MS London Wellcome: chapter 2

Dominik Wujastyk

transcription Somdev Vasudev?

Published in by in .

  • Wellcome Library and personal collection of Dominik Wujastyk
  • Known as: London Wujastyk.
  • Siglum: L
A scribe from Bikaner, hired by me in 1984--85, made a useful hand copy of the text , from MS Bikaner Anup 4281, that is now in the library of the Wellcome Institute for the History of Medicine, in London and in my personal possession. It covers the text followed by a vyākhyāna. Leaves 1--78, written on one side only of machine made foolscap paper. 25 lines\slash page, 27 akṣaras\slash line of modern Devanāgarī handwriting, using ballpoint pen. Most verses unnumbered. Corrections throughout in red ballpoint. Pages 35, 36 in a different hand.
  • L

Vajramāraṇādi*Cf.\ \citet[30, ch.\ 2]{sarm-2003}

athāto vajrādau lohamāraṇaṃ drāvaṇādhikāraṃ prathamaṃ vyākhyāsyāmaḥ|
meṣaśraṃśaṃ ttu bhujaṃ gāsthi kūrmapiṣṭaṃ śilājatu
sukī lālaśjaḥśūnyaṃ kāṃtapāṣāṇameva ca|
vajraṃ kaṃ vāpi vaikrāntaṃ tanmadhye nikṣiped budhaḥ|
tivānalaiḥ puṭaṃ dattvā puṭitaṃ yāvadāgataṃ|
kulasthako dravāṇāṃ ca hyamūśreṇa sevayet|
taptaṃ niṣevayet kalkaiḥ jyāvaṃtau bhasmatāṃ śatau|
eṣāṃ kāpāliko yogo vajradrāvaṇamuttamam|
tāpyatām mahisteṣām kāṃtāsya--śravaṇājanam|
vajrārkakṣārasaubhāgmaṃ mardayecca punaḥ punaḥ|
tanmadhye nikṣiped vajraṃ dhābhayet ravadirāgninā|
śatavāraṃ tatodhmātaṃ vajramāraṇaraṃjanam|
pītamahodadhi kusumaṃ plāvitaṃ vālāviśṛṃganiryāsaṃ
śokhāhṛtaguṭikā vajraṃ puṭapākato haṃti
kāṃtāśmameṣaṃśṛgaṃ ca gaṃdhakaṃ ca śilājajatu|
kṣāratrayaṃ haritālasnuhākaravīramarditaṃ| *\citealt[116 (end of ch.\ 3)]{sarm-2003}.
vajrakaṃvāpi vaikrāntaṃ tanmadhye prakṣiped budhaḥ|
tīvrānalaiḥ puṭaṃ dattvā puṭitaṃ yāvadāgatam|
kulatkṣako dravāvyāṃ tu hayamūśreṇa peṣayet|
taptaṃ niṣevayet kalkaiḥ yāvaṃtau bhasmatāṃ gatau|
bhogo'yaṃ vajrago nāma vajradrāvaṇamuttamam|
vāruṇīmeṣaśṛṃgaṃ ca vajravallimahodadhī|
pārāvāradhurīṇaṃ ca purīkhākhu--samanvitaṃ|
kṣāraśrayasamāyuktaṃ upakṣāraistu paṃcabhiḥ|
vajrakikṣāra-- samamiśraṃ kalkaṃ saṃkṣepaped budhaḥ|
vajrakivāpi vaikrāntaṃ tanmadhye prakṣiped budhaḥ|
tīvrānalaiḥ puṭaṃ dattvā puṭitaṃ yāvadāgatu|
kulatthakī dravāṇāṃ tu hayamūśreṇa peṣayet|
tato niṣevayet kalkaiḥ yāvaṃto bhasmatāṃ gatau|
vāruṇyādimato yogo vajradrāvamuttamam|
kīlapākhuvidurgandhā meṣaśṛṃgīdhaśedbhavam|
kulatthakodravāvantu hayamūśreṇa peṣayet|
vajrakaṃ vāpi vaikrāntaṃ puṭapākena mārayet|
yogarājamidaṃ proktaṃ māraṇaṃ śaganasya ca|
drāvaṇaṃ sarvadhānūnāṃ kurute nāśrasaṃśāyaḥ|
asmi śṛṃkhala--mahyasthāṃ kṛttvā vajraṃ niraṃdhritaṃ|
jalaṃ bhāṃdeva tāsthintaṃ samāho dravatāṃ vrajet|

