User Tools


MS Kathmandu NAK 5-333

Published in by in .

  • [collection]
  • https://www.klib.gov.np
  • Kaiser Library
  • Kathmandu, [region], Nepal
  • Known as: 5-333, [NCC identifier] (NCC).
  • Siglum: H

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Commentary [title of commentary]
Author Suśruta
Physical description
Language/Script [Sanskrit in Nepalese script.]
Format pothi
Material paper
History
Date of production Nepala Saṃvat 663 (1465 CE).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • H
(From file dscn3102 fol 124.jpg)
2 athāto vātavyādhinidānaṃ vyākhyāsyāmaḥ ||
dhanvantarin dharmmabhṛtām variṣṭham amṛtodbhavaṃ |
caraṇāv upasaṃgṛhya suśrutaḥ paripṛcchati ||
vāyoḥ prakṛtibhūtasya vyāpannasya ca bhūpate |
sthānaṃ rogavibhāgañ cac vadasva vadatām varaḥ ||
tasya tadvacanaṃ śrutvā jagāda bhagavān ṛṣiḥ
svayaṃbhūr eṣa bhagavān vāyur ity abhiśabditaḥ ||
svātantryān nityabhavāc ca sacrvvagatvāt tathaiva ca |
sarvveṣām eva sarvvātmā sarvvalokanamaskṛtaḥ ||
sthityutpattivināśeṣu bhūtānām eṣa kāraṇaṃ |
avyakto vyaktakarmmā ca śīcto rūkṣo laghuś caraḥ ||
tiryaggo dviguṇaś caiva rajovahula eva ca |
acintyavīryo doṣāṇāṃ netā rogasamūharāṭ ||
āśucārī muhūcś cārī pakvādhānagudālayaḥ |
dehe vicaratas tasya lakṣaṇāni nivodha me ||
indriyārthopa sampattir ddoṣadhātvagnisāmyatāṃ |
kriyāṇām ānulomyañ ca kuryād vāyur adūṣitaḥ ||
yathāgni pañcadhā bhinno nāma sthānātmakarmmabhiḥ |
bhinno 'niLlas tathā hy eko nāmasthānakriyāmayaiḥ ||
prāṇodānaḥ samānaś ca vyānopānas tathaiva ca |
sthānasthā mārutāḥ pañca yāpayanti śarīriṇaṃ ||
yo 'nilo vaktrasaṃcārī sa prāṇo nāma dehadhṛk |
so nnam praveśacyaty antaḥ prāṇām̐ś cāpy avalamvate ||
prāyaśaḥ kurute cāpi hikvā śvāsādikān gadān |
udāno nāma yopy ūrdhvam upaiti pavanottamaḥ ||
tena bhācṣitagītādir vviśeṣo 'bhipravarttate |
ūrdhvajatrugatān rogān karoti ca viśeṣataḥ ||
āmapakvāsayacaraḥ samāno 'gni sahāyavān |c
annam pacati tajjām̐ś ca bhāvān pravivinakti saḥ ||
gulmāgni saṅgātīsārān prāyaśaś ca karoti hi ||
kṛtsnadehadehacaro vyāno rasasamvāchanodyataḥ |
svedāsṛksrāvaṇaś cāpi sarvvathā ceṣṭayaty api ||
kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān ||
pakvādhānālayo 'pānaḥ kāle karṣati cāpy adhaḥ |
vātamūtrapurīṣāṇi śukragarbhārttavāni ca ||
kruddhaś ca kurute rogān ghorān vaL(From file dscn3103 fol 125.jpg)sti gudāśrayān ||
śukradoṣāḥ pramehāś ca vyānāpānapradoṣajāḥ |
yugapat kupitāś cāpi dehaṃ bhindyur asaṃśayaṃ || o ||
ataḥ sarvvān pravakṣyāmi nānāsthānāntarāśritān |
vahuśaḥ kupito vāyur vvikārān kurute hi yān ||
vāyur āmāsaye kruddhaḥ kuryāc chardyādikān gadān |
mohaṃ mūrcchām pipāsāṃ ca hṛdgraham pārśvavedanāṃ ||
pakvāsayastho ntrakūjaṃ śūclādhmānau karoti ca |
kṛcchramūtrapurīṣatva mānāhantrikavedanāṃ ||
srotrādiṣv indriyavadhaṃ kuryāt kruddhaḥ samīraṇaḥ |
vaivarṇṇyaṃ sphuraṇaṃ rūkṣaṃ sucptiṃ cumucum āyanaṃ ||
tvakstho nistodanaṃ granthīn sarujān māṃsasaṃśritaḥ |
...
tathā medāśritaḥ kuryād granthīn mandarujo vraṇān
kuryād sirāgactaḥ śūlaṃ sirākuñcanapūraṇaṃ |
snāyuprāptaḥ snāyujālaṃ stambhayatyākṣipaty api ||
hanti sandhigataḥ saṃdhīn śūlaśophau karoti ca |
asthibhedaḥ praśoṣaś ca kuryāc chūlañ ca tatkṛtaḥ ||L
tathā majjagate rukca na kadācit praśāmyati |
apravṛttim pravṛttim vā vikṛtāṃ śukragonilaḥ ||
hastapādaśirodhātūn tathā sañcarati kramāt |
vyāpnuyād vākhilaṃ deham vāyuḥ sarvvagato nṛṇāṃ ||
stambhanākṣepaṇasvācpaśophaśūlām̐ś ca sarvvaśaḥ |
sthāneṣūkteṣu sanmiśraḥ sanmiśrāḥ kurute rujāḥ ||
kuryād avayavasthaś ca mātariśvā gadān vahūn |
...
...
prāṇe pittāvṛte ccharddicrddāhaścaivopajāyate ||
daurvvalyaṃ sadanaṃ tandrā vairasyañ ca kaphāvṛte |
udāne pittayukte tu mohamūrcchābhramaklamāḥ ||
asvedaharṣo mandāgniḥ śītatā kacphāvṛte |
svedadāhoṣṇyamūrcchāḥ syuḥ samāne pittasaṃyute ||
kaphena saṃge viṇmūtre gātre harṣaś ca jāyate |
apāne pittayukte tu dāhoṣṇo raktamūctratā ||
adhaḥkāyagurutvañ ca śītatā ca kaphāvṛte |
vyāne pittāvṛte dāho gātravikṣepaṇaḥ klamaḥ ||
stambhanoddaṇḍkaś cāpi śothaśūlaṃ kaphāvṛte ||
prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇāṃ ||
doṣādhvamadyapramadāvyāyāmaiś ca prapīḍitān ||L
anudeśaviparyāsādamātmyānāñ ca bhojanāt |
sthūlam vyāyāmavato vātaraktam prakupyati ||
hastyaśvoṣṭrair gacchato 'nyaiś ca vāyuḥ kopaṃ yāyātkāraṇaiḥ sevitaiś ca |
tīkṣṇoṣṇāmlakṣāraśākādibhojyaiḥ santāpācd yair bhūyaā sevitaiś ca ||
śīghraṃ raktam vidravatyāśu tac ca vāyor mmārggaṃ saṃruṇadhdhy āśu yātaḥ |
kruddho 'tyarthammārggarodhād vipannas ...
tatsaṃpṛktam vāyunā dūṣitena ||c tatprāvalyād ucyate vātaraktaṃ
tadvat pittaṃ dūṣitenāsṛjāktaṃ | ...
asparśecchātodabhedapraśoṣo svāpopeto vātaraktena pādau ||
pittāsṛgbhyāṃ bhavatas tūgracdāhāvatyarthoṣṇau raktaśophau mṛdū ca |
kaṇḍūmantau svetaśītau saśoṣau pīnastabdhau śleṣmaduṣṭe tu rakte ||
sarvve duṣṭe śoṇite cāpi doṣāḥ svaṃc svaṃ liṃgam pādayor ddarśayanti ||
pādayor mmūlam āsthāya kadācid dhastayor api |
ākhor vviṣamivakruddhas tad deham anusarppati ||
ājānusphuṭitaṃ yac ca prabhinnam praśrutañ ca yat |
vātaraktam asādhyan tad yāpyaṃ samvatsarotthitaṃ ||
...
yadā tu dhamanīḥ sarvvāḥLkupitobhyeti mārutaḥ |
tad ākṣipaty āśumuhurmmuhur ddehaṃ muhuś caraḥ ||
muhurmmuhus tvākṣipaṇād ākṣepaka iti smṛtaḥ |
yato yaṃ tāmyate 'tyarthamato jñeyo 'patānakaḥ ||
kaphānvito bhṛśam vāyus tāsv eva yadi tiṣṭhati |
sa daṇḍavact stambhayati sa tu daṇḍāpatānakaḥ ||
...
dhanus tulyannamedy astu sa dhanuḥ stambhasaṃjñitaḥ |
aṃgulīgulphajaṭharahṛdvakṣogalasaṃśritaḥ ||
snāyupratānam aniloc yadā kṣipati vegavān |
viṣṭavdhākṣastavdhahanur bhbhagnapārśvaḥ kaphān vaman ||
abhyantaran dhanuriva yadā nāmyati mānavaḥ |
tadā so 'bhyantarāyāmaṃ kucrute māruto valī ||
vāhyasnāyupratānastho vāhyāyāmaṅ karoti ca |
tam asādhyaṃ vudhāḥ prāhur vvakṣaḥ kaṭyūrubhañjanaṃ ||
kaphapittānvito vāyur vvāyur eva ca kevalaṃ|
kuryād ākṣepakaṃ tv anyaṃ caturtham abhighātajaṃ ||
garbhbhapātanimittaś caL śoṇitātisravāc ca yaḥ |
abhighātanimittaś ca na sidhyaty apatānakaḥ ||
adhogamāś cordhvagāś ca tiryaggāś cānilo valī |
yadātyartham prakupito dhamanīḥ pratipadyate ||
tadānyatarapakṣasya sandhivandhānvimokṣayan |
hacnti pakṣantamāhuś ca pakṣāghātam bhiṣagvarāḥ ||
tasya kṛtsnaṃ śarīrārddham akarmmaṇyam acetanaṃ |
tataḥ patatyasūn vāpi tyajaty anilapīḍitaḥ ||
dāhaḥc santāpamūrcchā syur vvāyau pittasamanvite |
śaityaśophagurutvañ ca tasminn eva kaphānvite ||
śuddhavātāhatampakṣaṃ kṛcchraṃ sādhyatamam viduḥ |
sādhyam anyena saṃcsṛṣṭam asādhyaṃ kṣayahetukaṃ ||
uccair vvyāharato 'tyarthaṃ khādataḥ kaṭhināni vā |
hasato jṛmbhato bhārāc chayanād viṣamād api ||
...
arddayitvānilo vaktramardditañjanayatnataḥ ||
vakrī bhavati vaktrārddhaṅ grīvā cāpy upavarttate ||
śiraś calati vākbhaṃgoL netrādīnāṃ ca vaikṛtaṃ |
grīvācivukadantānāṃ tasmin pārśve ca vedanā ||
...
...
tam ardditam iti prāhur vvyādhiṃ vyādhivicakṣaṇāḥ ||
kṣīṇasyānimiṣākṣasya praśaktāvyaktabhāṣiṇaḥ ||
na sidhyaty ardditam vāḍhaṃ trivarṣam vepanasya ca ||
pārṣṇipratyaṅguclīnāṃ yā kaṇḍarā sānilārdditā |
sakthnaḥ kṣepanna gṛhṇāti gṛdhrasīti ca sā smṛtā ||
talam pratyaṃgulīnān tu kaṇḍarā vāhupṛṣṭhataḥ |
vāhvoḥ karmmakṣayakarīc viśvañcītīha cocyate ||
vātaḥ śoṇitajaḥ śopho jānumadhye mahārujaḥ |
jñeyaḥ kroṣṭukaśīrṣeti sthūlaḥ kroṣṭukaśīrṣavat ||
vāyuḥ kaṭyāśritaḥ sakthnaḥc kaṇḍarāmākṣipedyadā |
khañjas tadā bhavej jānuḥ paṃguḥ sakthnor dvayor vyadhāt ||
prakāmam vepate jantuḥ khañjann iva ca gacchati |
kalāyakhañjantam vidyān muktasandhipracvandhanaṃ ||
nyaste tu viṣame pāde rujaṃ kuryāt samīraṇaḥ |
vātakaṇṭaka ity eṣa jāyate khalukāśrayaḥ ||
pādayoḥ kurute dāham pittāsṛksahito 'nilaḥ ||
viśeṣataś caṅkramataḥ pādadāhan tam ādiśet ||
hṛṣyate caraṇau yasya bhaveyātāñ ca suptakau |
pādaharṣaḥL sa vijñeyaḥ kaphavātaprakopajaḥ ||
aṃsadeśasthito vāyuḥ śoṣayaty aṃgavandhanaṃ |
sirāś cākuñcya tatrastho janayaty avavāhukaṃ ||
yadā śabdavaham vāyuḥ śrotra āvṛtya tiṣṭhati |
śuddhaḥ śleṣmānvito vāpi vādhiryantena jāyatec ||
āvṛtya vāyuḥ sakapho dhamanīḥ śabdavāhinīḥ |
narāṅ karoty akriyakāmmūkamirmmiragadgadāṃ ||
śirogrīvahanuḥ śaṃkhau yasya bhindann ivānilaḥ |c
karṇṇayoḥ kurute śūlaṃ karṇṇaśūlaḥ sa ucyate ||
adho yā vedanā yāti varccomūtrāsayotthitā ||
bhindatīva gudopasthau sā tūnīnāma nāmataḥ ||
gudopasthoctthitā saiva pratilomam pradhāvitā |
vegaiḥ pakvāsayaṃ yāvat pratitūnīti sā smṛtā ||
sāṭopam atyagrarujam ādhmānam udaram bhṛśaṃ |
ādhmānantam vijānīcyād ghoram vātanirodhajaṃ ||
vimuktapārśvahṛdayan tad evāmāsayotthitaṃ |
pratyādhmānam vijānīyāt kaphavyākulitānilaṃ ||
aṣṭhīlāvadghanaṃ granthim ūddham āyatam unnataṃ |
vātāṣṭhīlām vijānīyād vahirmmārggāvarodhinīṃ ||
etām eva rujāyuktaṃ vātaLviṇmūtrarodhinīṃ |
pratyaṣṭhīlām iti vadej jaṭhare tiryagutthitām iti ||

