A1: Ahmedabad LDI 9442 - ch4

Dominik Wujastyk

Published in by in .

  • LD Institute
  • Ahmedabad, Gujarat, India
  • Known as: LDI 9442.
  • Siglum: A1

More ▾
Title Rasendramaṅgala
Commentary Ṭippaṇa
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1)
Incipit (folio 1v1) kārakaṃ
Explicit (folio 24v)
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format book
Material paper
Extent 78 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • ()
  • ()
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
Binding [description of cover, binding, and/or stringholes]
History
Date of production
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • A1

[4. guṭikādhikāraḥ]

athāto guṭikādhikāraṃ vyākhyāsyāmaḥ
4.1
pūrvaṃ yanmāritaṃ sūtaṃ vajñajraṃ anekadhā
yuktyā krameṇa tenaiva baṃdhamāyāti sūtakaṃ 1
kaṃdalīṭaṃka sauvīraṃ kaṃṭakārī rasaplutaṃ
krameṇa sarvadhātunāṃ sarvadvaṃdveṣu melanaṃ 2

dvaṃdve krāmaṇaṃ

4.3
vajrabhasmaṃ ca bhāgaikaṃ bhāgān śuddharasatrayaṃ
dvipadīrasasaṃmardya yāvaṃttaṃ kalkamāṃ gataṃ
trapādāṃśena tu hemnaś ca
patralepaṃ tu kārayet
somavallīrasaṃ kāṃtaṃ ṭaṃkatāle sucūLrṇitaṃ 4
dadyāttamaṣṭamāṃśena marddayec ca prayatnataḥ
naṣṭapiṣṭaṃ ca śuṣkaṃ ca aṃdhayitvā puṭe tataḥ 5
aṃdhamūṣāṃ punaḥdhmātaṃ kāmaṇaina samanvitaṃ
khoṭaṃ tu bhavate divyaṃ śatavedhi mahārasaḥ 6
ekottarakramavṛddhi tu saṃkalī kāmayogataḥ
saṃkalī saṃkalai rvaddhā daiguṇaṃ vedha vardhate 7
daśasaṃkalikā baddhaḥ śabdavedhī mahārasaḥ
4.8
ekaṃ guṇena sūtena ekā saṃkalikocyate 8
triguṇena tu sūtena saṃkalirdvitīyā matā
ṣaḍguṇena tu sūtena saṃkalī tṛtīyā mātā 9
...
paṃcadaśaguṇaiḥ sūteḥ paṃcamī sā prakīrttitāḥ
ekaviṃśaguṇe sūte ṣaṣṭī saṃkalikā matā 10
aṣṭāviṃśaguṇaiś caiva saṃkalikā saptamī matā
ṣaṭtriṃśat guṇairbaddho aṣṭamī sā vidhīyate
paṃcacatvāriviṃśena saṃkalī navamī matā 11
ṣaṭtriṃśat guṇairvaddho paṃcatyadhika
paṃcāśaiḥ saṃkalikā daśa kathyate evaṃ ca kramavṛddhyā tu saṃkalikā daśabaṃdhanaṃ
4.13
prathame daśavedhī ca śatavedhī dvitīyake
tṛtīye sahasravedhī ca caturththe yutameva ca 13
paṃcame lakṣavedhī ca daśalakṣaṃ tu ṣaṣṭake
saptame koṭivedhī ca daśakoṭi tathāṣṭameḥ 14
dhūmāṃtavedhi navame daśame śabdavedhakaḥ
saṃkalau sakalairvaddho daśaguṇaṃ vedha varddhate 15
daśasaṃkalikāvaddhaḥśabdavedhī mahārasaḥ 15
yathā lohe tathā dehe kramete nātra saṃśayaḥ
vedhayet tatpramāṇena tuś caiva śarīrakaiḥ 16
kārayet guṭikā dīvyā vajrasiddhe na kāṃcanaiḥ
badarāsthipramāṇena kārayet satataṃ budhaḥ 17
pūjayitvā yathānyāyaṃ kālīdevī ca bhairavaṃ
badarāsthipramāṇā yā guṭikā vai kṛtā purā 18
vakramadhye tu sā kṣipvā guṭikā divyarūpiṇī
tatpramāṇe tu baddhvā vai śatādyā śabdavedhikā 19
tatphalaṃ tatpramāṇena śrṛṇuṣva kathayāmi te
śatavedhi na vaddhāyā rasena guṭikā kṛtā 20
māsamekaṃ tu vakrasthā jīvec caiva yugāvadhi
athavā sahasravedhena guṭikā
vakramadhye dhṛtā sarvaṃ hyagnaṃ tatphaladāyakā 21
samāṃśe bhakṣaṇe hemaśuddhasūtena kārayet
mṛtavajraṃ ṣeḍaśaṃśe dvipadī rasa marddayet 22
vyaumavallīrasaṃ kāṃtaṃ ṭaṃkaṇālasacūrṇitaṃ
dadyā tadaṣṭamāṃśena marddayec ca punaḥ 2 23
4.32
naṣṭapiṣṭaṃ tu śuṣkaṃ ca aṃghre datvā sudhāpayet
ṣoṭaṃ tu jāyate divyaṃ śatavedhidhī mahārasaḥ 24
daśasaṃkalikā vaddho daśaguṇaṃ vedha varddhate
pūrvokta phaladaḥ prokto sūtako nātra saṃśayaḥ 25
vaṃgasīsakasulvābhrahematārasamanvitaiḥ
4.34
vajrasvasādibhiryuktaḥ kriyate pārado rasaḥ 26 L
sarvostānaikataṃ kṛtvā mūkhāmadhyasthitaṃ bhavet
guṭikā jāyate divyā nāmnī vajrāṃgasuṃdarī 27
mukhasthā siddhidā proktā jarāmṛtyuvināśanī
4.40
saṃgrāme vijayī vīro vajradeho mahābalaḥ 28