vajravaikrāntamāraṇaṃ|

cūrṇīkṛtaṃ śaganapāśramavāranāle,
dhṛtvādinekam avaśobya ca sūrastha
bhāvyaṃ rasaiḥ śṛgīkarīrakī- rajaṃbīra
jaṃbīranīraghaṭajaiḥ sapharaisametaṃ
piṃḍākṛtaṃ tu bahuśo mahiṣīmalet?|
saṃsthāpya ko?gatamāśu dhame dṛḍhāgnau,
sattvaṃ yatetac ca gaganasya caturvidhasya|
tāpīṭhahasya bahuśosyaja dhātavaś ca,
phalaśrayaṃ vahni-valāṃ babhuva||
ligoyeṃ drava bhātṛvāhakaḥ thaḍvitukamaṃ dalikārajāhaṃ|
kā| uṣāś ca śaṃdhādvimukhī punarnavā,
dīnārikāmūraṇakaṃcukī ca||
kīṭāriṇīgokṣarakampapāṭhā,
unmaśrakolāṃgalikāvavīrā\dag
kṣāraśrayaṃ sthāllavaṇāni paṃca|
ete kaṣāpai sadhūmalabdha vetasām, \linenum \dag \dag sovīrakaṃ svedasamastadhātavo|
gaṃdhāśma saubhāgyaniva?pīḍā,\dag \dag \dag
dhmātvāgninādau prapatecca sattvam||

abhrakasatvapātanavidhiḥ|

mokṣamoraṭapālākṣā
kṣāragomūśrabhāvitaṃ|
vajrakaṃdaṃ śiṣākalka
phalaṃ cūrṇa--samanvitam|
tatkakaṃ ṭaṃkaṇaṃ lakṣā
cūrṇaṃ vaikrāntasaṃbhavam|
sā śyeṇa samāyuktaṃ
meṣaśṛgī dravānvitam|
piṃ?gataṃ mukamūṣāyāṃ
dhāmitaṃ ca haṭhāgnitī|
taśraiva patane sattvam|
kṣaudaṃ śaṃdharvatailaṃ
sadhṛtamabhinavagaurvasāmamrakaṃ ca|
bhūyovātāritolaṃ kadalīrasaytutaṃ bhāvanākīrtitāstāḥ|
mukhāṃ kṛtvāgni- varṇāmaruṇakaranibhāṃ prakṣipenmākṣikendram|
sattvaṃ nāgendratulyaṃ patani mṛdutayā sūryavaiśvānarālam|

mākṣikasattvam|

mahāvṛkṣārka--kṣārābhyāṃ nārīstanyena bhāvitam|
mūkhāyāmagnivarṇāyāṃ dravyet tāpyaṃ na saṃśāyaḥ|
kaṃkuṣṭaṭaṃkaṣābhyāṃ ca tāpyāṃ strīstanyamarditam|
paścāddhi nipatati sattvaṃ mūkhāyāmagni varṣāyāḥ|
kāṃjike bahuśaḥ svinnaṃ tāpyaṃ cūrṇekaṭannake|
madhubhyāṃ saṃpatkaṃ vajrīparyāsabhāvitam|
grahadhūmaṃ ghṛtaṃ kṣaudraṃ saṃpuktaṃ punareva vā|
dhāmitaṃ mūrakamūkhāyāṃ sattvaṃ sattvanibhaṃ bhavet|
kadalīrasasamabhāvitaṃ dhṛtamadhve'raṃ?taulaparipakvaṃ
tāpyaṃ muṃcati sattvaṃ rasakaṃ ca trisaṃdhāte

mākṣikasattvapātanavidhi|

kṣāraiḥ snehaiḥ tathā cāmlair
amrakabhāvitam bahu|
arṇālākṣā tathā padhyā
mūtalādhūmasaṃputaṃ|
mukamūkhāgataṃ dhmānaṃ ṭaṃkanena samāyuktam|
sattvaṃ kuṭilasaṃkāśaṃ patate nātrasaṃśayaḥ||
tilasarṣapa śigūṇāyāṃ lākṣātvavaṇāyāṃ guḍam|
ṭaṃkaṇena samāyuktaṃ tālakaṃ bhūdhare dravet|

tālaka sattvaṃ|

śigughaṭaugrabhavaistoyaiḥ bhāvitā ca manaḥ śilā|
tālakasya prayogena sattvaṃ hemaprabhaṃ bhavet|

