Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Next revision
Previous revision
wiki:jatisamuddesa:15-patan [2022/02/21 03:06] – external edit 127.0.0.1wiki:jatisamuddesa:15-patan [2022/04/08 04:41] (current) – [Edit section c3.1.2-4] marco
Line 255: Line 255:
         <div1 n="2">         <div1 n="2">
             <p xml:id="c3.1.2-0">             <p xml:id="c3.1.2-0">
-            </p>+tad ichaṃ padāpoddhāre pradarśitê tadarthasvāpoddhatasya siddhasāddhyadvayayogino matabhêdena svarūpa<pb n="3v"/>pradarśanārtham āha||  
 +</p>
             <lg xml:id="v3.1.2">             <lg xml:id="v3.1.2">
-            </lg>+              <l> 
 +        padārthānām apoddhāre jātir vā dravyam eva vā 
 +            </l> 
 +            <l> 
 +            pedārtho sarvaśabdānāṃ nityāv evopadhaṇitau || ꣸ | 
 +            </l>  
 +         
 +</lg> 
 +            <p xml:id="c3.1.2-1"> 
 +          arūparthadvāreṇa padaṃ parīkṣyata i<lb n="2"/>ti darśanabhedêna pṛthamagam apoddhārapadārthavicāraḥ | tathā hi sarveṣām api śabdānāṃ nomākhyātādisvabhāvanāṃ rūpāṇāṃ jātivādimate jātir e<lb n="3"/> vārtho na dravyaśa dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃ kṣītaraṃ <unclear>sū</unclear>citaṃ jātiviśiṣṭadravyābhidhānam ity ata eva tad êva <lb n="4"/>saṃkalanādirūpaṃ padārthāv itiḥ | spuṭīkṛtaṃ anyathā vārtho prakrānte vārtho pi saṃhāro yaṃ nopapadyate. tadvad abhidhāne tv abhidhānaṃ tāvad vayor api samā<lb n="5"/>naṃ |viramya vyāpārābhāvāchabdatya | arthakta jātidravyor guṇapravānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā pāṇinīyadarśane jātidravye śa<lb n="6"/>bdenābhi<unclear>dhī</unclear>yete ity ayam aparaḥ pakṣaḥ | padārthāv ity uktaṃ tatra nāmapadasya gaûr ity āder gotvādijātir niyatakriyāviṣayasāvanekārthasamave<lb n="7"/>tasaṃsyājātiviśeṣabhāvam āpannā'bhidheyā|nāśrayāyā jāter anupapatteḥ| sāmarthapra|tītaṃ dravya|m  
 +</p> 
 +            <p xml:id="c3.1.2-2"> 
 +evam ākhyātapadasyāpi vibhinnakri<lb n="8"/>yājakṣaṇasamavetabhinnābhidhānapratyayahetukriyājātiviṣayāsāmkhyāvācakaśakti | kārakādijāti tv atra guṇabhūtā | nāmapa<lb n="9"/>dagatayā ca ākhyātapadasyāpi kārakajātyā kriyājātir ākhyātagatā vyaktidvāreṇa samanvayam eti | dravyajātis tv ekārthasamavāyāt sādhanaśaktidvāreṇa<lb n="10"/> kriyāyogam anubhavati <space/> saṃkhyājātir apy ekārthasamavāyāt <unclear>a</unclear>vyaktyātmanā śaktimukhenaiva kriyānvayinīti padārthasamanvayopapattau<lb n="11"/> kalpyate vākyārthaḥ yathā cotkṣepaṇādikṣaṇaîr asamasamayabhāvibhir apy athāvṛttyotkṣepaṇatvādijātir abhivyajyate | yathā adhiśravaṇādi<lb n="12"/>bhiḥ kriyākṣaṇaîḥ pacyādikriyājātir iti vicārayiṣyate<space/> vyaktidvārata cāsyā nityāyā api sādhyatvam upapadyate|  
 +           
 +</p> 
 +            <p xml:id="c3.1.2-3"> 
 +upasargādir<lb n="13"/> apy atra darśane nāmākhyātasahabhāvī tadarthasya viṣāvadyotakatvāj jātipadartha<unclear>eva</unclear> viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravaca<lb n="14"/>nīyo 'pi saṃbandhajātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātivācyā saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣya<lb n="15"/>te | 
 +           
 +</p> 
 +            <p xml:id="c3.1.2-4"> 
 +tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānā dravyam <gap/>syeva sākṣāt kriyayā sama<lb n = "16"/>nvayopapatte | vākyārthāṅgatayā codanāviṣayatvāt | yathāha— 
 +‘codanāsu ca tasyārambhāt’ (Vā. on P. 1.2.64) 
 +iti | ekajātisamanvayavaśena cātra saṃketopapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādi | ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ | kriyā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ, idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā | tathā ca vakṣyati— 
 +‘dravyadharmā padārthe tu dravye sarvo 'rtha ucyate |’ 
 +iti | ata eva śuklādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva | vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre Lprakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ | nityatvopavarṇanaṃ ca 
 +‘siddhe śabdārthasaṃbandhe’ (Vā. in paspaśāhnika of the M. Bh. Kiel. 1.616) 
 +ity atra bhāṣye— 
 +‘yasmiṃs tattvaṃ na vihanyate’ (M. Bh. Cf. Kiel. 1.722) 
 +iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt sadaiva pratīteḥ || 2 || 
 +Edit 
 +(From page 16) 
 +tad evam etad anantarakāṇḍe darśanadvayam upapāditam iti yathāsaṃbhavaṃ pratinidhiś ca cintitaḥ | idānīṃ jātau śabdenābhidhīyamānāyāṃ tatra jātyantarābhāvān nirnimittā śabdasya pravṛttir āyātety āśaṅkyopapādayitum āha― 
 +</p>        
         </div1>         </div1>
         <div1 n="6" type="commentary">         <div1 n="6" type="commentary">