sarvalokapriyo nityaṃ nārīṇāṃ subhagastathā
guṭikeyaṃ samākhyātā nāmnā vāsarasuṃdarī 29
vajrāṃgasuṃdarī nāma guṭikā
akarataruvimānātsūtakaṃ tatra nighnaṃ
mṛtamavimaghahemaṣoḍaśāṃśe prayuktaṃ
yugapadi ravikalpā toyaghṛṣṭaṃ vipakvaṃ
guṭakamṛma nāmā suṃdaraḥ syānna citraṃ 30
māsamekaṃ tu vakrasthā guṭikā divyarūpiṇī
sarvasiddhipradā proktā jarāmṛtyuvināśinī 31
āmasuṃdarīguṭikā maddhāddharveavarataruvimānā sūtakaṃ tatra nighnaṃ
mṛtaparima ṣoḍaśāṃśena du
akaṭataruvimānā
suraviṃśavinivisaṃ syāt guṃjābhiḥ kṛtabaddho
guṭikāmarasuṃdarī nāmā
4.42
vakrasthā bahukāle vijayati viśvaṃ na saṃdehaḥ
amarasuṃdarī nāmā vakrasthā bahukāle yuddhārthe
jarīṭavaṭādiṣu
hṛdayaṃ netrayugmaṃ ca ekīkṛtya rasaṃ nasaṃḥ 33
khalve saṃmarddayitvā tu trilohena vaveṣṭayet
kaṃṭhe baddhā tathā dṛśyo yojanānāṃ śataṃ vrajet 34
abhrakasya varddhaguṭikā adṛṣṭikaraṇe
satvaṃ vyomajacakrajaṃ ca sukṛnakaṃ
caṃdraṃ rasaṃ vitāṃḍavīṃ
kāṃtaṃ tīkṣṇasurāyasaṃ mṛtadṛḍhaṃ sūtaṃ kṛtaṃ tatsamaṃ
4.45
vakrasthaṃ rasagolakaṃ ratikaraṃ sarvārtha saṃghāmahaṃ
varṣekena nihaṃti doṣanacayaṃ kalpāyuṣo jāyate 35
arkādiguṭikā
pūrvaṃ rasuddhaṃ rasaṃ grāhyaṃ pādāṃśe hemajāritaṃ
mṛtavajraṃ śoḍaśāṃśena bhasmatvaṃ 'ca' prayojayet 36
kṣīrakaṃcukītoyena suradālīrasena 'ca'
vidhinā mardayitvā tu naṣṭapiṣṭaṃ tu kārayet 37
4.48
kāṃtacūrṇe buṭiṃ datvā aṃdhamūkhāgataṃ dhamet
guṭikā jāyate dīvyā vakrasthā sarvasiddhidā 38
hemavaddhaguṭikā
pūrvasuddhaṃ rasaṃ grāhyaṃ vyomamākṣikasatvakaṃ
4.49
mūlinaṃ śaśasaṃyuktaṃ ratnāri guṇabhūṣitaṃ 39
guṭiṃ badhā varārohaṃ baṃdhuraṃ tuyasaṃyutaṃ
vakrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ 40
mākṣikaguṭikā
4.52
śivaśaktisamāyuktaṃ ratnāni sitagonasā
hematāerastathā dhātu samabhāgāni kārayet 41
strīrajovyāghramadhyasthaṃ paṭṭasūtreṇa veṣṭayet
sidhyakena punarveṣṭhya guguhyasthaāne nidhāpayet 42
raṇe rājakule yute dīvye kāme jayo bhavet
vyāghrīguṭikā
suddhaṃ ca sūtake caiva vajrabhasmaṃ ca meva ca
hematāraṃ tathā sutvaṃ samabhāgāLni kārayet 43
vajravat guṭikā hyeṣā vakrasthā sarvasiddhidā
vaikrāṃtābhrakakāṃtaṃ tu samyakaṃ tu surāyasaṃ 44
vibhātakādi saṃbhūtaṃ kāṃcī hemasamaṃ bhavet
samāvarttanatasūte yojayet pādayayogataḥ 45
kumārirūpasaṃghṛṣṭā kṛtaiṣā guṭikā śubhā
jarāmayāmṛtyuharā vakrasthā nātra saṃśayaḥ 46
vaikrāṃtaguṭikā samāptāḥ
[New section]
raktavaikrāṃtasatvaṃ tu hemnī ca saha gālayet
samaṃ tu jāyate sūte sārayitvā samena tu 47
sahasrāṃśe ta lohāni viṃdhate nātra saṃśayaḥ
vaikrāṃtaguṭikātve hyeṣā vakrasthā sarvasiddhidā 48
4.60
punaranyaṃ pravakṣāmi prayogaṃ bhuvi durlabhāṃ
cūrṇayitvā tu vaikrāṃtaṃ dugdhamadhyādhvājyasaṃyutaṃ 49
iṣat ṭaṃkaṇasaṃyuktaṃ aṃdhamūkhāgataṃ dhamet
tatsatvaṃ sahasā sūte māsameka pramāṇataḥ 50
sarasaṃ baṃdhayate kṣipraṃ iṃdragolakasaṃnnibhaṃ
sahasravedhī sa catsākṣātsarvaloheṣu niścitaṃ 51
satvaṃ vaikrāṃtakasyaiva rasena ca samāyutaṃ
yojitaṃ samahemnā ca śilābhāṃje nidhāpayet 52
māsamāsoṣito bhūtvā taso dhṛtya prayatnataḥ
tamādāya rasaṃ divyaṃ dehadivyakaro bhavet 53
vaikrāṃtaguṭikā
4.67
svetā pītā tathā kṛṣṇā capalā syuś caturvidhā
kramayogena vai teṣāṃ rasaṃ baṃdhaṃ tu jāyate 54
4.68
lāṃgalīkaravīraṃ ca citrakaṃ girikarṇikā
stāṃstranyaṃ ṭaṃkasauvīraṃ mūkhālepaṃ tu kārayet 55
4.69
capalā dviguṇā kāṃcanaṃ
naṣṭapiṣṭaṃ tu taṃ kṛtvā aṃdhamūkhāgataṃ dhemet - - - - - 56
[New section]
4.70
tatrasthaṃ ca raseṃdraṃ tu ṣoṭaṃ bhavati śobhanaṃ
nāgaṃ śatāśāto viddhaṃ guṃjāvarṇaṃ tu jāyate 57
4.71
tena nāgaśatāṃśena vidhasulvāruṇaṃ bhavet
tena sulvaśatāṃśena tāraṃ viddhaṃ ca kāṃcanaṃ 58
4.72
