MS Patan HJ 8930: chapter 2

Published in by in .

  • Śrī Sāgara Gacchano Jaina Jñānabhaṃdāra collection
  • Śrī Hemacandrācārya Jainajñānamandira
  • Patan, Gujarat, India
  • Known as: 8930, [NCC identifier] (NCC).
  • Siglum: Pa

MS described in Puṇyavijayajī (1972: 329–435).

More ▾
Title Rasendramaṅgala
Commentary [title of commentary]
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric || śrīvardhamānajineśvarāya namaḥ || śrīgurubhyo namaḥ ||
Incipit natvā sureṃdraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format pothi
Material paper
Extent 21 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • Pa
athāto vajrādau lohamāraṇadhānyādhikāra vyākhyāsyāmaḥ|
meṣaśṛṃgī bhujaṃgo sthi|kūrmapṛṣṭhaṃ śilājinu|stuhīlālārajaḥ śūnya|kāṃtapāṣāṇam eva ca||1||
vajrakaṃ vāpi vaikrāṃtaṃ|tanmadhye prakṣiped budhaḥ| tīvrānalaiḥ puṣṭaṃ dalā|puṭāṃ taṃvadāgataṃ||2||
kulasthako dravānāṃ tu| hayamūtreṇa pīṣayet|
taptaṃ niṣevayet kalke| yāvat tau bhaśmatāṃ gatau|
eṣaḥ kapāliko yoga| vajramāraṇam uttamaṃ||3||
tāpyaṃ tāmraṃ ahitīkṣṇa| kāṃtā smaśravaṇāṃbunaṃ|
vajrārkaṣīrasobhāgyaṃ| mardayec ca punaḥpunaḥ||4||
tanmadhye nikṣiped vajraṃ| dhamayec ca khadirāgninā|
śatavāraṃ tato dhmātaṃ| vajramāraṇaraṃjanaṃ||5||
pītamahodadhikuṣṭa|mamlāditavālādiśṛṃganiryāsaṃ|saṃ
go rasanā guṭikā vajraṃ| puṭapākato haṃti||6||
kāṃtā smameṣa śṛṃge ca| gaṃdhakaṃ ca śilājitu|
kṣāratra|yaṃ|hariṃ tālaṃ stumparkakṣīramarditaṃ|| 7||
vajrakaṃthāpi vaikrāṃtaṃ| tanmadhye prakṣiped budhaḥ|
This is also 2.13tīvratālapuṭaṃ datvā| puṭāṃtaṃ yāvad āgataṃ||8||
kulandhako dravānāṃ tu| hayamūtreṇa pīṣayet|
taptaṃ niṣecayet kalke| yāvato bhaśmatāṃ gatau|
yogo yaṃ vajrako nāma| vajradrāvaṇam uttamaṃ|
meṣaśṛṃgī vajravallī| mahodadhiṃ pārāpatīviṣṭād upāyaṃ ca|purīṣmaṣu samanvitaṃ||10||
kṣāratraya tuṣyakṣāraiś ca paṃcabhiḥ| vajrārkakṣīrasaṃmiśraṃ| kalkaṃ saṃpīṣayed budhaḥ| vajra 0 gatau 0 vāruṇyādimato yoga| vajra??

1

ṇam uttamaṃ| kīlālamāṣuviruṃdha| meṣaśṛṃgī ghaṭodbhavaḥ||15|| kulatthako 0

vajrakaṃ vā ?vikrāṃtaṃ| puṭapākena mārayet|
yogarājam idaṃ proktaṃ| māraṇaṃ gamanasya ca|
drāvaṇaṃ sarvadhātūnāṃ| kurute nātra saṃśayaḥ| asthiśṛṃkhalamadhyasthaṃ| kṛtvā vajraniruṃdhitaṃ| jalabhāṃḍena saṃkṣinnaṃ| saptāhadrāvatāṃ nayet|| iti vajravikrāṃtamāraṇaṃ

cūrṇīkṛtaṃ gaganapatrasamāranālaṃ|
dhṛtvā dinaikam atha śoṣpacasūraṇasthaṃ|
bhāvyaṃ rasaiḥ kadaliśṛṃgikarīrakīra|
raṃbīranīraghaṭajais tu puṭaiḥ sametaṃ||18||
piṃḍīkṛtaṃ tu va?śo malena|
saṃśodhya koṣṭhagatam āśu dhamet evāgnau|
satvaṃ pataṃti gaganasya caturvidhasya|
tāsīruhasya bahuśo sya?dhātavas ya||19||
phalatrayaṃ vahnibalābalābhra| bhrūvalli
L


patrāsrakaṃ samādāya vakṣamāṇoṣadhaiḥ saha|
ekatra marddayet tāvat| yāvad ekaṃ hi jāyata|
anarsmāguruṃ sarjurasāṃ kṣadramī na ghṛtaṃ madhu|
a guṃjā lākṣā ṭaṃkaṇaṃhi|guggalaṃ ka?emayaṃ tathā|
caturthāṃśena tat sarvaṃ| mocanīyaṃ sudhīmatā|
ātape śoṣa?ta?sya śrāddhaṃ maṃcca khadirunale|

