Printed edition: Ācārya 1938: Nidānasthāna

Published in 2013-2016 by in .

Suśrutasaṃhitā (without commentaries) transcribed by Tsutomu Yamashita and Yasutaka Muroya on the basis of Y. T. Ācārya 's 1931 and 1938 Bombay editions The Suśrutasaṃhitā of Suśruta, with the Nibandhsangraha Commentary of Śrī Ḍalhaṇācārya| Yādavaśarman Trivikramātmaja Ācārya Pāndurang Jāvaji Bombay 1931 Revised second edition The sūtrasthāna (SS.1) and śārīrasthāna (SS.3) of this SARIT edition are mainly based on this edition| This SARIT edition omits the commentarial material from this edition| Suśrutasamhitā of Suśruta with the Nibandhasaṅgraha Commentary of Śrī Ḍalhanāchārya and the Nyāyacandrikā Pañjikā of Śrī Gayadāsāchārya on Nidānasthāna, edited from the begining to the 9th ādhyāya of Cikitsāsthāna by Vaidya Jādavji Trikamji Āchārya and the rest by Nārāyaṇ Rām Āchārya Nirṇaya Sāgar Press Bombay 1938 Reprint edition Varanasi |Delhi: Chaukhambha Orientalia, 1992| The nidānasthāna (SS.2), cikitsāsthāna (SS.4) , kalpasthāna (SS.5) and uttaratantra (SS.6) are based on this edition This SARIT edition omits the commentarial material from this edition|
  • Siglum: A

  • A

nidānasthānam

prathamo 'dhyāyaḥ |

ni.1.1 athāto vātavyādhinidānaṃ vyākhyāsyāmaḥ ||
ni.1.2 yathovāca bhagavān dhanvantariḥ ||
ni.1.3 dhanvantariṃ dharmabhṛtāṃ variṣṭham amṛtodbhavam | caraṇāv upasaṃgṛhya suśrutaḥ paripṛcchati ||
ni.1.4 vāyoḥ prakṛtibhūtasya vyāpannasya ca kopanaiḥ | sthānaṃ karma ca rogāṃś ca vada me vadatāṃ vara ||
ni.1.5 tasya tad vacanaṃ prābravīd bhiṣajaṃ varaḥ | svayaṃbhūr eṣa bhagavān vāyur ity abhiśabditaḥ ||
ni.1.6 svātantryān nityabhāvāc ca sarvagatvāt tathaiva ca | sarveṣām eva sarvātmā sarvalokanamaskṛtaḥ ||
ni.1.7 sthityutpattivināśeṣu bhūtānām eṣa kāraṇam | avyakto vyaktakarmā ca rūkṣaḥ śīto laghuḥ kharaḥ ||
ni.1.8 tiryaggo dviguṇaś caiva rajobahula eva ca | acintyavīryo doṣāṇāṃ netā rogasamūharāṭ ||
ni.1.9 āśukārī muhuś cārī pakvādhānagudālayaḥ | dehe vicaratas tasya lakṣaṇāni nibodha me ||
ni.1.10 doṣadhātvagnisamatāṃ saṃprāptiṃ viṣayeṣu ca | kriyāṇām ānulomyaṃ ca karoty akupito 'nilaḥ || | indriyārthopasaṃprāptiṃ doṣadhātvagnyavaikṛtam | kriyāṇām ānulomyaṃ ca kuryād vāyur adūṣitaḥ ||)
ni.1.11 yathā 'gniḥ pañcadhā bhinno nāmasthānakriyāmayaiḥ | bhinno 'nilas tasthā hy eko nāmasthānakriyāmayaiḥ ||
ni.1.12 prāṇodānau samānaś ca vyānaś cāpāna eva ca | sthānasthā mārutāḥ ` yāpayanti śarīriṇam ||
ni.1.13 yo vāyur vaktrasaṃcārī sa prāṇo nāma dehadhṛk | so 'nnaṃ praveśayaty antaḥ prāṇāṃś cāpy avalambate ||
ni.1.14 prāyaśaḥ kurute duṣṭo hikkāśvāsādikān gadān || udāno nāma yas tūrdhvam upaiti pavanottamaḥ ||
ni.1.15 tena bhāṣitagītādiviśeṣo 'bhipravartate | ūrdhvajatrugatān rogān karoti ca viśeṣataḥ ||
ni.1.16 āmapakvāśayacaraḥ samāno vahnisaṅgataḥ | so 'nnaṃ pacati tajjāṃś ca viśeṣānvivinakti hi ||
ni.1.17 gulmāgnisādātīsāraprabhṛtīn kurute gadān | kṛtsnadehacaro vyāno rasasaṃvahanodyataḥ ||
ni.1.18 svedāsṛksrāvaṇaś cāpi pañcadhā ceṣṭayatyapi | kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān ||
ni.1.19 pakvādhānālayo 'pānaḥ kāle karṣati cāpy adhaḥ | samīraṇaḥ śakṛnmūtraṃ śukragarbhārtavāni ca ||
ni.1.20 kruddhaś ca kurute rogān ghorān bastigudāśrayān | śukradoṣapramehās tu vyānāpānaprakopajāḥ ||
ni.1.21 yugapat kupitāś cāpi dehaṃ bhindyur asaṃśayam | ata ūrdhvaṃ pravakṣyāmi nānāsthānāntarāśritaḥ ||
ni.1.22 bahuśaḥ kupito vāyur vikārān kurute hi yān | vāyur āmāśaye kruddhaś chardyādīn kurute gadān ||
ni.1.23 mohaṃ mūrcchāṃ pipāsāṃ ca hṛdgrahaṃ pārśvavedanām | pakvāśayastho 'ntrakūjaṃ śūlaṃ nābhau karoti ca ||
ni.1.24 kṛcchramūtrapurīṣatvamānāhaṃ trikavedanām | śrotrādiṣv indriyavadhaṃ kuryāt kruddhaḥ samīraṇaḥ ||
ni.1.25 vaivarṇyaṃ sphuraṇaṃ raukṣyaṃ suptiṃ cumucumāyanam | tvakstho nistodanaṃ kuryāt tvagbhedaṃ paripoṭanam ||
ni.1.26 vraṇāṃś ca raktago granthīn saśūlān māṃsasaṃśritaḥ | tathā medaḥśritaḥ kuryād grandhīnmandarujo 'vraṇān ||
ni.1.27 kuryāt sirāgataḥ śūlaṃ sirākuñcanapūraṇam | snāyuprāptaḥ stambhakampau śūlamākṣepaṇaṃ tathā ||
ni.1.28 hanti sandhigataḥ sandhīn śūlaśophau karoti ca | asthiśoṣaṃ prabhedaṃ ca kuryāc chūlaṃ ca tacchritaḥ ||
ni.1.29 tathā majjagate ruk ca na kadācit praśāmyati | apravṛttiḥ pravṛttirvā vikṛtā śukrage 'nile ||
ni.1.30 hastapādaśirodhātūṃs tathā saṃcarati kramāt | vyāpnuyādvā 'khilaṃ dehaṃ vāyuḥ sarvagato nṛṇām ||
ni.1.31 stambhanākṣepaṇasvāpaśophaśūlāni sarvagaḥ | sthāneṣūkteṣu saṃmiśraḥ saṃmiśrāḥ kurute rujaḥ ||
ni.1.32 kuryād avayavaprāpto mārutas tv amitān gadān | dāhasaṃtāpamūrcchāḥ syurvāyau pittasamanvite ||
ni.1.33 śaity aśophagurutvāni tasminn eva kaphāvṛte | sūcībhir iva nistodaḥ sparśadveṣaḥ prasuptatā ||
ni.1.34 śeṣāḥ pittavikārāḥ syur mārute śoṇitānvite | prāṇe pittāvṛte chardirdāhaś caivopajāyate ||
ni.1.35 daurbalyaṃ sadanaṃ tandrā vaivarṇyaṃ ca kaphāvṛte | udāne pittasaṃyukte mūrcchādāhabhramaklamāḥ ||
ni.1.36 asvedaharṣau mando 'gniḥ śītastambhau kaphāvṛte | samāne pittasaṃyukte svedadāhauṣṇyamūrcchanam ||
ni.1.37 kaphādhikaṃ ca viṇmūtraṃ romaharṣaḥ kaphāvṛte | apāne pittasaṃyukte dāhauṣṇye syād asṛgdaraḥ ||
ni.1.38 adhaḥkāyagurutvaṃ ca tasminn eva kaphāvṛte | vyāne pittāvṛte dāho gātravikṣepaṇaṃ klamaḥ ||
ni.1.39 gurūṇi sarvagātrāṇi stambhanaṃ cāsthiparvaṇām | liṅgaṃ kaphāvṛte vyāne ceṣṭāstambhas tathaiva ca ||
ni.1.40 prāyaśaḥ sukumārāṇāṃ mithyā++āhāravihāriṇām | rogādhvapramadāmadyavyāyāmaiś cātipīḍanāt ||
ni.1.41 ṛtusātmyaviparyāsāt snehādīnāṃ ca vibhramāt | avyavāye tathā sthūle vātaraktaṃ prakupyati ||)
ni.1.42 hastyaśvoṣṭrairgacchato 'nyaiś ca vāyuḥ kopaṃ yātaḥ kāraṇaiḥ sevitaiḥ svaiḥ | tīkṣṇoṣṇāmlakṣāraśākādibhojyaiḥ saṃtāpādyair bhūyasā sevitaiś ca ||
ni.1.43 kṣipraṃ raktaṃ duṣṭimāyāni tac ca vāyor mārgaṃ saṃruṇaddhyāśu yātaḥ | kruddho 'tyarthaṃ mārgarodhāt sa vāyur atyudriktaṃ dūṣayed raktam āśu ||
ni.1.44 tat saṃpṛktaṃ vāyunā dūṣitena tat prāvalyād ucyate vātaraktam | tadvat pittaṃ dūṣitenāsṛjā++āktaṃ śleṣmā duṣṭo dūṣitenāsṛjā++āktaḥ ||
ni.1.45 sparśodvignau todabhedapraśoṣasvāpopetau vātaraktena pādau | pittāsṛgbhyām ugradāhau bhavet āmatyarthoṣṇau raktaśophau mṛdū ca ||
ni.1.46 kaṇḍūmantau śvetaśītau saśophau pīnastabdhau śleṣmaduṣṭe tu rakte | sarvairduṣṭe śoṇite cāpi doṣāḥ svaṃ svaṃ rūpaṃ pādayor darśayanti ||
ni.1.47 prāgrūpe śithilau svinnau śītalau saviparyayau | vaivarṇyatodasuptatvagurutvauṣasamanvitau ||
ni.1.48 pādayor mūlam āsthāya kadācid dhastayor api | āsvor viṣam iva kruddhaṃ tad deham anusarpati ||
ni.1.49 ājānusphuṭitaṃ yac ca prabhinnaṃ prasrutaṃ ca yat | upadravaiś ca yajyuṣṭaṃ prāṇam āṃsakṣayādibhiḥ ||
ni.1.50 śoṇitaṃ tad asādhyaṃ syād yāpyaṃ saṃvatsarotthitam | yadā tu dhamanīḥ sarvāḥ kupito 'bhyeti mārutaḥ ||
ni.1.51 tad ākṣipaty āśu muhur muhur dehaṃ muhuś caraḥ | muhurmuhus tad ākṣepād ākṣepaka iti smṛtaḥ ||
ni.1.52 so 'patānakasaṃjño yaḥ pātayaty antarā 'ntarā | kaphānvito bhṛśaṃ vāyus tāsv eva yadi tiṣṭhati ||
ni.1.53 sa daṇḍavat stambhayati kṛcchro daṇḍāpatānakaḥ | hanugrahas tadā 'tyarthaṃ kṛcchrān niṣevate ||
ni.1.54 dhanus tulyaṃ named yas tu sa dhanuḥstambhasaṃjñakaḥ | aṅgulīgulphajaṭharahradvakṣogalasaṃśritaḥ ||
ni.1.55 snāyupratānam anilo yadā++ākṣipati vegavān | viṣṭabdhākṣaḥ stabdhahanur bhagnapārśvaḥ kaphaṃ vaman ||
ni.1.56 abhyantaraṃ dhanur iva yadā namati mānavaḥ | tadā 'syābhyantarāyāmaṃ kurute māruto balī ||
ni.1.57 bāhyasnāyupratānastho bāhyāyāmaṃ karoti ca | tamasād hy aṃbudhāḥ prāhur vakṣaḥkaṭhyūrubhañjanam ||
ni.1.58 kaphapittānvito vāyur vāyur eva ca kevalaḥ | kuryād ākṣepakaṃ tv anyaṃ caturtham abhighātajam ||
ni.1.59 garbhapātanimittaś ca śoṇitātisravāc ca yaḥ | abhighātanimittaś ca na sidhyaty apatānakaḥ ||
ni.1.60 adhogamāḥ satiryaggā dhamanīrūrdhvadehagāḥ | yadā prakupito 'tyarthaṃ mātariśvā prapadyate ||
ni.1.61 tadā 'nyatarapakṣasya sandhibandhān vimokṣayan | hanti pakṣaṃ tamāhurhi pakṣāghātaṃ bhiṣagvarāḥ ||
ni.1.62 yasya kṛtsnaṃ śarīrārdham akarmaṇyam acetanam | tataḥ patasyasūn vā 'pi tyajaty anilapīḍitaḥ ||
ni.1.63 śuddhavātahataṃ pakṣaṃ kṛcchrasādhyatamaṃ viduḥ | sādhyamanyena saṃsṛṣṭamasādhyaṃ kṣayahetukam ||
ni.1.64 vāyur ūrdhvaṃ vrajet sthānāt kupito hṛdayaṃ śiraḥ | śaṅkhau ca pīḍayaty aṅgāny ākṣipen namayec ca saḥ ||
ni.1.65 nimīlitākṣo niśceṣṭaḥ stabdhākṣo vā 'pi kūjati | nirucchvāso 'thavā kṛcchrād ucchvasyān naṣṭacetanaḥ ||
ni.1.66 svasthaḥ syād dhṛdaye mukte hyāvṛte tu pramuhyati | kaphānvitena vātena jñeya eṣo 'patantrakaḥ ||
ni.1.67 divāsvapnāsanasthānavivṛtādhvanirīkṣaṇaiḥ | manyāstambhaṃ prakurute sa eva śleṣmaṇā++āvṛtaḥ ||
ni.1.68 (garbhiṇīsūtikābālavṛddhakṣīṇeṣv asṛkkṣaye |) uccair vyāharato 'tyarthaṃ svādataḥ kaṭhināni vā | hasato jṛmbhato bhārād viṣam ācchayanād api ||
ni.1.69 śironāsauṣṭhacibukalalāṭekṣaṇasandhigaḥ | ardayitvā 'nilo vaktramarditaṃ janayaty ataḥ ||
ni.1.70 vakrībhavati vaktrārdhaṃ grīvā cāpy apavartate | śiraś calati vāksaṅgo netrādīnāṃ ca vaikṛtam ||
ni.1.71 grīvācibukadantānāṃ tasmin pārśve tu vedanā | yasyāgrajo romaharṣo vepathurnetramāvilam ||
ni.1.72 vāyur ūrdhvaṃ tvaci svāpas todo manyāhanugrahaḥ | tam arditam iti grāhurvyādhiṃ vyādhiviśāradāḥ ||
ni.1.73 kṣīṇasyānimiṣākṣasya prasaktaṃ saktabhāṣiṇaḥ | na sidhyaty arditaṃ bāḍhaṃ trivarṣaṃ vepanasya ca ||
ni.1.74 pārṣṇipratyaṅgulīnāṃ tu kaṇḍarā yā 'nilārditāḥ | sakthnaḥ kṣepaṃ nigṛhṇīyād gṛdhrasīti hi sā smṛtā ||
ni.1.75 talapratyaṅgulīnāṃ tu kaṇḍarā bāhupṛṣṭhataḥ | bāhvoḥ karmakṣayakarī viśvācīti hi sā smṛtā ||
ni.1.76 vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ | śiraḥ kroṣṭukapūrvaṃ tu sthūlaḥ kroṣṭukamūrdhavat ||
ni.1.77 vāyuḥ kaṭyāṃ sthitaḥ sakthnaḥ kaṇḍarāmākṣipedyadā | svañjas tadā bhavejjantuḥ, paṅguḥ sakthnordvayor vadhāt ||
ni.1.78 prakrāman vepate yas tu svañjanniva ca gacchati | kalāyasvañjaṃ taṃ vidyānmuktasandhiprabandhanam ||
ni.1.79 nyaste tu viṣamaṃ(me) pāde rujaḥ kuryāt samīraṇaḥ | vātakaṇṭaka ity eṣa vijñeyaḥ khaḍu(la)kāśritaḥ ||
ni.1.80 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ | viśeṣataścaṅkramaṇāt pādadāhaṃ tam ādiśet ||
ni.1.81 hṛṣyataś caraṇau yasya bhavataś ca prasuptavat | pādaharṣaḥ sa vijñeyaḥ kaphavātaprakopajaḥ ||
ni.1.82 aṃsadeśasthito vāyuḥ śoṣayitvāṃ 'sabandhanam | sirāś cākuñcya tatrastho janayaty avabāhukam ||
ni.1.83 yadā śabdavahaṃ sroto vāyur āvṛtya tiṣṭhati | śuddhaḥ śleṣmānvito vā 'pi bādhiryaṃ tena jāyate ||
ni.1.84 hanuśaṅkhaśirogrīvaṃ yasya bhindannivānilaḥ | karṇayoḥ kurute śūlaṃ karṇaśūlaṃ taducyate ||
ni.1.85 āvṛtya sakapho vāyurdhamanīḥ śabdavāhīnīḥ | narān karotyakriyakānmūkaminmiṇagadgadān ||
ni.1.86 adho yā vedanāṃ yāti varcomūtrāśayotthitā | bhindatīva gudopasthaṃ sā tūnīty abhidhīyate ||
ni.1.87 gudopasthotthitā saiva pratilomavisarpiṇī | vegaiḥ pakvāśayaṃ yāti pratitūnīti sā smṛtā ||
ni.1.88 sāṭopamatyugrarujamādhmātamudaraṃ bhṛśam | ādhmānam iti jānīyād ghoraṃ vātanirodhajam ||
ni.1.89 vimuktapārśvahṛdayaṃ tadevāmāśayotthitam | pratyādhmānaṃ vijānīyāt kaphavyākulitānilam ||
ni.1.90 aṣṭhīlāvadghanaṃ granthimūrdhvam āyatam unnatam | vātāṣṭhīlāṃ vijānīyād bahirmārgavarodhinīm ||
ni.1.91 enām eva rujāyuktāṃ vātaviṇmūtrarodhinīm | pratyaṣṭhīlām iti vadej jāṭhare tiryag utthitām ||
iti suśrutasaṃhitāyāṃ nidānasthāne vātavyādhinidānaṃ nāma prathamo 'dhyāyaḥ ||1 ||