|| vātavyādhinidānaṃ prathamaḥ || 1 ||

athāto 'rśasānnidānaṃ vyākhyāsyāmaḥ ||
ṣatarśāṃsi bha cvanti || vātapittokaphaśoṇitasannipātaiḥ sahajāni ceti ||
tatrānātmavatāṃ yathoktaiḥ pra kopanaiḥ prakupitāḥ doṣāś caiḥ kaikaśaḥ | dvandvaśaḥ sama cstāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ | viśeṣato mandāgneḥ pradhānadhamanīr anuprapadyā dho gatvā gudam āgamya pradūṣya gudavalīrmmāsam prarohaṃkandācñ janayanti tāny arśāṃsīty ācakṣate ||
tatra sthūlāntrapratibaddhamardhapañcamāṅagulaṃ gudamādusta smina valayastisrodhyadhdaṅagulāntarasambhūtāḥ | pravāhiṇī cvisṛjanī saṃvaraṇī ceti |
romāntebhyo yavādhyardho gudauṣṭhaḥ |
prathamā tu gudauṣṭhādaṅagulamātre
teṣāṃ tu bhaviṣyetāṃ pūrvarūpāṇi | annena śraddhā kṛcchrāt paktir amlīkān na vijṛmbheḥ saktisadanamācopaḥ kārśyamudgārabāhulyam akṣṇoḥ śvayathur ntra daparikartanaṃ kāsaśvāsaḥ pāṇḍurogagrahaṇīdoṣaḥ kadācittadā balahānirindriyayaiḥ daurbalyam |
jāte śvetānye va lakṣaṇāni pravyaktatarāṇi bhavanti ||
tatra mārutāt pariśu cṣkāruṇavivarṇāni viṣamamadhyamāni kadambapuṣpatuṇḍikerīkānāḍīmukhasūcīmukhākṛtīni tair upadrutaḥ saśūlaṃ saṃhatamupaveśyate | kaṭīpraṣṭhagudamadeṣu c cāsya vedanā gulmāsthīlāplīhodarāṇi cāsya tannimittāny eva kṛṣṇanakhanayanavadanamūtrapūrī ṣasś ca puruṣo bhavati ||
pittāntunīlāgrāṇi tanūni visa c rpāni pīttāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthanāni yavamadhyāni jalaukāvaktusadṛ śāni praklinnāni bhavanti | tair upadṛtaḥ sadāhaṃ sadṛṣitamavi c pakvam atisāryate | dāhajvarapipāsāś cāsyopadravā bhavanti | tannimittāny eva pītanakhanayanavadanamūtrapurīṣaś ca puruṣo bhavati |
śleṣmajāni mahāmūlāni sthirāṇi vṛttāni snigdhāniL pāṇḍuni śuklāvabhāsāni karīrapanasāsthigostanākānāṇi na bhidyante na sravanti ca kaṇḍubahulāni ca bhavanti | tair upadṛtaḥ saśleṣmakam analpam āmaṃvasā medaḥ | prakāśam atisāryate | sobhūśītajvarārocakāvipākaśiro c gauravagātu sadanāni yāsya tannimittāny eva śuklanakhanayanavadanamūtrapurīṣavaṇṇaś ca puruṣo bhavati |
raktajāni tunyatrodha prarohavidruma ckākaṇantikāphalasadṛśāni pittalakṣaṇāni ceti | yadā tu gāḍhapurīṣaprapīḍitāni bhavanti | tad ātyarthaṃ duṣṭam analpam asṛk sahasā visṛjanti | tasya cā cti pravṛttau śoṇitāti yogopadravāś cāsya bhavanti ||
sannipātajāni sarvalakṣaṇayuktāni |
sahajāni duṣṭaśukraśoṇitanimittāni | teṣāṃ doṣata ecva prasādanaṃ kartavyaṃ | viśeṣataś cātra durdarśanāni paruṣāruṇa pāṇuni dāruṇāny antarmukhāni | tair upavidrutaḥ kṛṣo 'lpabhuk sirāsantata gātro 'lpaprajaḥ kṣiṇaretaś ca bhavati ||
bhavati cātra | bāhyamadhyamayor dvalyoḥ pratikuryād bhiṣakvaraḥ | valyāmasyantarāyāṃ tu
ni.2.17 parkupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃś ca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilalarudhirasrāviṇo jāyante kūrcakino 'bhyantaramupariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñ janayanti te tu yonimupaghnantyārtavaṃ ca | nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñ janayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsy upanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmā varodho vedanā srāvo darśananāśaś ca, ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatam asmiṃs tair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti ||
ni.2.18 vyānastu prakupitaḥ śleṣmāṇaṃ parigṛhya bahiḥ sthirāṇi kīlavadarśāṃsi nirvartayati tāni carmakīlāny arśāṃsīty ācakṣate ||
ni.2.19 bhavanti cātra--- teṣu kīleṣu nistodo mārutenopajāyate | śleṣmaṇā tu savarṇatvaṃ granthitvaṃ ca vinirdiśet ||
ni.2.20 pittaśoṇitajaṃ raukṣyaṃ kṛṣṇatvaṃ ślakṣṇatā tathā| samudīrṇakharatvaṃ ca carmakīlasya lakṣaṇam||
ni.2.21 arśasāṃ lakṣaṇaṃ vyāsāduktaṃ sāmānyatas tu yat | tat sarvaṃ prāgvinirdiṣṭāt sādhayed bhiṣajāṃ varaḥ ||
ni.2.22 arśaḥsu dṛśyate rūpaṃ yadā doṣadvayasya tu | saṃsargaṃ taṃ vijānīyāt saṃsargaḥ sa ca ṣaḍvidhiḥ ||
ni.2.23 tridoṣāṇyalpaliṅgāni yāpyāni tu vinirdiśet | dvandvajāni dvitīyāyāṃ valau yāny āśritāni ca ||
ni.2.24 kṛcchrasādhyāni tāny āhuḥ parisaṃvatsarāṇi ca | sannipātasamutthāni sahajāni tu varjayet ||
ni.2.25 sarvāḥ syur valayo yeṣāṃ durnāmabhir upadrutāḥ | tais tu pratihato vāyur apānaḥ sannivartate ||
ni.2.26 tato vyānena saṅgamya jyotirmṛdgāti dehinām ||

iti suśrutasaṃhitāyāṃ nidānasthāne 'rśonidānaṃ nāma dvitīyo 'dhyāyaḥ ||2 ||

Ltatra śleṣmāśmarī śleṣmalamannamabhyasato 'tyarthamupalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya śroto nirupaṇaddhi | tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bavastiguruḥ ca bhavati | ūṣmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīmā madhuvarṇā bhā bhavati | tāṃ ślaiṣmikīmiti vidyāta |
pittayuktastu śleṣmā saṃghātamupagamya yathoktaṃ parivṛddhimprāpya bastimukha cmadhiṣṭhāya sroto niruṇaddhi | tasya mūtrapratighātādūṣyate cūṣyate pacyate iva bastiruṣṇaś ca bhavati | aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāpratimā macdhuva bhā bhavati | tāṃ paittikīmiti vidyāta ||
vātayuktastu śleṣmāsaṃghātamupagamya yathoktaṃ parivṛddhimprāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi | tacsya mūtrapratīghātāttīvrā vedanā bhavati | tayā 'tyarthaṃ pīḍamāno dantān khādanti nābhimpīḍayati meḍhraṃ pramṛdgāti garddhayati vidahati | vātamūtrapurīṣakṛcchrtāda bhavati | aśmarī cātra śyāvā viṣamā kharā paruṣā kadambapuṣpavatkaṇṭakācitā bhavati | tāṃ vātikī L miti vidyāta ||
prāyeṇatās tisro 'śmaryo bhavanti | divāsvapnasamāsanādhyāsanaśītasnigdhamadhurāhārapriyatvādbālānāṃ teṣām evāvalpabastikāyatvād amāṃsopavayāc ca sukhagrachaṇāharaṇāś ca bhavanti | mahatān tu śukrāśmarī śukranimittā bhavati ||
maithunavighātāc chakram upasthitam anirgacchanvimārgamanilovigṛṣkavṛṣaṇayorantacre saṃharati saṃhṛtya copaśoṣayati sāmūtramārgam āvṛtya mūtrakṛcchraṃ basti śirasi vedanāṃ śepasi muṣkayoś ca śvayathum utpādayati nipīḍitāmātre ca tacsminnavakāśe pravilayam āpadyate | tāṃ śukrāśmarīm iti vidyāta || atha jātāsu vedanā sumūtradhārā susaṅgaḥ sarudhira mūtravikiraṇaḥ ||
bhavati cāctra
sā bhinnamūrtidvārtena śarkkarety abhidhīyate ||
mūtrasrotaḥ pravisṛtā saktāḥ kuryād upadravān |
daurbalyaṃ sacdanaṃ kārśyaṃ kukṣiśūlarocakam | pāṇḍutvam uṣṇavātaṃ ca tṛṣṇā hṛtpīḍanam vamīm ||
nābhipṛṣṭhakaṭīmuṣkagudavaṃkṣaṇaśepasām | nakradvāras tanutvakkomadhye bastir adhomukhaḥ|
alaburivarūpeṇa sirāsnāyubhirāvṛtaḥ | mūtrāsayomalādhāraḥ prāṇāyatanamuttamam |
nāḍībhir upanītasya mūtrasyāmāsayāntarāta |
jāgrataḥ svapno Lvāpi saniṣyandena pūryate || āmukhāt salile nyastaḥ pārśvebhyaḥ pratipūryate ||
nave ghaṭe yathā vaddhibastimūtrasya pūryate | etenaiva ttu kalpena vātaḥ pittaṃka pho 'pi vā |
mūtrayuktam upasnehān praviṣya kurute 'śmarīn || capsu svacchā svapi yathā niṣiktāsu nave maṇau |
bhavet kālāntarāt paṅkaḥ tavdadaśmarisambhavaḥ || saṃhṛtyāpo yathā divyāṃ māruto 'gniś ca vaidyutaḥ ||
tadvad vaclāsaṃ bastisthamuṣmā saṃhṛtya sānilaḥ ||
mārute viguṇe bastau mūtraṃ samyagra varttate | vikārā vividhāś cācpi pratilome bhavanti hīti ||