yathā lohe tathā dehe nānyathā jāyate kvacit
capalā baṃdhasūtakaṃ - - - - - 59
capalaṃ ṣaṭbhāgāś ca nāradasya saptameva ca
4.73
aṣṭau bhāgāś ca hemnaś ca sūtasya navarūpayet 60
triśagā bhavetsarve kartuvyā vicakṣaṇaiḥ
4.74
citraka kaṇavīraṃ ca lāṃgalīgṛhaviṣṭakaṃ 61
bījapūrarasaimardyaṃ mukhālepaṃ tu kārayet
4.75
aṃdhamūkhāṃ dhamettatra ṣoṭaṃ bhavati śobhanaṃ 62
tena ṣoṭaśatāṃśena nāgaviddhaṃ bhavedguṇaṃ
4.76
tena nāgena sulvaṃ tu viddhaṃ guṃjāruṇaṃ bhavet 63
tena sulvena tāraṃ tu hemaṃ bhavati śobhanaṃ
eta yuktavidhānena baṃdhamāyāti sūtakaṃ 64 - - - - -
4.78
ṣoṭaṃ sabīLjaṃ sūtabaṃdhanaṃ
4.79
mahārasaṃstha samāyuktaṃ ūṣadhīdravyasaṃyutaṃ
hemābhratāratāmraiṣa kāṃtatīkṣṇaṃ ca trapuṃ ahi 65
4.80
vikrāṃtavimalaiḥ śailamākṣikaṃ capalāstathā
rasaś ca rasakaiś caiva śrotoṃjana tathāṣṭamaḥ 66
dīvyauṣadhīsamāyuktaṃ dravyai sthāvarajaṃgamaiḥ
samyak gurūpadeśena siddhakṣetraprasādataḥ 67
kramaṃ jñātvā prayatnena badhyate nātra saṃśayaḥ
4.92
caṃḍālī rākṣasī vātha kuṃḍagolodbhavaiḥ rajaiḥ 68
bījaṃ sūtaṃ ca vaikrāṃtaṃ mardayet praharadvayaṃ
śuṣkaṃ tu golakaṃ kṛtvā aṃdhamūkhāṃ nidhāpayet 69
4.94
chāyāśuṣkaṃ tataḥ kṛtvā puṭaṃ karṣaṃ tuṣāgninā
tato aṃdhagataṃ dhmātaṃ ṣoṭaṃ bhavati sūtakaṃ 70
4.95
raṃbhā vīrā sruhī kṣīraṃ kaṃcukī ca vidārikā
nādī nārī caiva go raṃbhā mīnākṣā kācamācikā 71
ebhiḥ sumarditaḥ sutaḥ punarjanma na vidyate
cakrāṃkā viṣṇukāṃtā ca balā ca tulaśī tathā 72
mahāsoma hi vallī ca tathyā sūryapravartakaḥ
ebhi susumardditaḥ sūtaḥ punarjanma na vidyate 73
4.98
sruhī kṣīraṃ ca kāṃjīraṃ kaṃcukīva rasaṃ tathā
dhūrttabījaṃ ca lāṃgalī vāruṇī viṣamuṣṭikā 74
palāśamūlaniryāse peṣayet sūtakaṃ budhaḥ
hemasame samaṃ sūtaṃ pīṭhikāṃ kārayedbudhaḥ 75
mahārasātpiṣṭikārddhe marddayet doṣadhīrasaiḥ
praharatritayaṃ mardyaṃ...
...tato aṃdhagataṃ dhamet 76
tatṣoṭaṃ jāyate sākṣāt dharmmakāmārthamokṣakā
4.102
sauvīraṃ ṭaṃkaṇaṃ kācaṃ datvā 2va dhāmayet 77
akṣīṇaṃ milate hema samāvartta tu jāyate
bhakṣaṇāddevasūtasya dīvyadeho bhavennaraḥ 78
viṃdhate sarvalohānāṃṇāṃ raṃjitaḥ krāmito rasaḥ
4.104
caṃdravallī mṛgadūrvā pakvabiṃbā tathaiva ca 79
kāṃkṣālākṣaṃ kaṇavīraṃ bījaṃ conmattakasya ca
4.105
kākāṃḍīphalasaṃyuktaṃ marddayec ca vicakṣaṇaḥ 80
4.106
hemasame samaṃ sūtaṃ pīṭhikāṃ kārayedbudhaḥ
athavā tāratāpiṣṭaṃ kārayitvā same samaṃ 81
4.107
mahārasaṃ pīṭhikārddhe mardyedoṣadhīrasaiḥ
praharatritayaṃ mardya golakaṃ kārayedbudhaḥ 82
aṃdhamūkhāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet
laghupuṭaṃ tato datvā tataḥ sidhati sūtakaḥ 83
mṛgadurbottamarasaiḥ sūtakasya ca māraṇaṃ
trayāṇāṃ mūlalāṃgalī rāḍavena vihanyate 84
hemādyā pīṭhikā pūrvvavat"
kāṃjīrabījaṃ surasārasaṃ ca sā ādrapiṃḍaṃ rajanīyutaṃ ca
4.110
halottamākhyaṃ kuhaḍaṃ vīvajñī
etai sru sūtaṃ dṛjhapakṣachedaḥ 85
pāṭhikā pūrvavat L
4.112
śūlinī rasasūtaṃ tu srotoṃjana samanvitaḥ
hemnaḥ same samaṃ sūtaṃ piṣṭikā kārayedbudhaḥ 86
praharadvayaṃ trayaṃ saṃmardya golakaṃ kārayedbudhaḥ"
śeṣaṃ karmma pūrvavat
4.114
śrotoṃjanaṃ satagaraṃ sṛṣṭitrayaṃ yutaṃ rasaṃ
dhāmognisahitaṃ kṣipraṃ sūtakaṃ sarvakarmmakṛt 87
iti satvapīṭhikābaṃdhanakriyā
4.115
ratnādyā drāvitā pūrve gaganādyā vajradhātavaḥ
tīkṣṇādyā āyasānāṃ tu mākṣikādi mahārasāḥ
gaṃdhākadyā upasānāṃ tu tālādyā sarvadhātavaḥ 88
4.117
tibhirbadhyate sūtaḥ kṣaṇaṃ baṃdhumudāhṛtaḥ
pāṭhikāradyutisaṃkoca trividhaṃ baṃdhamucyate 89
atyuttamajāraṇākhyā rasavāde rasāyane
4.118
tasmāttaṃ jārayitvādau gaganaṃ tadanaṃtaraṃ 90
tato mākṣikāsatvaṃ ca suvarṇaṃ tadanaṃtaraṃ
garbhe drāvayitvā tu tato vāhyāṃ dutiṃ dadet 91