lo???dhamanī????dhi| yāmadvayasya yogena satra patati nirmalaṃ

gopeṃdra?mātṛvāhakaḥ| ṣaḍbindukaṃ maṃḍalikā rajāhoṃsāḥkhāśvagaṃdhā dvimukhī punarnavā|
dīnārikā sūraṇa kaṃcukī ca| kīṭāriṇī gokṣurakasya pāṭā| unmattako lāṃgalikā ca vīrā||21
kṣāratrayaṃ syal lavaṇāni paṃca|
eteḥ kaṣāyaiḥ sakṛ??vetasāṃ|
sovīrakaṃ svedasamastadhātavo|
gaṃdhāśmasaubhāgyanibaddhapiṃḍī||21
dhyāgninādau prapate ca satvaṃ||

iti a?kasatvapātanavidhiḥ

mokṣamoraṭapālāśa|
kṣāragomūtrabhāvitaṃ|
vajrakaṃdaṃ śiṣākalka|
phalaṃ cūrṇasamanvitaṃ|
tatkakaṃ ṭaṃkaṇaṃ lākṣā|
cūrṇaṃ vaikrāṃtasaṃbhavaṃ|
sārayeṇa samāyuktaṃ|
meṣaśṛṃgīdravānvitaṃ
piṃḍitaṃ mukamūṣāyāṃ|
dhāmitaṃ ca haṭhāgninā|
tatraiva patate satvaṃ|
śuddhaṃ gaṃdharvatailaṃ ca||
saghṛtamalinavagaurvasām abhrakaṃ ca|
bhūyo vātāritailaṃ kadalīrasasaṃyutaṃ| bhāvanāḥ kīrttitās tā
mūkhāṃ kṛtvāgnivarṇām aruṇakaranibhāṃ prakṣipet mākṣikeṃḍraṃ|
satvaṃ nāgeṃdratulyaṃ patati mṛdutavyāscaryavaiśvānarābhaṃ||

mākṣikaṃ satvaṃ

mahāvṛkṣārkakṣārābhyāṃ| nārīstanyena bhāvitaṃ|
mūkhāyābhagnivarṇāyāṃ| dravet tāpyaṃ na saṃśayaḥ|
kaṃkuṣṭaṭaṃkaṇābhyāṃ ca| tāpyāṃ stritanyamarditaṃ|
paścāt nipatati satvaṃ| mūkhāyām agnivarṇāyāṃ|
kāṃjike bahuśaḥ svinnāṃ tāpyacūrṇe kaṭatbake|
madhughṛtābhyāṃ saṃpakvaṃ| vajrīpayasi bhāvitaṃ|
gradhadhumaṃ ghṛtaṃ kṣaudraṃ| saṃyuktaṃ punar eva ca|
dhāmitaṃ mūkhamūkhāyāṃ| satvaṃ satvanibhaṃ bhavet|
kadalīrasasamabhāvitaṃ ghṛtamadhye eraṃḍatailaparipakvaṃ|
tāpyaṃ muṃcati satvaṃ| rasakaṃ ca trisaṃghāte|

mākṣikasatvapātanavidhiḥ|

kṣāraiḥ snehais taghā cāmlai| rasakaṃ bhāvitaṃ bahu|
urṇā lākṣā tathā pathyā| bhūtalā dhūmasaṃyutaṃ|
mukamūkhāgatadhmātaṃ| ṭaṃkaṇena samanvitaṃ|
satvaṃ kuṭilasaṃkāśaṃ| patate nātra saṃśayaḥ|| rasakasatvaṃ||
tilasarṣapaśigūṇāṃ?|| lākṣālavaṇāyārguḍaṃ| ṭaṃkaṇena samāyuktaṃ|
tālakaṃ bhūdharaṃ bhavet|

ititālakasatvaṃ|

śigrūghaṭodbhavais toyaiḥ| bhāvitā ca manaḥśilā|
tālakasya prayogena| satvaṃ hemaprabhaṃ bhavet| rājāvarttasatvaṃ||
vimalaṃ śigrūgratoyena| kṣī kāsīsaṭaṃkaṇaiḥ||
vajrakaṃ dasam āyuktaṃ| bhāvitaṃ kadalirasaiḥ|
mokṣakakṣārasayuktaṃ| dhāmilaṃ mūkamūkhakaṃ|
satvaṃ caṃdrārkasaṃkāśaṃ| patate nātra saṃśayaḥ||
vimalasatvaṃ
daradaṃ pālanayaṃtreṇa| pātitaṃ ca jalāśayāṃ satvaṃ sūtakasaṃkāśaṃ| jāyate nātra saṃśayaḥ|
daradasatvaṃ|| gaṃdhakaṃ ca svabhāvena
satvarūpaṃ svarūpataḥ|
lenākhyābhaṃ mayā satvaṃ| raseṃdrasya samaṃ yataḥ||