aśmarīnidāne tṛtīyaḥ |

athāto bhagandarāṇān nidānaṃ vyākhyāsyāmaḥ ||
vātapittaśleṣmasannipātāgantukanimittāḥ śataponakoṣṭragrīva Lparisrāviśambūkāvartonmārgiko yathāsaṃkhyaṃ pañcabhagandarā bhavanti | te tu gudabastibhagapradeśadāraṇābhagandarā ity ucyante |abhinnās tu piḍakā bhinnās tu bhagandarāḥ ||
tatrāpathyasevināmvāyuḥ prakupitaḥ sannicvṛttaḥ sthirībhūto gudamabhigato gudadvārādaṅgule dvyaṅgule aṅgule vā māsaśoṇitamabhi pradūṣyā ruṇavarṇṇāṃ piḍakāñjanayati | sāsyatodādīn vecdanāviśeṣānupajanayati | apratikriyamāṇā ca pākam upaiti | mūtrāsayābhyāsagatatvāc ca vraṇapraklinnaḥ śataponakavadaṇumukhaiś chidrair āpūryacte | tāni cacchidrāṇy ajasraṃbhenānuviddham āsrāvam pravahanti | vraṇaś chidyate bhidyate tāḍyate sūcībhiriva nistudyate gudaś cāvadīryate vātamūtrapurīṣacretasām apy āgamaś ca taicchidrairvati tambhagandaraṃ śataponakamityācakṣate ||
pittaṃ tu kupitam anilenādhaḥ preritaṃ pūrvvavad evāvasthitaṃ raktān tanvīmucchritāgrāmuṣṭragrīvākārām piḍakāñ janayati | sāsyadāhādīn vedanāviśeṣān upajanayati | L apratikriyamāṇā ca pākam upaiti |vraṇaś cāgnikṣārābhyām iva dahyate durgandham uṣṇam āsrāvaṃ sravaty upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate ||
śleṣmā prakupitaḥ samīraṇenādhacḥ preritaḥ pūrvvavadevāvasthitaḥ śuklāvabhāsāṃ sthirāpkaṃṇḍūmatīmpiḍakāñ janayati | sāsyakaṇḍvādīnvedanāviśeṣān upajanayati | apratikriyamācṇā ca pākam upaiti | vraṇaś ca kaṭhinaḥ sasaṃrambhaḥ kaṇḍūprāyaḥ picchilamāsrāvaṃ sravaty upekṣitaś ca vātamūtrapurīṣaretānsi visṛjati tam bhagandaram paricsrāviṇam ity ācakṣate ||
vāyuḥ prakupitaḥ prakupitaumupittaśleṣmāṇauparigṛhyādhogatvā pūrvvavadevasthitaḥ pādāṅguṣṭhapramāṇāṃ sarvvaliṃgāmpiḍaktāñjacnayanti | tesya todadāhakaṇḍvādīn vedanāviśeṣān upajanayanty apratikriyamāṇāś ca pākaṃgacchanti | vraṇaś ca nānāvidhavarṇṇavedanā nānāvidhavarṇṇam āsrāvaṃ sravati pūrṇṇanadīśambukāvarttavaccātrāsy uttiṣṭhati vedanāviśeṣāḥ| taṃ bhagandaraṃ śambukāvarttaLmity ācakṣate ||
mūḍhena tu bhāṃsthiśalyam annam abhyavahṛtaṃ yad āgāḍhapurīṣonmiśram apānenādhaḥ preritam asamyag āgataṃ gudaṃ kṣiṇoti | tadā tatra kṣatanimittāṅgatir upajāyate || tasmi~ścakṣate pūyarucdhirāvarṇṇaimāṃsakothe bhūmāviva jalapraklinnāyāṃ krimayaḥ sañjāyate | te bhakṣayanto gudamanekadhā pārśvato 'vadārayanti tasya taiś ca kṛmikṛtair mmārgair vvātamūctrapurīṣaretatāṃsy abhiprapadyante | tam bhagandaram unmārgiṇam ity ākṣate ||
bhavati cātra |
ghorāḥ sādhayitunduḥkhāḥ sarvvaeva bhagandarāḥ | teṣv asādhyastridoṣotthaḥ kṣactajaś ca bhagandara iti ||4||

bhagandaranidāne caturthaḥ ||

athātaḥ kuṣṭhanidānam vyākhyāsyāmaḥ ||
mithyāhārācārasya pittaśleṣmāṇau prakupitaucparigṛhyānilaḥ pravṛddhas tiryagāḥ sirāḥ saṃprapadya samūddhūya bāhyamārgamprati samantādvikṣipati | yatra yatra vikṣipto niścarati tatra tatra maṇḍalāni bhavanti | tatra ca parivṛddhimprāpyāpratikriyamāṇoLbhyantaramanuprāptodhātūn vidūṣayati |
tasya ca pūrvvarūpāṇitvakpārūṣyamakasmādromaharṣaḥ kaṇḍusvedabahutvaṃ suptatvamaṅgānāmasṛkkṛṣṇatā ca ||
tatra sapta mahākuṣṭhāni | ekādaśakṣudrakuṣṭhāny evam aṣṭādaśa bhavanti | te vā mahākucṣṭhāny aruṇodumbara aṣyojihvakapālakākaṇakapaṇḍurīkānidardṛkuṣṭhañceti kṣūdrakuṣṭhāni tu sthūlāruṣkamaṣṭhaikakuṣṭhacarmmadalaṃ parisarppo vicsarppasidhmaṃ vicarccikā kiṭimaṃ pāmā cakasā ceti ||
sarvvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimāṇi bhavanti |utpannasya tu grahaṇamacbhi bhavānta ||
tra vātenāruṇaṃ|pittenaudumbaraṃ |aṣyajihvakapālakākaṇakāni | śleṣmaṇā puṇḍarīkaṃ dadṛkuṣṭhañcetyeṣāṃ tu mahatvaṃ sarvvadhātvanusāri ctvādasādhdhatvañceti |
tatra vātenārūṇavarṇṇāni tanūni cvisarppīṇi todasvāpayuktāni bhavanti || pakvodumbaravarṇṇāny audumbarāṇi |aṣyajihvevakharāṇi aṣyajihvāni || Lkṛṣṇakapālikāprakāśāni kapālakuṣṭhāni |kākaṇanti kaphalasadṛśāni atīva raktāni paryante ca kṛṣṇāni kākaṇanti kāni teṣāṃ caturṇṇāmapyāṣācoṣaparidāhadhūmāyanāni | kṣiprotthācna prapākabheditvāni ca sāmānyāni | puṇḍarīkaprakāśāni puṇḍarīkāny atasīpuṣpavarṇṇānitāmrāṇi vā visarppīṇi piḍakā bhavanti dardṛkuṣṭhāni ca tayordvayocrapyutmannatā | parimaṇḍalatā kaṇḍuścirotthānatvañceti ||
kṣudrakuṣṭhāny ata ūrdhvaṃ vakṣyāmaḥ| aruḥkuṣṭhe sthūlamūlāny aruṃṣi saṃjāyaṃte sandhiṣu dāruṇāni | mahākumaṣṭhe sarvvadehe bhavanti tvakkocaḥ bhedāṅgadāhāḥ||
kṛtsne dehe yasya kṛṣṇo ruṇovātaccaikāravyaṃ kuṣṭhamā sukaṣṭaṃ | kaṇḍucoṣautodahau tu yasya kāle cācsmin carmmadalamvadanti |
vaisarpyaḥ syātsarvvataḥ sarpyate tu tvagraktadīn vyāpya bhāvān suśīghraṃ ||
yasmin sphoḍāsrāvavantastamāhnaḥ pārīsarpyanta nauḥ sarppamāṇaṃ | svacchasvetapkaṃṇḍumaccāpibhiṣmaṃ paridhvaṃsimrāyasaścordvakāye |
pāṇau pādau dāruṇau yasya Lrukṣaiśovākaṇaḍuḥsāvicarcciḥ pradiṣṭhā |
vaipādyākhyaḥ pādayoścāvadīrṇṇu saivārthajñestīvrakaṇḍusadāhaḥ| kṛṣṇaṃ kaṇḍummaṇlaṃ kaṇḍarañcaḥ śyāmopetaṃ kaiṭabhampathate tu ||
śukṣāva paiḍakāḥ āvacatyaḥ pāmetyuktāḥ kaṇḍumatyugradāchāḥ| saivāsthedāstīvradāhair upetākjñathāḥ pāṇyau kaṇḍurugrāḥ sthicau ca ||
kṛtsnedehe paiḍakāḥkaṇḍumatyo tair āsrāvārākasetyucyate tu | tatrāruṣkaṃrākasaṃyaccca sidhmaṃ kaphādhiṣkadeka kuṣṭhammahacca | | pittedrekātpārimarpyantu vidyādṛṣṭo niṣṭhaḥ kuṣṭhavargastridoṣaḥ |
kilāsamapi kuṣṭhavikāra eva | tattu trividham vāc te pittena ślemaṇeti | kuṣṭhakilāsayor antaraṃ tv agatam eva kilāsam aparisrāvi ca | tadvātena maṇḍalamaruṇamparidhvaṃsi ca | pittena padmapatrapratīkāsaṃsacparidhāhaṃ ca | śleṣmaṇā svataṃ snigdhaṃ kaṇḍurañ ca | tatra sambaddhamaṇḍalamantajātaṃ raktaromāṇañ ca sādhyam agnidagdhañ ca
tatra kuṣṭheṣu tvakṣaṃkoca svedaṇobhasvāpabhedakauṇyasvaropaghāto vātena | pākāvadaraṇam aṅgulipatanaṃ karṇṇanāsāLbhaṅgākṣirāgāḥ kṣiprotyattayaḥ pittena | kaṇḍuvarṇṇabhedaḥśobhāsrāvāḥ śleṣmaṇā |
tatrātibalapravṛttaṃ puṇḍarīkaṃ kākaṇañcāsādhyamiti || ślokau ||
yathā vanaspatirjjātaḥ prāpya kālaṃ krameṇa tu | antarbhūmimvigāhetamūlair vvṛcdvivivarddhitaiḥ ||
evaṃ kuṣṭhaṃ samutpannaṃ tvaci kālaprakarṣataḥ | krameṇa dhātūn prāpnoti narasyāpratikāriṇaḥ |
tvatsthe vaivarṇṇyam aṅgeṣu kuṣṭhe raukṣyañ ca jāyate | tvackasrāvo romamaharṣañ ca svedasyāti pravarttanaṃ ||
kaṇḍurvvipuyakaś caiva kuṣṭhe śoṇitasaṃśrite |
bāhulyaṃ vaktraśoṣaś ca kārkkaṣyampiḍakodgamaḥ|| todaḥ sphoṭacsthiratvañ ca kuṣṭhe māṃsasamāśrite ||
kauṇyaṅgatikṣayoṅgānām bhedaḥ kṣatavisarpyaṇaḥ || medaḥ sthānagate liṃgan pūrvvoktāni tathaiva ca |
nāsākṣibhaṅgorāgāś ca kṣacte ca krimisambhavaḥ || svaropaghātaś ca bhaved asthimajjā samāśrite ||
strīpuṃsoḥ kuṣṭhavāhnalyād duṣṭaśoṇitaśukrayoḥ | yad apatyaṃ bhavej jātaṃ jñeyan tada pi kuṣṭhilaṃ |
Lkuṣṭham ātmavataḥ sādhdhaṃ tvagraktapiśitāśritaṃ || medogataṃ bhaved yāpyaṃm asādhyam ata uttaraṃ |
devadravyagurūdravyaparadārābhimarṣaṇāt | pāpmāpāpakṛtam etat kuṣṭham ity abhiṣataṃ |
mriyate yadickuṣṭhena punarjjāte na gacchati ||
āhārācārayoḥ proktām āsthāya mahatī kriṃyāṃ || auṣadhīnām vviṣiṣṭānāṃc tapasaś coniṣevaṇāt || yas tena mucyate jantuḥ puṇyāṅgatim avāpnuyāt |
pravātāṅgātrasaṃsparśān niśvāsātsahabhojanāt ||
kuṣṭhajvaraś ca śoṣaś ca netrābhiṣyanda ecva ca | aupasargikarogāś ca saṃkrāmanti narānaram iti ||ja||