atena krameṇaiva yāvat khoṭākṛtirbhavet
guṭikāyyā sarvabaṃdheṣu tatṣoṭaṃ yojayedbudhaḥ 92
dīvyauṣadhān tato datvā puṭe karṣaṃ tuṣāgninā
tato dhṛtya prayatnena haṭhāgnaudhāmayedrasaṃ 93
ṣoṭaṃ ca jāyate dīvyaṃ taruṇāditya saṃnnibhaṃ
tatopi ṭaṃkaṇaṃ kācaṃ datvā 2 tu śodhayet 94
4.123
svete tu svetadravyeṇa raktaṃ raktai suniraṃjanaṃ
krāmeṇa vaṃganāgābhyāṃ raseṃdrasya mataṃ budhaiḥ 95
4.124
abhrakajāraṇamādau garbhaṃ drutijāraṇaṃ ca bījokte
yo jānāti sa vādī naai caidarthakṣayaṃ kurute 96
4.125
gaganaṃ sarvalohāni harabījopamāni ca
milane sukhasādhyānabahisthānyakṣayāni ca 97
4.126
taiḥ śubhasparśamātreṇa kṣaṇādbaddhaitasūtakaḥ
abhrakaṃ bījaṃ haraṃ ca ṣoḍaśāṃśena kāṃcanaṃ 98
4.127
dhmātaṃ harabījena praṭamukhāyāṃ ratnacūrṇena vedhayet
dakṣiṇāvartti todhmātaṃ harabījena melakaṃ 99
4.128
mūkhāṃ tyatkā varārohe tiṣṭasevardhate khagavadrasaṃ
rājikārddhārddhamānena sarvalohāni viṃdhati 107
4.129
bhakṣaṇāt tasya sūtasya bhavedriṃdrasamorasaḥ
krīḍate saptalokeṣu śivarūpaḥ parākramaḥ 108
4.130
vajrakaṃdaṃ gaḍūcī ca uccaṭādisamanvitaṃ
abhrakaṃ grasate śīghraṃ anyathā nāsti saṃgamaṃ
4.131
mākṣikaṃ ca viṣaṃ guṃjā ṭaṃkaṇaṃ strīrajastathā 102
strīstanyaṃ ca liptaṃ tu sarva dvaṃdvānumelayem t
4.132
jīvaṃ hi vyoṣapāṣāṇaiḥ kroṣṭajiṣkāsu bhāvitaṃ 103
krāmeṇaṃ sarvalohāni dutīnāṃ sarvamelanaṃ"
4.133
aśvasya lālālasunārdrakaṃ
vaṃśasya patrāṇi sakaṭaṃkaṇāni
eṣa praveśo gaganasya sūte
sarvayasaṃ vajraviśeṣatasya
4.134
raṃjate viṃdhate sūtaḥ kramate ca na saṃśayaḥ
kāṃcane raṃjate tāraṃ maṇiLmūtramukheguṇaṃ gajaṃ 5
4.135
kāṃcīpaṭo vajralohaṃ sadaivakaṃ
eteṣāṃ drāvaṇe sarve jāyate ca rasena tu 6
4.136
abhrahemadutisūtaṃ trayam ekatra melayet
krāmaṇena ca mūkhāyāṃ lepaṃ datvā vicakṣaṇaḥ 7
4.137
karṣai tuṣāgninā bhūmau svedena milate kṣaṇāt
śatavedhi bhavetso hi tārāremle tām tu saṃyute 8
4.138
tasya madhye yadā deya abhrahemadutīsamā
karṣaṃ tuṣāgninā svedya yāvatsūtaviśeṣitaṃ 9
4.139
sahasravedhī bhavetsūto nātra kārya vicāraṇā
saṃkalaiḥ saṃkalairbaddho daśaguṇaṃ vedha varddhate 10
4.140
saptasaṃkulikābadhaḥ koṭivedhī mahārasaḥ
śarīrārthe yadā bhakṣet guṃjāmekāṃ vicakṣaṇāḥ 11
4.141
trikaṭutriphalāyuktaṃ ghṛtena madhunā sahaḥ
jīrṇejīrṇe tu saṃgrāhyaṃ yāvatsyātcāṣṭa raktikā 12
4.142
śatādirakikā śatādikoṭiparyaṃtaṃ saṃkalai yat gataṃ rasaṃ
jīvettena pramāṇena vakrasvasvīyathā rasaḥ 13
4.143
hemakraṃtaṃ dutīś caiva śuddhasūtai samanvitaḥ
vedhayet pūrvapramāṇena śatādyāṃ koṭimuṃttamā 14
4.144
saṃkalaiḥ saṃkalairbaddhaḥ daśaguṇaṃ vedha varddhate
saptasaṃkalikābaddhaḥ
koṭivedhī bhavedrasaḥ 15
4.145ab
bhakṣayet pūrvamānena pūrvakīyaphalaṃ labhet 15
4.147cd
hemakrāṃtaṃ dūtistrīṇi śuddhasūtaiḥ samanvitaṃḥ
4.146
vedhayet pūrvayogena bhakṣayet pūrvavidhānataḥ 16
hemasulvaṃ tathā kāṃtaṃ sūddhasūte samanvitaṃ
4.147
veṃdhate pūrvavidhānena bhakṣayet pūrvavidhānataḥ 17
vidhivatpūrvavidhānena bhakṣayet pūrvayogataḥ
hemasthāne dadettāraṃ tārākarmāṇi śakyate 36
4.149
vedhayet pūrvavidhānena bhakṣayet pūrvayogataḥ
labhate vaiṣṇavaṃ sthānaṃ viṣṇutulya parākramaṃ 18
4.150cd
tāraṃ tu bhavati tasya sparśe sā tatanurbhavet
4.151
ārābhrahemadutayaḥ pāradena samanvitāḥ 19
nāgaṃ tu prativāsena śatāṃśe sthaṃbhayet dhruvaṃ
4.152.1
ghoṣābhratāradyutayaḥ pāradena samanvitāḥ 20
nāgasya praticāpena sthaṃbho bhavati śatāṃśakauḥ
4.152.1
ghoṣakāṃtastathā tārai pāradena samanvitaṃ 21
vaṃgasya pratipena sthaṃbhate śatāṃśakauḥ
4.153
ārakrāṃtidutihemnā pāradena samanvitaṃ 22
nāgasya prativāpena sthaṃbho bhavati nānyathā
tīkṣṇa ghoṣa tathā tāraṃ pāradena samanvitā 23
