MS Kathmandu KL 699: Nidānasthāna

Published in by in .

  • [collection]
  • https://www.klib.gov.np/
  • Kaiser Library
  • Kathmandu, [region], Nepal
  • Known as: 699.
  • Siglum: K

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script Sanskrit in Nepalese script.
  • śa and sa not distinguished.
Format pothi
Material palm-leaf
Hand
  • (sole) Newa script in ink black.
History
Date of production M Saṃvat 301 (878 CE).
Place of origin

  • K
(From folio 068rIMG_0107.JPG)
nāṃ guṇaharī vijñeyā dantaśarkarā ||
kapāleṣv iva dīryatsu dantānāṃ saiva śarkkarā |
kapāliketi pacṭhitā sadā dantavināśanī ||
asṛṅbhiśreṇa pittena dagdhāṃ dantas tv aśeṣataḥ |
śyāvatān nīlatām vāpi gataḥ sa śyāvadantakaḥ ||
ctena tair stair bhāvais tu hanusandhir vidaṅgataḥ |
hanumokṣa iti jñeyo vyādhir arditalakṣaṇaḥ ||
jihvāgatās tu || kaṇṭakās trividhāṃs tribhidoṣair alāsa upajihvikā ceti ||
jijvānilena sphuṭiā prasuptā bhacvec ca śākacchadanaprakāśā ||
pittāt sadāhair anucīyate ca dīrghaiḥ saraktair api kaṇṭakaiś ca || kaphena gurvī vahalā citā ca māṃsodgacraiḥ śālmalikaṇṭakābhaiḥ |
kapharaktamūrtti ||jihvāṃ sa tu stambhayate pravṛddho mūle ca jihvā bhṛśameti pākaṃ |
jihvāgrarūpaḥ śvayathur hi jihvām unnācmya jātaḥ kapharaktamūlaḥ ||
lālākaraḥ kaṇḍuyutaḥ sacoṣaḥ sā tūpajihvā paṭhitā bhiṣagbhiḥ ||
tālugatās tu || galaśuṇḍikā c tuṇḍīkerī adhruṣaḥ kacchapaḥ arvudaḥ māṃsasaṃghātaḥ |
tālupuṣpuṭākaḥ tāluśoṣaḥ tālupāka iti |
kaphāṃ sṛgabhyāṃ tālumūlāt pravṛddhādīrghaḥ śopho dhmātavastiprakāśaḥ |
tṛṣṇākāsaḥ śvāsackṛ ttaṃ vadanti vyādhivaidyāḥ galaśuṇḍati nāmnā ||
śophaḥ sthūlastodadāhaprapākī prāguktābhyāṃ | tuṇḍikerī matā tu ||
mṛduḥ śotho lohitā jñeyo dhruṣaḥ sa jvaras tīvraruk ca ||
kūrmonnatovedanośrīghrajanmārogo jñeyaḥ kacchapaḥ śleṣmaṇā tu ||
padmākāraṃ tālumadhye tu śophaṃ taṃ vidyād raktārdvudaṃ proktaliṃṅgaṃ c ||
māṃsaṃ nirujaṃ tālukaphān prorvaidyaimāṃsasaṃghāta eṣaḥ ||
aruk sthiraḥ kolamātraḥ kaphena samedasā purpuṭās tāludeśe c ||
śuṣyaty atyarthaṃ dīryate cāpi tāluḥ śvāsaś caivograstāluśoṣonilāt tu ||
pittaṃ kuryāt pākam atyarthaghoraṃ tālany evaṃ tālupākaṃ vadanti ||
kaṇṭhagatās tu || rohiṇyaḥ pañca || kaṇṭhaśālūkam adhijichvāvalayor alāma | ekavṛkṣaḥ | śataghī gilāyuḥ galavidradhiḥ | galaughaḥ | svaraghno māṃsatāno vidāriñ ceti ||
gale niclaḥ pittakaphau tu mūrcchitau pradūṣyamāṃsañ ca tathaiva śoṇitam |
galopasaṃrodhakarais tathāṅkurauhaṃ nyastaṃ vyādhir ayaṃ hi rohiṇī ||
jihvāsamantād dhṛtaśavedanāt tu māṃsāṅkuraiḥ kaṇṭhaṃ nirodhinī c yā |
tāṃ rohiṇī vātakṛtāṃ vadanti tisraś ca tās tv ādita eva kṛcchrā ||
