṇamākṣika-hemarasaṃ
munipatrarasaṃ ghṛtaṭaṃkaṇakaṃ
adhakāmini garvita-darppaharaṃ śubhalepa-- suśoṇitagauriharaṃ
liṃgalepaḥ
haraśulka-savarṇam alaṃ khakhaṃ madhupippalīṭaṃ kaṇarātrivaraṃ
śubhaliṃgasulepita yonigataṃ udheritivavelasamākulitaṃ
liṃgalepaḥ
suradālisasūta ṭaṃkaṇakaṃ madhucaṃdravimiśrata--khecarakaṃ, śubhayojitavojitalepakaraṃ, pramadājanamohanakāmaparam|
liṃgalepaḥ|
ghosāgarmagataṃ sūtaṃ madhunā saha melayet|
avaśyaṃ drāvayennārīṃ śuṣkakāṣṭasamā yadi|
anyantaṃ ramate nārīṃ drāvayed vaśyam ānayet|
liṃgalepaḥ
dasarathasūtaravipāradaḥ piṣṭau vikṣāramadhupiśācarasaiḥ
sarasenātyakakaraḥ| ślapati vanitā--karagrahaṇāt
karadrāvaṇaṃ śitakamalakaṃdapuṣpāṃ
sitaśata pāradarajaḥ sūtaṃ madhukarakamalagarbhaliptāṃ mudayati|
sasparśanād vanitā lepakaradrāvaṇaṃ
śitaśatapādīkharjūrajīvaviśeṣaḥ|
4.183
kāliṃdīsuphalovinihatāṃ svarṇaṃ sa gorocanā,
kṛṣṇonmatta sulvatārakuliśaṃ sulvāyasaṃ puṣayā|
etat sūtasamanvitaṃ budhajano vakreṇa saṃdhāryate,
vīryasthaṃ makare vidagdha- vanitā vyāmoha--kāmāṃ--kuśam||

kāmāṃkuśo nāma rasayogaḥ|

śukrasthaṃbhe|
4.184
karppūraṃ madhuṭaṃkaṇaṃ munirasaṃ kalyāsamaṃ sūtakam|
taiḥ kalkaiḥ viniravāyateti nivaḍaṃ liṃgaṃ svakaṃ lepayet|
sthitvā yāma yathādhunā dhvajavaraṃ prakṣālayettaṃ tataḥ|
vīryasthaṃ bhavameva kathitaṃ prauḍhāṃganādarpp?aham|
4.185
jalaśukapigaṃdhāvṛhav?yugrā sasarṣapā|
y?aṣṭīpuṣṭaṃ ca māṃs?iva padmapatraṃ sasedhavam|
4.186
madhunā lepayel liṃgaṃ mardanā nityameva ca|
sthūlaṃ bhavati dīrghaṃ ca vanitā va saṃkaram|

liṃgavṛddhiḥ

4.187
gajapippalisitasūtaṃ rajanīnavanīta turaṃga gaṃdhā va
lepo karoti vṛ?im| bhagaliṃga payodharā śravaṇā
caturvidhavṛddhiḥ|
eteṣāṃ sarvateṣṭā ca athavā madanagolakaṃ|
iti jalukā??smabaṃdha rasakriyā|
jāraṇādi
atha jāraṇe rasadrāvīkaraṇārthe
4.189
daradābuddharasendrapātana-- yaṃtre salilayogena
ādāya nip?uṇabuddhiḥ pādāṃśena jāraye| khalvasūtvaṃ
4.190
gaṃdhakasiṃdhuttha tābhravallīrasamardīto rasaś
carati lohāti jārayati vividhanāmarddanasutaḥ
abhrakajāraṇapiṃḍam|
4.191
mākṣikasattvam ādāya pādāṃśena jārayet|
tato'pi sarvasattvāni drāvayet sūtagarbhataḥ|
4.192
kanakaṃ jārayet paścāt samajīrṇaṃ tu kārayet|
4.194cd
dviguṇaṃ triguṇaṃ caiva jā(yā)vajjarati|
ṣaḍguṇaṃ
4.195ab
ṣaḍguṇaṃ jārayitvā tu tataḥ kṛtvā tu jāraṇāt|
4.196
pratimāraṇaṃ tataḥ kuryāt tato gaṃdhakasāhikam|
lohamūkhādvayaṃ kṛtvā dvādaśāṃśulamānataḥ|
4.197
cakradvadhamukhaṃ vāmlaṃ tanmukho parivinyaset|
ekasmāt sūtakaṃ siddhaṃ anyasyā śuddhagaṃdhakam|
4.198
sūtakasyādha toyaṃ syāt gaṃdhādyo vahnidīpanam|
anena krameṇaivaṃ ṣaḍguṇaṃ gaṃdhakaṃ dadet|
4.199
tato dhṛty?a prayatnena pakvabījaṃ tu kārayet|
jaṃbīranīrabhāvita cūlīlavaṇaṃ ca gaṃdhakam| bahuśaḥ
lavaṇāni samastāni jarati vidhinā marditasūta vidraṃ
hemādisamastajāraṇārthaḥ|
atha jāraṇagaṃdhakārthe
4.201
bahuśo gṛhakumārihayārim ehā--rasabhāvito rasaś carita|
gaṃdhakacūrṇa- sariśūkti--saṃpaṭe jarati jalanasthaviḍaṃ |
4.202
śubhakanakapādacārito kramaparipādya samaṃ jaraye yāvat
sālinihalinirasena vimardya samayamāret? paścāt?