dvitīyo 'dhyāyaḥ |

ni.2.1 athāto 'rśasāṃ nidānaṃ vyākhyāsyāmaḥ ||
ni.2.2 yathovāca bhagavān dhanvantariḥ ||
ni.2.3 ṣaḍarśāṃsi bhavanti vātapittakaphaśoṇitasannipātaiḥ sahajāni cet ||
ni.2.4 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavvegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgneḥ, tathā tṛṇakāṣṭhopalaloṣṭhavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti, tāny arśāṃsīty ācakṣate ||
ni.2.5 tatra sthūlāntrapratibaddham ardhapañcāṅgulaṃ gudamāhuḥ, tasmin valayas tisro 'dhyāṅgulāntarasaṃbhūtāḥ pravāhaṇī visarjanī saṃvaraṇī ceti caturaṅgulāyatāḥ; sarvāstiryagekāṅgulocchritāḥ ||
ni.2.6 śaṅkhāvartanibhāś cāpi upary upari saṃsthitāḥ |
gajatālunibhāś cāpivarṇataḥ saṃprakīrtitāḥ |
romāntebhyo yavādhyardho gudauṣṭhaḥ parikīrtitaḥ ||
ni.2.7 prathamā tu gudauṣṭhādaṅgulamātre ||
ni.2.8 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyamudgārabāhulyamakṣṇoḥ śvayathurantrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānirmramastandrā nidrendriyadaurbalyaṃ ca ||
ni.2.9 jāteṣv etāny eva lakṣaṇāni pravyaktatarāṇi bhavanti ||
ni.2.10 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti; tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate, kaṭīpṛṣṭhapārśvameḍhragudamābhipradeśeṣu cāsya vedanā bhavanti, gulmāṣṭhīlāplīhodarāṇi cāsya tannimittāny eva bhavanti, kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati ||
ni.2.11 pittānnīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti; tair upadrutaḥ sadāhaṃ sarudhiramatisāryate, jvaradāhapipāsā mūrcchāś cāsyopadravā bhavanti, pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati ||
ni.2.12 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi, na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti; tair upadrutaḥ saśleṣmāṇamanalpaṃ māṃsadhāvanaprakāśamatisāryate, śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittāny eva bhavanti, śuklatvaṅgakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati ||
ni.2.13 raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca, yadā 'vagāḍhapurīṣapīḍitāni bhavanti tadā 'tyarthaṃ duṣṭam analpam asṛk sahasā visṛjanti, tasya cātipravṛttau śoṇitāti yogopadravā bhavanti ||
ni.2.14 sannipātajāni sarvadoṣalakṣaṇayuktāni ||
ni.2.15 sahajāni duṣṭaśoṇitaśukranimittāni, teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ, viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇāny antarmukhāni; tair upadrutaḥ kṛśo 'lpabhuk sirāsantatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaś ca, tathā ghrāṇaśiro 'kṣināsāśravaṇarogī, satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate ||
ni.2.16 bhavati cātra--- bāhyamadhyavalisthānāṃ pratikuryād bhiṣagvaraḥ |
antarvalisamutthānāṃ pratyākhyāyācaret kriyām ||
ni.2.17 parkupitās tu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti, tataḥ kaṇḍūyanāt kṣataṃ samupajāyate, tasmiṃś ca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilalarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭād vā, te tu śepho vināśayanty upaghnanti ca puṃstvaṃ; yonim abhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaś chatrākārān karīrāñ janayanti, te tu yonim upaghnanty ārtavaṃ ca; nābhim abhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñ janayanti; ta ev ordhvam āgatāḥ śrotrākṣighrāṇavadaneṣv arśāṃsy upanirvartayanti; tatra karṇajeṣu bādhir yaṃ śūlaṃ pūtikarṇatā ca, netrajeṣu vartmā varodho vedanā srāvo darśananāśaś ca, ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca; vaktrajeṣu kaṇṭhauṣṭhatālūnām anyatam asmiṃs tair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti ||
ni.2.18 vyānas tu prakupitaḥ śleṣmāṇaṃ parigṛhya bahiḥ sthirāṇi kīlavadarśāṃsi nirvartayati, tāni carmakīlāny arśāṃsīty ācakṣate ||
ni.2.19 bhavanti cātra--- teṣu kīleṣu nistodo mārutenopajāyate |
śleṣmaṇā tu savarṇatvaṃ granthitvaṃ ca vinirdiśet ||
ni.2.20 pittaśoṇitajaṃ raukṣyaṃ kṛṣṇatvaṃ ślakṣṇatā tathā |
samudīrṇakharatvaṃ ca carmakīlasya lakṣaṇam ||
ni.2.21 arśasāṃ lakṣaṇaṃ vyāsāduktaṃ sāmānyatas tu yat |
tat sarvaṃ prāgvinirdiṣṭāt sādhayed bhiṣajāṃ varaḥ ||
ni.2.22 arśaḥsu dṛśyate rūpaṃ yadā doṣadvayasya tu |
saṃsargaṃ taṃ vijānīyāt saṃsargaḥ sa ca ṣaḍvidhiḥ ||
ni.2.23 tridoṣāṇyalpaliṅgāni yāpyāni tu vinirdiśet |
dvandvajāni dvitīyāyāṃ valau yāny āśritāni ca ||
ni.2.24 kṛcchrasādhyāni tāny āhuḥ parisaṃvatsarāṇi ca |
sannipātasamutthāni sahajāni tu varjayet ||
ni.2.25 sarvāḥ syurvalayo yeṣāṃ durnāmabhir upadrutāḥ |
tais tu pratihato vāyur apānaḥ sannivartate ||
ni.2.26 tato vyānena saṅgamya jyotir mṛdgāti dehinām ||