vaṃgasya prativāpena sthaṃbhate ca satāṃ sataḥ
evaṃ dūtīnāṃ yogāc ca mayākhyātā vidhānataḥ 24
anena dutibaṃdhena dehalohakaro rasaḥ"
atha jalūkābaṃdhaḥ
sūte garbhaniyojite thakatake pādārdha nāge thavā
paṃcāgeṣu ca śalmalīkṛtamadaḥ śleṣmāṃta bījaistathā
tadvadyojita kokilākhyaphalakaṃ cūrṇaṃ tilaṃjaṃ patrikā
tapte khalvaLtale nidhāya mṛṣadijaṃ jalūkāvaraḥ - 25
śeṣā sokapikakṣuromapaṭutā caṃdrāvatī tailakaṃ
4.157
caṃdre ṭaṃkaṇikāmapippaligajo svinnā bhavetteji
tapte khalvatale samurddavidhi trisaptakaṃ yatnato
nārīṇāṃ madaharṣanāśakarā sthātā jalūkāvarā 26
4.158
vāle cāṣṭāṃgulī yojyā yauvanena daśāṃgulī
dvādaśāṃgulapragalbhā ca jalūkā trividhā matā
4.159
munipatrarasaṃ caiva śālmalī ?llivāruṇā
jātīmūlasya toyaṃ ca hastipātoyasaṃyutaṃ 28
śleṣmāṃtaphalaṃ caiva vipakvaṃ śrīphalasya ca
kokilākhyasya cūrṇena marddayet pāradaṃ budhaḥ 29
jalūkā jāyate dīvyā rāmā janamanoharā
yojyā vai kāmakāle tu kāmayet kāminī svayaṃ 30
dvitīya jalūkā
triphalāśrṛṃgamahauṣadhasarpi chāgapayasi gomūtre
nāgeṃ saptabhikṣiktaṃ rasasamaraṃjitaṃ jalūkā syāt 31
tṛtīyajalūkā
4.163
bhānuḥ svarajitasaṃkhyā pramāṇasūtakaṃ gṛhītadīnāraṃbhe
aṃkalarājavṛkṣe kumārī rasaśodhanaṃ kuryāt 32
śaśireṣā ṣarakaṇī kokilākhyāyā mā?rgakanakānāṃ
cūrṇaiḥ sa ekaviṃśati dināni parimardayet samyak 33
niśāyāṃ kāṃjikaṃ pūpaṃ datvā yonau praveśayet
ma?calamadhyagatā ?yaṃ ke yoṣāṃ vijñāyataḥ kramāt 34
tīrase bhāvitāṃ bhrāṇāṃ teṣā ratisaṃgame
nmattāni kālā sā madhye jalūkā prayogāt - - 35
caturthī jalūkā
rasabhāgaṃ catuṣkaṃ tu vaṃgabhāgaṃ tu paṃcamaṃ
surasārasasaṃyuktaṃ ṭaṃkaṇena samanvitaṃ 36
4.167
tridinaṃ mardayitvā tu golakaṃ ca rasodbhavaṃ
tigāgre sonikṣiptaṃ ca yāvadāyuṣya kiṃkarī 37
madanamodaka
kaṃdūrasūraṇasubhraṃga sumeghanādaliṃgaṃ niṣekiṃtanamanovalakaṃ rasena
liṃgasthitena kkevalena nitaṃbinīnāṃ svāmī bhavetyanudinaṃ dhanaṃ jīvahetu 38
madanavalayaḥ
agnyāvarttitanāgaṃ harabījaṃ nikṣipettato dviguṇaṃ
munikanakanāgasarppā jātyā satīvyoṣatanmardya drākena 39
marddayitvā gaṇiryā madanavalayaṃ kṛtvātvā
ratisamaye vanitānāṃ garbhāṇi vināśanaṃ kurutai 40
madanavalayaṃ garbha - - -
4.171
vyāghrī vṛhatī phalarasa sūraṇatīkṣṇaṃ cabhra kanakapatrāṇi
kapi ka?ttuvajravallāmlapippalikāmaṃcikā cūrṇaṃ 41
4.172
agnyā varttitanāgaṃ harabījaṃ bhāvayeddinaiḥ dravyaiḥ
smaravalaLyaṃ kṛtyevaṃ banitānāṃ drāvaṇaṃ paramaṃ 42
smaravalayaṃ
ṭaṃkaṇapippalikāmaṃ śūraṇakarppūramātuliṃgarasaiḥ
kṛtvā maṃgulilepaṃ strīṇāṃ bhagavadrāvaṇaṃ paramaṃ 43 lepaḥ
sitapadmasakesaramakṣa-madhukuṣṭasamanvitamākhayutaṃ rasamardita
lākṣarasena bhṛśaṃ nijanābhisalepitamatulitakaṃ 44 vīryasthaṃbhaḥ
4.174
sūtakagaṃdhakatālaśilādyaiḥ gairikakālasamāṃśamāṃsaiḥ
viṣṇudhīradhare tarudhīraśuṣkaiḥ sopi karaṃjaphalai pariyuktaṃ 45
4.175
sādhunaraś ca punaḥ kharakeśaiḥ veṣṭya karaṃjaphalaṃ susamastaṃ
pāṇigatāṃ ratisevanakālai sthaṃbhanavīrya narasya na citraṃ 46
vīryasthaṃbhaḥ
śaśisūtaṭaṃkaṇamāgadhikaṃ ghṛtasūṣuraṇamākṣikahemarasaṃ
munipatrarasaṃ plutalepavaraṃ yuvatīmadapatinavaśyakaraṃ 47
śivaśukraśaśāṃkasamākanake munipatrarasaṃ ghṛtaṭaṃkaṇakaṃ
adhakāminigarvitadarppaharaṃ subhalepasuśoṇitagauriharaṃ 48
liṃgalepaḥ
haraśukrasuvarṇamalaṃkharavaṃ madhupippalīṭaṃkaṇarātrivaraṃ
śubhaliṃga sulepitavānigataṃ uradhiriva velasamākulitaṃ 49
liṃgalepaḥ
suradālisasūta ṭaṃkaṇakaṃ madhucaṃdravimiśrita khecarakaṃ
subhayojita?lepakaraṃ pramadājanamohanakāmaparaṃ 50
leṃgalepaḥ
ghosāgarbhagataṃ sūtaṃ madhunā saha melayet
avaśyaṃ drāvayennārī śuṣkakāṣṭasamā yadi 51
leṃgalepaḥ
siṃdūramadhunālepo liṃgasya kurute yadi