kuṣṭhanidāne pañcamaḥ|

athātaḥ pramehāṇān nidānam vyākhyāsyāmaḥ ||
divāsvapnapracsaktam alasaṃ śītasnigdhamadhuramedyadravān na pānam puruṣañ jānīyān pramehī bhaviṣyatīti |
tasyaivaṃ pravṛttasya yadā vātapittaśleṣamāṇo medaś coparipakvādhogatvā bastimukham āśritya nirbhidyante tadā pramehān janayanti |
teṣām pūrvvarūpāṇi pāṇipādataladāhaḥ snigdhaḥLcikkanagātratā madhuraśuklamūtratā tandrā ca |
tatrāvilaprabhūtamūtralakṣaṇāḥ sarvva eva pramehā bhavanti |
sarvva eva sarvvadoṣasamutthāś ca sahapiḍakābhiḥ|
tatra kaphādudakekṣuvālikāsurāsikatāśanair llavaṇapiṣṭasāndraśukramehāḥ phenamehaścectidaśa || pittānnīlaharidrāmvlakṣāramañjiṣṭhāmehāḥ śoṇitamehaścetiṣaṭ || vātātsarppirvvasākṣaudramehāhastimehaś ceti catvāro 'sādhyāḥ||
tatra vātapittamecdobhiranvitaḥ śleṣmāsvānmehān janayanti | vātakaphaśoṇitamedobhir anvitampittaṃ | kaphapittavasāmajjāmedobhir anvito vāyur iti ||
tatra svetam avedanam ucdakatulyam udakamehī mehati | īkṣurasatulyam ikṣuvālikāmehī |surātulyaṃ surāmehī sarujāṃ sikatānuviddhaṃ sikatāmehī |śanaiḥ sakaphaṃ sāndraṃ śanaicrmmehī | viṣadaṃ lavaṇatulyaṃ lavaṇamehī |hṛṣṭaromāpiṣṭatulyaṃ piṣṭamehī | āvilaṃ sāndraṃ sāndramehī | śukratulyaṃ śukramehī || stokas tokaṃ saphenañ ca phenamehī mehati ||
ata ūrdhdvam pittanimittān vakṣyāmaḥ | saphenam acchannīlannīlamehī mehati | sadāLhaṃkadkaṃ haridrābhaṃ haridrāmehī mehati | amlarasagandhamamlamehī |sṛtakṣārapratimaṃ kṣāramehī | mañjiṣṭhodakaprakāśaṃ mañjiṣṭhamehī |śoṇitamehī śoṇitammehati ||
vātanimittānvakṣyāmaḥ ||sarppiḥprakāśaṃ sarppirmmehī mehacti | vasāprakāśaṃ vasāmehī | kṣaudrasavarṇṇaṃkṣaudramehī |mattamātaṅgavadanapradhūraṃhastimehimehati ||
upadravānata ūrdhvamvakṣyāmaḥ ||makṣikopasarppaṇamāclasyamāsyopadehaḥ pratiśyāyaḥ |śaithilyamarocakā 'vipākau kaphaprasekaś chardyati nidrākāsa iti śleṣmajānām upadravā bhavanti || vṛṣaṇayoravacdaraṇaṃ bastibhedo meḍhratodo 'mlīkāpipāsājvaro 'tīsāromūrcchāpāṇḍuroga iti pittajānāmupadravā bhavanti || hṛdgrahau daurbbalyamanidrālambhaḥ kampaḥcśūlobadhdapurīṣatvaṃ śoṣaḥ kāsaḥ śvāsa iti vātajānāmupadravābhavanti ||evamete viṃśati pramehāḥ sopadravā vyākhyātāḥ ||
tatra vasāmedobhyām abhipannaśarīrasya doṣair anugatadhātoḥ pramehiṇo navapiḍakāḥ sañjāyante || tadyathā || sarāviLkā | sarṣaṣī | kacchapikā | jālinī | puttriṇī | masūrikā | alajī | vidārikā | vidradhikā ceti ||
antonnatā ca tadṛpā nimnamadhyā sarāvikā | gaurasarṣapasaṃsthānātatpramāṇā ca sarṣaṣī ||
sadāhā kūrmmasaṃsthānācjñeyā kacchapikā budhaiḥ | jālinī tīvradāhā tu māṃsajālasamāvṛtā ||
mahaty alpacitā jñeyā piḍakā cāpi putriṇī |
masūrasaṃsthānasamā vijñeyā tu masūrickā || raktā śitā sphoṭacitā dāruṇā tvalajī bhavet |
vidārīkandavadvṛttā kaṭhinā ca vidārikā || vidradher llakṣaṇair yuktā jñeyā vidradhikā budhaiḥ ||
ye yan macyāḥ smṛtā mehās teṣāme tām tu tan mayāḥ ||
gude hṛdi śirasyaṃse pṛṣṭhe marmmasu cotthitāḥ| sopadravā durbbalāgraiḥ piḍakāḥ parivarjjayet ||
kṛtsnaṃ śarīraṃcniṣpīḍya medomajjāvasāyutaḥ| adhaḥ prakramate vāyus tenāsādhyās tu vātajāḥ|
pramehe pūrvvarūpāṇām ākṛtir yatra dṛśyate | kiñcid asyadhikaṃ mūtraṃ taṃ pramehīti nirddiśet |
kṛcchrāṇy arddhāni vā yasmin pūrvvarūpāṇi mānave | Lpravṛttaṃ mūtram atyarthaṃ taṃ pramehiṇam ādiśet ||
piḍakāpīḍitaṃ gāḍham upasṭaṣṭam upadravaiḥ | madhumehiṇam ācaṣṭe sa cāsādhyatamaḥ syāteḥ||
sa cāpi gamanāt sthānaṃ sthānād āsanam eva ca | āsanād vṛṇute śayyāṃ śayane svapnam icchati ||
yathāc śuklādivarṇṇānām pañcānām utkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa svetababhṛkapilakapotamecakādīnāṃ varṇṇānāmanekeṣām utpattir bhavati | evameva docṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehanān ākaraṇam bhavati ||
bhavati cātra || sarvva eva pramehās tu kālenāpratikāriṇaḥc madhumehatvam āyānti tadā sādhyā bhavanti iti ||

pramehanidāne ṣaṣṭhaḥ ||

athāta udarāṇān nidānam vyākhyāsyāmaḥ ||
dhanvantarir dharmmacbhṛtām variṣṭho rājarṣir indrapratimo mahātmā | brahmarṣiputram vinayopapannaṃ śiṣyaṃ śubhaṃ suśṛtam anvaśāsat ||
pṛthak samastair api doṣaiḥ plīhodaram baddhagudavam vadanti | āgantukaṃ saptamam aṣṭaman tu dakodaraṃ caiva bhavanti tāni ||
Lsudurbbalāgnerahitāśanasya vṛddhiṃ gatatāḥ koṣṭham abhiprapannāḥ ||
gulmākṛtivyañjanalakṣaṇāni kurvvanti ghorāṇyudarāṇi doṣāḥ ||koṣṭhādupasnehavadannasāro niḥsṭatyaduṣṭo 'nilasaṃprayuktaḥ|
tvacaḥ samunnāsya śannaiḥ samasitādhicmarpyamāṇo jaṭharaṃ karoti ||
yadgṛhyapṛṣṭhodarapārśvavastī na vivarddhate kṛṣṇasirāvanaddhaṃ |
samūḍhavātaṃ sarujaṃ saśabdaṃ satodabhedampavanātmakantat || savoṣackṛṣṇājvaradāhayuktaṃ pītāḥ sirāyatra ca bhānti pītāḥ
pītākṣiviṇmūtranakhānanasya pittodarantaṃtvacirābhivṛddhiḥ || yacchītalaṃ śuklasirāvanaddhaṃ gucrusthiraṃ śuklanakhānanasya |
snigdhammahatsodanaśophanyuktaṃ cirābhivṛddhimprathitaṃ kaphāttat || striyonnapānannakharomamūtrair vviḍārttavair yuktamasādhuvṛttāḥ|
cyasmai prayacchantyarayogarāṃśca duṣṭāmbudūṣīviṣasevanādvā || tenāśuraktaṃ kupitāś ca doṣāḥ kuryuḥ sughorañjaṭharantriliṅgaṃ |
sacāturo mūrcchati samprayuktaḥ pāṇḍuḥ kṛṣaḥ śuṣyati tṛṣṇayā ca ||
dūṣyodaraṃ kīrttitaLmetadevaṃ plīhedaraṃ kīrtayato nibodhaḥ || vidāhyabhiṣyandiratasya jantoḥ pradūṣṭamatyarthamasṛkkaphaś ca |
plīhābhivṛddhiṃ kurute plihotthaṃ pracakṣata tajjaṭharampravṛddhaṃ || tadvāmapārśve parivṛddhimeti viśeṣataḥsīdati cāturo 'tra |
mandajvarāgniḥckaphapittaliṃgair ūpadṛtaḥ kṣīṇabalo 'tipāṇḍuḥ| savye tu pārśve yakṛtipraduṣṭe jñeyaṃ yakṛddālyadaraṃ tadeva |
yasyāntamannair ūpalapibhirvvābālāśmabhirvvāpihitaṃ yacthāvat || sañcīyate tatra malaḥ sadoṣaḥ śanaiḥ śanaiḥ śajvaravaktunāḍyāṃ |
nirudhyate cāsya gudaṃ purīṣaṃ nireti kṛcchrādapi cālpamalpaṃ || hṛnnābhimadhye parivṛddhicmeti tasyodaramvagudamvadanti ||
śalyantathānopahitaṃ gudāntrambhinatti varccāgatamanyate vā ||
tasmātsṛtāntrātsalilaprakāśaḥ srāvaḥ sravedvai gudatastu bhūyaḥc| nābheradhaścodarameti vṛddhinnistudyatedālyati cātisrāvaṃ |
etatparisrāvyurampraviṣṭaṃ yakodaraṃ kīrttayato nibodhaḥ| yaḥ snehapīto 'py anuvāsito vā vānto virikto 'pyathavā nicūḍhaḥ||
pibejjalaṃ śītalamāśu tasya tāṃsi dūṣyanti hitadvāhāpaṣvathaL pi teṣupakodaraṃ pūrvvavadabhyupyaiti ||
snigdhammahattatparivṛttanābhiḥ samātatampūrvvamivāmbunā ca | yathā dṛtikṣubhyati kampate ca śabdāyate cāpi dakodarantat ||
adhuno gamaneśaktirddaubbalyandurbbalāgnitā | śophaḥ sadanamaṅgacnāṃ saṃgovātapurīṣayoḥ|| dāhatandrī ca mūrcchā ca jaṭhareṣu bhavanti hi |
chiddiścaivāti daurbbalyameva ca | mūdraprahaḥ pārśvaśūlaṃ svarabhedapramūḍhatā | bhickkāśvosaś ca kāsaś ca aruciścāpyupadravāḥ ||
ante salilabhāvañ ca bhavanti jaṭharāṇi tu | ripakvāni tasmāt tam parivarjjayet ||

ity udaranicdāne saptamaḥ ||

athāto mūḍhagarbhāṇān nidānam vyākhyāsyāmaḥ ||
grāmyadharmmayānavāhanādhvagamanapraskhalanaprapatanapīḍanābhighātaviṣamaśayanopavāsacvegābhighātātirūkṣakaṭukatiktabhojanājīrṇṇagarbhaśātanaprabhṛtibhir abhighātaviśeṣacchidyante garbham phalam iva vṛttabandhanāt | sakhalumuktabandhanatvādgarbhaśayyāmatikramya yakṛtplīhāntravivagair avasransamānaḥ koṣṭhasaṃkṣobhayati | tasyāḥ koṣṭhasakṣomādvāyuravyaṃLno mūḍhaḥ pārśvabastiśiraudarayoniśūlānāhamūtrasadgānāpādyagarbhaspracyāvayati | taruṇaṃ śoṇitabhāvena kadā cid vivṛddhamasamyagāgatamapatyapathamanuprāptamanirgacchantamapānavaiguṇya sammohitaṅgarbhaṃ mūḍhagarbham ity ākṣate ||
sakīlaḥ pratikhurocbījakaḥ parigha iti caturvvidho mūḍhagarbho bhavatīty eke bhāṣante || ya ūrdhvaṃ śiraḥpādābhyāṃ yonimukhan ni ruṇaddhi kīla iva sakīlaḥ| niḥsṛtahastapādaśiraḥkāyaśacktaḥ sapratikhuraḥ| yastunirgacchatiśiro bhujaḥ savījakaḥ| parigha iva yonimukham āvṛtya tiṣṭhet saparigha iti | tattu na samyak || sa yadā viguṇānilapīḍito 'pactyapathamanekadhā pratipadyate | tadā catuḥsaṃkhyā hīyate ||
tatra kaś cid dvābhyāṃ sakthibhyāṃ yonim abhiprapadyate | kaścid ābhugnaikasakthi | kaścid ābhugnaśiraḥsphidecśenatiryagāgataḥ | kaścid udarapārśvapṛṣṭhānāmanyatamena yonidvāram pidhāya tiṣṭhati | kaścid ekena bāhunā pārśvāpavṛttaśirā | kaścid ābhugnaśirābāhudvayena | kaścid ābhugnamadhyohastapādaśirobhiḥ| kaścid ekena sakthnāyonimabhiprapadyāpareṇapāyum ity aṣṭavidhāLmūḍhagarbhagatir uddiṣṭā samāsena |
tatra dvāvantyau mūḍhagarbhāvasādhyau śeṣeṣvapi viparītendriyārtha sākṣepakayonibhraṃsasamvaraṇasakkalaśvāsakāsabhramanipīḍitaॉṃś ca pariharet ||
bhavanti cātra ślokāḥ|| kālasya paricmāṇena muktavṛttādyathāphalaṃ | prapadyate svabhāvena nānyathā pṛthivītalaṃ ||
evaṃ kālaprakarṣeṇa mukto nāḍīnivambandhanāt | garbhāsayastho hi garbho jananācya prapadyate ||
krimivātābhighātais tu tad evopadrutamphalaṃ | patatyakālepi yathā tathā syād garbhavicyutiḥ||
ācaturthāntato māsātprasṛte garbhavicyutaḥ |c tataḥ sthiraśarīrasya pādaḥ pañcamaṣaṣṭhayoḥ ||
apaviddhaśarīrātu śītāṅgīnirapatrapā |nīloddhatasirāhanti mā garbhansacatāḥpūnaḥ ||
garbhāspacndanamāvīnāmpraṇāśaḥ śyāvapāṇḍutā | bhaved ucchvāsapūtitvaṃ śūlaścāntarmmṛte śiśau ||
nasāgantubhir mmāturupatāpaiḥ prapīḍitaḥ | garbho vyāpadyate kukṣau vyādhibhiś ca nipīḍitaḥ ||
kukṣau māturvvipannāyā garbhaḥ praspandatestriyāḥ| janmakāle muhurttāttaṃLpāṭayitvoddharecchiśuṃ ||
yadā so 'ntarmmṛto garbhaḥ śunobastirivātataḥ | tenāvṛtā ca nāryas tu kukṣisunnahyate bhṛśaṃ ||
utkṣipya iva cāṅgāni mūtrabastiś ca vidyate | klomaplīhāyakṛc caiva phuphphusaṃ hṛdayantathā || garbheṇa pīḍictāhyeta dūrdhvamprakrāmati striyāḥ | sā sūyate muhyati ca kṛcchrocchvāsā ca jāyate ||
pūtigandhyantathāsvedo jihvātālū ca śuṣyati | vepate srāmyati tathā jīvictañcoparudhyate || etair lliṅgaurvvijānīyānmṛtagarbhañ cikitsaka iti ||