iti suśrutasaṃhitāyāṃ nidānasthāne 'rśonidānaṃ nāma dvitīyo 'dhyāyaḥ ||2 ||

tṛtīyo 'dhyāyaḥ |

ni.3.1 athāto 'śmarīṇāṃ nidānaṃ vyākhyāsyāmaḥ ||
ni.3.2 yathovāca bhagavān dhanvantariḥ ||
ni.3.3 catasro 'śmaryo bhavanti; śleṣmādhiṣṭhānāḥ; tad yathā śleṣmaṇā, vātena, pittena, śukreṇa cet ||
ni.3.4 tatrāsaṃśodhanaśīlasyāpathyakāriṇaḥ prakupitaḥ śleṣmā mūtrasaṃpṛkto 'nupraviśya bastimaśmarīṃ janayati ||
ni.3.5 tāsāṃ pūrvarūpāṇi jvaro vastipīḍārocakau mūtrakṛcchraṃ bastiśiromuṣkaśephasāṃ vedanā kṛcchrāvasādo bastagandhitvaṃ mūtrasyeti ||
ni.3.6 yathā svavedanāvarṇaṃ duṣṭaṃ sāndram athāvilam | pūrvarūpe 'śmanaḥ kṛcchrān mūtraṃ sṛjati mānavaḥ ||
ni.3.7 atha jātāsu nābhibastisevanīmehaneṣv anyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṃ gomedakaprakāśamaty āvilaṃ sasikataṃ visṛjati; dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiś cāsya vedanā bhavanti ||
ni.3.8 tatra śleṣmāśmarī śleṣmalam annam abhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ parivṛddhiṃ prāpya bastimukham adhiṣṭhāya sroto niruṇaddhi, tasya mūtrapratighātād dālyate bhidyate nistudyata iva ca bastir guruḥ śītaś ca bhavati; aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati, tāṃ ślaiṣmikīm iti vidyāt ||
ni.3.9 pittayutas tu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukham adhiṣṭhāya sroto niruṇaddhi, tasya mūtrapratīghātā dūṣyate cūṣyate dahyate pacyata iva bastir uṣṇavātaś ca bhavati; aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati, tāṃ paittikīm iti vidyāt ||
ni.3.10 vātayutas tu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukham adhiṣṭhāya sroto niruṇaddhi, tasya mūtrapratīghātāttīvrā vedanā bhavati, tadā 'tyarthaṃ pīḍyamāno dantān khādati, nābhiṃ pīḍayati, meḍhraṃ pramṛdgāti, pāyuṃ spṛśati, viśardhate, vidahati, vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti; aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavat kaṇṭakācitā bhavati, tāṃ vātikīm iti vidyāt ||
ni.3.11 prāyeṇaitās tisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti; teṣām evālpabastikāyatvād anupacitamāṃsatvāc ca basteḥ sukhagrahaṇāharaṇā bhavanti | mahatāṃ tu śukrāśmarī śukranimittā bhavati ||
ni.3.12 maithunavighātādatimaithunādvā śukraṃ calitam anirgacchadvimārgagamanād anilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati, saṃhṛtya copaśoṣayati; sā mūtramārgam āvṛṇoti, mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathum āpādayati, pīḍitamātre ca tasminn eva praveśe pravilayam āpadyate; tāṃ śukrāśmarīm iti vidyāt ||
ni.3.13 bhavanti cātra --- śarkarā sikatā meho bhasmākhyo 'śmarivaikṛtam | aśmaryā śarkarā jñeyā tulyavyañjanavedanā ||
ni.3.14 pavane 'nuguṇe sā tu niretyalpā viśeṣataḥ | sā bhinnamūrtir vātena śarkarety abhidhīyate ||
ni.3.15 hṛtpīḍā sakthisadanaṃ kukṣiśūlaṃ ca vepathuḥ | tṛṣṇordhvago 'nilaḥ kārṣṇyaṃ daurbalyaṃ pāṇḍugātratā ||
ni.3.16 arocakrāvipākau tu śarkarārte bhavanti ca | mūtramārgapravṛttā sā saktā kuryād upadravān ||
ni.3.17 daurbalyaṃ sadanaṃ kārśyaṃ kukṣiśūlamarocakam | pāṇḍutvam uṣṇavātaṃ ca tṛṣṇāṃ hṛtpīḍanaṃ vamim ||
ni.3.18 nābhipṛṣṭhakaṭūmuṣkagudavaṅkṣaṇaśephasām | ekavāras tanutvakko madhye bastir adhomukhaḥ ||
ni.3.19 bastirbastiśiraśaiva pauruṣaṃ vṛṣaṇau gudaḥ | ekasaṃbandhino hy ete gudāsthivivarāśritāḥ ||
ni.3.20 alābvā iva rūpeṇa sirāsnāyuparigrahaḥ | mūtrāśayo malādhāraḥ prāṇāyatanam uttamam ||
ni.3.21 pakvāśayagatās tatra nāḍyo mūtravahās tu yāḥ | tarpayanti sadā mūtraṃ saritaḥ sāgaraṃ yathā ||
ni.3.22 sūkṣmatvān nopalabhyante mukhāny āsāṃ sahasraśaḥ | nāḍībhir upanītasya mūtrasyāmāśayāntarāt ||
ni.3.23 jāgrataḥ svapataś caiva sa niḥsyandena pūryate | āmukhātsalile nyastaḥ pārśvebhyaḥ pūryate navaḥ ||
ni.3.24 ghaṭo yathā tathā viddhi bastir mūtreṇa pūryate | evam eva praveśena vātaḥ pittaṃ kapho 'pi vā ||
ni.3.25 mūtrayuktam upasnehāt praviśya kurute 'śmarīm | apsu svacchā(sthā)sv api yathā niṣiktāsu nave ghaṭe ||
ni.3.26 kālāntareṇa paṅkaḥ syād aśmarīsaṃbhavas tathā | saṃhanty āpo yathā divyā māruto 'gniś ca vaidyutaḥ ||
ni.3.27 tadvad valāsaṃ bastis tham ūṣmā saṃhanti sānilaḥ |
mārute praguṇe bastau mūtraṃ samyak pravartate | vikārā vividhāś cāpi pratilome bhavanti hi ||
ni.3.28 mūtrāghātāḥ pramehāś ca śukradoṣās tathaiva ca | mūtradoṣāś ca ye kecid vastāv eva bhavanti hi ||

iti suśrutasaṃhitāyāṃ nidānasthāne 'śmarīnidānaṃ nāma tṛtīyo 'dhyāyaḥ ||

caturtho 'dhyāyaḥ |

ni.4.1 athāto bhagandarāṇāṃ nidānaṃ vyākhyāsyāmaḥ ||
ni.4.2 yathovāca bhagavān dhanvantariḥ ||
ni.4.3 vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṃkhyaṃ pañca bhagandarā bhavanti | te tu bhagagudabastipradeśadāraṇāc ca bhagandarā ity ucyante | abhinnāḥ piḍakāḥ, bhinnās tu bhagandarāḥ ||
ni.4.5 tatrāpathyasevināṃ vāyuḥ prakupitaḥ sannivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati, sā 'sya todādīn vedanāviśeṣāñjanayati, apratikriyamāṇā ca pākam upaiti, mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrairāpūryate, tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti, vraṇaś ca tāḍyate bhidyate chidyate sūcībhir iva nistudyate, gudaṃ cāvadīryate, upekṣite ca vātamūtrapurīṣaretasāmapyāgamaś ca tair eva chidrairbhavati; taṃ bhagandaraṃ śataponakam ity ācakṣate ||
ni.4.6 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākāāṃ piḍakāṃ janayati; sā 'sya coṣādīn vedanāviśeṣāñ janayati; apratikriyamāṇā ca pākam upaiti; vraṇaś cāgnikṣārābhyām iva dahyate, durgandham uṣṇam āsrāvaṃ sravati, upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati; taṃ bhagandaramuṣṭragrīvam ity ācakṣate ||
ni.4.7 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati, sā 'sya kaṇḍvādīn vedanāviśeṣāñajanayati, apratikriyamāṇā ca pākam upaiti, vraṇaś ca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati, upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati; taṃ bhagandaraṃ parīsrāviṇam ity ācakṣate ||
ni.4.8 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati, sā 'sya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati, apratikriyamāṇā ca pākamuapaiti, vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati, pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ; taṃ bhagandaraṃ śambūkāvartam ity ācakṣate ||
ni.4.9 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadā 'vagāḍhapurīṣonmiśramapānenādhaḥpreritamasamyagāgataṃ gudamapakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate, tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāviva jalapraklinnāyāṃ krimayaḥ saṃjāyante, te bhakṣayanto gudamanekadhā pārśvato dārayanti, tasya tairmārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsarantiḥ; taṃ bhagandaramunmārgiṇam ity ācakṣate ||
ni.4.10 bhavanti cātra --- utpadyate 'lparuk śophāt kṣipraṃ cāpy upaśāmayati | pāyvantadeśe piḍakā sā jñeyā 'nyā bhagandarāt ||
ni.4.11 pāyoḥ syād dvyaṅgule deśe gūḍamūlā sarugjvarā | bhāgandarīti vijñeyā piḍakā 'to viparyayāt ||
ni.4.12 yān ayānān malotsargāt kaṇḍūrugdāhaśophavān | pāyur bhaved rujaḥ kaṭyāṃ pūrvarūpaṃ bhagandare ||
ni.4.13 ghorāḥ sādhayituṃ duḥkhāḥ sarva eva bhagandarāḥ | teṣv asādhyas tridoṣotthaḥ kṣatajaś ca bhagandaraḥ ||

iti suśrutasaṃhitāyāṃ nidānasthāne bhagandaranidānaṃ nāma caturtho 'dhyāyaḥ ||4 ||