4.203
haritālonmavājastailena rasamardito| suraniyogena
tridine baṃdhayati| rasaṃ mūsigataṃ gomayavipakvaṃ
4.204
tadvasaṃ dhautamākṣikam| Ltīkṣṇasulvarajaḥ śaśi
māṃsenaikataḥ kṛtvā devadālīrasena ca|
4.205
mardayet madhusarpibhyāṃ tridinaṃ vyāvatsaryate|
aṃdhamūkhāgataṃ śuṣkaṃ dhāmayet kh?adirānale|
4.206
akṣayaṃ jāyate ṣoṭaṃ taruṇāditya--saṃnnibham|
tena vidvaṃśatāṃśena tāraṃ bhavati kāṃcanam|
4.207
aṣṭānavati bhāgāstatpaśyāṃlkiṣṭahāṭakasyaika
sūtasyaiko bhāgo śatāṃśavidha-vidhikhyātau|
4.208
athavā aprahiśodhanaṃ sulvaṃ rasena raṃjitam|
dvau bhāgau tasya śulvasya ekaṃ tārasya gālayet|
4.209
vedhayen siddhasūtena śatāṃśena ca buddhimān|
kanakaṃ jāyate divyadevābharaṇam uttamaṃ yataḥ|
4.210
rasaṃkṛrasakaś caiva dvāvetau mahārasau|
anyonyaṃ vadv?am āyāti tāre kāṃcanakārakau|
4.211
abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāṃcanam|
dhmātaṃ pragaṭamāvātaṃ ratnacūrṇena veṣṭayet|
4.212
mukhāṃtpakvā rasendranutiṣṭhagne khagabadyadhā
śajikārdvā pramāṇena parvatānapi viṃdhati|
(From page 45:15)

[This is where the Śarmā edition ends, with rm4.212]

[Kakṣapuṭa]
4.213
praṇipatya mahādevaṃ vakṣye sarvahitārthakam|
kaṃkṣapuṭaṃ sarvasiddhikaraṃ
gaṃdhakadaradaśilātalaiḥ kāsī sāṃtāpya gairikādyāḥ
saṃsthāpya madhyakoṣṭhe vyomā sitahemajīrṇa rasayuktāt
sūtasamāstrīstanye śuddhāṃ yojayet| sarvāṃ tena tu
pakvaṃ tāraṃ bhavati tadvadena kanakaṃ
sulvam api pakam eli hemasamaṃ vāhnyet| tad utkarṣaṃ
tārasame?na tu puṣṭista bhavati| tadarddhena kalyāṇaṃ
śṛṃgī ṭaṃkaṇaguṃjābhir mukhā lepaṃ tu kārayet| satataṃ
kāsīsasidhukavarikaratkamadāvaliptapūrṇapaṭī ardvakriyādikāraḥ
tantutvaṃ me vanānya dvemadāṣṭaguṇa pūrvam udiṣṭaṃ
ratkagaṇeṣu varāgo tair eva kāyed bījaṃ L
tāvad yāvat sakalaṃ raktotpalaṃ bhavati, arkakiraṇanibhaṃ bhavati,
tadbījaṃ jīrṇamātrā bhavati| rasendro daśasataṃ vedhā
kāṃtābhrasāra kuṃjarakanakāruṇe śṛṃgalāśuddhā
sa bhavet sāraṇavidhinā śatavedhi nāgabuddhikṛtaḥ
cukarasaravajīraṇakāṃcanatīkṣṇena ghoṣaṃ parivṛdhya
kiṃśukarasa--paritavitamākṣikavāpā tu jāyate| vīryaṃ
hemaidukāṃtavagair ekekaṃ ṣaṭ?dvayaṃ ca mūkhasthaḥ
paṃcakhalva- samarasadhānyādīvasthitaikavedhānyāt
dvāvarajaṃ dhātusamaṃ mardanaṃ tu bījamarakarasaiḥ
viṣatailadhūrttasiṃduḥ ṣoḍaśakamalenduvedhakarī
harivargahatasattvā ca palasamā sthāpayet| śilābhāṃḍe
māsacatuṣṭayam etata dudhānye sakhevadhakaraḥ
kiṃ na samena samaṃ vā kuryād vā vāyaṃ duptena tu mākṣike|