atyaṃtaramate nārīṃ drāvayedvasyamānayet 52
leṃgalepaḥ
dasarathasūtaravipāradaḥ piṣṭau vikṣāramadhupiśācarasaiḥ
sarasenānnyakakaraḥ ślaṣpati vanitākaragrahaṇāt 53
karadrāvaṇaḥ śitakamalakaṃdapuṣpāṃ
sitaśatapāradīrajaḥ sūtaṃ madhukarakamalagarbhaṃ liptāṃ mudayāti
saṃspaśanā 54 dvanitālepakaradrāvaṇaṃ
śitaśatapādīṣarjūrajīvaviśeṣaḥ
4.183
kāliṃdīsuphalo - - vinihitāṃ svarṇaṃ sagorocanā
kṛṣṇonmattaka sulvatārakuliśaṃ sulvāyasaṃ puṃṣayā
etatsūtasamanvitaṃ budhajano vakreṇa saṃdhāryate
vīryasthaṃbhakare vidagdha vanitā vyāmohakāmāṃ kuśaṃ 55

kāmakuśo nāma rasayogaḥ

śukrasthaṃbhe
4.184
karppūraṃmadhuṭaṃkaṇaṃ munirasaṃ kalpāsamaṃ sūtakaṃ
taiḥ kalkairvinivāryateti nivaḍaṃ liṃgaṃ svakaṃ lepayet
sthitvā yāma yathādhunā dhūjavaraṃ prakṣālayet taṃ tāto
vīryasthaṃbhanamekamevakathitaṃ prauḍhāṃganādarppahaṃ 56
4.185
jalaśukapiṃgadhāvṛhatyugrāsaL sarṣapā
yaṣṭīpuṣṭaṃ ca māṃsī ca padmapatraṃ saseṃdhavaṃ 50
4.186
madhunā lepayelliṃgaṃ mardanā nityameva ca
sthūlaṃ bhavati dīrghaṃ ca vanitānāṃ ca saṃkaraṃ 58

liṃgavṛddhiḥ

4.187
gajapippalisitasūtaṃ rajanī navanīta turaṃga gaṃdhā ca
lepo karoti vṛddhiṃ bhagaliṃga payodharā śravaṇā 59
catuvidhivṛddhiḥ
eteṣāṃ sarvateṣṭā sarvayogānāṃ rasasthāne prayojayet
jalūkāṃ bhasmasūtaṃ
ca athavā madanagolakaṃ 60
iti jalūkābhasmabaṃdharasakriyā
...
atha jāraṇe rasadrāvīkaraṇārthe
4.189
daradābuddharaseṃdraṃ pātanayaṃtre salilarasayogena
ādāya nipuṇabuddhiḥ pādāṃśena jārayetvavasatvaṃ 61
4.190
sūtvaṃgaṃdhakasiṃdhutva tātravallīrasamadītoraś
carati lohāni jārayati ca vidhinā vimarddatasutaḥ 62
abhrakajāraṇapiḍaṃ
4.191
mākṣikasatvatvamādāya pādāṃśena ca jārayet
tatopi sarvasatvānadrāvayetsūtagarbhataḥ 63
4.192
kanakaṃ jārayet paścāt samajīrṇaṃ tu kārayet
catuṣpadyā samāṃśena sūte grāsa pradāpayet 64
tato dvātriṃśamānena ṣoḍaśāṃśena vā punaḥ
punarapyaṣṭamāṃśena pādāṃśena tataḥ punaḥ 65
4.194cd
punarapyardhabhāgena samajīrṇaṃ tu kārayet?
dviguṇaṃ triguṇaṃ caiva jāvajarati ṣaḍuṃṇaṃ 64
4.195ab
ṣaḍguṇaṃ jārayitvā tu tataḥ kṛtvā tu jāraṇāt
4.196
pratisāraṇa tataḥ kuryāt tato gaṃdhakasāhikaṃ 65
jārayitvā tu taṃ tena sūtena sārayet
samena sārayitvā ca tataḥ kṛtvā tu sāraṇaṃ
pratisāraṇaṃ tataḥ kuryāt tato gaṃdhakajārukaṃ

lohamūkhādvayaṃ kṛtvā dvādaśāṃgulamānataḥ
4.197
cakradvayamukhaṃ vāmlamlaṃ tanmukhopari vinyaset 66
ekasyāt sūtakaṃ siddhaṃ anyasyā śuddhagaṃdhakaṃ
sūtakasyā sūtakaṃ siddhaṃ anyasyā śuddhagaṃdhakaṃ
4.198
sūtakasyāsyādha toyaṃ syāt gaṃdhādyo vahnidīpanaṃ
anenaiva krameṇaiva ṣaḍguṇaṃ gaṃdhakaṃ dahet 68
4.199
tato dhṛtya prayatnena pakvabījaṃ tu kārayet
jaṃbīranīra?bhāvite cūllīlavaṇaṃ ca gaṃdhakaṃ ca bahuśaḥ
lohāni samastāni jarayati vidhinā vimarditaṃ sūta 69 viḍaṃ
hemādisamastajāraṇārthaḥ
atha jāraṇagaṃdhakārthe
4.201
bahuśo gṛhakumāri hayārimehārasabhāvito rasaś carati
gaṃdhakacūrṇaṃ sariśuṣki saṃpuṭe jarati jalanasthaviḍaṃ 70
4.202
śubhakanakapādacārito kramaparipādyasamaṃ jaraye jāvat
jālinihalirasena vimardya samayamārayetpaścāt
4.203
haritālonmattabījastailena suraniyogena
tridinairbaṃdhayati rasaṃ mūsigataṃ goyamavipakvaṃ
4.204
tadvasaṃ dhautamākṣīkaṃ tīkṣṇasulvarajaḥ 72 śaśi
?māsamekataḥ kṛtvā devadālīrasena ca
4.205
marddayet madhusarppibhyaāṃ tridinaṃ yāvatpūryate 73
aṃdhamūkhāgataṃ śuṣkaṃ dhāmayetkhadirānale
4.206
akṣayaṃ jāyate ṣoṭaṃ taruṇādityasaṃnnibhaṃ 74
tena viddhaṃ śatāṃśena tāraṃ bhavati kāṃLcanaṃ 75
4.207
aṣṭānavati bhāgāstatpapaśyāṃlkiṣṭahāṭakasyaikaḥ
sūtakasyaiko bhāgo śatāṃśavidhividhikhyāto 75
4.208
athavā apradiro ghṛtaṃ sulvaṃ rasena viraṃjitaṃ ..