iti abhrakāvimalapālanavidhiḥ||

munikusumasalilaghṛṣṭaṃ| sūraṇakaṃdeṣu nikṣiptaṃ-
nīrasamaṃ bhavati ghanaṃ| goṣṭhe dharaṇīgatamāsaṃ|
paśusalilabahuśabhāvitaṃ| kapitiṃdukacūrṇaṃ bhāvitaṃgaganaṃ| bhavati haravīryasadṛśaṃ militarase ?bhavidhānena
kākinī guṃjāphalānāṃ saṃmasṛṇaṃ kṛtacūrṇam ambaraṃ bahuśaḥ kaliśatarudugdhabhāvitasaptāhe dhāmitaṃ dravati|| gaganacūrṇaṃ ciraṃ tiṣṭhati
kapikachacūrṇaṃtithā guṃjācūrṇāṃ| samaṃ da?o samaṃ aṃbaradūr?ṃ|
bhāgaḥ kapikachabhāgaḥ guṃjābhagaḥ| abhrakasamā?bhaḥ vitaṃ māhātṛkṣadugdhena dhāmitaṃ dravati
śaṃkhadrāvajravīrarasena tridinaṃ mardi??pe?taḥ sarve pi dhātavaḥ pānīyatāṃ prāpnuvaṃti panasasya tathā jaṃbīrasya rasena marditāni abhra???ne nīratāṃ gāṃti
āmalāṃ baheḍaṃ haritakī citraka dvibala bhūvalli gopeṃdra mātrivāhaka ṣaṭpada maṃḍalikā āsaṃdhi sāṃgeḍī giraṇī sūraṇa khīrakaṃda vaḍa dhaturo javṣāra mārīṣāra taṃkaṇa lavaṇa || L 3 rasarūpaṃ kusuṃbhikātailaṃ saṃyuktaṃ||
kaṃcūkī kaṃdacūrṇaṃ nijarasaparibhāvita samasta?samasta? lohāni|
>toyasadṛśāni karoti gaganaṃ ca viśeṣaṇaṃ
svarasena vajravalyā dravati gaganaṃ sovarcalānvitaṃ|
pakvaṃ hi sarāvapuṣṭe| bahuvāraṃ bhavati rasarūpaṃ|

iti abhrakadrutiḥ||

?śamaṃḍukāsthivasāṃ su?gopaturagalālāniḥ| kṛtapari?paṃ kanakaṃ tiṣṭhati ruciraṃ yathā toyaṃ
nijarasa bahuparibhāvitasuradāṃli cūrṇadattaprativāpaḥ|
dravati na saṃsthāḥ naṃ punaḥkanakaṃ bahuśo pi kālena| śākhā
paripakvanyāmalakarasaparibhāvito pi saptāhāṃte nāloḍitabahuśo|nikṣiptasarāvayugaleṣu||
punar api kaṃcukībhāvitaṃ māyasacūrṇaṃsarāvayugalasthaṃ saptāhoparidhamitaṃ| tattīkṣṇaṃ bhavati rasarūpaṃ||
panasaphalarasabhāvita| dṛḍhamarditam amlavargatoyena| lohāni bhavaṃti svacchāni lipilekhanayogyāni|
eka eva madrāvā pārvatīnāthasaṃbhavaḥ| śṃkarā
kiṃ punas tribhiḥ sayukto| vetasāmlakaṃjikaiḥ|
muktāphalāni saptāhaṃ| vetasāmlena bhāvitaṃ||
jaṃbīrodaramadhyasthaṃ|| dhānyarāśīni dhāpayet|
puṭapā?na cūrṇena| dravate salilaṃ yathā| kurute yogarārjeyaṃ| ratnānāṃ drāvaṇaṃ paraṃ|| iti abhrakādidrutipātanavidhiḥ||ba
tālena va?daradena tīkṣṇaṃlāḍhuṃ| nāgena hemaṃ śilayā ca nāgaṃ| gaṃdhāśmanā vai ya nihaṃti sūlvaṃ| tāraṃ ca mākṣīkarasena hanyāt|| aṣa?ā
vaṃgaṃ palāśena ca tāla?na| nāgaṃ payaś cārkamanaḥśilāliḥ| hemaṃ tathā vajrīrasena nāge| tāraṃ snuhī sārayam ākṣikena|
sulvaṃ ajākṣīrasuṃdhake| tīkṣṇā sunārīṃ payahiṃgulena| ṣaḍāyasonāṃ kuliśakṛtīnāṃ| nirtthaghātaṃ kathitaṃ hi tajñaiḥ|||
mṛtāni lohāni rasā bhavaṃti| rasena yuktyāmadhanāśayaṃta| abhyāsayuktāphalaṃ tāti nāśaṃ kurvaṃti rukjanmajarāvināśaṃ||
iti śrīmannāgārjunaviracite raseṃdramaṃgale vajramāraṇasatvapātana-abhrakādidrutidrāvaṇaṃlohapāṇādhikāro dvitīyaḥ||2||