MS Jamnagar/Gondal 34: chapter 2

Published in by in .

  • [collection]
  • [repository]
  • University of Alberta
  • Edmonton, [region], Canada
  • Known as: [manuscript identifier], [NCC identifier] (NCC).
  • Siglum: G

[description of manuscript]

More ▾
Title Rasendramaṅgala
Commentary [title of commentary]
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1)|| śrīvardhamānajineśvarāya namaḥ || śrīgurubhyo namaḥ ||
Incipit (folio 1v1)natvā sureṃdraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format pothi
Material paper
Extent 999 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • G
(From line 10) (From page 5r)

oṃ namaḥ dvitīyo'dhyāyaḥ||

vajravaikrāṃtadrāvaṇaṃ||

meṣaśṛṃgaṃ bhujaṃgāsthi kūrmmapṛṣṭaṃ śilājatu
snuhīhī tāla rajaḥ stanyaṃ kāṃta pāṣāṇa bhasma ca||
vajrakaṃ vāpi vaikrāṃtaṃ tanmadhya prekṣipad budhaḥ
tīvrānalaḥ puṭaṃ dattvā puṭāṃ taṃ yāvadāgataṃ||
kulattha kodravāṇāṃ tu hayamūtreṇa peṣayet||
taptaṃ niṣe Lcayet kalke yāvattau bhasmatāṃ gatau||
eṣaḥ kāpāliko yogo vajradrāvaṇa māraṇe||
tāpyatāmra mahistīkṣṇaṃ krāṃtāśmadrāvaṇaṃ paraṃ||
vajryarkakṣīrasaubhāgyaṃ marddayec ca punaḥ punaḥ||
tatmadhyenikṣiped vajraṃ dhyāpayet khadirāgninā||
śatavāraṃ tato dhyātaṃ vajramāraṇaraṃjanaṃ||
pītamahodadhi kusumaṃ plāvitā bālāviśṛṃganiryāsaṃ||
gorasanā kṛta guṭikā vajraṃ puṭapākato hanti||
kāṃtāśmameṣaśṛṃgaṃ ca gaṃdhakaṃ ca śilājatu||
kṣāratrayaṃ harītālaṃ snuhyarkkakṣīramardditaṃ||
vajrakaṃ vāpi vaikrāṃntaṃ tanmadhye nikṣiped budhaḥ||
tīvrānalaḥ puṭaṃ dattvā puṭitaṃ yāvad āgataṃ||
kulattha kodravāṇāṃ tu hayamūtreṇa peṣayet||
taptaṃ niṣecayet kalke yāvat tau bhasmatāṃ gatau||
yogo'yaṃ vajrako nāma vajradrāvaraṇamāraṇaḥ||
vāruṇī meṣaśṛṃgī ca vajraballī mahodadhiḥ||
pārāvatapurīṣaṃ caṃ purīṣākhusamanvitam||
kṣāratraya samāyuktaṃ upakṣāraiḥ supaṃcabhiḥ||
vajrārkkakṣīrasaṃmiśraṃ kalkaṃ saṃpeṣayed budhaḥ||
tīvrānalaiḥ puṭaṃ datvā puṭāṃ taṃ yāvad āgatau||
kulatthakodravāṇāṃ tu hayamūtreṇa peṣayet
taptaṃ niṣecayet kalkeyāvat tad bhasmatāṃ gataṃ||
vāruṇyādimato yogaḥ vajradrāvaraṇa uttamaḥ||
kīlāla pākhuvid gaṃdhā meṣa śṛṃgīghaṭodbhavaḥ||
kulatthakodravāṇāṃ ca hayamūtreṇa peṣayet||
vajrakaṃ cāpi vaikrāṃtaṃ puṭapākena mārayet
L yogarājāmidaṃ proktaṃ māraṇaṃ vajrakasya ca||
drāvaṇaṃ sarvvadhātūnāṃ gaganasyāpi māraṇaṃ||
asthiśṛṃkhalamadhyasthe kṛtvā vajraṃ niruṃdhitaṃ||
jalabhāṃḍe ca tat svinnaṃ saptāhe drava tāṃ vrajet||
abhrasatvaṃpātanaṃ vidhiḥ||
cūrṇīkṛtaṃ gaganapatramathāranāle
dhṛtvā dinaikamavaśoṣya ca sūraṇasthaṃ||
bhāvyaṃ rasaiḥkadaliśṛṃgīkarīra
jaṃbīranorapaṭubhiḥ sphaṭibhiḥ sametaṃ||
piṣikṛtaṃ ca bahuśo mahiṣī malenae
saṃśoṣya koṣṭhagatamāśu dhamed dṛḍhāgnau||
satvaṃ paceca gaganasya caturvidhasya
tāpīruhasya bahuśośmaja dhātutaś ca||
phalatrayaṃ vanhibalābalā ca bhūvalli gopendraka mātṛvāhakaḥ||
ṣaḍviṃdukā maṃḍalikāṃrajāha koṣāśvagaṃdhā dvimukhīpunarna vā||
dīnārikā sūraṇa kaṃcukī ca kīṭāriṇī gokṣurakāśvapāhā||
unmattakolāṃgalikā ca vīrā kṣāratrayaṃ syāllavaṇāni paṃca||
etaiḥ kaṣāyaiḥ sakulatthavetasaṃ
sauvīrakaṃ svedyam aśeṣadhātavaḥ||
gaṃdhāśma saubhāgyanibaddhapiṃḍī dhyātāgninācet prapatec ca satvaṃ||