pañcamo 'dhyāyaḥ |

ni.5.1 athātaḥ kuṣṭhanidānaṃ vyākhyāsyāmaḥ ||
ni.5.2 yathovāca bhagavān dhanvantariḥ ||
ni.5.3 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasā 'bhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasāchardiṃ vā pratihanti, tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ sarprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati, yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti, evaṃ samutpannastvaci doṣas tatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan ||
ni.5.4 tasya pūrvarūpāṇi tvakpāruṣyamakasmādromaharṣaḥ kaṇḍūḥ svedabāhulyamasvedanaṃ vā+aṅgapradeśānāṃ svāpaḥ kṣatavisarpaṇamasṛjaḥ kṛṣṇatā ceti ||
ni.5.5 tatra sapta mahākuṣṭhāni, ekādaśa kṣudrakuṣṭhāni, evamaṣṭādaśa kuṣṭhāni bhavanti | tatra mahākuṣṭhāny aruṇodumbararṣya(rkṣa)jihvakapālakākaṇaka@puṇḍarīkadadrukuṣṭhānīti | kṣudrakuṣṭhāny api sthūlāruṣkaṃ mahākuṣṭhamekakuṣṭhaṃ carmadalaṃ visarpaḥ parisarpaḥ sidhmaṃ vicarcikā kiṭibhaṃ(maṃ) pāmā cakasā ceti ||
ni.5.6 sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti, utsannatas tu doṣagrahaṇamabhibhavāt ||
ni.5.7 tatra vātenāruṇaṃ, pittenodumbararṣya(rkṣa)jihvakapālakākaṇakāni, sleṣmaṇā puṇḍarīkaṃ dadrukuṣṭhaṃ ceti | teṣāṃ mahattvaṃ kriyāgurutvam uttarottaraṃ dhātvanupraveśād asādhyatvaṃ ceti ||
ni.5.8 tatra, vātenāruṇābhāni tanūni visarpīṇi todabhedasvāpayuktāny aruṇāni | pittena pakvodumbaraphalākṛtivarṇāny audumbarāṇi, ṛṣya(kṣa)jihvāprakāśāni kharāṇi ṛṣya(kṣa)jihvāni, kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni, kākaṇantikāphalasadṛśāny atīva raktakṛṣṇāni kākaṇakāni; teṣāṃ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni | śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi, atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni; tayor dvayor apy utsannatā parimaṇḍalatā kaṇḍūś cirotthānatvaṃ ceti sāmāny āni rūpāṇi ||
ni.5.9 kṣudrakuṣṭhāny ata ūrdhvaṃ vakṣyāmaḥ --- sthūlāni sandhiṣvatidāruṇāni sthūlāruṣi syuḥ kaṭhināny arūṃṣi | tvakkocabhedasvapanāṅgasādāḥ kuṣṭhe mahatpūrvayute bhavanti ||
ni.5.10 kṛṣṇāruṇaṃ yena bhavec charīraṃ tadekakuṣṭhaṃ pravadanti kuṣṭham | syuryena kaṇḍūvyathanauṣacoṣāstaleṣu taccarmadalaṃ vadanti ||
ni.5.11 visarpavat sarpati sarvato yastvagraktamāṃsāny abhibhūya śīghram | mūrcchāvidāhāratitodapākām kṛtvā visarpaḥ sa bhaved vikāraḥ ||
ni.5.12 śanaiḥ śarīre piḍakāḥ sravantyaḥ sarpanti yās taṃ parisarpam āhuḥ | kaṇḍvanvitaṃ śvetam apāyi sidhma vidyāt tanu prāyaśa ūrdhvakāye ||
ni.5.13 rājyo 'tikaṇḍvartirujaḥ sarūkṣā bhavanti gātreṣu vicarcikāyām | kaṇḍūmatī dāharujopapannā vipādikā pādagateyam eva ||
ni.5.14 yat srāvi vṛttaṃ ghanamugrakaṇḍu tat snigdhakṛṣṇaṃ kiṭibhaṃ(maṃ) vadanti | sāsrāvakaṇḍūparidāhakābhiḥ pāmā 'ṇukābhiḥ piḍakābhir ūhyā ||
ni.5.15 sphoṭaiḥ sadāhair ati saiva kacchūḥ sphikpāṇipādaprabhavairnirūpyā | kaṇḍvanvitā yā piḍakā śarīre saṃsrāvahīnā rakasocyate sā ||
ni.5.16 aruḥ sasidhmaṃ rakasā mahacca yaccaikakuṣṭhaṃ kaphajāny amūni | vāyoḥ prakopāt parisarpamekaṃ śeṣāṇi pittaprabhavāṇi vidyāt ||
ni.5.17 kilāsam api kuṣṭhavikalpa eva; tat trividhaṃ vātena, pittena, śleṣmaṇā ceti | kuṣṭhakilāsayor antaraṃ tvaggatam eva kilāsamaparisrāvi ca | tadvātena maṇḍalamaruṇaṃ paruṣaṃ paridhvaṃsi ca, pittena padmapatrapratīkāśaṃ saparidāhaṃ ca, śleṣmaṇā śvetaṃ snigdhaṃ bahalaṃ kaṇḍūmac ca | teṣu saṃbaddhamaṇḍalamantejātaṃ raktaroma cāsādhyamagnidagdhaṃ ca ||
ni.5.18 kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena, pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena, kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā ||
ni.5.19 tatrādibalapravṛttaṃ pauṇḍarīkaṃ kākaṇaṃ cāsādhyam ||
ni.5.20 bhavanti cātra --- yathā banaspatirjātaḥ prāpya kālaprakarṣaṇam | antarbhūmiṃ vigāheta mūlairvṛṣṭivivardhitaiḥ ||
ni.5.21 evaṃ kuṣṭhaṃ samutpannaṃ tvaci kālaprakarṣataḥ | krameṇa dhātūn vyāpnoti narasyāpratikāriṇaḥ ||
ni.5.22 sparśahāniḥ svedanatvamīṣatkaṇḍūś ca jāyate | vaivarṇyaṃ rūkṣabhāvaś ca kuṣṭhe tvaci samāśrite ||
ni.5.23 tvaksvāpo romaharṣaśca svedasyābhipravartanam | kaṇḍūrvipūyakaś caiva kuṣṭhe śoṇitasaṃśrite ||
ni.5.24 bāhulyaṃ vaktraśoṣaś ca kārkaśyaṃ piḍakodgamaḥ | todaḥ sphoṭaḥ sthiratvaṃ ca kuṣṭhe māṃsasamāśrite ||
ni.5.25 daurgandhyam upadehaś ca pūyo 'tha krimayas tathā | gātrāṇāṃ bhedanaṃ cāpi kuṣṭhe medaḥsamāśrite ||
ni.5.26 nāsābhaṅgo 'kṣirāgaś ca kṣate ca krimisaṃbhavaḥ | bhavet svaropaghātaś ca hy asthimajjasamāśrite ||
ni.5.27 kauṇyaṃ gatikṣayo 'ṅgānāṃ saṃbhedaḥ kṣatasarpaṇam | śukrasthānagate liṅgaṃ prāguktāni tathaiva ca ||
ni.5.28 strīpuṃsayoḥ kuṣṭhadoṣād duṣṭaśoṇitaśukrayoḥ | yad apatyaṃ tayor jātaṃ jñeyaṃ tad api kuṣṭhitam ||
ni.5.29 kuṣṭham ātmavataḥ sādhyaṃ tvagraktapiśitāśritam | medogataṃ bhaved yāpyam asādhyam ata uttaram ||
ni.5.30 brahmastrīsajjanavadhaparasvaharaṇādibhiḥ | karmabhiḥ pāparogasya prāhuḥ kuṣṭhasya saṃbhavam ||
ni.5.31 mriyate yadi kuṣṭhena punarjāte 'pi gacchati | gātaḥ kaṣṭarato rogo yathā kuṣṭhaṃ prakīrtitam ||
ni.5.32 āhārācārayoḥ proktāmāsthāya mahatīṃ kriyām | auṣadhīnāṃ viśiṣṭānāṃ tapasaś ca niṣevaṇāt | yastena mucyate jantuḥ sa puṇyāṃ gatimāpnuyāt ||
ni.5.33 prasaṅgād gātrasaṃsparśānniśvāsāt sahabhojanāt | sahaśayyāsanāc cāpi vastramālyānulepanāt ||
ni.5.34 kuṣṭhaṃ jvaraś ca śoṣaś ca netrābhiṣyanda eva ca | aupasargikarogāś ca saṃkrāmanti narānnaram ||

iti suśrutasaṃhitāyāṃ nidānasthāne kuṣṭhanidānaṃ nāma pañcamo 'dhyāyaḥ ||5 ||

ṣaṣṭho 'dhyāyaḥ |

ni.6.1 athātaḥ pramehanidānaṃ vyākhyāsyāmaḥ ||
ni.6.2 yathovāca bhagavān dhanvantariḥ ||
ni.6.3 divāsvapnāvyāyāmālasyaprasaktaṃ śītasnigdhamadhuramedyadravānnapānasevinaṃ puruṣaṃ jānīyāt pramehī bhaviṣyatīti ||
ni.6.4 tasya caivaṃpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvam upetya mūtravāhisrotāṃsyanusṛtyādho gatvā bastermukhamāśr ity a nirbhidyante tadā pramehāñjanayanti ||
ni.6.5 teṣāṃ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaś ca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiś ca nakhānām ||
ni.6.6 tatrāvilaprabhūtamūtralakṣaṇāḥ sarva eva pramehā bhavanti ||
ni.6.7 sarva eva sarvadoṣasamutthāḥ saha piḍakābhiḥ ||
ni.6.8 tatra, kaphādudakekṣuvālikāsurāsikatāśanairlavaṇapiṣṭasāndraśukraphenamehā daśa sādhyāḥ, doṣadūṣyāṇāṃ samakriyatvāt ; pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyāḥ, doṣadūṣyāṇāṃ viṣamakriyatvāt ; vātāt sarpirvasākṣaudrahastimehāścatvāro 'sādhyatamāḥ, mahātyayikatvāt ||
ni.6.9 tatra vātapittamedobhir anvitaḥ śleṣmā śleṣmapramehāñjanayati, vātakaphaśoṇitamedobhir anvitaṃ pittaṃ pittapramehān, kaphapittavasāmajjamedobhir anvito vāyurvātapramehān ||
ni.6.10 tatra, śvetamavedanamudakasadṛśamudakamehī mehati; ikṣurasatulyamikṣuvālikāmehī; surātulyaṃ surāmehī; sarujaṃ sikatānuviddhaṃ sikatāmehī; śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī; viśadaṃ lavaṇatulyaṃ lavaṇamehī; hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī; āvilaṃ sāndraṃ sāndramehī; śukratulyaṃ śukramehī; stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati ||
ni.6.11 ata ūrdhvaṃ pittanimittān vakṣyāmaḥ saphenamacchaṃ nīlaṃ nīlamehī mehati; sadāhaṃ haridrābhaṃ haridrāmehī; amlarasagandhamamlamehī; srutakṣārapratimaṃ kṣāramehī; mañjiṣṭhodakaprakāśaṃ mañjiṣṭhāmehī; śoṇitaprakāśaṃ śoṇitamehī mehati ||
ni.6.12 ata ūrdhvaṃ vātanimittān vakṣyāmaḥ sarpiḥprakāśaṃ sarpirmehī mehati; vasāprakāśaṃ vasāmehī; kṣaudrarasavarṇaṃ kṣaudramehī; mattamātaṅgavadanuprabandhaṃ hastimehī mehati ||
ni.6.13 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravāḥ; vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ; hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām | evam ete viṃśati pramehāḥ sopadravā vyākhyātāḥ ||
ni.6.14 tatra vasāmedobhyām abhipannaśarīrasya tribhir doṣaiś cānugatadhātoḥ pramehiṇo daśapiḍakā jāyante | tad yathā śarāvikā, sarṣapikā, kacchapikā, jālinī, vinatā, putriṇī, masūrikā, alajī, vidārikā, vidradhikā ceti ||
ni.6.15 śarāvamātrā tadrūpā nimnamadhyā śarāvikā | gaurasarṣapasaṃsthānā tatpramāṇā ca sārṣapī ||
ni.6.16 sadāhā kūrmasaṃsthānā jñeyā kacchapikā budhaiḥ | jālinī tīvradāhā tu māṃsajālasamāvṛtā ||
ni.6.17 mahatī piḍakā nīlā piḍakā vinatā smṛtā | mahatyalpācitā jñeyā piḍakā sā tu putriṇī ||
ni.6.18 masūrasamasaṃsthānā jñeyā sā tu masūrikā | raktā sitā sphoṭavatī dāruṇā tvalajī bhavet ||
ni.6.19 vidārīkandavadvṛttā kaṭhinā ca vidārikā | vidradherlakṣaṇairyuktā jñeyā vidradhikā budhaiḥ ||
ni.6.20 gude hṛdi śirasyaṃse pṛṣṭhe marmaṇi cotthitāḥ | sopadravā durbalāgreḥ piḍakāḥ parivarjayet ||
ni.6.21 kṛtsnaṃ śarīraṃ niṣpīḍya medomajjavasāyutaḥ | adhaḥ prakramate vayustenāsādhyās tu vātajāḥ ||
ni.6.22 pramehapūrvarūpāṇāmākṛtiryatra dṛśyate | kiṃcic cāpy adhikaṃ mūtraṃ taṃ pramehiṇam ādiśet ||
ni.6.23 kṛtsnāny ardhāni vā yasmin pūrvarūpāṇi mānave | pravṛttamūtram atyarthaṃ taṃ pramehiṇam ādiśet ||
ni.6.24 piḍakāpiḍitaṃ gāḍham upasṛṣṭam upadravaiḥ | madhumehinam ācaṣṭe sa cāsādhyaḥ prakīrtitaḥ ||
ni.6.25 sa cāpi gamanāt sthānaṃ sthānadāsanam icchati | āsanād vṛṇute śayyāṃ śayanāt svapnam icchati ||
ni.6.26 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati, evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati ||
ni.6.27 bhavati cātra sarva eva pramehāstu kālenāpratikurvataḥ | madhumehatvamāyānti tadā 'sādhyā bhavanti hi ||