mūḍhagarbhanidāne 'ṣṭamaḥ||

athāto vidradhīnāṃ nidānamvyākhyāsyācmaḥ |
sarvvāmaraguruḥ śrīmānnimittāntarabhūmipaḥ | śiṣyāyovāca nikhilamidamvidradhilakṣaṇaṃ ||
tvagraktamāṃsamedānsi pradūṣyāsthi samāśritāḥ | c doṣāḥ śophaṃ śanair ghorañjanayantyucchritā bhṛśaṃ ||
mahāmūlaṃ rujāvantaṃ vṛttamvāpyathavāyataṃ | savidrādhiritikhyāte | vijñeyaḥ ṣaḍvidhaś ca yaḥ ||
pṛthagdoṣaiḥ samastaiś ca kṣatenāpyasṛjā tathā | ṣaṇṇāmapi hi teṣāntu lakṣaṇaṃ sampravakṣyate ||
kṛṣṇoruṇo vā paruṣo L bhṛṣamatyarthavedanaḥ | kṣiprotthānaprapākaś ca vidradhirvvātasaṃbhavaḥ ||
pakvodumbarasaṃkāśaḥ śyāvo vā jvaradāhavān | kṣiprotthānaprapākaś ca vidradhiḥ pittasaṃbhavaḥ ||
sarāvasadṛśaḥ pāṇḍuḥ śītaḥ snigdhālpavedanaḥ | c cirotthānaprapākaś ca sakuṇḍaś ca kaphātmakaḥ ||
tanupītasitāścaiṣāmāsrāvāḥ kramaśaḥ smṛtāḥ | nānāvarṇṇarujāsrāvo ghāṭālo viṣamo mahān ||
c viṣamampacyate cāpi vidradhiḥ sānnipātikaḥ | tais tair bhāvair abhihate kṣate vā pathyasevinaḥ ||
kṣatoṣmā vāyurvvisṛtaḥ saraktampittamīrayet | jvarastṛcṣṇā ca dāhaś ca jāyate cāsya dehinaḥ ||
āganturvvidradhistveṣa pittavidradhi lakṣaṇaḥ | kṛṣṇasphoṭāvṛtaḥ śyāvastīvradāharujājvaraḥ ||
pittavidracdhiliṅgaś ca raktavidradhirucyate | uktā vidradhayo hyete teṣvasādhyastu sarvvajaḥ ||
abhyantarānata ūrdhvamvidradhīn sampravakṣyate |
pṛthaksaṃbhūya vā doṣāḥ kupitā gulmarūpiṇaṃ ||
valmīkavatsamunnaddhamantaḥ kurvanti vidradhiṃ | gude L bastimukhe nābhyāṃ kukṣau vaṃkṣaṇayostathā ||
vṛkkayoḥ plīhniyakṛti hṛdivāklomni vāpyetha | eṣā muktāni liṃgāni bāhyavidradhi lakṣaṇṇaiḥ ||
āmapakveṣaṇīyācca pakvā pakvamvi c bhāvayet | adhiṣṭhāna viśeṣeṇa liṃgaṃ śṛṇu viśeṣataḥ ||
gude vātanirodhastu kṛcchrālpamūtratā | nābhyāṃ hikkā tathāṭopaḥ kukṣau mārutakopanaṃ ||
c kaṭīpṛṣṭagrahastīvro vaṃkṣaṇotthe tu vidradhau | vṛkkayoḥ pārśvasaṃkocaḥ plīhnyucchvāsanirodhanaṃ ||
sarvvāṅgapragrahastīvro hṛdikāsaś ca jāyate | śvāso c vā yakṛti tṛṣṇā klomni pepīyate 'pyapaḥ ||
āmo vā yadi pakvo vā mahānvā yadi vetaraḥ | sarvvo marmmotthitatvāstu vidradhiḥ kaṣṭa ucyate ||
nābherūpacrijāto yo marmmābhyāse ca vidradhiḥ | yaḥ pakvaḥ so 'pyasādhyaḥ syādyaścorddhamudarve tathā ||
nābherūparijāḥ pakvā yāntyurdhvamitaretvadhaḥ | adhaḥ sṛteṣu jīvettu sṛteṣūrdhvannajīvati ||
hṛdbastinābhivarjyā ye teṣu bhinneṣu bāhyataḥ | jīvetkadācitpuruṣoLnetareṣu kadācana ||
strīṇāmavaprajātānāmprajātānāntathā hitaiḥ | dāhajvarakaro ghoro jāyate raktavidradhiḥ ||
strīṇām mithyo prajātānām asṛkk apy ādaniḥ sṛtāṃ | raktajacmvidradhiṅ kuryāt kukṣau makkalasaṃjñitaṃ |
saptāhātnopaśāntaś cet tataḥ sampratipacyate || viśeṣamatha vakṣyāmi spaṣṭam vidradhigulmayoḥ ||
kasmāt na pacyacte gulmo vidradhiḥ pākameti ca |
nanibandho 'sti gulmānām vidradhiḥ sanibandhanaḥ ||
vivarānucaro gulmapsubudbudakopamaḥ | evam prakāro gulmas tu c tasmāt pākan na gacchati ||
māṃsaśoṇitavāhulyāt pākaṅ gacchati vidradhiḥ |
gulmas tiṣṭhati doṣaiḥ svaiḥ rvvidradhirmmānsaśoṇite || vidradhiḥ pacyate tasmādguclmaś cāpi na pacyate |
hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ ||
vidradheḥ pūrvvarūpāṇi viṇmūtrānilasaṅgrahaḥ | bhramo 'dgamarddovair asyaṃ kāṇṭavyammadhucāsyatā || muhurmmuhus tathātyartha yathā sthānam uvedrujā | vivarddhate jvaraś cāsya tṛṣṇā cāsya pravādhata iti ||
L || ||vidradhinidāne navamaḥ ||
(From folio 143v : 1)
athāto visarppanāḍīstanarogāṇānnidānam vyākhyāsyāmaḥ ||
tvagmāṃsaśoṇitagatāḥ kupitāś ca doṣāḥ sarvvāṅgacāriṇam iha sthitam ātmaliṅgaṃ | kurvvanti vistṛtamacnunnatam āśu śophan taṃ sarvvato visaraṇāt tu visarppam āhuḥ ||
vātātmako sitamṛduḥ paruṣo 'ṅgamarddaḥ saṃbhedatodapavanajvaraliṅgayuktaḥ | ...
pittātmako-c drūtagatir jvaradāhapākaḥ sphoṭaprabhedabahula kṣatajaprakāśaḥ || sadyaḥkṣatānvitam ivāpi hi-tam vihāti srotojakarddamavapurn na tadā sa sidhyet |
śleṣmā-ctmakaḥ sarati mandam aśīghrapākī snigdhaḥ sthirapracurakaṇḍaran anyavarṇṇaḥ || sarvvātmakas trividhavarṇṇarujāvagāḍhaḥ pakvo na sidhyati sa māṃsasirāpraṇācśāt |
sadyaḥkṣatamvraṇam upetya narasya raktaṃ pittañ ca doṣabahulasya karoti śophaṃ || śyāvaṃ salo-hitam atijvaradāhapākaḥ sphoṭaiḥ kulatthasadṛśair asitaiś ca kīrṇṇaṃ ||
siddhyanti vātakaphapittakṛtā visarppāḥL sarvvātmakaḥ kṣatakṛtaś ca na siddhim eti || pittātmakoñjanavapuś ca yadā tad āsyāt kṛcchrāc ca marmmasu bhavanti hi savva eva |
yaḥ śopham īkṣati supakkvam apakkvasañjī yo vā vraṇaṃ pracurapūyam asādhuvṛttaḥ | abhyantaraṃ praviśati pravidārya tasyac sthānāni pūrvvavihitāni tataḥ sa pūyaḥ |
tasyātimātragamanād gatir ity atas tu nāḍī ca yad vahati tena matā tu nāḍī || doṣais tribir bhbhavati yā pṛthag ekaśaś ca sacṃmūrcchitair api ca śalyanimittato nyā |
tatrānilāt paruṣasūkṣmamukhī saśūlā phenānuviddhamadhikaṃ sravati kṣapāsu || ...
pittāt tu tṛdkarakarī paridāhayuktā pīctaṃ sravaty adhikam uṣṇam ahassu cāpi |
jñeyā kaphādbahughanārjjunapicchilāsrā sta sakaṇḍuraru-jārajanī pravṛddhāḥ || ... ||
dāhajvaraś ca sanamūrcchanavaktraśoṣā yacsyā bhavanty abhihitāni ca lakṣaṇāni | tām ādiśet pavanapittakaphaprakopād ghorāṅgatittvasuha-rām iva kālarātriṃ ||
naṣṭaṅ kathañcid aṇumārggam udīriteṣu sthāneṣu śalyam acireṇa gatiṅ karoti | sā phenilaṃ mathitamaccham asṛgvimiśram uṣṇaṃ karoti sahasā suL sarujañ ca nityaṃ ||
yāvantyo gatayaś caiva kāraṇaiḥ saṃbhavanti hi | tāvantyaḥ stanarogās tu tair eva ca bhavanti ha ||
dhamanyas saṃvṛtadvārāḥ kanyānāṃ stanasaṃśritāḥ | doṣā-gatitvāt tāsāṃ hi stanarogān asantyataḥ ||
tāsām eva prajātācnāṅ garbhbhiṇīnāñ ca tā punaḥ | svabhāvād eva vivṛtā jāyante saṃbhataḥ ||
rasaprasādo madhuraḥ pakvāhāranimittajaḥ | kṛtsnād dehāt stanau prāpya stanyam ity abhidhīyacte ||
viṣaśasteṣv api gātreṣu yathā śukran na dṛśyate |
tad eva ceṣṭāyuvatiṃ darśanāt smaraṇād api || saṃśabdāt sparśanād vāpi saṃharṣāc ca pravarttate |
suprasannamanaś cātra-c darśane hetur ucyate || āhārarasavīryatvād evaṃ stanyam api striyaḥ |
sarvvadehāśritatvāc ca śukralakṣaṇam ucyate ||
tad apatyasya saṃsparśād darśanāt smaraṇād api ||c grahaṇāc ca śarīrebhyaḥ śukravat saṃpravarttate ||
sneho nirantaras tāsāṃ prasnave hetur ucyate | tat kaṣāyam bhaved vātāt kṣiptañ ca plavate mbhasi ||
pittād amlaṃ sakaṭukaṃ rājyambhasi ca pītikā | śleṣmād ghanam picchilañ ca jale cāpy avasīdati || sarvvair duṣṭaṃ sarvvaliṅgam abhighātāc ca du-Lṣyati |
sakṣīro vā py adugdho vā doṣaḥ prāpya stanau striyāḥ | pradūṣya māṃsarudhira stanarogāya kalpate |
ṣaṇṇām api ca teṣāṃ hi raktajam vidradhim vinā || lakṣaṇāni samānāni bāhyavidradhilakṣaṇair iti ||
prabhañjanakadurnnāmāc bhagadāraṇaṃ |
kuṣṭhapramehajaḍhagarbhbhañ ca vidradhiṃ ||
visarppastananāḍībhiḥ pūryate daśakopanaḥ ||

