This shows you the differences between two versions of the page.
Next revision | Previous revision | ||
wiki:jatisamuddesa:15-patan [2022/02/21 03:06] – external edit 127.0.0.1 | wiki:jatisamuddesa:15-patan [2022/04/08 04:41] (current) – [Edit section c3.1.2-4] marco | ||
---|---|---|---|
Line 255: | Line 255: | ||
<div1 n=" | <div1 n=" | ||
<p xml: | <p xml: | ||
- | | + | tad ichaṃ padāpoddhāre pradarśitê tadarthasvāpoddhatasya siddhasāddhyadvayayogino matabhêdena svarūpa< |
+ | </p> | ||
<lg xml: | <lg xml: | ||
- | | + | <l> |
+ | | ||
+ | </ | ||
+ | <l> | ||
+ | pedārtho sarvaśabdānāṃ nityāv evopadhaṇitau || ꣸ | | ||
+ | </l> | ||
+ | |||
+ | </lg> | ||
+ | <p xml: | ||
+ | arūparthadvāreṇa padaṃ parīkṣyata i<lb n=" | ||
+ | </ | ||
+ | <p xml: | ||
+ | evam ākhyātapadasyāpi vibhinnakri< | ||
+ | |||
+ | </ | ||
+ | <p xml: | ||
+ | upasargādir< | ||
+ | |||
+ | </ | ||
+ | <p xml: | ||
+ | tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānā dravyam < | ||
+ | ‘codanāsu ca tasyārambhāt’ (Vā. on P. 1.2.64) | ||
+ | iti | ekajātisamanvayavaśena cātra saṃketopapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādi | ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ | kriyā tu guṇabhūtātra, | ||
+ | ‘dravyadharmā padārthe tu dravye sarvo 'rtha ucyate |’ | ||
+ | iti | ata eva śuklādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva | vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre Lprakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ | nityatvopavarṇanaṃ ca | ||
+ | ‘siddhe śabdārthasaṃbandhe’ (Vā. in paspaśāhnika of the M. Bh. Kiel. 1.616) | ||
+ | ity atra bhāṣye— | ||
+ | ‘yasmiṃs tattvaṃ na vihanyate’ (M. Bh. Cf. Kiel. 1.722) | ||
+ | iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt sadaiva pratīteḥ || 2 || | ||
+ | Edit | ||
+ | (From page 16) | ||
+ | tad evam etad anantarakāṇḍe darśanadvayam upapāditam iti yathāsaṃbhavaṃ pratinidhiś ca cintitaḥ | idānīṃ jātau śabdenābhidhīyamānāyāṃ tatra jātyantarābhāvān nirnimittā śabdasya pravṛttir āyātety āśaṅkyopapādayitum āha― | ||
+ | </ | ||
</ | </ | ||
<div1 n=" | <div1 n=" |