iti suśrutasaṃhitāyāṃ nidānasthāne pramehanidānaṃ nāma ṣaṣṭho 'dhyāyaḥ ||6 ||

saptamo 'dhyāyaḥ |

ni.7.1 athāta udarāṇāṃ nidānaṃ vyākhyāsyāmaḥ ||
ni.7.2 yathovāca bhagavān dhanvantariḥ ||
ni.7.3 dhanvantarir dharmabhṛtāṃ variṣṭho rājarṣir indrapratimo 'bhavad yaḥ | brahmarṣiputraṃ vinayopapannaṃ śiṣyaṃ śubhaṃ suśrutam anvaśāt saḥ ||
ni.7.4 pṛthak samastair api ceha doṣaiḥ plīhodaraṃ baddhagudaṃ tathaiva | āgantukaṃ saptamam aṣṭamaṃ ca dakodaraṃ ceti vadanti tāni ||
ni.7.5 sudurbalāgner ahitāśanasya saṃśuṣkapūtyannaniṣevaṇād vā | snehādimithyācaraṇāc ca jantor vṛddhiṃ gatāḥ koṣṭham abhiprapannāḥ ||
ni.7.6 gulmākṛtivyañjitalakṣaṇāni kurvanti ghorāṇy udarāṇi doṣāḥ | koṣṭhād upasnehavad annasāro niḥsṛtya duṣṭo 'nilaveganunnaḥ ||
ni.7.7 tvacaḥ samunnamya śanaiḥ samantādvivardhamāno jaṭharaṃ karoti | tatpūrvarūpaṃ balavarṇakāṅkṣāvalīvināśo jaṭhare hi rājyaḥ ||
ni.7.8 jīrṇāparijñānavidāhavatyo bastau rujaḥ pādagataś ca śophaḥ | saṃgṛhya pārśvodarapṛṣṭhanābhīryadvardhate kṛṣṇasirāvanaddham ||
ni.7.9 saśūlamānāhavadugraśabdaṃ satodabhedaṃ pavanātmakaṃ tat | yaccoṣatṛṣṇājvaradāhayuktaṃ pītaṃ sirā bhānti ca yatra pītāḥ ||
ni.7.10 pītākṣiviṇmūtranakhānanasya pittodaraṃ tattvacirābhivṛddhi | yacchītalaṃ śuklasirāvanaddhaṃ guru sthiraṃ śuklanakhānanasya ||
ni.7.11 snigdhaṃ mahacchophayutaṃ sasādaṃ kaphodaraṃ tat tu cirābhivṛddhi | striyo 'nnapānaṃ nakharomamūtraviḍārtavairyuktamasādhuvṛttāḥ ||
ni.7.12 yasmai prayacchantyarayo garāṃś ca duṣṭāmbudūṣīviṣasevanādvā | tenāśu raktaṃ kupitāś ca doṣāḥ kurvanti ghoraṃ jaṭharaṃ triliṅgam ||
ni.7.13 viśeṣataḥ kupyati dahyate ca sa cāturo mūrcchati saṃprasaktaṃ pāṇḍuḥ kṛśaḥ śuṣyati tṛṣṇayā ca ||
ni.7.14 prakīrtitaṃ dūṣyudaraṃ tu ghoraṃ plīhodaraṃ kīrtayato nibodha | vidāhyabhiṣyandiratasya jantoḥ praduṣṭamatyarthamasṛk kaphaś ca ||
ni.7.15 plīhābhivṛddhiṃ satataṃ karoti plīhodaraṃ tat pravadanti tajjñāḥ | vāme ca pārśve parivṛddhimeti viśeṣataḥ sīdati cāturo 'tra ||
ni.7.16 mandajvarāgniḥ kaphapittaliṅgair upadrutaḥ kṣīṇabalo 'tipāṇḍuḥ | savyetarasmin yakṛti praduṣṭe jñeyaṃ yakṛddālyudaraṃ tad eva ||
ni.7.17 yasyāntramannair upalepibhir vā bālāśmabhir vā sahitaiḥ pṛthagvā | saṃcīyate tatra malaḥ sadoṣaḥ krameṇa nāḍyāmiva saṃkaro hi ||
ni.7.18 nirudhyate cāsya gude purīṣaṃ nireti kṛcchrād api cālpamalpam | hṛnnābhimadhye parivṛddhimeti ta(ya)ccodaraṃ viṭsamagandhikaṃ ca ||
ni.7.19 pracchardayan baddhagudī vibhāvyaḥ tataḥ parisrāvyudaraṃ nibodha | śalyaṃ yadannopahitaṃ tadantraṃ bhinatti yasyāgatamanyathā vā ||
ni.7.20 tasmāt sruto 'ntrāt salilaprakāśaḥ srāvaḥ sravedvai gudatas tu bhūyaḥ |nābheradhaścodarameti vṛddhiṃ nistudyate 'tīva vidahyate ca ||
ni.7.21 etat parisrāvyudaraṃ pradiṣṭaṃ dakodaraṃ kīrtayato nibodha | yaḥ snehapīto 'pyanuvāsito vā vānto virikto 'pyathavā nirūḍhaḥ ||
ni.7.22 pibejjalaṃ śītalamāśu tasya srotāṃsi duṣyanti hi tadvahāni | snehopalipteṣv athavā 'pi teṣu dakodaraṃ pūrvavadabhyupaiti ||
ni.7.23 snigdhaṃ mahat saṃparivṛttanābhi bhṛśonnataṃ pūrṇamivāmbunā ca | yathā dṛtiḥ kṣubhyati kampate ca śabdāyate cāpi dakodaraṃ tat ||
ni.7.24 ādhmānaṃ gamane 'śaktirdaurbalyaṃ durbalāgnitā | śophaḥ sadanamaṅgānāṃ saṅgo vātapurīṣayoḥ | dāhastṛṣṇā ca sarveṣu jaṭhareṣu bhavanti hi ||
ni.7.25 ante salilabhāvaṃ hi bhajante jaṭharāṇi tu | sarvāṇyeva parīpākāttadā tāni vivarjayet ||

iti suśrutasaṃhitāyāṃ nidānasthāne udaranidānaṃ nāma saptamo 'dhyāyaḥ ||7 ||

aṣṭamo 'dhyāyaḥ |

ni.8.1 athāto mūḍhagarbhanidānaṃ vyākhyāsyāmaḥ ||
ni.8.2 yathovāca bhagavān dhanvantariḥ ||
ni.8.3 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍānadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhānānm ucyate garbhaḥ, phalam iva vṛntabandhanādabhighātaviśeṣaiḥ; sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati, tasyā jaṭharasaṃkṣomādvāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamamāpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa; tameva kadācidvivṛddhamasamyagāgatamapatyapathamanuprāptamanirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbham ity ācakṣate ||
ni.8.4 tataḥ kīlaḥ pratikhuro bījakaḥ parigha iti | tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlaḥ; niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuraḥ; yo nirgacchatyekaśirobhujaḥ sa bījakaḥ; yas tu parigha iva yonimukhamāvṛtya tiṣṭhati sa parighaḥ; iti caturvidho bhavatītyeke bhāṣante | tat tu na samyak; kasmāt sa yadā viguṇānilaprapīḍito 'patyapathamanekadhā prapadyate tadā saṅkhyā hīyate ||
ni.8.5 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate; kaścidābhugnaikasakthirekena; kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ; kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate; antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā; kaścidābhugnaśirā bāhudvayena; kaścidābhugnamadhyo hastapādaśirobhiḥ; kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum; ity aṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena ||
ni.8.6 tatra dvāvantyāvasādhyau mūḍhagarbhau, śeṣānapi viparītendriyārthākṣepakayonibhraṃśasṃvaraṇamakkallaśvāsakāsabhramanipīḍitān pariharet ||
ni.8.7 bhavanti cātra kālasya pariṇāmena muktaṃ vṛntādyathā paham | prapadyate svabhāvena nānyathā patituṃ dhruvam ||
ni.8.8 evaṃ kālaprakarṣeṇa mukto nāḍīnibandhanāt | garbhāśayastho yo garbho jananāya prapadyate ||
ni.8.9 kṛmivātābhighātais tu tadevopadrutaṃ phalam | patatyakāle 'pi yathā tathā syād garbhavicyutiḥ ||
ni.8.10 ācaturthāttato māsāt prasravedgarbhavicyutiḥ | tataḥ sthiraśarīrasya pātaḥ pañcamaṣaṣṭhayoḥ ||
ni.8.11 pravidhyati śiro yā tu śītāṅgī nirapatrapā | nīloddhatasirā hanti sā garbhaṃ sa ca tāṃ tathā ||
ni.8.12 garbhāspandanamāvīnāṃ praṇāśaḥ śyāvapāṇḍutā | bhavatyucchvāsapūtitvaṃ śūlaṃ cāntarbhṛte śiśau ||
ni.8.13 mānasāgantubhir māturupatāpaiḥ prapīḍitaḥ | garbho vyāpadyate kukṣau vyādhibhiś ca prapīḍitaḥ ||
ni.8.14 bastamāravipannāyāḥ kukṣiḥ praspandate yadi | tatkṣaṇājjanmakāle taṃ pāṭayitvoddhared bhiṣak ||

iti suśrutasaṃhitāyāṃ nidānasthāne mūḍhagarbhanidānaṃ nāmāṣṭamo 'dhyāyaḥ ||8 ||

navamo 'dhyāyaḥ |

ni.9.1 athāto vidradhīnāṃ nidānaṃ vyākhyāsyāmaḥ ||
ni.9.2 yathovāca bhagavān dhanvantariḥ ||
ni.9.3 sarvāmaraguruḥ śrīmānnimittāntarabhūmipaḥ | śiṣyāyovāca nikhilamidaṃ vidradhilakṣaṇam ||
ni.9.4 tvagraktamāṃsamedāṃsi pradūṣyāsthisamāśritāḥ | doṣāḥ śophaṃ śanairghoraṃ janayanty ucchritā bhṛśam ||
ni.9.5 mahāmūlaṃ rujāvantaṃ vṛttaṃ cā (vā) 'pyathavā++āyatam | tamāhurvidradhiṃ dhīrā vijñeyaḥ sa ca ṣaṅvidhaḥ ||
ni.9.6 pṛthagdoṣaiḥ samastaiś ca kṣatenāpyasṛjā tathā | ṣaṇṇām api hi teṣāṃ tu lakṣaṇaṃ saṃpravakṣyate ||
ni.9.7 kṛṣṇo 'ruṇo vā paruṣo bhṛśamatyarthavedanaḥ | citrotthānaprapākaś ca vidradhirvātasaṃbhavaḥ ||
ni.9.8 pakvodumbarasaṅkāśaḥ śyāvo vā jvaradāhavān | kṣiprotthānaprapākaś ca vidradhiḥ pittasaṃbhavaḥ ||
ni.9.9 śaravasadṛśaḥ pāṇḍuḥ śītaḥ stabdho 'lpavedanaḥ | cirotthānaprapākaś ca sakaṇḍuś ca kaphotthitaḥ ||
ni.9.10 tanupītasitāścaiṣāmāsrāvāḥ kramaśaḥ smṛtāḥ | nānāvarṇarujāsrāvo ghāṭālo viṣamo mahān ||
ni.9.11 viṣamaṃ pacyate cāpi vidradhiḥ sānnipātikaḥ | tais tair bhāvair abhihate kṣate vā 'pathyasevinaḥ ||
ni.9.12 kṣatoṣmā vāyuvisṛtaḥ saraktaṃ pittamīrayet | jvarastṛṣṇā ca dāhaś ca jāyate tasya dehinaḥ ||
ni.9.13 eṣa vidradhirāgantuḥ pittavidradhilakṣaṇaḥ | kṛṣṇasphoṭāvṛtaḥ śyāvastīvradāharujājvaraḥ ||
ni.9.14 pittavidradhiliṅgastu raktavidradhir ucyate | uktā vidradhayo hyete teṣv asādhyas tu sarvajaḥ ||
ni.9.15 ābhyantarānatastūrdhvaṃ vidradhīn paricakṣate | gurvasātmyaviruddhānnaśuṣkasaṃsṛṣṭabhojanāt ||
ni.9.16 ativyavāyavyāyāmavegāghātavidāhibhiḥ | pṛthak saṃbhūya vā doṣāḥ kupitā gulmarūpiṇam ||
ni.9.17 valmīkavatsamunnaddhamantaḥ kurvanti vidradhim | gude bastimukhe nābhyāṃ kukṣau vaṅkṣaṇayos tathā ||
ni.9.18 vṛkkayor yakṛti plīhni hṛdaye klomni vā tathā | teṣāṃ liṅgāni jānīyādbāhyavidradhilakṣaṇaiḥ ||
ni.9.19 āmapakvaiṣaṇīyāc ca pakvāpakvaṃ vinirdiśet | adhiṣṭhānaviśeṣeṇa liṅgaṃ śṛṇu viśeṣataḥ ||
ni.9.20 gude vātanirodhas tu bastau kṛcchrālpamūtratā | nābhyāṃ hikkā tathā++āṭopaḥ kukṣau mārutakopanam ||
ni.9.21 kaṭīpṛṣṭhagrahastīvro vaṅkṣaṇotthe tu vidradhau | vṛkkayoḥ pārśvasaṅkocaḥ plīhnyucchvāsāvarodhanam ||
ni.9.22 sarvāṅgapragrahastīvro hṛdi śūlaś ca dāruṇaḥ | śvāso yakṛti tṛṣṇā ca pipāsā klomaje 'dhikā ||
ni.9.23 āmo vā yadi vā pakvo mahān vā yadi vetaraḥ | sarvo marmotthitaś cāpi vidradhiḥ kaṣṭa ucyate ||
ni.9.24 nābheruparijāḥ pakvā yāntyūrdhvamitare tvadhaḥ | jīvatyadho niḥsruteṣu sruteṣūrdhvaṃ na jīvati ||
ni.9.25 hṛnnābhibastivarjyā ye teṣu bhinneṣu bāhyataḥ | jīvet kadācit puruṣo netareṣu kadācana ||
ni.9.26 strīṇāmapaprajātānāṃ prajātānāṃ tathā 'hitaiḥ | dāhajvarakaro ghoro jāyate raktavidradhiḥ ||
ni.9.27 api samyakprajātānāmasṛk kāyādaniḥsṛtam | raktajaṃ vidradhiṃ kuryāt kuksau makkallasaṃjñitam ||
ni.9.28 saptāhānnopaśāntaścettato 'sau saṃprapacyate | viśeṣamatha vakṣyāmi spaṣṭaṃ vidradhigulmayoḥ ||
ni.9.29 gulmadoṣasamutthānadvidradhergulmakasya ca | kasmānna pacyate gulmo vidradhiḥ pākameti ca ||
ni.9.30 na nibandho 'sti gulmānāṃ vidradhiḥ sanibandhanaḥ | gulmākārāḥ svayaṃ doṣā vidradhirmāṃsaśoṇite ||
ni.9.31 vivarānucaro granthirapsu budbudako yathā | evaṃprakāro gulmas tu tasmāt pākaṃ na gacchati ||
ni.9.32 māṃsaśoṇitavāhulyāt pākaṃ gacchati vidradhiḥ | māṃsaśoṇitahīnatvād gulmaḥ pākaṃ na gacchati ||
ni.9.33 gulmastiṣṭhati doṣe sve vidradhirmāṃsaśoṇite | vidradhiḥ pacyate tasmād gulmaś cāpina pacyate ||
ni.9.34 hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ | atha majjaparīpāko ghoraḥ samupajāyate ||
ni.9.35 so 'sthimāṃsanirodhena dvāraṃ na labhate yadā | tataḥ sa vyādhinā tena jvalaneneva dahyate ||
ni.9.36 asthi(tha) majjoṣmaṇā tena śīryate dahyamānavat | vikāraḥ śalyabhūto 'yaṃ kleśayed āturaṃ ciram ||
ni.9.37 athāsya karmaṇā vyādhirdvāraṃ tu labhate yadā | tato medaḥpramaṃ snigdhaṃ śuklaṃ śītamatho guru ||
ni.9.38 bhinne 'sthni niḥsravet pūyametadasthigataṃ viduḥ | vidradhiṃ śāstrakuśalāḥ sarvadoṣarujāvaham ||