visarppanāḍīstanaroganidānadacśamaḥ ||

athāto granthyapacyarvvudagalagaṇḍānān nidānam vyākhyāsyāmaḥ ||
vātādayo mānsam asṛk praduṣṭāḥ sandūṣya sedaś ca tathā sirāṃś ca vṛcttonnatam vigrathitan tu śophaṃ kurvantyato granthir iti pradiṣṭaḥ ||
āyamyate vṛñjati tudyate ca pratyasya te sāthsyati bhidyate ca | kṛṣṇo mṛdurv vastir ivātataś cac bhinna sravec cānilajomremacchaṃ ||
dandahyate dhūpyati cūṣyate ca pāpacyate prajvalatīva cāpi | raktaḥ sapitto py athavāpi pittād bhinnaḥ sraved duṣṇaduṣṇamatīva cāsraṃ ||
pīto vivarṇo lparujo tikaṇḍūḥ pāṣāṇavat saṃhananopapannaḥ | cirādhi vṛddhiś ca kaphaprakoLpādbhinnaḥ sravec chuklaghanañ ca pūyaṃ ||
śarīravṛddhikṣayavṛddhihāniḥ snigdho mahānūkaṇḍuyuto 'rujaś ca | medaḥkṛto dṛśyati cātra bhinne piṇyākakalkapratiman tu medaḥ ||
vyāyāmajātair avalasya tais tair ākṣipya vāyurhi sirāpratācnaṃ | saṅkuñcya sapiṇḍya viśoṣya cāpi granthiṅ karoty unnatam āśu vṛttaṃ ||
granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhaved yadi syāt sarujaścalaś ca | aruk sa evācpyacalo mahāṃś ca marmotthitaś cāpivivarjjanīyaḥ ||
hanvasthikakṣyākṣakavāhusandhimanyāgaleṣūpacitan tu medaḥ | granthiṃ sthiraṃ vṛttam athāyatam vā snigdhacṅ kaphaś cāsya rujaṅ karoti ||
taṃ granthibhis tvāmalakāsthimātrair mmatsyāṇḍajālapratimais tathānyaiḥ ananyavarṇair upacīyamānaṃ cayaprakarṣād apaciṃ vadanti || c
kaṇḍvanvitās te lparujā prabhinnāḥ sravanti naśyanti bhavanti cānye | medaḥkaphābhyāṃ khalu roga eṣa sudustaro varṣagaṇānubandhī ||
gātrapradeśe kvacid eva doṣāḥ saṃmūrcchitā māṃsam asṛkpradūṣya | L vṛttaṃ mṛdum mandarujam mahāntam analpamūlañ ciravṛddhyapākaṃ ||
kurvvanti māṃsocchrayam abhyagādhan tam arvvudaṃ śāstravido vadanti | vātena pittena kaphena cāpi raktena māṃsena ca medasā ca ||
yajjāyate tasya ca lakṣaṇāni grantheḥ sacnani sadā bhavanti | doṣā praduṣṭā rudhiraṃ sirāsu sakuñcya sampiṇḍya tatas tv apākaṃ ||
sāsrāvamunnahyati mānsapiṇḍam māṃsāṅkurair ācitam āśu ghoraṃ |c sravaty ajasraṃ rudhiram praduṣṭam asādhyam etad rudhirātmakan tu ||
raktakṣayopatapīḍitatvāt pāṇḍurvbhavet so 'rvvudapīḍitas tu | muṣṭiprahārādibhir arddite ṅge mācnsam praduṣṭañ janayat tu śopham ||
avedanaṃ snigdham ananyavarṇṇam apākam aśmopamam apracālyaṃ | praduṣṭamānsasya narasya gāḍham etad bhavet mānsaparāyaṇasya c||
māṃsārvvudaṃ tv etad asādhyam uktaṃ sādhyeṣv apīmāni vivarjjayīta | samprasrutam marmmaṇi yac ca jātaṃ srotassu vā yac ca bhaved acālyaṃ ||
> yajjāyate 'nyat khalu pūrvvajāte jñeyan tad adhyarvvudam arbudajñaiḥ | yad dvandvajātaṃ yugapat kramād vā dvirLarvvudan tac ca bhaved asādhyam ||
na pākam āyānti kaphānvitatvān medovahutvāc ca viśeṣatas tu | doṣasthiratvād grathanāc ca teṣāṃ sarvvārvvudāny eva viśetam tu ||
vātaḥ kaphaś cāpi gale pra... ttuc saṃśritya tathaiva medaḥ | kurvvanti gaṇḍaṃ kramaśaḥ svaliṅgaiḥ samanvitan taṅ galagaṇḍam āhuḥ ||
todānvitaḥ kṛṣṇasirāvanaddhaḥ kṛṣṇo ruṇo vā pavanātmakas tu |
pāruṣyayuktiś ciravṛddhyapāko yadṛcchayā caiṣa bhavet kadācit pākam iyāt kadācit || vairasyam āsyasya ca tasya jantor vbhavet tathā tālugalapraśoṣaḥ |
sthiraḥ savarṇo gururugrakaṇḍū śīto mahāṃś cāpikaphātmakas tu || cirābhivṛddhim bhajate cirāc ca prapadyate mandarujaḥ kadācit |
mādhuryam āsyasya ca jantor vbhavet tathā tālucgalapralepaḥ || snigdho guduḥ pāṇḍuraniṣṭagandho medothitaḥ pāṇḍuyuto rujaś ca |
pralamvate 'lāvuvad alpamūlo vivarddhate hīyati cātra dehaṃ || snigdhāsyatā tasya bhavec ca jantor ggale ca śavdaṅ kurute ca nityaṃ |
kṛcchrocchvasan tam mṛdusarvvagātraṃ samvatsarāt īL tam arocakārttam || kṣīṇañ ca vaidyo galagaṇḍinan tu bhinnasvarañ cāpi vivarjjayīta ||
ni.11.29 nivaddhaśvayathur yasya yathā muṣkam pralamvate | mahānuvodhy atha hrasvas taṃ gaṇḍam iti nirdiśet || iti granthyapacyarvvudagalagaṇḍanidāna eckādaśa || 11 ||
(From folio 147r2)
athāto vṛddhyupadaṃśaślīpadānān nidānam vyākhyāsyāmaḥ ||
vātapittaśleṣmaśoṇitamedomūtrāntranimittāḥ sapta vṛddhayo bhavanti | teṣu cmūtrāntranimittau vātasamutthau | kevalam utpattihetur anyaḥ ||
adhaḥ kupito 'nyatamas tu doṣaphalakośayor vvātavāhinīdhamanīm abhiprapadya phalakoṣayor vvṛddhim ucpajanayati || tam vṛddhim ity ācakṣate ||
tatrānilapūrṇṇabastim ivātatam puruṣam animittarujam vātavṛddhim ity ācakṣate | pakvodumbarasaṅkāśam āśu samutthānam picttavṛddhiṃ || kaṭhinaṃ snigdham alpavedanaṃ śleṣmavṛddhiṃ || kṛṣṇasphoṭāvṛtaṃ pittavṛddhiliṅgaṃ raktavṛddhiṃ || mṛdusnigdhaṃ sakaṇḍur alpavedanan tālaphalaprakāśam medovṛddhiṃ || mūtrasandhāraṇaśīlasya mūtravṛddhir bbhavati || sa gacchato 'mbupūrṇṇā dṛtir iva kṣubhyate mūtrakṛcchravedanāvantaṃ Lmūtravṛddhim ity ācakṣate || tatra balavadvigrahādibhir vviśeṣair vvāyuḥ prakupito ntrasya sthūlasya cetarasyaikadaśam viguṇam ādāyādho vaṃkṣaṇasandhim āgamya kālāntareṇa muṣkakoṣam upaiti ādhmātabastir ivātataḥ pradīrghaḥ śopho bhacvati | saśabdam anupīḍitaś corddhvam utpatati vimuktaś ca punar ādhmāti | tam antravṛddhim asādhyam ity ācakṣate ||
tatra brahmacāriṇīn dīrghakarkkaśaromāṃ yonirogocpasṛṣṭām alpadvārām apriyām akāmām acaukṣasalilaprakṣālitayonim vā nārīṃ yo 'dhigacchet tathā karajadaśanasaviṣaśūkanipātanāddhastābhighātāc catucṣpadagamanād acaukṣasalilaprakṣālanād vā prakupitā meḍhragatās tu doṣā kṣate kṣate vā śvayathum upajanayanti | tam upadaṃśam ity ācakṣate ||
sa pañcavidhas tribhir ddocṣaiḥ pṛthak samastair asṛjaś ca |
tatra vātike tvakpari mo2 ṭanaṃ stabdhameḍhratā paruṣaśophatā vividhavedanāprādurbhāvaś ca || paittike śvayathur udumbarapratikāśo jvaradāhayuktaḥ || ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaś ca || raktaje kṛṣṇasphoṭaprādurbbhāvo 'tyartham asṛLkpravṛttiḥ pittaliṅgāni ca || sarvvaje sarvvaliṅgadarśanam avadaraṇañ ca śephasaḥ | krimiprādurbbhāvo maraṇañ ceti ||
prakupitās tu doṣās tv adhaḥprapannā vaṃkṣaṇorujaṃghāsv avatiṣṭhante | tataḥ kālāntareṇa pādam āśritya śanaiḥ śanaiḥ śocpham upajanayanti | tac chlīpadam ity ācakṣate || tat tu trividham vātapittakaphanimittam iti ||
tatra vātajaṃ kṛṣṇam paruṣaṃ kharam animittarujam analpavedanam parisphucṭati ca bahuśaḥ || pittajan tu pītāvabhāsaṃ mṛdujvaradāhapradañ ca || śleṣmajan tu snigdhaṃ svetāvabhāsaṃ mavedanam atimahāntaṃ granthikaṇṭakair upacitañ ca ||
tatra samvactsarātītam atimahantaṃ valmīkajātam atiprasrutam iti varjanīyāni ||
trīṇy apy etāni jānīyācchlīpad ī ā ni kaphocchrayāt |
gurutvañ ca mahattvañ ca yasmān nāsti cvinā kaphāt ||
purāṇodakabhūyiṣṭhāḥ sarvvarttuṣu ca śītalāḥ |
ye deśās teṣu jāyante, ślīpadāni viśeṣataḥ ||
pādavaddhas tayoś cāpi, ślīpadañ jāyate nṛṇām |
karṇākṣināsāsv api ca kecid icchanti tadvida iti ||