atha vaikrāṃtasatvaṃ||

mokṣamoraṭapālāśa
kṣāraṃ gaumūtrabhāvitaṃ||
vajrakaṃceśikhākalkaṃ
phalacūrṇasamanvitaṃ||
tatkalkaṃṭaṃkaṇaṃ lākṣā
cūrṇaṃ vaikrāṃta saṃbhavaṃ||
sārakeṇa samāyuktaṃ
meṣaśṛṃgīdravānvitaṃ||
piṃḍitaṃ mūkamūṣasthaṃ
dhāmitaṃ ca haṭhāgninā||
tatraiva patate satvaṃ
vaikrāṃLtasya na saṃśayaḥ||

atha mākṣikasatvaṃ||

kṣaudraṃ gaṃdharvatailaṃ saghṛtamabhinavaṃ gaurasaṃmūtra baca
bhūyo vātāritailaṃ kadalirasayutaṃ bhāvanā kīrtītāstāḥ||
mūṣāṃ kṛtvāgnivarṇā maruṇa karanibhāṃprakṣipen mākṣikeṃdraṃ
satvaṃ nāgendratulyaṃ patati mṛdutayā sūryavaiśvānarābhaṃ||
mahā vṛkṣyarkakṣīrābhyaṃ strīstanyena tu bhāvitaṃ||
mūṣāyāmagnivarṇāyāṃ dravettāpyaṃ na saṃśayaḥ||
kaṃkuṣṭa taṃkaṇābhyāṃ ca tāpyastrīstanyamardditaṃ||
paścāt satvaṃ nipatati mūṣāyāmagnisaṃgataḥ||
kāṃjike bahuśaḥ svinnaṃ tāpya cūrṇa kaṭu trikaṃ||
ghṛtamadhubhyāṃ saṃpakvaṃ vajrīpayasi bhāvitaṃ||
ghṛhadhūpaṃ ghṛtakṣaudraṃ saṃyuktaṃ punareva ca||
dhāmitaṃ mūkamūṣāyāṃ sattvaṃ śulvanibhaṃ bhavet||
kadalīrasaparibhāvitaghṛtamadhvairaṃḍa tailaparipakkvaṃ||
tāpyaṃ muṃcati satvaṃ rasakaṃ ca tri saṃghātaiḥ||

atha rasakasatvaṃ

kṣīraiḥ snehaistathā cāmlaiḥ rasakaṃ bhāvitaṃ muhuḥ||
ūrṇālākṣā tathā pathyā bhūlatā dhūpasaṃyutaṃ||
mūkamūṣāgataṃ dhmātaṃ ṭaṃkaṇena samanvitaṃ||
satvaṃ kuṭilasaṃkāsaṃ patate nātra saṃśayaḥ||

atha tālakasatvaṃ

tilasarṣapaśigūṇāṃ lākṣā ca lavaṇaṃ guḍaṃ||
ṭaṃkaṇena samāyuktaṃ tālakaṃ bhūdhare dravet||

atha manaḥsilā satvaṃ||

śigrughaṭodbhavaistoyaiḥ bhāvitā ca manaḥ śilā||
tālakasya prayogena satvaṃ hema prabhaṃ bhavet||