iti suśrutasaṃhitāyāṃ nidānasthāne vidradhinidānaṃ nāma navamo 'dhyāyaḥ ||9 ||

daśamo 'dhyāyaḥ |

ni.10.1 athāto visarpanāḍīstanaroganidānaṃ vyākhyāsyāmaḥ ||
ni.10.2 yathovāca bhagavān dhanvantariḥ ||
ni.10.3 tvaṅmāṃsaśoṇitagatāḥ kupitās tu doṣāḥ sarvāṅgasāriṇam ihāsthitam ātmaliṅgam |
kurvanti vistṛtam anunnatam āśu śophaṃ taṃ sarvato visaraṇāc ca visarpam āhuḥ ||
ni.10.4 vātātmako 'sitamṛduḥ paruṣo 'ṅgamardasaṃbhedatodapavanajvaraliṅgayuktaḥ |
gaṇḍair yadā tu viṣamair atidūṣitatvād yuktaḥ sa eva kathitaḥ khalu varjanīyaḥ ||
ni.10.5 pittātmako drutagatirjvaradāhapākasphoṭaprabhedabahulaḥ kṣatajaprakāśaḥ |
doṣapravṛddhihatamāṃsasiro yadā syāt srotojakardamanibho na tadā sa sidhyet ||
ni.10.6 śleṣmātmakaḥ sarati mandamaśīghrapākaḥ snigdhaḥ sitaśvayathuralparugugrahaṇḍuḥ |
sarvātmakastrividhavarṇarujo 'vagāḍhaḥ pakvo na sidhyati ca māṃsasirāpraśātāt ||
ni.10.7 sadyaḥkṣatavraṇam upetya narasya pittaṃ raktaṃ ca doṣabahulasya karoti śoham |
śyāvaṃ salohitamatijvaradāhapākaṃ sphoṭaiḥ kulatthasadṛśair asitaiś ca kīrṇam ||
ni.10.8 sidhyanti vātakaphapittakṛtā visarpāḥ sarvātmakaḥ kṣatakṛtaś ca na siddhimeti |
paittānilāvapi ca darśitapūrvaliṅgau sarve ca marmasu bhavanti hi kṛcchrasādhyāḥ ||
ni.10.9 śophaṃ na pakvam iti pakvamupekṣate yo yo vā vraṇaṃ pracurapūyamasādhuvṛttaḥ |
abhyantaraṃ praviśati pravidārya tasya sthānāni pūrvavihitāni tataḥ sa pūyaḥ ||
ni.10.10 tasyātimātragamanād gatir ity ataś ca nāḍīva yadvahati tena matā tu nāḍī |
doṣais tribir bhavati sā pṛthagekaśaś ca saṃmūrcchitair api ca śalyanimittato 'nyā ||
ni.10.11 tatrānilāt paruṣasūkṣmamukhī saśūlā phenānuviddhamadhikaṃ sravati kṣapāyām |
tṛṭtāpatodasadanajvarabhedahetuḥ pītaṃ sravatyadhikamuṣṇamahaḥsu pittāt ||
ni.10.12 jñeyā kaphādbahughanārjunapicchilāsrā rātrisrutiḥ stimitarukkaṭhinā sakaṇḍūḥ |
doṣadvayābhihitalakṣaṇadarśanena tisro gatīrvyatikaraprabhavās tu vidyāt ||
ni.10.13 dāhajvaraśvasanamūrcchanavaktraśoṣā yasyāṃ bhavantyabhihitāni ca lakṣaṇāni |
tām ādiśet pavanapittakaphaprakopād ghorāmasu kṣayakarīm iva kālarātrim ||
ni.10.14 naṣṭaṃ kathaṃcidanumārgamudīriteṣu sthāneṣu śalyamacireṇa gatiṃ karoti |
sā phenilaṃ mathitamacchamasṛgvimiśramuṣṇaṃ sraveta sahasā sarujā ca nityam ||
ni.10.15 yāvatyo gatayo yaiś ca kāraṇaiḥ saṃbhavanti hi |
tāvantaḥ stanarogāḥ syuḥ strīṇāṃ tair eva hetubhiḥ ||
ni.10.16 dhamanyaḥ saṃvṛtadvārāḥ kanyānāṃ stanasaṃśritāḥ|
doṣāvisaraṇāttāsāṃ na bhavanti stanāmayāḥ ||
ni.10.17 tāsām eva prajātānāṃ garbhiṇīnāṃ ca tāḥ punaḥ |
svabhāvād evavivṛtā jāyante saṃbhavantyataḥ ||
ni.10.18 rasaprasādo madhuraḥ pakvāhāranimittajaḥ |
kṛtsnadehāt stanau prāptaḥ stanyam ity abhidhīyate ||
ni.10.19 viśasteṣv api gātreṣu yathā śukraṃ na dṛśyate |
sarvadehāśritatvāc ca śukralakṣaṇamucyate ||
ni.10.20 tad eva ceṣṭayuvaterdarśanāt smaraṇād api |
śabdasaṃśravaṇāt sparśāt saṃharṣāc ca pravartate ||
ni.10.21 suprasannaṃ manas tatra harṣaṇe hetur ucyate |
āhārarasayonitvād evaṃ stanyam api striyāḥ ||
ni.10.22 tad evāpatyasaṃsparśād darśanāt smaraṇād api |
grahaṇāc ca śarīrasya śukravat saṃpravartate ||
ni.10.23 sneho nirantaras tatra prasrave hetur ucyate |
tat kaṣāyaṃ bhaved vātāt kṣiptaṃ ca plavate 'mbhasi ||
ni.10.24 pittād amlaṃ sakaṭukaṃ rājyo 'mbhasi ca pītikāḥ |
kaphād ghanaṃ picchilaṃ ca jale cāpy avasīdati | sarvair duṣṭaiḥ sarvaliṅgam abhighātāc ca duṣyati ||
ni.10.25 yat kṣīram udake kṣiptam ekībhavati pāṇḍuram |
madhuraṃ cāvivarṇaṃ ca prasannaṃ tad vinirdiśet ||
ni.10.26 sakṣīrau vā 'pyadugdhau vā prāpya doṣaḥ stanau striyāḥ |
raktaṃ māṃsaṃ ca sandūṣya stanarogāya kalpate ||
ni.10.27 pañcānām api teṣāṃ tu hitvā śoṇitavidradhim |
lakṣaṇāni samānāni bāhyavidradhilakṣaṇaiḥ ||

iti suśrutasaṃhitāyāṃ nidānasthāne visarpanāḍīstanaroganidānaṃ nāma daśamo 'dhyāyaḥ ||10 ||

ekādaśo 'dhyāyaḥ ||

ni.11.1 athāto granthapacyarbudagalagaṇḍānāṃ nidānaṃ vyākhyāsyāmaḥ ||
ni.11.2 yathovāca bhagavān dhanvantariḥ ||
ni.11.3 vātādayo māṃsamasṛk ca duṣṭāḥ saṃdūṣya medaś ca kaphānuviddham | vṛttonnataṃ vigrathitaṃ tu śophaṃ kurvantyato granthiriti pradiṣṭaḥ ||
ni.11.4 āyamyate vyathyata eti todaṃ pratyasyate kṛtyata eti bhedam | kṛṣṇo 'mṛdurbastir ivātataś ca binnaḥ sravec cānilajo 'sramaccham ||
ni.11.5 dandahyate dhūpyati cūṣyate ca pāpacyate prajvalatīva cāpi | raktaḥ sapīto 'pyathavā 'pi pittādbhinnaḥ sraved uṣṇam atīva cāsram ||
ni.11.6 śīto 'vivarṇo 'lparujo 'tikaṇḍūḥ pāṣāṇavat saṃhananopapannaḥ | cirābhivṛddhiś ca kaphaprakopādbhinnaḥ sravec chuklaghanaṃ ca pūyam ||
ni.11.7 śarīravṛddhikṣayavṛddhihāniḥ snigdho mahānalparujo 'tikaṇḍūḥ | medaḥkṛto gacchati cātra bhinne piṇyākasarpiḥpratimaṃ tu medaḥ ||
ni.11.8 vyāyāmajātair abalasya tais tair ākṣipya vāyurhi sirāpratānam | saṃpīḍya saṅkocya viśoṣya cāpi granthiṃ karoty unnatam āśu vṛttam ||
ni.11.9 granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhaved yadi syāt sarujaścalaś ca | aruk sa evāpy acalo mahāṃś ca marmotthitaś cāpivivarjanīyaḥ ||
ni.11.10 hanvasthikakṣākṣakabāhusandhimanyāgaleṣūpacitaṃ tu medaḥ | granthiṃ sthiraṃ vṛttam athāyataṃ vā snigdhaṃ kaphaś cālparujaṃ karoti ||
ni.11.11 taṃ granthibhis tv āmalakāsthimātrair matsyāṇḍajālapratimais tathā 'nyaiḥ | ananyavarṇair upacīyamānaṃ cayaprakarṣādapacīṃ vadanti ||
ni.11.12 kaṇḍūyutāste 'lparujaḥ prabhinnāḥ sravanti naśyanti bhavanti cānye | medaḥkaphābhyāṃ khalu roga eṣa sudustaro varṣagaṇānubandhī ||
ni.11.13 gātrapradeśe kvacideva doṣāḥ saṃmūrcchitā māṃsam abhipradūṣya | vṛttaṃ sthiraṃ mandarujaṃ mahāntam analpamūlaṃ ciravṛddhyapākam ||
ni.11.14 kurvanti māṃsopacayaṃ tu śophaṃ tam arbudaṃ śāstravido vadanti | vātena pittena kaphena cāpi raktena māṃsena ca medasā ca ||
ni.11.15 tajjāyate tasya ca lakṣaṇāni grantheḥ samānāni sadā bhavanti | doṣaḥ praduṣṭo rudhiraṃ sirās tu saṃpīḍya saṅkocya gatas tv apākam ||
ni.11.16 sāsrāvam unnahyati māṃsapiṇḍaṃ māṃsāṅkurair ācitam āśuvṛddhim | sravaty ajasraṃ rudhiraṃ praduṣṭam asādhyam etad rudhirātmakaṃ syāt ||
ni.11.17 raktakṣayopadravapīḍitatvāt pāṇḍur bhavet so 'rbudapīḍitas tu | muṣṭiprahārādibhir ardite 'ṅge māṃsaṃ praduṣṭaṃ prakaroti śopham ||
ni.11.18 avedanaṃ snigdham ananyavarṇam apākam aśmopamam apracālyam | praduṣṭamāṃsasya narasya bāḍham etad bhaven māṃsaparāyaṇasya ||
ni.11.19 māṃsārbudaṃ tv etad asādhyam uktaṃ sādhyeṣv apīmāni vivarjayet tu | saṃprasrutaṃ marmaṇi yac ca jātaṃ srotaḥsu vā yac ca bhaved acālyam ||
ni.11.20 yajjāyate 'nyat khalu pūrvajāte jñeyaṃ tad adhyarbudam arbudajñaiḥ | yad dvandvajātaṃ yugapat kramād vā dvir arbudaṃ tac ca bhaved asādhyam ||
ni.11.21 na pākam āyānti kaphādhikatvān medobahutvāc ca viśeṣatas tu | doṣasthiratvād grathanāc ca teṣāṃ sarvārbudāny eva nisargatas tu ||
ni.11.22 vātaḥ kaphaś caiva gale pravṛddhau manye tu saṃsṛtya tathaiva medaḥ | kurvanti gaṇḍaṃ kramaśaḥ svaliṅgaiḥ samanvitaṃ taṃ galagaṇḍam āhuḥ ||
ni.11.23 todānvitaḥ kṛṣṇasirāvanaddhaḥ kṛṣṇo 'ruṇo vā pavanātmakas tu | medonvitaś copacitaś ca kālād bhaved atisnigdhataro 'rujaś ca ||
ni.11.24 pāruṣyayuktaś ciravṛddhyapāko yadṛcchayā pākamiyāt kadācit vairasyam āsyasya ca tasya jantor bhavet tathā tālugalapraśoṣaḥ ||
ni.11.25 sthiraḥ savarṇo 'lparugugrakaṇḍūḥ śīto mahāṃś cāpikaphātmakas tu | cirābhivṛddhiṃ kurute cirāc ca prapacyate mandarujaḥ kadācit ||
ni.11.26 mādhuryam āsyasya ca tasya jantor bhavet tathā tālugalapralepaḥ | snigdho mṛduḥ pāṇḍuraniṣṭagandho medaḥkṛto nīrugathātikaṇḍūḥ ||
ni.11.27 pralambate 'lābuvadalpamūlo dehānurūpakṣayavṛddhiyuktaḥ | snigdhāsyatā tasya bhavec ca jantorgale+anuśabdaṃ kurute ca nityam ||
ni.11.28 kṛcchrācchvasantaṃ mṛdusarvagātraṃ saṃvatsarātītam arocakārtam | kṣīṇaṃ ca vaidyo galagaṇḍinaṃ tu bhinnasvaraṃ caiva vivarjayet tu ||
ni.11.29 nibaddhaḥ śvayathuryasya muṣkaval lambate gale | mahān vā yadi vā hrasvo galagaṇḍaṃ tam ādiśet ||