vṛddhyupadaṅśaślīLpadānān nidāne dvādaśa || ||

(From folio dscn3126fol148_top.jpg : 1)
athātaḥ kṣudraroganidānaṃ vyākhyāsyāmaḥ ||
saptacatvāriṃśat kṣudrarogā bhavanti || tad yathā || ajagallikā | yavaprakhyā | amvālajī | vivṛtā | kacchapikā | valmīkā | icndraviddhā | garddabhikā | panasikā | pāṣāṇagarddabhaḥ | icivallikā | kakṣā | gandhanāmā | visphoṭakaṃ | agnirohiṇī | cippa | anuśayī | vidārickā | śarkkarā | śarkarārvvudaṃ | pāmā | vicarccikā | rakasā | pādadārī | kadaraṃ | alasakaḥ | rujā dārūṇakaṃ | arūṣikā | palitaṃ | mayūrikā | yuvānapiṭakā c | padminīkaṇṭakā | jatumaṇi | masakaṃ | tilakā | naccha | vyaṃgaḥ | nīlikā | parivarttikā | niruddhaprakāśaṃ | avapāṭikā | sanniruddhagudaṃ | ahipūtanaṃ | vṛṣacṇakacchūḥ | gudabhransaś ceti ||
snigdhāḥ savarṇṇā grathitā nīrujā mudgasannitāḥ |
kaphavātotthitā jñeyā vālānām ajagallikā ||
yavākārā sukaṭhinā grathitā māṃsasaṃśritā |
piḍakā śleṣmavātābhyāṃ yavaprakhyeti cocyate ||
ghanālpavakrām piḍakām unnatām pariLmaṇḍalāṃ |
amvālajīm alpapūyān tām vidyāt kaphavātajāṃ ||
vivṛtābhyām mahādāhām pakvodumvarasannibhāṃ |
parimaṇḍalām pittakṛtām vivṛtān nāsatām viduḥ ||
grathitā pañca vā ṣaḍ vā dārūṇāḥ kacchaponnatāḥ |
kaphānilābhyām picḍakā jñeyā kacchapikā vudhaiḥ ||
pāṇipādatale sandhau grīvāyām ūrdhvajatruṇi |
granthir vvalmīkavadyasya śanaiḥ samupacīyate ||
todaḥ kledaparīdāhaḥ kacṇḍūmadbhir mmukhair vvṛtaḥ |
vyādhir vvalmīka ity eṣa vijñeyaḥ kaphapaittikaḥ ||
padmakarṇṇikavat madhye piḍakābhiḥ samācitāṃ |
indrā viddhām vijānīyād vātacpittotthitām bhiṣak ||
maṇḍalam vṛttam utsannaṃ saraktam piḍakācitaṃ |
rujākarīṅ garddabhikāṃ tām vaded vātapittataḥ ||
karṇṇasyābhyantare jātām piḍakām ugracvedanāṃ |
sthirām penasikān tān tu vidyād vātakaphotthitāṃ ||
hanvāḥ sandhisamudbhūtaṃ śopham alparujaṃ sthiraṃ |
pāṣāṇagarddabham iti vrūyāt tat kaphapittataḥ ||
visarppavat sarppati yaḥ śophastanurapākavān |
dāhajvarakaraḥ pittāLt sajñeyo jālagarddabhaḥ ||
piḍakām uttamāṅgasthām vṛttām ugrarujāṃ jvarāṃ |
sarvvātmakāṃ sarvvaliṅgāṃ jānīyādirivellikāṃ ||
vāhukandyāṃ sapārśvaṣu kṛṣṇāṃ sphoṭāṃ savedanāṃ |
pittaprakopasaṃbhūtāṃ kakṣyetibhiṣagāc diśet ||
ekām etādṛśīn dṛṣṭāṃ piṭikāṃ sphoṭasannibhāṃ |
tvaggatām pittakopena gandhanāmām vinirddeśet ||
agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ pittaraktactaḥ |
ci sarvvatra vā dehe visphoṭaka iti smṛtaḥ ||
kakṣabhāgeṣu ye sphoṭā jāyante mānsadārūṇā |
antarddāhajvarakarā dīptapāvakasannibhāḥ ||
saptāhācdvā daśāhād vā pakṣād vā ghnanti mānavaṃ |
tām agnirohiṇīm vidyād asādhyāṃ sannipātataḥ ||
nakhamānsam adhiṣṭhāya vātaḥ pittañ dehināṃ |
kuryā tān dāhacpākau ca taṃ vyādhiñ cippam ādiśet ||
tad evālpatatarair doṣaiḥ kunakham parūṣaṃ kharaṃ ||
gambhīrām alpasaṃrambhāṃ savarṇṇām uparisthitāṃ |
kaphād anuśayīm yasyām vidyād antaḥ prapākinīṃ ||
vidārīkandavad dhṛtān kakṣavaṃkṣaṇasandhiṣu |
vidārikām iti vadet saruLjāṃ sarvvalakṣaṇāṃ ||
prāpyamāṃsasirāmnāyu śleṣmā medastathānilaḥ |
granthiṅ kurvvanty asau bhinno madhusarppirvvasānibhaṃ ||
karot asrāvam anilas tatra vṛddhiṅ gataḥ punaḥ ||
mānsam viśograthitāṃ śarkkarāñjanaty ataḥ ||
durgandhicklinnamaty arthan nānāvarṇṇan tataḥ sirāḥ |
sṛjanti raktaṃ sahasā tam vidyāc charśarkkarār vvudaṃ ||
pāmāvicarcyau kuṣṭheṣu rakasā ca prakīrtitā ||
parikramaṇaśīlasya vāyurcaty artharūkṣayoḥ |
pādayoḥ kurute dārīsarūjās talasaṃśritāḥ ||
śarkkaronmathite pāde kṣata vā kaṇṭakādibhiḥ |
granthiṃ kīlavad utsanno jāyate kadaran tu tata |c|
klinnāṅgulyantarau pādau kaṇḍadāharujānvitau |
duṣṭakarddamasaṃsparśādalaseti vibhāvayet ||
romakūpānugam pittam vātena saha mūrcchitaṃ |
pracyāvayatic romāṇi tataḥ śleṣmā saśoṇitaḥ ||
ruṇddhi romakūpās tu tato 'nyeṣāmasambhavaḥ |
tad indraluptaṃ khālity aṃ rūjeti ca vibhāvyate ||
dāruṇākaṇḍurā rūkṣā keśabhūmim prayodyate |
kaphamārutakopena vidyād dāruṇakan tu tat ||
L aruṃṣi vahuvakrāṇi vahukledāni mūrddhantu |
kaphāsṛkkritakopena vraṇām vidyād arūṣikāṃ ||
krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ |
pittañ ca keśān pacati palitan tena jāyate ||
dāhajvararujāvantastāmrāḥ sphocṭāḥ savedanāḥ |
gātreṣv antaś ca vadane vijñeyā tu masūrikā ||
śālmalīkaṇṭakaprakhyāḥ kaphamārutaraktajāḥ |
yuvānapiḍakā yūnām vijñeyā mukhadūṣaṇācḥ ||
kaṇṭakair ācitam vidyān maṇḍalam pāṇḍu kaṇḍuraṃ |
padminīkaṇṭakaprakhyais tadākhyaṅ kaphabātajaṃ ||
samam utsannam arujam maṇḍalaṅ kapharaktajaṃ |
sahajaṃ lakṣma c caikeṣāṃ lakṣyo jatumaṇīti sā ||
avedanaṃ sthirañ caiva yasmin gātre pradṛśyate |
māṣavat kṛṣṇam utsannam anilāt maṣakam ādiśet ||
kṛṣṇāni tilacmātrāṇi nīrujāni samāni ca |
vātapittalavotsetām vidhyāttikālakāṃ ||
mahad vā yadi vāty alpaṃ śyāvam vā yadi vā sitaṃ |
nīrujam maṇḍalaṃ gātre naccham ity abhidhīyate ||
krodhāyāsaprakupito vāyuḥ pittena saṃyutaḥ |
mukham āgamya sahasā maṇḍalam visṛjaty ataḥ ||
nirujan tanukaṃ śyāvaṃ mukhe vyaṅgan tam ādiśet |
kṛṣṇam evaṅ guṇaṃ gātre mukhe vā nīlikām viduḥ ||
marddanāt pīḍanād cāpi c tathaivāpyabhighātataḥ |
meḍhracarmma yadā vāyur bhajate sarvvataś caran ||
tadā vātopasaṃsṛṣṭaṃ carmma pratinivarttaye |
sa vedanan sadāhaś ca pākaṃ vrajacti cāsakṛt ||
maṇer adhastāt kośas tu granthirūpeṇa lamvate |
parivartiketi tām vidyāt sarujām vātasaṃbhavāṃ ||
sakaṇḍūḥ kaṭhinā cāpi saivac śleṣmasamutthitā |
alpīyaḥ khāṃ yadā harṣod valāṅ gacchen striyan naraḥ ||
hastābhighātād api vā carmmāṇyud varttate valāt |
yasyāvapāte carmmactām vidyād avapāṭikāṃ ||
vātopasṛṣṭam eveta ccarmma saṃśrayate maṇiṃ |
maṇiś carmmoparuddhaś ca mūtrasroto ruṇaddhi tu ||
niruddhaprakāśam vidyā tatyā n mandadhāraṃ savedanaṃ |
mūtraṃ pravartate jantor mmaṇirn na ca vidāryate ||
L niruddhaprakāśam vidyāt sarujam vātasambhavaṃ |
vegasandhāraṇād vāyur vvihato gudam āśritaḥ ||
niruṇaddhi mahotsrotaḥ sūkṣmadvāraṃ karoti ca |
mārgasya saukṣmyāt kṛcchreṇa purīṣan tasya gacchati ||
sanniruddhagudam vyādhim etad vidyāct sudustaraṃ |
śakṛt mūtrasamāyukte dhaute pāne śiśor bhavet ||
svinne vāsvedyamāne vā kaṇḍūraktakaphodbhavāḥ ||
kaṇḍūyanāttataḥ kṣipraṃ sphoṭāsrāvaś ca c jāyate ||
ekībhūtam vraṇaṃ ghoraṃ tam vidyād ahipūtanaṃ ||
snānotsādanahīnasya malo vṛṣaṇasaṃsthitaḥ |
yadā praklidyate svedāt kaṇḍūṃ sañjanayet tadā c ||
tataḥ kaṇḍūyanāt kṣipraṃ sphoṭāsrāvaś ca jāyate |
prāhur vvṛṣaṇakacchrūn tāṃ śleṣmaraktaprakojāṃ ||
pravāhaṇātisārābhyān nirgacchati gudo vahiḥ |
ckṣadurvvaladehasya taṃ gudabhranśam ādiśet ||
ity evaṃ kṣudrarogāṇāṃ sthānaṃ samparikīrtitam |
tad avekṣya bhiṣak prājño yathādoṣam upācaret ||c ||
iti kṣudraroganidāne trayodaśamaḥ || 0 ||
athātaḥ śūkadoṣanidānam vyākhyāsyāmaḥ ||
(From folio !--dscn3129 fol 151 (2nd half)--)
liṅgavṛddhimicchatāmakramapravṛttānāṃ śūkadoṣanimittaṃ vyādhayo daśa cāṣṭau jāyante || tad yathā || sarṣapikāṣṭhīlā grathitaṃ kumbhīkā alajīmṛditaṃ sammūḍhapiṭakā | avamanthaḥ puṣkarikā sparśahāniḥ | uttavaḥ śataponakaḥ | tvaṣkākaḥ śoṇitārbbudaṃ māṃsārbbudaṃ māṃsapāko vidradhistilakālakañceti ||
gaurasarṣapasaṃsthānā śūkanirvdugnahetukāḥ | piṭakākapharaktābhyāṃ jñeyāsarṣapisā||
kaṭhinā viṣamā bhagnair vāyunāṣṭhīlikā bhavet | śūkair yat pūritaṃ śaśvad grathitaṃ nāma tat kaphāt ||
kumbhīkā raktapittotthā jāvvasthisadṛśāśuṇat | tulyajātvalajīm vidyād yathā proktām vicakṣaṇaḥ ||
mṛditaṃ pīḍitaṃ yat tu saṃrabdham vātakopataḥ |
pāṇibhyāṃ bhṛśasammūḍhe saṃmūḍhapiṭakā bhavet || dīrghā bahvyaś ca piṭakā dīryante madhdhatas tu yāḥ ||
so 'vamanthaḥ kaphāsṛgbhyām vedanāromaharṣakṛt || piṭakācitāyāpiṭakāpittaśoṇitasaṃbhavā ||
padmakarṇikasaṃsthānā jñeyā puṣkariketisā || sparśahānin tu janayec choṇitaṃ śūkadūṣitaṃ |
mudgamāṣopamā raktā piṭakā raktapittajā | (From folio !--dscn3130 fol 152 (1st half)--) vyādhir evottavo nāma śūkājīrṇṇanimittajaḥ |
chidrair aṇumukhair lliṅgañ citaṃ yasya samantataḥ || vātaśoṇitajo vyādhiḥ sa jñeyaḥ śataponakaḥ |
vātapittakṛto jñeyas tv akkāko jvaradāhakṛt | kṛṣṇaiḥ sphoṭaiḥ sarabhiḥ piṭakābhiś ca pīḍitaṃ | yasya bastirujañ cogrā jñeyan tac choṇitārbbudaṃ ||
māṃsadoṣeṇa jānīyādarbbudam mānsasaṃbhavaṃ | śīryante yasya mānsāni yatra sarvvāś ca vedanāḥ ||
vidyāt tam mānsapākan tu sarvadoṣakṛtam bhiṣak | vidradhiḥ sannipātena yathoktam abhinirddiśet ||
kṛṣṇāni citrāṇy athavā śūkāni saviṣāṇi vā | pātitāni pacanty āśu meḍhranniravaśeṣataḥ ||
kṛṣṇāni bhūtvā mānsāni śīryante yasya dehinaḥ | sannipātasamutthānan tam vidyāt tilakālakaṃ ||
tatra māṃsārbbudaṃ yac ca māṃsapākaś ca yaḥ smṛtaḥ | vidradhiś ca na sidhdhanti ye ca syus tilakālakāḥ ||

iti śūkadoṣanidāne caturddaśamaḥ ||

athāto bhagnanidānam vyākhyāsyāmaḥ ||
patanapīḍanaprahāraviṣaduṣṭaprabhṛtibhir abhighātaviśeṣaiḥ | (From folio !--dscn3130 fol 152 (2nd half)--) anekavidhamasthnāṃ bhaṅgam upadiśanti |
tatra bhagnajātamanekavidhamanusāryamāṇaṃ dvividhamevopapadyate | sandhimukataṃ kāṇḍabhagnañ ca | tatra ṣaḍvidhaṃ sandhim uktaṃ dvādaśavidhaṃ kāṇḍabhagnam bhavati |
tatra sandhimuktamutpiṣṭam viśliṣṭam viparivarttitam avakṣiptam atikṣiptan tiryak kṣiptam iti |
prasāraṇākuñcanāśaktirugrarujatā sparśāsahatvāñ ceti | sāmānyataḥ sandhim uktalakṣaṇam uktaṃ |
vaiśeṣikaṃ tūtpiṣṭe saṃdhāvubhayataḥ śopho vedanāprādurbbhāvo viśeṣataś ca rātrau bhavati | viśliṣṭe 'lpaśophatā vedanāsātatyaṃ sandhivikriyā ca || viparivarttite ca sandhau pārśvagamanād viṣamāṅgatā vedanā ca | avakṣipte sandhiviśleṣastīvrarujatā ca || atikṣipte dvayoḥ sandhdhasthnoratikrāntatā vedanā ca | tiryakkṣipte tv ekāsthipārśvagamanam atyartham iti ||
kāṇḍabhagnam ata ūrddhvam vakṣyāmaḥ || karkkaṭakam aśvakarṇṇañ cūrṇitam piccitam asthicchallikāṇḍabhagnam atipātitam majjānugataṃ vakrañ cchinnaṃ sphuṭitaṃ sphāṭitam iti ||
śvayathubāhulyam avapīḍyamāne (From folio !--dscn3131 fol 153 (1st half)--) śabdaḥ srastāṅgatā vividhavedanāpravṛttir iti || sāmānyataḥ kāṇḍabhagnalakṣaṇam uktaṃ ||
viśeṣatas tu sammūḍham ubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkkaṭakaṃ || aśvakarṇṇavad udgatamaśvakarṇṇaṃ || śabdasparśābhyāñcūrṇṇitam avagacchet || piccitam pṛthulatāṅgatam alpaśophaṃ || pārśvato 'nvasthihīnodgato 'asthicchalitakannāmavellite prakampyamānaṃ || kāṇḍabhagnam asthiniḥśeṣacchinnāsthyavayavaḥ || asthimadhyapraviṣṭātipātitasaṃjñaḥ || kṣatabhagnam unnahyamānam ajjammajjānugataṃ || ābhugnam iva yad vimuktāsthi tad vakran nāma || anyatarapārśvāvaśiṣṭaṃ chinnaṃ || sphuṭitama nubahudāritavedanāvān || śūkapūrṇṇam ivādhmātam vipulaikadā visphāṭitan nāma ||
teṣu cūrṇṇitaṃcchinnātipātitamajjānugatāni kṛcchrasādhdhāni | kṛśātivṛddhabālāsahāyānāṃ kṣatakṣīṇakuṣṭiśvāsināṃ savraṇā niḥsandhyupagatāni ceti ||
bhavati cātra || bhinnakapālaṃ kaṭyāṃ tu sandhim uktaṃ tathā cyutaṃ | jaghanam pratipiṣṭañ ca varjjayīta vicakṣaṇaḥ |
asaṃkliṣṭaṅkapālañ ca lalāṭe cū(From folio !--dscn3131 fol 153 (2nd half)--)rṇṇitañ ca yat || bhagnaṃ stanāntare śaṃkhaṃ pṛṣṭhe mūrddhni ca varjjayet ||
samyaksandhitam apyasthidurnnikṣeptanibandhanāt |
saṃkṣobhād vāpi yad gacchet vikriyāntam api varjjayet ||
taruṇāsthīni nāmyante bhajyante nalakāni tu |
kapālān vibhajyante sphullanti rucakāni tu ||