dvau bhāgaau tasya sulvasya ekaṃ tārasya gālayet 76
4.209
vedhayet siddhasūtena śatāṃśena ca buddhimān 76
kanakaṃ jāyate divyaṃ devābharaṇamuttamaṃ yataḥ 77
4.210
rasaś ca rasakaś caiva dvāvetau ca mahārasau 76
anyonyaṃ baṃdhamāyāti tāre kāṃcanakārakau 78
4.211
abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāṃcanaṃ 78
dhmātaṃ pragaṭamūkhāyāṃ ratnacūrṇena vedhayet 79
4.212
mukhāṃ tpakvā raseṃdraṃ tu tiṣṭate khagavadyaṣā 79
rājikārdvā pramāṇena parvatānapi viṃdhati 80
...
4.213
praṇipatya mahādevaṃ vakṣe sarvahitārthakaṃ
kakṣapuṭaṃ sarvasiddhikaraṃ
gaṃdhakadaradaśilātālaiḥ mākṣīkāsī saṃtāpya girikādyāḥ
saṃsthāpya madhyakoṣṭe vyomāsitahemajīrṇarasayuktāt 81
sūtasamāstrīstanye śuddhāṃ yojayet pūrvaṃ tena tu
pakvaṃ tāraṃ bhavati tadvarddhena varakanakaṃ 83
sulvamapi pakvamebhi hemasamaṃ vāhayet tadutkarṣaṃ
tārasamena tu puṣṭistaṃ bhavati tadarddhena kalyāṇaṃ 83
śrṛṃgī ṭaṃkaṇaguṃjābhirmukhālepaṃ tu kārayet satataṃ
kāsīsasiṃdhukavarikaratkamṛdāvaliptapūrṇāpuṭī 83 arddhakriyādikāraḥ
tattulyaṃmevanānyadve mādāṣṭaguṇaṃ pūrvamumuddiṣṭaṃ
raktagaṇeṣu varāgokārāyāsestairevatatakārayedbījaṃ 84
tāvadyāvatsakalaṃ raktotpalaṃ bhavati arkakiraṇanibhaṃ bhavati
tadbījaṃ jīrṇamātrāṃ bhavati raseṃdro daśaśataṃ vedhī 85
kāṃtābhrasārakuṃjara kanakāruṇe?śakalā śuddhā
sa bhavetsāraṇavidhinā śatavidhiṃnāgabuddhikṛtaḥ
cu?karasa?ravajīrumakāṃcanatīkṣṇena ghoṣa parivṛdhyā
kiṃśukarasaparibhāvitamākṣikavāpā tu jāyate vīryaṃ 87
haimaiṃdukāṃtavaṃgairekaṃ ṣaṭdvayaṃ ca mūrkhasthuḥ
paṃcaṣaṭkhalvasamarasadhānyāditvasthitairkavedhā syāt 89
dvāvarajaṃ dhāṃtuṃ samaṃ marddanaṃ tu bījapūrakarasaiḥ
viṣaṃ tailadhūrttasiṃduḥ ṣoḍaśakamaleṃdu vedhīkarī 90
harivarggahatasatvā capalasamā sthāpayet śilābhāṃḍe
māsacatuṣṭayametat dudhānye sakhavedhakaraḥ 91
kiṃ tatsamena samaṃ vā kuryādvā yaṃ dutena tu mākṣike
ādyelāṃvujalopādi tarasasyāchabdavedhakaraḥ
parivarttitaṃ rasakavaraṃ kanakayutaṃ ca dhāmayec ca bahuśaḥ
tārāriṣṭakalepanamiṣṭarajatāra kūṃṭaṃmaṣṭhokṣi 93 L
vāmākṣikadhāmusatvaṃ cāritamātreṇa sārakuṃbhasamaḥ
caṃdrārkapatralepādbhavati hi garuḍaṃ śatāṃśena 94
vaṃgābhrakena śuddhaṃ ravidinasaṃkhyātra kanakarajataṃ
bhavati hi viṃśativedhī bījaṃ tatrāraleponāt 95
daśaśagaganāṃbujayuktaṃ tāraṃ dviguṇena sa cāritaḥ sūtaḥ
viṃśatimenājirāvakṛt ?tairekāśītako vedhaḥ 96
daśagaganorathayukto hemni dviguṇe tu cārayet sūtaṃ
viṃśatimena tu garuḍaṃ tārākāśitake vidhaṃ 97
aruṇavijihmarajatābdīnāṃ bhāgān yugaṃ paṃca ṣaṭ sapta
ekīkṛtya sameṃ lepādviṃdhati vedhādvipakṣeṇe 98
samakuṭilāṃbūjavīrṇaṃ vāpayet tatpraveṣṭitaṃ kanakaṃ
sūtaṃ dvādaśakuṭījvavedhā paṃcamavedhena bhavati
śaśī 99 ākāśena na doṣaś capalāsitasamatārasāritaḥ sūtaḥ
ṣoḍaśamena tu viṃdhati raseṃdraḥ pratisāraṇāyuktaḥ 200
pāṭalijaḥ karivarakamalaiḥ kamaladhotaḥ śodhaye triṇivarān
sasi-likhataravamavallītoyāt pravaraṃ cāmīkaraṃ bhavati 201
ghanasatvanāgavaṃgauḥ bahuśaḥ pariśodhayet tāraṃ lavaṃ
daśavalatairaṃhaḥ śulkamanogreha 2 vulaś ca
kadaladakīsāsarahitābhraravarjisiṃdhukarpūraviḥ
yugapadvihāyaṃ te cāpaleś ca tu mṛdumānai 3
gasirakasituradalagasitura pūrva ca kramaśaḥ
dalataradadalakaragadaraviyogena tu ṣaḍaikakaṃ
ekasiddhena caṃdravatuḥ ṣaṭpaṃcaṣaṣṭhasaptaravisomaṃ
svecchākramavedyā vā tāvatpramādarasaṃ yuktaṃ syāt 4
śāmāśilāṃjanamulakāṃtā yaduvarttaśaśāṃkaniśādvita