iti suśrutasaṃhitāyāṃ nidānasthāne galagaṇḍagaṇḍamālāpacyarbudanidānaṃ nāmaikādaśo 'dhyāyaḥ ||11 ||

dvādaśo 'dhyāyaḥ |

ni.12.1 athāto vṛddhyupadaṃśaślīpadānāṃ nidānaṃ vyākhyāsyāmaḥ ||
ni.12.2 yathovāca bhagavān dhanvantariḥ ||
ni.12.3 vātapittaśleṣmaśoṇitamedomūtrāntranimittāḥ sapta vṛddhayo bhavanti | tāsāṃ mūtrāntranimitte vṛddhī vātasamutthe kevalam utpattihetur anyatamaḥ ||
ni.12.4 adhaḥ prakupito 'nyatamo hi doṣaḥ phalakośavāhinīr abhiprapadya dhamanīḥ phalakoṣayor vṛddhiṃ janayati tāṃ vṛddhim ity ācakṣate ||
ni.12.5 tāsāṃ bhaviṣyatīnāṃ pūrvarūpāṇi bastikaṭīmuṣkameḍhreṣu vedanā mārutanigrahaḥ phalakośaśophaś ceti ||
ni.12.6 tatrānilaparipūrṇāṃ bastim ivātatāṃ paruṣām animittānilarujāṃ vātavṛddhim ācakṣate; pakvodumbarasaṅkāśāṃ jvaradāhoṣmavatīṃ cāśusam utthānapākāṃ pittavṛddhiṃ; kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ; kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ, mṛdusnigdhāṃ kaṇḍūmatīm alpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ; mūtrasaṃdhāraṇaśīlasya mūtravṛddhir bhavati, sā gacchato 'mbupūrṇā dṛtir iva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoś cāpādayati, tāṃ mūtravṛddhiṃ vidyāt; bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyur abhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇam ādāyādho gatvā vaṅkṣaṇasandhim upetya granthirūpeṇa sthitvā 'pratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśopham āpādayati, ādhmāto bastir ivātataḥ pradīrghaḥ sa śopho bhavati, saśabdamavapīḍitaścordhvam upaiti, vimuktaś ca punar ādhmāyate, tām antravṛddhim asādhyām ity ācakṣate ||
ni.12.7 tatrātimaithunād atibrahmacaryād vā tathā 'tibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṅkīrṇaromāṃ nigūḍharomām alpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīm atyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanādbandhanāddhastābhighātāc catuṣpadīgamanād acaukṣasalilaprakṣālanādavapīḍanācchrukravegavighāraṇānmaithunānte vā+aprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti, tam upadaṃśam ity ācakṣate ||
ni.12.8 sa pañcavidhas tribhir doṣaiḥ pṛthak samastair asṛjā ceti ||
ni.12.9 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāś ca vātavedanāḥ; paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṅkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca; ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca; raktaje kṛṣṇasphoṭaprādurbhāvo 'tyartham asṛkpravṛttiḥ pittaliṅgāny atyarthaṃ jvaradāhau śoṣaśca, yāpyaś caiva kadācit; sarvaje sarvaliṅgadarśanam avadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti ||
ni.12.10 kupitās tu doṣā vātapittaśleṣmāṇo 'dhaḥprapannā vaṅkṣaṇorujānujaṅghāsv avatiṣṭhamānāḥ kālāntareṇa pādam āśrity a śanaiḥ śophaṃ janayanti, taṃ ślīpadam ity ācakṣate | tattrividhaṃ vātapittakaphanimittam iti ||
ni.12.11 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ; pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca; śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedānaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca ||
ni.12.12 tatra saṃvatsarātītamatimahadvalmīkajātaṃ prasṛtam iti varjanīyāni ||
ni.12.13 bhavanti cātra trīṇy apy etāni jānīyāc chlīpadāni kaphocchrayāt |
gurutvaṃ ca mahattvaṃ ca yasmān nāsti vinā kaphāt ||
ni.12.14 purāṇodakabhūyiṣṭhāḥ sarvartuṣu ca śītalāḥ |
ye deśās teṣu jāyante ślīpadāni viśeṣataḥ ||
ni.12.15 pādavaddhas tayoś cāpi ślīpadaṃ jāyate nṛṇām |
karṇākṣināsikauṣṭheṣu kecid icchanti tadvidaḥ ||

iti suśrutasaṃhitāyāṃ nidānasthāne vṛddhyupadaṃśaślīpadanidānaṃ nāma dvādaśo 'dhyāyaḥ ||12 ||