iti bhagnanidāne pañcadaśamaḥ ||

athāto mukharoganidānam vyākhyāsyācmaḥ ||
mukharogāḥ pañca ṣaṣṭir bhavanti || saptasv āyataneṣu || tatrāyatanāni oṣṭhau dantamūlāni dantā jihvā tālū kaṇṭha sarvvāṇi ceti || tatrāṣṭāv oṣṭhayoḥ ||cpañcadaśa dantamūle || aṣṭau danteṣu || pañcajihvāyāṃ || navatāluni || saptadaśakaṇṭhe || trayas sarvveṣv āyataneṣu ||
tatroṣṭhe prakopād vātapittakaphasannipātaraktacmānsamedo 'bhighātanimittāḥ ||
karkkaśau paruṣau stabdhau samprāptānilavedanau | dālyete paripoṭyete oṣṭhaumārutakopataḥ ||
cīyete piṭakābhiś ca sarujābhiḥ samantataḥ | sadāhapākapiṭakau pītābhāsau ca pittataḥ ||
savarṇṇābhiś ca cīyete piṭakābhir avedaLnau | bhavatas tu kaphādoṣṭhau picchilau śītalau gurū ||
sakṛtkṛṣṇau sakṛtpītau sakṛtsv etau tathaiva ca | sannipātena vijñeyāv anekapiḍakācitau ||
kharjjūraraktavarṇṇābhiḥ piṭakābhir nnipīḍitau | raktopasṛṣṭarudhiraṃ sravataḥ śoṇitapracbhau ||
gurū sthūlau māṃsaduṣṭau māṃsapiṇḍavad udgatau | jantavaś cātramūrcchanti narasyobhayato mukhāt ||
sarppirmmaṇḍapratīkāśau medasā kaṇḍurau gurū | oṣṭhauparyacvadīryete poṭyete cābhighātataḥ ||
acchaṃ sphaṭikasaṃkāśaṃ sasrāvaṃ sravato bhṛśaṃ |
dantacchadāvadīryete poṭyete cāsakṛtpunaḥ || tato vraṇaḥ susaṃrūḍho mṛdutvacm upagacchati ||
dantamūlagatās tu śītādo dantapuppuṭo dantaveṣṭaḥ sauśiro mahāsauśiraḥ paridaraḥ | upakuśaḥ | dantavaidarbbhaḥ | khalivarddhanaḥ | adhimāṃsaḥ | cḍyaḥ pañceti ||
śoṇitaṃ dantaveṣṭebhyo yasyākasmāt pravarttate | durggandhī nisakṛṣṇāni prakledīni mṛdūni ca ||
dantamāṃsāni pacyante pacanti ca parasparaṃ | śītādonāmasavyādhiḥ kaphaśoṇitasambhavaḥ ||
dantayos triṣu vā yasya śvayathuḥ sparśanā L sahaḥ | dantapuppuṭako nāma savyādhiḥ kapharaktajaḥ ||
sravanti pūyarudhiraṃ calādantā bhavanti ca | dantaveṣṭaḥ savijñeyo duṣṭaśoṇitasambhavaḥ ||
śvayathūr ddantamūleṣu rujāvān kaphasambhavaḥ | lālāsrāvī sa vijñeyaḥ sauśironām anāmactaḥ ||
dantāś calanti veṣṭabhyas tālu cāpy avadīryate |
yasmin sa sarvvajo vyādhir mmahāsauśirasaṃjñitaḥ || dantamāṃsāni śīryante yasmin ṣṭhīvati cāsakṛt | c
pittāsṛkkaphajo vyādhir jñeyaḥ paridaro hi saḥ || veṣṭaḥ sadāhampacati yasyadantāścalantica| dāhena veṣṭāstaptāś ca śuṣyante cāgninā yathā ||
aghaṭṭitāḥ c prasravanti śoṇitam mandavedanāḥ |
yasmin sopakuśonāma pittaraktakṛto gadaḥ || ghṛṣṭeṣu dantamūleṣu saṃrambho jāyate mahān |
bhavanti dantāś ca caclāḥ savaidarbbhā'bhighātajaḥ || mārutenādhiko danto jāyate tīvravedanaḥ |
khalivarddhanasaṃjño sau jāter ukca praśāmyati || hānavye paścime dante mahāśophomahārujaḥ |
lālāsrāvī kaphakṛto jñeyaḥ so 'dhikamāṃsakaḥ || Ldantamūlagatā nāḍyaḥ pañca jñeyā yathoditāḥ ||
dantagatās tu dālanaḥ krimidanta kodanta harṣo bhañjanakaḥ | dantaśarkkarā | kapālikā | śyāvadantaḥ | hanur mmokṣaś cecti ||
dāryamāṇeṣv ivarujā yasya danteṣu jāyate | dālanonāma savyādhiḥ sadāgatinimittajaḥ |
kṛṣṇaścchidraś ca calati sasaṃrambho mahārujaḥ | animicttarujovātātsajñeyaḥ krimidantakaḥ ||
śītamuṣṇañ ca daśanāḥ sahante sparśanan na ca | yasya tad dantaharṣan tu vyādhim vidyāt samīraṇāt ||
vaktram vakram bhaved yasya dacntabhaṅgaś ca jāyate | kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñitaḥ ||
śarkkar eva sthirībhūto malo danteṣu yasya vai | sā dantānāṃ guṇaharī vijñeyā dantaśarkkarā ||
kacpāleṣv iva dīryatsudantānāṃ saiva śarkkarā | kapāliketi paṭhitā sadā dantavināśinī ||
asṛṇmiśreṇa pittena dagdhodantas tv aśeṣataḥ | śyāvatān nīlatām vāpi gataḥ sa śyāvadantakaḥ ||
vātena tais tairbbhāvaiś ca hanusandhivisaṅgataḥ | hanurmmokṣa iti jñeyo vyādhiLr ardditalakṣaṇaḥ ||
jihvāgatās tu | kaṇṭakās trividhās tribhir ddoṣairalāsa upajihvā ceti ||
jihvānilena sphuṭitā prasuptā bhavec ca śākacchadanaprakāśā | pittātsadāhair anucīyate ca dīrghaiḥ saraktair apikaṇṭakaiś ca || kaphena gurvvī bahalā cictā ca mānsāṅkuraiḥ śālmalikaṇṭakaubhaibhaiḥ |
adhogato yaḥ śvayathuḥ pragāḍhaḥ so 'lāsasaṃjñaḥkapharaktamūrttiḥ || jihvāṃ sa tu stambhayate pravṛddho mūle ca jichvā bhṛśam eti pākaṃ |
jihvāgrarūpaḥ śvayathur hi jihvām unnāmya jātaḥ kapharaktamūlaḥ ||
lālākaraḥ kaṇḍuyutaḥ sa coṣaḥ sātupajihvā paṭhitā bhiṣagbhiḥ | c |
tālugatās tu || galaśuṇḍikā tuṇḍikerī adhruṣaḥ kacchapaḥ | arbbudaḥ | mānsasaṃghātaḥ | tālu puppuṭakaḥ | tāluśoṣaḥ | tālupāka iti ||
kaphāsṛgbhyāntālucmūlātpravṛddho dīrghaḥ śophodhmātabastiprakāśaḥ | tṛṣṇākāsaḥ śvāsakṛttam vadanti vyādhim vaidyā galaśuṇḍeti nāmnā ||
śophaḥ sthūlastodadāha prapākī prāguktābhyāṃ tuṇḍikerīmatā tu | mṛduḥ śopho lohitottho jñeyo 'dhruṣaḥ sajvaras tīvra ruk ca ||
kūrmmonnato vedanā'Lśīghrajanmā rogo jñeyaḥ kacchapaḥ śleṣmaṇā tu || padmākaran tālumadhye tu śophaṃ tam vidyād raktārbbudaṃ proktaligaṃ |
māṃsannirujan tālumadhye kaphāt tu prokto vaidyair mmāṃsasaṃghāta eṣaḥ || arukchiraḥ kolamātraḥ kaphena samedasāpucppuṭas tāludeśe |
śuṣyaty atyarthan dīryate cāpi tāluśvāsaś caivograstāluśoṣo 'nilāt tu || pittaṃ kuryāt pākam atyarthaghoraṃ tāluny evan tālupākam vadacnti ||
kaṇṭhagatās tu || rohiṇyaḥ pañca | kaṇṭhaśālūkam adhijihvā valayaḥ | alāsaḥ | ekavṛndaḥ | śataghnī | gilāyuḥ | galavidradhiḥ | galaughaḥ | svaraghnaḥ | c māṃsatānovicāriś ceti ||
gale 'nila pittakaphau tu mūrcchitau pradūṣya māṃsañ ca tathaiva śoṇitaṃ | galopasaṃrodhakarais tathāṅkurair nihantyas unvyādhir ayaṃ hi c rohiṇī ||
jihvā samantād bhṛśavedanān tu mānsāṅkuraiḥ kaṇṭhanirodhinīyā | tāṃ rohiṇīm vātakṛtām vadanti tisraś ca tāstvād ita eva kṛcchrā ||
kṣiprodgamā kṣipravidāhapākās tīvrajvarā pittanimittajā tu | sroto nirodhinyacalonnatā ca sthirāṅkurā yā kaphasaṃbhavā sā ||
Lgambhīrapākiny anivāravīryā tridoṣaliṅgā tritayotthitaṃ tu | sphoṭaiś citā pittasamānaliṃgāsādhyā pradiṣṭā rudhirātmikā tu ||
kolāsthimātraḥ kaphasaṃbhavo yo granthir galekaṇṭakaśūkabhūtaḥ | kharaḥ sthiraḥ śastranipātasādhyas tat kaṇṭacśālūkam iti bruvanti ||
jihvāgrarūpaḥ śvayathuḥ kaphāt tu jihvopariṣṭādapiraktamiśraḥ | jñeyo 'dhijihvā khalu roga eṣa vivarjjayed āgatapākam enaṃ ||
balāsa ecvāyatam unnatañ ca śophaṃ karoty annagatin nivārya|taṃ sarvvathaivāprativāravīryam vivarjjanīyam valayam vadanti ||
gale tu śophaṅkurutaḥ pravṛddhau śleṣmānilau śvāsarucjopapannaṃ | marmmacchidan dustaram etad āhur alāsasaṃjñan nipuṇādhikāraṃ ||
vṛttonnatāntaḥ śvayathuḥ sadāhaḥ sakakaṇḍuro 'pāvyagururm mṛduś ca | nāmnaikavṛndaḥ parikīcrtyate 'sau vyādhir bbalāsakṣatajaḥ prasūtaḥ ||
samunnatamvṛttam amandadāhantīvrajvaraṃ vṛndam udāharanti | tac cāpi pittakṣatajaprakopāj jñeyaṃ satodam pavanātmakan tu ||
varttir ghanā kaṇṭhanirodhanī tu citātimātram piśitaprarohaiḥ | anekarukprāṇaharī tridoṣāj jñeyā śataghnīti L śataghnirūpā ||
granthirggale tv āmalakāsthimātraḥ sthiro 'lparukyaḥ kaphapittamūrttiḥ | yo lakṣyate raktam ivāsravaś ca saśasrasādhdhastu gilāyusaṃjñaḥ ||
sarvvaṅgalaṃ vyāpya samutthito yaḥ śopho rujāḥ santi ca yatra sarvvā | sa sarvvadoṣaicr ggalavidradhis tu tasyaiva tulyaḥ khalu sarvvajasya ||
śopho mahāntan na jalāvarodhī tīvrajvaro vāyugater nnihantā | kaphena jāto rudhirānvitena gale galaughacḥ paṭhito bhiṣagbhiḥ ||
yas tāmyamānaḥ śvasiti prasaktam bhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ | kaphopadiṣṭeṣv anilāyateṣu jñeyaḥ sa rogaḥ śvasanāts varaghnaḥ ||
pratācnavān yaḥ śvayathuḥ sukaṣṭo | galoparodhān kurute krameṇa | sa mānsatān eti bibhartti saṃjñāprāṇapraṇutsarvvakṛto vikāraḥ ||
sadāhatodaṃ śvayathuṃ satāmram antacrggale pūtiviśīrṇṇamānsaṃ | pittena vidyād vadane vicārim pārśve viśeṣāt sa tu yena śete ||
sarvvasarās tu vātapittakaphanimittāḥ ||
sphoṭaiḥ satodair vvadanaṃ samantād yasyācitaṃ sarvvasaraḥ savātāt | raktaiḥ sadāhaiḥ piṭakaiḥ sapītaiḥr yasyācitaṃ cāpi sapittakoLpāt ||
avedanaiḥ kaṇḍuyutaiḥ satodair yasyācitaṃ cāpi sa vai kaphena ||

|| iti mukharoganidāne ṣoḍaśamaḥ ||