kṣiprodgamā kṣipravidāhapākāstīvrajvarā pittanimittajā c tu ||
srotonirodhinyacalonnatā ca sthirāṃkurā yā kaphasaṃbhavā sā ||
gambhīrapākinyanivāravīL(From folio 068rIMG_0107.JPG) tridoṣaliṅgā tritayokti tat tu ||
sphoṭaumcitā pittasamānaliṅgāsādhyā pradiṣṭā rudhirātmikā tu ||
ckolāsthimātraḥ kaphasambhavo yo granthir gale kaṣṭakaśukabhūtaḥ |
kharasthiraḥ śastranipātasādhyaḥ | taṅkaṇṭhaśālūkam iti vruvanti ||
cjihvāgrarūpaḥ śvayathuḥ kaphāt tu jihvopariṣṭād api raktamiśraḥ |
jñeyo dhijihva khalu roga vivarjayed āgatapākam enaṃ ||
valāsa evāyatam unnatañ ca śophaṃ karoty annagatiṃ nivārya |
taṃ sarcvathaivāprativāravīryaṃ vivarjanīyavalayaṃ vadanti ||
gale tu śophaṃ kurutaḥ pravṛddhau | śleṣmānilau śvāsarujopapannaṃ |
marmacchidaṃ dustaramectad āhur alāsasaṃjñaṃ nipuṇā vikāraṃ ||
vṛttonnatānnaḥśvayathuḥ sadāhaḥ | sa kaṇḍuro pākgurūmṛduś ca ||
nāmnaikavṛndaḥ parikīrtitesau vyādhirvalāsaḥ kṣatajaḥ prasūtaḥ ||
samunnataṃ vṛttam amandadāhaṃ tīvrajvacraṃ vṛndam udāharanti ||
tac cāpi pittakṣatajaprakopād jñeyaṃ satodaṃ pavanātmakan tu ||
vartir ghanā kaṇṭhanirodhinī tu citānimātraṃ piśitacprarohaiḥ |
anekaruk prāṇaharī tṛdoṣāj jñeyā śataghnīti sataghnirūpā |
granthir gale tv āmalakāsthimātraḥ sthirolparūgyaḥ kaphapittamūrttiḥ |
yo lakṣyate raktam ivāśravaś ca sa śastrasādhyas tu gilāyusaṃjñaḥ c ||
sarvaṅ galaṃ vyāpya samutthito yaḥ śopho rujāḥ santi ca yatra tu sarvā |
sa sarvadoṣair galavidradhis tu tasyaiva tulyaḥ khalu sarvajasya ||
cśopho mahān annajalāvarodhī tīvraṃ jvarovāyugater nihanta ||
kaphena jāto rudhirānvitena gale galaughaḥ parito niṣagniḥ ||
yastāmya mānaḥ śvasiti prasaktaṃ bhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ |
kaphopadigdhecṣvanilāyaneṣu jñeyaḥ sa rogaḥ śvasanān svaraghnaḥ ||
pratānavān yaḥ śvayathuḥ sukaṣṭho galoparodhāṃ kurute krameṇa |
sa māṃsatāneticvinartti saṃjña prāṇapraṇun sarvakṛto vikāraḥ ||
sadāhatodaṃ śvayathuṃ sa tāśramantu jale pūtiviśīrṇamāṃsaṃ |
pittena vidyād vadane vidārim pārśvaviśeṣān sa tu yena śete ||
sarvasarās tu vātapittakaphacnimittāḥ ||
sphoṭaiḥ satodair vadanaṃ samantād yasyācitaṃ sarvasaraḥ sa vātāt ||
raktaiḥ sadāhaiḥ piṭākaiḥ sapītai yasyācitaṃ cācpi sa pittakopāt ||
avedanaiḥ kaṇḍuyutaḥ sadeśasyācitaṃ cāpi sa vai kapheneti || ni || granththyapacyarvudaṅgaṇḍuṃ vṛddhin daṃśañ ca ślīpadaṃ | kṣudram śukaṃ sabhagrañ ca mukharocgeṇa smṛtaḥ ||
sūtre pradiṣṭadaśaṣaṭvā pūrvaṃ sthanan nidānam bhavatīti yac ca |
savistaran tat kathitam mayeha svayam sunā yat kathitaṃ c hitāya ||
samāptan nidānasthānam || ❈ ||