āgrelāṃ bujalopāditarasa sampānbadmavedhakaraḥ
parivarttina rasakav?araṃ kanakayutaṃ va dhāmayec ca bahuśaḥ|
tārāriṣṭakalepanamiṣṭarajatāraṃ kuṭaṃ vā
mākṣika- dhātu satvaṃ cāritamātreṇa sārakuṃbha--samaḥ
caṃdrārkapatralepā dravati hi garuḍa śatāṃśena
vaṃgābhrakena śuddhaṃ ravidinasaṃkhyātra kanakarajaṃ vā
bhayati viṃśati v?ījaṃ tatrāralepanāt
daśagaganāṃbujayuktaṃ tāraṃ dviguṇena sa vāritaḥ| sūta
viṃśatimenātiśaya--kratūdhvanerekā- śītako vedhaḥ|
daśagaganorathayukto hemni dviguṇena cārayet| sūtaṃ
viṃśatimena tu garuḍaṃ tārākāśitakeviddhaṃ
aruṇa- ji?narajanā?dīnanāṃ bhāgan yugapaṃca ṣaṭsama
ekīkṛtya sameleṣā dviṃdhati vedhe dvipakṣeṇa
samakuṭilāṃbūjavīrṇaṃ vāpayet tatpraveṣṭitam| kanakaṃ
sūtaṃ dvādaśa kuṭījvavedhā paṃcamavedhena bhavati| L
śaśī ākāśena na doṣaścapalāsitasamatārasāritasūtaḥ
ṣoḍaśenena tu viṃdhati rasendraḥ pratisāraṇayuktaḥ
pāṭalijaḥ karivarakamalaikamaladhota--- śodhayet| trīṇivārān
sasi- litaravamavalatopātpravaraṃ vāmīkaraṃ bhavati|
ghanasattvanāgavaṃgau bahuśaḥ pariśodhayet| tāralavaṃ
daśavalapta--jātiharaḥ śulkamato grehavulaiś ca
kṣamiṇi girikadaladakāsāsarahitābhra--sv?arjisiṃdhu karptaraviḥ
yugapadvihāya te cāpaleś ca nu mṛd?umāmai
gasiraka- siturarinuradala---gamiturpūrvavakramavāḥ
dalataradalakaragadaraviyogena tu ṣoḍaikakaṃ
ekasiddhena caṃdravatuḥ ṣaṭpaṃcaṣaṭsaptaravisoma
svecchā- kramavedhyāvā tāvat pramādarasaṃ yuktaṃ syāt|
śāmāśilāṃjanamulakāṃtāyaduvartta śaśāṃkaniśādvita
rasakadhara- grīvākapunarugṛtuchaṃravasaṃvādyaiś
catuḥṣaṣṭikripāri- varaṇasaṃgraha| hi racakṣuṭaṃkaṇaśaṃkhair anyanimis
tribhiḥ saṃyutaiḥ jāraṇametanveṣṭaṃ viḍasih?avihitaṃ rasāṣṭamāṃśena śatapuṭita
jala-pūrṇaṃ ravirasaparipītasattvasalilākāraṃ
tu nāma bhasmagālita- gojalaśatapītagaṃdhaṭakaviḍaṃ
lavaṇakṣāroparasai sūtrai bhasmabhiḥ saraktavargaiś ca
drāvaṇajāraṇamebhi ūruhaṃsapākena
navasāraṃ gaṃdhakaṃ caiva śigutoyena bhāvayet|
tato jaṃbīrajāraṇaṃ sarvadhātuṣu
viḍvargaḥ
guḍaki evaṣṭakaśaya gṛhadhūmo vāranālasaṃśuddhaṃ
tithinakṣatra--muhūrte śayena vṛṃhayet tu rasaṃ
yavavivikayā dagdhaṃ tripuṭitamādau varati rasaḥ kṣipraṃ
marica--viṣāsura--siṃdhuḥ khinnasi- phāranālena
himalovikoṣṭrakaṃṭakakovaikhidarasādha--sahitā L
hastatalena hi golakamāhurbali vasākhaṃgābhrādīn
pālu- kadalakāsya senakaśiguśiṣāsya vāṇakakṣamaiva
paṭukāṃjika- sahayutātrā ploṣito rasaś carati|
bhalubudhākolākī--tumbaru--musalī--punarnavā'nyatamedhā
caṇakalavaṇena vāraya tadvataravapiṃḍatāṃ yāni
