MS Ahmedabad LDI 9442: chapter 2

Published in by in .

  • [collection]
  • [repository]
  • University of Alberta
  • Edmonton, [region], Canada
  • Known as: [manuscript identifier], [NCC identifier] (NCC).
  • Siglum: A₁

[description of manuscript]

More ▾
Title Rasendramaṅgala
Commentary [title of commentary]
Author Nāgārjuna Siddha
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format pothi
Material paper
Extent 999 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • A₁

athāto vajrādau lohamāraṇaṃ dravāṇādhikāre prathamavyākhyāśāmaḥ||

meṣaśṛṃgaṃ bhujaṃgāsthi kūrmmayiṣṭaṃ śilājatu .
stukīlālarajaṃ śūnyaṃ kāṃtaṃ pāṣāṇameva ca 1
vajrakaṃ cāpi vaikrāṃtaṃ tanmadhye nikṣipedbudhaḥ
tīvrānalaiḥ puṭaṃ datvā puṭaṃ taṃ yāvadāgataṃ 2
kulasthako dravāṇāṃ ca hayamutreṇa sevayet
taptaṃ niṣecayetkalkaiḥ yāvaṃttau bhasmatāṃ gatau 3
eṣaḥ kāpāliko yogo vajradāvaṇamuttamaṃ
tāpyatāmramahiste kāṃtāsmadravaṇāṃjanaṃ 4
vajrārka.kṣīrasaubhāgyaṃ mardaye ca punaḥ 2
tanmadhye nikṣipe vajraṃ dhāmayet ṣadirāgninā 5
śatavāraṃ tato dhyātaṃ vajramāraṇamuttamaṃ
pītamahodadhikusumaṃ plāvitaṃ bālāviśṛṃgaṃ inaryāsaṃ
gorasanā kṛta guṭikā vajraṃ puṭapākato haṃti 6
kāṃtāśma meṣaśṛṃgaṃ ca gaṃdhakaṃ tu śilājatu
kṣāratrayaṃ haritālaṃ kṣuhyarkakṣīramarditaṃ 7
vajrakaṃ vāpi vaikrāṃtaṃ tanmadhye prakṣipedbudhaḥ
tīvrānalaiḥ puṭaṃ datvā puṭutaṃ yāvadāgataṃ 8
kulattha kodravāṇāṃ tu hayamutreṇa poṣayet
taptaṃ niṣecayetkalkai yāvatau bhasmatāṃ gatau
aiṃ yogoyaṃ vajrako nāma vajradrāvaṇamuttamaṃ
vāruṇī meṣaśṛṃgaṃ ca vajravavallī mahodadhī 10
pārāvarapurīṣaṃ ca purīkhā susamanvitaṃ
kṣāratrayasamāyuktaṃ upakṣāra supaṃcabhiḥ 11
vajrārkakṣārasanmiśraṃ kalkaṃ saṃpeṣayedbudhaḥ
vajrakaṃ vāpi vaikrāṃtaṃ tanmadhye prakṣipedbudhaḥ
tīvrānalaiḥ puṭaṃ datvā puṭaṃ taṃ yāvadāgatau
kulattha kodravāṇāṃ tu hayamutreṇa peṣayet 13
tato niṣecayetkalkaiḥ yāvaṃtau bhasmatāṃ gatau
vāruṇyādimato yogo vajradrāvaṇa uttamaṃ 10
kālamākhu vidurgaṃdhā meṣaśṛṃgī ghaṭodbhavaṃ
kulatthako dravāṇāṃ tu hayamūtreṇa peṣayet
vajrakaṃ cāpi vaikrāṃtaṃ puṭapākena mārayet
yogarājamidaṃ proktaṃ māraṇaṃ gaganasya ca 16
drāvaṇaṃ sarvadhātunāṃ kurute nātra saṃśayaḥ L
asthiśrṛṃkhalamadhyasthāṃ kṛtvā vajraṃ nirūṃdhitaḥ 17
jalabhāṃḍeva saṃnnaṃ saptāho drava tāṃ vrajet
"vrajavekāṃtamāraṇaṃ"
cūrṇikṛtaṃ gaganapātramathāranāle dhṛtvā dinaikamaviśeṣyatva sūrasthaṃ
bhāvyaṃ rasaiḥ kadaliśṛṃgikarīrajaṃbīranīraghaṭajaiḥ saphuṭai sametaṃ
piṃḍīkṛtaṃ tu bahuśo mahiṣīmalena saṃśoṣya koṣṭagatamāśudhameddṛḍhāgnau
satvaṃ patecca gaganasya caturvidhasya tāpīruhasya bahuśosmajadhātavaśca
phalatrayaṃ vahnibalābalā ca bhūvalli gopendratha mātṛvāhakaḥ
ṣaḍviṃdukaṃ maṃḍalikārajāho koṣāśvagaṃdhādvimukhī punarnavā
dīnārikā sūraṇa kaṃcukī ca kīṭāriṇī gokṣura kaspapāṭhā 3
unmattakolāṃgalikā ca vīrā kṣāratrayaṃ syāllavaṇāni paṃca
etai kaṣāyai samudbhavetasāṃso vārakaṃ sveda samastadhātavo
gaṃdhāśmasaubhāgyanibaddhapiṃḍī dhṛtvāgninādau prapatecca satvaṃ 23