rājāvartasattvam|

vimalaṃ śigugrato yena kākṣīkāsaṃsaṭaṃkaṇaiḥ|
vajrakaṃdasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ|
mokṣakakṣārasaṃyuktaṃ dhāminaṃ mukhamūkhakam|
saḥ candrārka saṃkāśaṃ patate nātrasṃśayaḥ|
vimalasattvaṃ varadaṃ pātanāyaṃtre pātitaṃ ca jalāśaye|
sattvaṃ sūṃkasaṃkāśaṃ jāpate nātraṃ saṃśayaḥ|

varadasattvaṃ

varadasattvaṃ---
gaṃdhakaṃ ca svabhāvo sattvarūpaṃ svarūpaḥ|
tenākhyātaṃ mayā sattvaṃ rasendrasya samaṃ yataḥ|

iti abhrakādisattvaṃ pātanavidhiḥ|

abhrakādi

munikusumasallighṛṣṭaṃ sūraṇakandeṣu nikṣiptaṃ
nīrasamaṃ bhavati| goṣṭhe dharaṇīgatamāsaṃ
paśusalilaṃ bahuśaḥ bhāvitaṃ kapitiṃduka-
cūrṇamambaraṃ bahuśaḥ bhavati| haravīryasadṛśaṃ militaraseṣu vidhānena
?inī guṃjāphalānāṃ samasṛṇaṃ kṛtacurṇaṃ ambaraṃ
bahuśaḥ kaliśataru--dugdhamāvitaṃ samāhe dhāmitaṃ dravati|
gaganacurṇaṃ ciraṃ tiṣṭhati|
rasarūpaṃ kusumikātailasaṃyuktaṃ
kaṃcukī---kanda---cūrṇe nija rasa parimāvitāni
samastāni lohāni toyasadṛśāni karoti|
gaganaṃ ca viśeṣanaṃ
svarasena vajrakalpāndravati|
gaganaṃ so vacalācitaṃ pakṣaṃ hi śarāvapuṭe bahuvīraṃ bhavati|
rasarūpaṃ iti abhraka iti

drutipātana

śaśamaṃḍūkāsthivasā suragopa
aragalālābhiḥ kṛtarivāyaṃ kanakaṃ tiṣṭhati ruciraṃ yathā toyaṃ
nijarasaṃ bahuparimāvitaṃ suradāli cūrṇadattaḥ prativāpaḥ dravati|
na saṃsthā--nipuṇaḥ kanakaṃ bahuśo'pi kālena śākhā-
paripakva nyāmalakaṃ rasaparibhāvito'pi saptāhaṃ tenāloḍitaṃ
bahuśo nikṣipta sarāvayugaleṣu
punar api kaṃbukībhāvitam āyasa-
cūrṇaṃ saptāhoparidhamitaṃ tikṣṇaṃ bhavati|
sarūpaṃ
panasaphala
rasasubhavitadṛḍhamarditamaślavorgatoyena lohāni bhavanti|
svambāni lipite ravanayogyāni|
eka eva madrāvī- pārvatīnātha---saṃbhavaḥ|
kiṃ punas tribhiḥ saṃyukte vetasāmlā- mlakāṃjikaiḥ||
muktāphalāni saptāhaṃ vetasāmlena bhāvitā|
jaṃbīro varamadhyasthā dhānyarāśau nidhāpapet|
puṭapāke taccūrṇaṃ dravate salilaṃ yathā|
kurute yogarājoyaṃ ratnānāṃ drāvaṇaṃ param|
iti abhrakādi dutipātana vidhiḥ|

lohamāraṇa

tālena baṃgaṃ daradena tikṣṇaṃ,
nāgena hemaṃ śilayā ca nāgaṃ|
gaṃdhāśmanā caiva nihanti sattvaṃ|
tāraṃvamākṣīrakarasena hanyāt|

athavā|

vaṃgaṃ palāśena ca tālakena,
nāgaṃ payaścārkamanaḥ śitāni|
hemaṃ tathā vajrīrasena nāge,
tāraṃ suhīsāraya mākṣikena|
sutvaṃ ajākṣīrake sugaṃdhakena|
tīkṣṇaṃ sunārī hi ni payaśulena|
ṣaḍāyasānāṃ kuliśakṛtānām|
nirutthaghātaṃ kathitaṃ hitajñaiḥ|
mṛtāni lohāni rasā bhavanti|
rasena yuktayā mayi nāśayanti|
abhyāsayuktā palitādināśaṃ|
kurvanti ruk janmajarāvināśam|
iti śrīmantāgārjuna viracite rasendramaṃgale vajramāraṇasattvapatan
abhrakādilutidrāvaṇa\bul lohamāraṇādhikāro dvitiyaḥ |
*\citet[45, end of ch.\ 2]{sarm-2003}