rasakapūragrīvākapunarugṛtughaṃravasaṃvādyaiḥ 5
ś catuḥṣaṣṭikrāyirācaraṇasaṃgraha hiṃś cakṣuṭaṃkaṇaśakhaiḥranyanimis
tribhiḥ saṃyuterjāraṇametanveṣṭaṃ 6 viḍamihavihitaṃ rasāṃṣṭamāśena śatapuṭita
jalapūrṇaṃ ravirasaparipītasatvasalilākāraṃ 7
tunāmabhasmagālita gojalaśatapītapātagaṃdhaṭakaviḍa
lavaṇakṣāroparasai sutrai bhasmabhiḥ maraktavuṇeś ca
drāvaṇa 8 jāraṇamebhi kurūhaṃ saṃpākaena
navasāraṃ gaṃdhakaṃ caiva śiyuto jena bhāvayet
tato jaṃbīrajāraṇaṃ 8 sarvadhātuṣu
viḍavargaḥ
guḍaki?ṭakaśaya gṛhadhūmo vāranālasaṃśuddhaṃ
tithinakṣatramuhūrttonīsāśayeṇa vṛṃhayet surasaṃya 10
yavaviṃvikayā dugdhaṃ tripuṭitamādau ca ratirasaḥ kṣipraṃ
maricaviṣāsurasiṃdhuḥ khinnasiphāranālena 11
helimevikoṣṭakakovairihimalovikoṣṭraṃkaṃṭhakakovairivadarasāṃdhusahitāṃ
haLstatalena hi golakamāhurbali ca sāsvagābhrādīt 12
pīlukadalakāsya setakaśitiyuśiṇakokṣamaiva
paṭukoṃjika sahayutātrā ploṣito rasaḥś carati 13
bhalubudhākolākā-tuṃbarumuśalīpunarna vānyatamedhā
caṇakalavaṇena vārayatadvatsvapiṃḍatāṃ yāti 14
vaṃgībhrakāmlavetasa nṛparttakaśutkalkapāradena samaṃ
kuryādetasvedaṃ piṃḍī bhavati na cātra saṃdehaḥ 15
raṇadyana vaṃgatulyaṃ raṃbhābījaṃ ca maśvavaṃgāṃbhraṃ
vaṃganiṣevitakāṃjikaṃ pītoparasādikaṃ carati 16
hārakatāramukhe vā vārayet khakhecarāgabhūmiśraṃ
kurubodhisatvaṃsiddhiraṃ syātakarttavyā 17
syubhekamuṣaistatkiṃ cakroragākṣimānakaiḥ haṭhapārāvatakokilakaṃ dāśirivatimaro niryāmaṃ 18
...
haṃsākhyāyasanarapalapiṣṭo lurgāṣkasthitamārasamutkarṣaṃ
sahadevāṃ varakāmini viṭaviṣopālaiḥ 19 krāmayaṃti rasaṃ 19
utkarṣaṇakrāmaṇavargaṃ
va āya samyaka dhātuṃ tṛguṇena turaṃjayennāravaraṃ
utthādīnāṃ punarapi tāraṃ jāṃbūnadaṃ bhavati 20
tadvargā 20mṛtalākṣāvṛtākaṃ kuṣṭaveṣṭitasūtaḥ
dīpaḥ khinno veṣṭita - - - - bahuśaśidalalepātbhavatyarddhaṃ
gonaratiṃlajaghanyatamekāṃtadrāvaṇaṃ_viṣaviryutamauṣadhīvaṃrgaḥ 22
raktarkaṣāyuvipācita tṛṣālasasyālāpitaṃ rajataṃ dalārddhaṃḥ - - - - 21
asaṃkhyeyārddhakṛtyavyatavarga 23
vaṃgābhraṃ yonisamaṃ vāhitamurageṃdravāhāya triguṇaṃ
tathonikanakatāraiḥ rasaridverekapaṃcamāddhena 24
hemākṛṣṭiḥ ..
rasaghanatālakadhātrī rvarjrārarkasaiviṣāvitaṃ bahuśaḥ
a?vikṣāri lepādrarviriṃtāṃ yāti 25
tārākṣaṣṭiḥ
gopiśitabījapūrakapakvaṃ bahuśaḥ parisāvayennidagdhikāyāḥ
śilāvāpitakanakaṃ daśeṃduthāpayettato yogaḥ 26
tāraraṃjanaṃ
jālajārūbadhapaṭalāt patati laghuvṛddhaśobhanaṃ piṃḍaṃ
kāṃtādapi patati madaṃ ṭhāgoścutapāta mātreṇa 27
abhrakāsāṃ tathā satvapātanavidhiḥ
vaṃgabhujaṃgamubhābhyāṃ badhaḥ sūtena bhakṣaṇīyamiti
kuṣṭā dirāṃgamāhurmudhnādyairaśuddhavaṃdhamapi 28
apādaṃbujamadhyaṃ ca guṃjāsarṣapamātraṃkaṭukaphalapūrvavatpannaiḥ
pāyasākaṭukaṃ ghṛṣdā tasyaṃ dyād rasasya saṃkrameṇa 39
tāmralāyaskānāmlalakhacarīṇāṃ tadeva phalaṃ
gomūtrisaṃdhusaṃyuktaṃ karkoṭāṃ rasaṃ pibeda jīrṇaṃ tu
kapotakācamācīkulasthamapi parihara
svayatnena kṣetrā kṛtvā dehaṃ suratarukaṃlāsitailarvāya 31
palamupayuktāLjīvati varṣaśatānāṃ samūhamapi
idamatra paramaguhyaṃ kṛtvā divedhārarddhabhūmi khanisvātaṃ 32
māsaṃ sthāpayavidhaṃ tāḍanadahana karttavyaṃ"
krāmaṇaṃ rasāyanasāmānyo vidhi"
kartavyaṃ maitrīkaraṇāditopekṣā sarvasatveṣu
ullīṣāditirakṣāvabhivarideyā prayatnena 33
dāridrārṇavamagnā satvā dṛṣṭvā dvipaṃcaviṃśatamāṃ
karuṇāveśitamanitā karakakaraṃga nāgabudhāya 34 kathitaṃ
tpatkāmarthājamalaṃ dātavyamihārthikevedehamapi
mātṛkayā viddhaṃ nāgopayetvaritakāmasya 35