śrīrastu

L

atha vimala satvaṃ||

vimalaṃ śigrutoyena kāṃkṣīkāsīsa ṭaṃkaṇaiḥ||
vajrakaṃda samāyuktaṃ bhāvitaṃ kadalī rasaiḥ||
mokṣakakṣārasayuktaṃ dhāmitaṃ mūkamūṣagaṃ||
satvaṃ caṃdrārkka saṃkāśaṃ patate nātra saṃśayaḥ||
...

athābhrakadrutiḥ||

munikusuma salilaghṛṣṭaṃ sūraṇakandodare vinikṣiptaṃ||
nīrasamaṃ bhavati ghanaṃ gogoṣṭhe dharaṇīgataṃ māsaṃ||
paśu salila vahu subhāvitakapitiṃdukacūrṇa vāpitaṃ gaganaṃ||
bhavati haravīrya sadṛśaṃ milati rase śubha vidhānena||
kākinīguṃjaphalānāṃ samāṃśa kṛtacūrṇamambaraṃ bahuśaḥ||
kuliśataru dugdha bhāvita saptāhātdhāmitaṃ dravati||
raktotpalanāla rasena mardditaṃ dravati gaganacūrṇa||
ciraṃ tiṣṭhati rasarūpaṃ kusuṃ bhikātaila saṃyuktaṃ||
kaṃcukī kaṃdakaṃ cūrṇa nijarasa bhāvitaṃ samastāni||
lohāni toya sadṛśāni karoti gaganaṃ viśeṣeṇa||
svarasena vajravalyāḥ dravati gaganaṃ soccaṭāyutaṃ||
pakṣaṃ hiśarāva puṭe bahu vāraṃ bhavati rasarūpaṃ||
śaśa maṃḍukāsthivasā suragopaturagalālābhiḥ||
kṛta parivāpaṃ kanakaṃ tiṣṭhati suciraṃ yathā toyaṃ||
nijarasabahuparibhāvitasuradālīcūrṇadatta pariLvāpaṃ||
dravati canotthānaṃ punaḥ kanakaṃ bahuśo'pi kālena||

atha lohadrutiḥ||

śākhāparipakvāmalakarasaparibhāvitaṃ hi saptāhaṃ||
tenā loḍitaṃ bahuśo nikṣiptaṃ śarāvayugaleṣu||
punar apikaṃcukibhāvitam āyasa cūrṇaṃ śarāvayugalasthaṃ||
sasāhaṃparidhamitaṃ tat tīkṣṇaṃ bhavati rasarūpaṃ

atha sarvvadhātudrutiḥ||

panasaphala rasas tu bhāvitadraḍhamardditānyamlavarga toyena||
lohāḥni bbhavaṃti khalu svacchāni ca lekhanayogyāni||
eka eva mahā drāvī pārvatīnātha saṃbhavaḥ||
kiṃpunastribhiḥ saṃyukto vetasāmāmlakāmjikaiḥ||

atha muktāphalānāṃ ratnānāṃ ca drutiḥ||

muktāphalāni saptāhaṃ vetasāmlena bhāvayet||
jaṃbīrodaramadyastaṃ dhānyarāśau nidhāpayet||
puṭapākena taccūrṇaṃ dravate salilaṃ yathā||
kurute yogarājoyaṃ ratnānāṃ drāvaṇaṃ paraṃ||
tālena baṃgaṃ daradenatīkṣṇaṃ
nāgena hemaṃ śilayā ca nāgaṃ||
gaṃdhāśmanā caiva nihaṃti śulvaṃ
tāraṃ ca mākṣīkarasenahanyāt||
baṃgaṃ palāśena ca tālakena
nāgaṃ raverdugdha manaḥ śilābhiḥ||
hemaṃ tathā vajrīrasena nāga
tāraṃ snuhī kṣīra sumākṣikena||
śulvamajākṣīra sugaṃdhakena
tīkṣṇaṃ sunārīpayo hiṃgulena
ṣaḍāyasānāṃ kuliśakṛtānāṃ
nirutthaghātaṃ kathitaṃ hi tajjñaiḥ||
mṛtāni lohāni rasī bhavaṃti
Lrasena yuktyāmayanāśanāni||
abhyāsa yogātpalitādināśaṃ
kurvatṃti rugjanmajarāvināśaṃ||
iti śrī rasendramaṃgale dvitīyo dhikāraḥ|| hariḥ oṃ||