abhrakasatvapātanavidhi

mokṣamoraṭapālā kṣāra gomūtrabhāvitaṃ
vajrakaṃ daṃśiṣā kalkaṃ phalaṃ cūrṇasamanvitam 23
tatkakaṃṭaṃkaṇaṃ lākṣācūrṇaṃ vaikrāṃta saṃbhavaṃ
sārayeṇa samāyuktaṃ meṣaśṛṃgī dravānvitaṃ 24
piṃḍataṃ mukamūkhāyāṃ dhāmitaṃ ca haṭhāgninā
tatraiva patate satvaṃ...

...

kṣaudvaṃ gaṃdharvatailaṃ saghṛtamabhinava gaurvasāmabhrakaṃ ca
bhūyo vātāritailaṃ kadalirasasaṃyutaṃ bhāvanāṃ kīrttitāstāḥ
mūkhāṃ kṛtvāgnivarṇāmaruṇakaranibhāṃ prakṣipet mākṣikeṃdraṃ
satvaṃ nāgeṃdratulyaṃ patati mṛdutayāstvaryavaiśvānarābhaṃ 26

mākṣikasatvaṃ

mahāvṛkṣārkakṣārābhyāṃ nārīstanyena bhāvitaṃ
mūkhāyāmagnivarṇāyāṃ dravye tāpyaṃ na saṃśayaḥ 27
kaṃkuṣṭaṭaṃkaṇābhyāṃ ca tāpyaṃ stritanyamarditaṃ
paścākṣi nipatati satvaṃ mūkhāyāmagnivarṇayā 28
kāṃjike bahuśa svinnaṃ tāpyacūrṇe kaṭatṭhake
madhubhyāṃ saṃpakvaṃ vajrīpayi bhāvitaṃ 29
grahadhūmaṃ ghṛtaṃ kṣaudraṃ saṃyuktaṃ punareva cā
dhāmitaṃ mūkhamūkhāyāṃ satvaṃ satvanibhaṃ bhavet
kadalirasasamabhāvitaṃ ghṛtamādhvaraṃḍa tailaparipakvaṃ
tāpyaṃ muṃcati satvaṃ rakaṃ ca triṃghāte

mākṣikasatvapātanavidhiḥ

kṣārai snehaistathā cāmlai rasakaṃ bhāvitaṃ bahu
urṇālākṣā tathā pathyā bhūtalā dhūmasaṃyutaṃ 32
mukamūkhāgataṃ dhmātaṃ ṭaṃkaṇena samāyutaṃktaṃ
satvaṃ kuṭilasaṃkāśaṃ patate nātra saṃśayaḥ 33

rasakasatvaṃ

tilasarṣapaśigūṇāṃyāṃlākṣālavaṇayorguḍaṃ
ṭaṃkaṇena samāyuktaṃ tālakaṃL bhūdhareṃdravet 34

tālakasatvaṃ

śigughaṭodbhavaistovyaiḥ bhāvitā ca manaḥ śilā
tālakasya prayogena satvaṃ hemaprabhaṃ bhavet 35

rājāvartasatvaṃ

vimalaṃ śigrutoyena kākṣīkāsīsa ṭaṃkaṇaiḥ
vajrākaṃdasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ 36
mokṣakakṣārasaṃyuktaṃ dhāmitaṃ mūkamūkhakaṃ
satvacaṃdrārkasaṃkāśaṃ patate nātra saṃśayaḥ 37
vimalasatvaṃ varadaṃ yātanāyaṃtreṇa pātitaṃ
jalāśayo satvaṃ sūtakasaṃkāśaṃ jāyate nātra saṃśayaḥ 38