vaṃgī--saṃbhrakāmla vetasanṛpa--varjrakaśulkapāradena samaṃ
kuryād eta svedaṃ piṃḍī bhavati na vātra saṃdehaḥ|
sūtadyana baṃga alpaṃ raṃbhābījaṃ ca m?aśvavaṃgābhraṃ
vaṃganiṣevitakāṃjikaṃ ca pītoparasādikaṃ varati|
hāṭakatāramukhe vā vārayat khakhecagagabhūmiśraṃ
kuru bodhisattvaṃ bījaṃ siddhir asyāṃ tu karttavyā
syu bheka puṣaistat kiṃ vakrauragākṣimānākaiḥ haṭhad?ārāvatakokilakaṃ dāśiriva timiro niryāmayanti|
niyāmavargaḥ
haṃsākhyāthasanarapalapiṣṭo lugāṣkasthitā mā samutkarṣaṃ
sahadevāṃ varakāmini viṭaviṣopālaiḥ krāmayaṃti rasaṃ
utkarṣaṇa--krāmaṇavargaṃ
va āya samyak dhātu triguṇena tu rajayen nākharaṃ
tutthādānāṃ punar api tāraṃ jāṃtūnadaṃ bhavati|
tadvargāmṛtalākṣāvṛṃtākaṃ kuṣṭaveṣṭitasūtaḥ
dīpaḥ khinno vāsaḥ śaśidale lepā bhavaṃtp?arddha
gonaratilajaghanyatame kāṃtadrāvaṇaṃ viṣaviyutanamayṣadhīvargaḥ
raktakaṣāpavipācita- tṛṣālasasyālāpitaṃ rajī taṃ dalārddhaṃ saṃkhyepārddha kṛtyavyatavargaḥ|
vaṃgābhraṃ yoni-samaṃ vāhitamuragendraṃ vāhayet| triguṇaṃ
tathoni kanakatāraiḥ rasaridvireka paṃcamārddhena
hemākṛṣṭiḥ
rasaghanatālakadhātrī vajarikasaivaṣāvitam| Lbahuśaḥ
arthavikṣārai lopādraviriṃdutāṃ yāti
tārākṛṣṭiḥ
gopiśin vījaptarakapakaṃ bahuśaḥ parisāvayen nidagdhikāyāḥ
śilāvāpitakanakaṃ daśeṃduthāpenbato yogaḥ
tāraṃ raṃjanaṃ
jalajārabaddhapaṭalāt patati laghuvṛddhasthotanaṃ piṃḍaṃ
kāṃtād api patati| mahaṃṣagāśrupātamātreṇa
abhrakāyasāṃ tathā| satvapātanavidhi|
baṃgaṃ tu baṃgam ubhābhyāṃ baddhaḥ sūtena bhakṣaṇīryānati
kuṣṭāhirāṃgagāhuḥ dyairaśuddhabaṃdham api
apādaṃ bujamadhyaṃ ca guṃjāsarvapamātraṃ kaṭukaphalapūrvavatpalaiḥ|
pāyasā kuṭukaṃ dhṛṣṭvā nasya dadyā rasasya ca| saṃkramaṇaṃ
tāmalāyāskānāmalakhacarāṇāṃ tadeva phalaṃ|
gomūtri-siṃdhu--saṃyuktaṃ karkoṭorasaṃ pibed?| jīrṇe tu|
kapotakācamānīkulatham api parihara|
svayatnena kṣetrā kṛtvā dehaṃ surataratarakaṃ gūvalāsitair vā
palam upayuktā jīvati| varṣaśatānāṃ samūham api
idam atra param guhyaṃ kṛtvā divedhārddha bhūmi khanitvā taṃ
māsaṃ sthāpaya vidvaṃ tāḍanadahana karttavyam|
krāmaṇaṃ| rasāyanasāmānyo vidhiḥ|
karttavyaṃ maitrīkaraṇādimuditopekṣā sarvasatveṣu
tu uṣmād iti rakṣāvabhiv ari deyā prayatnena
dāridrārṇavagnā satvāṃ dṛṣṭvā dvipaṃcaviṃśatamāṃ
karuṣāveśita manitā karakakaraṃga nāgabuddhāpathe -āpa may be a scribal mistranscription of -aye written with pṛṣṭhamātrā vowels. kathitaṃ
tpatkāmarthājam alaṃ dātavyam i...hārthike svadeham api
mātṛkayā viddhaṃ nā gopaye| tvarita-kāmasya|