daradasatvaṃ

gaṃdhakaṃ ca svabhāvena satvarūpaṃ svarūpataḥ
tenākhyātaṃ mayā satvaṃ raseṃdrasya samaṃ yataḥ 39

iti abhrakādisatvapātanavidhiḥ

munikusumasalilaghṛṣṭaṃ sūraṇakaṃdodareṣu nikṣiptaṃ
nīrasamaṃ bhavati ghanaṃ goṣṭe dharaṇīgalita māsaṃ
paśu salila bahu śabhāvita41kapitiṃḍukacūrṇamaṃbare bahuśaḥ
bhavati haravīrya sadṛśaṃ milita rase śubha vidhānena
kākinī guṃjāphalānāṃ samāṃsamṛṇaṃ kṛtacūrṇamaṃbaraṃ bahuśaḥ
kuliśe tarudugdhabhāvita saptāhe dhāmitaṃ dravati
...
ciraṃ tiṣṭati rasarūpaṃ 42 kusubhikātailasaṃyuktaṃ
kaṃcūkī kaṃdacūrṇe nijarasaparibhāvitā samastāini
lohāni 43toya sadṛśāni karoti gaganaṃ ca viśeṣeṇa
svarasena vajravalyā dravati gaganaṃ sauvacalānvitaṃ
pakvaṃ hi sarāva puṭe bahuvāraṃ bhavati rasarūpaṃ 44

iti abhrakaduti

śaśamāṃḍuḍūkāsthivasā suragopaturagalālābhiḥ
kṛtaparivāpaṃ kanakaṃ tiṣṭati ruciraṃ yathā toyaṃ 45
nijarasaṃ bahuparibhāvitaṃ suradālicūrṇaṃ dattaḥ praticāpaḥ
dravati na saṃsthāni punaḥ kanakaṃ bahuśopi kālena 46
...
śākhāparipakvanyāmalakarasaparibhāvitopi saptāhaṃ
tenā loḍita bahuśo nikṣipta sarāvayugaleṣu 47
punarapi kaṃcukī bhāvita lohamāyasacūrṇaṃ sarāvayugalasthaṃ
saptāho paridhamitaṃ tīkṣṇāṃ bhavati rasarūpaṃ 48
...
panasaphalarasasubhāvita dṛḍhamarditamamlavargatoyena
lohāni bhavaṃti svachāni lipilekhanayogyāni 49
eka evamadrāvī pārvatīnātha saṃbhavaḥ
kiṃ punastribhi saṃyukto vetasāmlāmlakāṃjikaiḥ 50
...
muktāphalāni saptāhaṃ vetasāmlena bhāvitā
jambīrodaramadhyasthāṃ dhānyarāśo nidhāpayet 51
puṭapākena cūrṇena dravate salilaṃ yathā
kurute yogarājoyaṃ ratnānāṃ drāvaṇaṃ paraṃ 52

iti abhrakādidutipātanavidhi

tālena vaṃgaṃ daradena tīkṣṇaṃ nāgena hemaṃ śilayā ca nāgaṃ
gaṃdhāśmanā caiva nihaṃti sūlvaṃ tāraṃ ca mākṣīLkarasena hanyāt 53

athavā

vaṃgaṃ palāśena ca tālakena nāgaṃ payaścārkamanaḥ śilābhiḥ
hemaṃ tathā vajrīrasena nāge tāraṃ suhī sārayamākṣikena 54
sulvaṃ ajākṣīra sugaṃdhakena tīkṣṇāṃ sunārīgulena
ṣaḍāyasānāṃ kuliśakṛtīnāṃ nirutthaghātaṃ kathitaṃ hitajñaiḥ 55
samṛddhi lohāni rasā bhavaṃti rasena yuktyāmaya nāśayaṃti
abhyāsayuktapalitāṃ vināśaṃ kurvaṃti rukjanmajarāvināśaṃ 56
iti śrīmannāgārjunaviracite raseṃdramaṃgale vajramāraṇasatvapātana abhrakādi drutidrāvaṇalohamāraṇāṃdhikāro dvitīyaḥ