trayodaśo 'dhyāyaḥ |

ni.13.1 athātaḥ kṣudrarogāṇāṃ nidānaṃ vyākhyāsyāmaḥ ||
ni.13.2 yathovāca bhagavān dhanvantariḥ ||
ni.13.3 samāsena catuścatvāriṃśat kṣudrarogā bhavanti | tad yathā ajagallikā yavaprakhyā andhālajī vivṛtā kacchapikā valmīakaṃ indravṛddhā panasikā pāṣāṇagardabhaḥ jālagardabhaḥ kakṣā visphoṭakaḥ agnirohiṇī cippaṃ kunakhaḥ anuśayī vidārikā śarkarārbudaṃ pāmā vicarcikā rakasā pādadārikā kadaraṃ alasendraluptau dāruṇakaḥ aruṃṣikā palitaṃ masūrikā yauvanapiḍakā padminīkaṇṭakaḥ jatumaṇiḥ maśakaḥ carmakīlaḥ tilakālakaḥ nyacchaṃ vyaṅgaḥ parivartikā avapāṭikā niruddhaprakaśaḥ saṃniruddhagudaḥ ahipūtanaṃ vṛṣaṇakacchraḥ gudabhraṃśaś ceti ||
ni.13.4 snigdhā savarṇā grathitā nīrujāa mudrasannibhā | kaphavātotthitā jñeyā bālānāmajagallikā ||
ni.13.5 yavākārā sukaṭhinā grathitā māṃsasaṃśritā | piḍakā śleṣmavātābhyāṃ yavaprakhyeti socyate ||
ni.13.6 ghanamavaktrāṃ piḍakāmunnatāṃ parimaṇḍalām | andhālajīmalpapūyāṃ tāṃ vidyāt kaphavātajām ||
ni.13.7 vivṛtāsyāṃ mahādāhāṃ pakvodumbarasannibhām | vivṛtām iti tāṃ vidyāt pittotthāṃ parimaṇḍalām ||
ni.13.8 grathitāḥ pañca vā ṣaḍvā dāruṇāḥ kacchaponnatāḥ | kaphānilābhyāṃ piḍakā jñeyā kacchapikā budhaiḥ ||
ni.13.9 pāṇipādatale sandhau grīvāyāmūrdhvajatruṇi | granthirvalmīkavadyas tu śanaiḥ samupacīyate ||
ni.13.10 todakledaparīdāhakaṇḍūmadbhir mukhairvṛtaḥ | vyādhir valmīka ity eṣa kaphapittānilidbhavaḥ ||
ni.13.11 padmāpuṣkaravanmadhye piḍakābhiḥ samācitām | indravṛddhāṃ tu tāṃ vidyādvātapittotthitāṃ bhiṣak ||
ni.13.12 maṇḍalaṃ vṛttamutsannaṃ saraktaṃ piḍakācitam | rujākarīṃ gadarbhikāṃ tāṃ vidyādvātapittajām | karṇau pari samantādvā pṛṣṭhe vā piḍakograruk | śālūkavatpanasikāṃ tāṃ vidyācchleṣmavātajām ||
ni.13.13 hanusandhau samudbhūtaṃ śophamalparujaṃ sthiram | pāṣāṇagardabhaṃ vidyādbalāsapavanātmakam ||
ni.13.14 visarpavat sarpati yo dāhajvarakarastanuḥ | apākaḥ śvayathuḥ pittāt sa jñeyo jālagardabhaḥ ||
ni.13.15 piḍikāmuttamāṅgasthāṃ vṛttāmugrarujājvarām | sarvātmakāṃ sarvaliṅgāṃ jānīyādirivellikām ||
ni.13.16 bāhupārśvāṃsakakṣāsu kṛṣṇasphoṭāṃ savedanām | pittaprakopasaṃbhūtāṃ kakṣām iti vinirdiśet ||
ni.13.17 ekāmevaṃvidhāṃ dṛṣṭvā piṭikāṃ sphoṭasannibhām | tvaggatāṃ pittakopena gandhanāmāṃ pracakṣate ||
ni.13.18 agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ pittaraktataḥ | kvacit sarvatra vā dehe smṛtā visphoṭakā iti ||
ni.13.19 kakṣābhāgeṣu ye sphoṭā jāyante māṃsadāru(ra)ṇāḥ | antardāhajvarakarā dīptapāvakasannibhāḥ ||
ni.13.20 saptāhādvā daśāhādvā pakṣādvā ghnanti mānavam | tāmagnirohiṇīṃ vidyādasādhyāṃ sannipātataḥ ||
ni.13.21 nakhamāṃsamadhiṣṭhāya pittaṃ vātaś ca vedanām | karoti dāhapākau ca taṃ vyādhiṃ cippam ādiśet ||
ni.13.22 tadevākṣatarogākhyaṃ tathopanakham ity api | abhighātāt praduṣṭo yo nakho rūkṣo 'sitaḥ kharaḥ ||
ni.13.23 bhavet taṃ kunakhaṃ vidyāt kulīnam iti saṃjñitam | gambhīrāmalpasaṃrambhāṃ savarṇām uparisthitām ||
ni.13.24 kaphādantaḥprapākāṃ tāṃ vidyādanuśayīṃ bhiṣak | vidārīkandavadvṛttāṃ kakṣāvaṅkṣaṇasandhiṣu ||
ni.13.25 raktāṃ vidārikāṃ vidyāt sarvajāṃ sarvalakṣaṇām | prāpya māṃsasirāsnāyu śleṣmā medas tathā 'nilaḥ ||
ni.13.26 granthiṃ kurvanti bhinno 'sau madhusarpirvasānimam | sravatyāsrāvamatyarthaṃ tatra vṛddhiṃ gato 'nilaḥ ||
ni.13.27 māṃsaṃ viśoṣya grathitāṃ śarkarāṃ janayet punaḥ | durgandhaṃ klinnamatyrthaṃ nānāvarṇaṃ tataḥ sirāḥ ||
ni.13.28 sravanti sahasā raktaṃ tadvidyāccharkarārbudam | pāmāvicarcyau kuṣṭheṣu rakasā ca prakīrtitā ||
ni.13.29 parikramaṇaśīlasya vāyuratyartharūkṣayoḥ | pādayoḥ kurute dārīṃ sarujāṃ talasaṃśritaḥ ||
ni.13.30 śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ | medoraktānugaiś caiva doṣair vā jāyate nṛṇām ||
ni.13.31 sakīlakaṭhino granthirnimnamadhyonnato 'pi vā | kolamātraḥ saruk srāvī jāyate kadaras tu saḥ ||
ni.13.32 klinnāṅgulyantarau pādau kaṇḍūdāharuganvitau | duṣṭakardamasaṃsparśādalasaṃ taṃ vinirdiśet ||
ni.13.33 romakūpānugaṃ pittaṃ vātena saha mūrcchitam | pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ ||
ni.13.34 ruṇaddhi romakūpāṃs tu tato 'nyeṣāmasaṃbhavaḥ | tadindraluptaṃ khālity aṃ rujyeti ca vibhāvyate ||
ni.13.35 dāruṇā kaṇḍurā rūkṣā keśabhūmiḥ prapāṭyate | kaphavātaprakopeṇa vidyāddāruṇakaṃ tu tam ||
ni.13.36 arūṃṣi bahuvaktrāṇi bahukledīni mūrdhani | kaphāsṛkkṛmikopena nṛṇāṃ vidyādaruṃṣikām ||
ni.13.37 krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ | pittaṃ ca keśān pacati palitaṃ tena jāyate ||
ni.13.38 dāhajvararujāvantastāmrāḥ sphoṭāḥ sapītakāḥ | gātreṣu vadane cāntarvijñeyāstā masūrikāḥ ||
ni.13.39 śālmalīkaṇṭakaprakhyāḥ kaphamārutaśoṇitaiḥ | jāyante piḍakā yūnaṃ vaktre yā mukhadūṣikāḥ ||
ni.13.40 kaṇṭakairācitaṃ vṛttaṃ kaṇḍūmat pāṇḍumaṇḍalam | padminīkaṇṭakaprakhyais tadākhyaṃ kaphavātajam ||
ni.13.41 nīrujaṃ samamutsannaṃ maṇḍalaṃ kapharaktajam | sahajaṃ raktamīṣac ca ślakṣṇaṃ jatumaṇiṃ viduḥ ||
ni.13.42 avedanaṃ sthiraṃ caiva yasya gātreṣu dṛśyate | māṣavatkṛṣṇamutsannamanilānmaṣakaṃ vadet ||
ni.13.43 kṛṣṇāni tilamātrāṇi nīrujāni samāni ca | vātapittakaphocchoṣāttān vidyāttilakālakān ||
ni.13.44 maṇḍalaṃ mahadalpaṃ vā yadi vā sitam | sahajaṃ nīrujaṃ gātre nyaccham ity abhidhīyate ||
ni.13.45 samutthānanidānābhyāṃ carmakīlaṃ prakīrtitam | krodhāyāsaprakupito vāyuḥ pittena saṃyutaḥ ||
ni.13.46 sahasā mukhamāgatya maṇḍalaṃ visṛjaty ataḥ | nīrujaṃ tanukaṃ śyāvaṃ mukhe vyaṅgaṃ tam ādiśet ||
ni.13.47 kṛṣṇamevaṃguṇaṃ gātre mukhe vā nīlikāṃ viduḥ | mardanāt pīḍanāccāti tathaivāpyabhighātataḥ | meḍhracarma yadā vāyur bhajate sarvataś caraḥ ||
ni.13.48 tadā vātopasṛṣṭaṃ tu carma pratinivartate |
maṇeradhastāt kośaś ca granthirūpeṇa lambate ||
ni.13.49 savedanaḥ sadāhaś ca pākaṃ ca vrajati kvacit |
mārutāgantusaṃbhūtāṃ vidyāt tāṃ parivartikām ||
ni.13.50 sakaṇḍūḥ kaṭhinā cāpi saiva śleṣmasamutthitā | alpīyaḥkhāṃ yadā harṣād bālāṃ gacchet striyaṃ naraḥ ||
ni.13.51 hastābhighātādathavā carmaṇy udvartite balāt | mardanātpīḍanādvā 'pi śukravegavighātataḥ ||
ni.13.52 yasyāvapāṭhyate carma tāṃ vidyād avapāṭikām | vātopasṛṣṭam evaṃ tu carma saṃśrayate maṇim ||
ni.13.53 maṇiścarmopanaddhas tu mūtrasroto ruṇaddhi ca | niruddhaprakaśe tasmin mandaghāram avedanam ||
ni.13.54 mūtraṃ pravartate jantormaṇirna ca vidīryate | niruddhaprakaśaṃ vidyāddurūḍhāṃ cāvapāṭikām ||
ni.13.55 vegasaṃghāraṇādvāyur vihato gudamāśritaḥ | niruṇaddhi mahatsrotaḥ sūkṣmadvāraṃ karoti ca ||
ni.13.56 mārgasya saukṣmyāt kṛcchreṇa purīṣaṃ tasya gacchati | sanniruddhagudaṃ vyādhim enaṃ vidyāt sudustaram ||
ni.13.57 śakṛnmūtrasamāyukte 'dhaute 'pāne śiśor bhavet | svinnasyāsnāpyamānasya kaṇḍū raktakaphodbhavā ||
ni.13.58 kaṇḍūyanāttataḥ kṣipraṃ sphoṭāḥ srāvaś ca jāyate | ekībhūtaṃ vraṇair ghoraṃ taṃ vidyād ahipūtanam ||
ni.13.59 snānotsādanahīnasya malo vṛṣṇasaṃśritaḥ | yadā praklidyate svedāt kaṇḍūṃ saṃjanayet tadā ||
ni.13.60 tatra kaṇḍūyanāt kṣipraṃ sphoṭāḥ srāvaś ca jāyate | prāhurvṛṣaṇakacchūṃ tāṃ śleṣmaraktaprakopajām ||
ni.13.61 pravāhaṇātisārābhyāṃ nirgacchati gudaṃ bahiḥ | rūkṣadurbaladehasya taṃ gudabhraṃśam ādiśet ||
iti suśrutasaṃhitāyāṃ nidānasthāne kṣudraroganidānaṃ nāma trayodaśo 'dhyāyaḥ ||13 ||

caturdaśo 'dhyāyaḥ |

ni.14.1 athātaḥ śūkadoṣanidānaṃ vyākhyāsyāmaḥ ||
ni.14.2 yathovāca bhagavān dhanvantariḥ ||
ni.14.3 liṅgavṛddhimicchatāmakramapravṛttānāṃ śūkadoṣanimittā daśa cāṣṭau ca vyādhayo jāyante | tad yathā sarṣapikā aṣṭhīlikā grathitaṃ kumbhīkā alajī mṛditaṃ saṃmūḍhapiḍakā avamanthaḥ puṣkarikā sparśahāniḥ uttamā śataponakaḥ tvakpākaḥ śoṇitārbudaṃ māṃsārbudaṃ māṃsapākaḥ vidradhiḥ tilakālakaś ceti ||
ni.14.4 gaurasarṣapatulyā tu śūkadurbhagnahetukā |
piḍakā kapharaktābhyāṃ jñeyā sarṣapikā budhaiḥ ||
ni.14.5 kaṭhinā viṣamair antairmārutasya prakopataḥ |
śūkais tu viṣasaṃbhugnaiḥ piḍakā 'ṣṭhīlikā bhavet ||
ni.14.6 śūkairyat pūritaṃ śaśvadgrathitaṃ tat kaphotthitam |
kumbhīkā raktapittotthā jāmbavāsthinibhā 'śubhā ||
ni.14.7 alajīlakṣaṇairyuktāmalajīṃ ca vitarkayet | mṛditaṃ pīḍitaṃ yat tu saṃrabdhaṃ vāyukopataḥ ||
ni.14.8 pāṇibhyāṃ bhṛśasaṃmūḍhe saṃmūḍhapiḍakā bhavet |
dīrghā bahvyaś ca piḍakā dīryante madhyatas tu yāḥ ||
ni.14.9 so 'vamanthaḥ kaphāsṛgbhyāṃ vedanāromaharṣakṛt |
pittaśoṇitasaṃbhūtā piḍakā piḍakācitā ||
ni.14.10 padmapuṣkarasṃsthānā jñeyā puṣkariketi sā |
janayet sparśahāniṃ tu śoṇitaṃ śūkadūpitam ||
ni.14.11 mudgamāṣopamā raktā piḍakā raktapittajā |
uttamaiṣā tu vijñeyā śūkājīrṇanimittajā ||
ni.14.12 chidrair aṇumukhairvas tu citaṃ yasya samantataḥ |
vātaśoṇitajo vyādhirvijñeyaḥ śataponakaḥ ||
ni.14.13 pittaraktakṛto jñeyastvakpāko jvaradāhavān |
kṛṣṇaiḥ sphoṭaiḥ saraktaiś ca piḍakābhiś ca pīḍitam |
yasya vas tu rujaścogrā jñeyaṃ tacchoṇitārbudam ||
ni.14.14 māṃsadoṣeṇa jānīyādarbudaṃ māṃsasaṃbhavam |
śīryante yasya māṃsāni yatra sarvāś ca vedanāḥ ||
ni.14.15 vidyāttaṃ māṃsapākaṃ tu sarvadoṣakṛtaṃ bhiṣak |
vidradhiṃ sannipātena yathoktamabhinirdiśet ||
ni.14.16 kṛṣṇāni citrāṇyathavā śūkāni saviṣāṇi ca |
pātitāni pacantyāśu meḍhraṃ niravaśeṣataḥ ||
ni.14.17 kālāni bhūtvā māṃsāni śīryante yasya dehinaḥ |
sannipātasamutthānaṃ taṃ vidyāttilakālakam ||
ni.14.18 tatra māṃsārbudaḥ yac ca māṃsapākaś ca yaḥ smṛtaḥ |
vidradhiś ca na sidhyanti ye ca syustilakālakāḥ ||

iti suśrutasaṃhitāyāṃ nidānasthāne śūkadoṣanidānaṃ nāma caturdaśo 'dhyāyaḥ ||14 ||

pañcadaśo 'dhyāyaḥ |

ni.15.1 athāto bhagnānāṃ nidānaṃ vyākhyāsyāmaḥ ||
ni.15.2 yathovāca bhagavān dhanvantariḥ ||
ni.15.3 patanapīḍanaprahārakṣepaṇavyālamṛgadaśanaprabhṛtibhir abhighātaviśeṣair anekavidhamasthnāṃ bhaṅgam upadiśanti ||
ni.15.4 tatra bhaṅga(gna)jātamanekavidhamanusāryamāṇaṃ dvividhamevopapadyate sandhimukataṃ kāṇḍabhagnaṃ ca | tatra ṣaḍvidhaṃ sandhimuktaṃ dvādaśavidhaṃ kāṇḍabhagnaṃ bhavati ||
ni.15.5 tatra sandhimuktam utpiṣṭaṃ viśliṣṭaṃ vivartitam avakṣiptam atikṣiptaṃ tiryakkṣiptam iti ṣaḍvidham ||
ni.15.6 tatra prasāraṇākuñcanavivartanākṣepaṇāśaktirugrarujatvaṃ sparśāsahatvaṃ ceti sāmānyaṃ sandhimuktalakṣaṇamuktam ||
ni.15.7 vaiśeṣikaṃ tūtpiṣṭe sandhāvumayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti; viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca; vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca; avakṣipte sandhiviśleṣastīvrarujatvaṃ ca; atikṣipte dvayoḥ sandhyasthnoratikrāntatā vedanā ca; tiryakkṣipte tv ekāsthipārśvāpagamanamatyarthaṃ vedanā ceti ||
ni.15.8 kāṇḍabhagnamata ūrdhvaṃ vakṣyāmaḥ karkaṭakam aśvakarṇaṃ cūrṇitaṃ piccitam asthicchallitaṃ kāṇḍabhagnaṃ majjānugatam atipātitaṃ vakraṃ chinnaṃ pāṭitaṃ sphuṭitam iti dvādaśavidham ||
ni.15.9 śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvamavapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam ||
ni.15.10 viśeṣas tu saṃmūḍhamubhayato 'sthi madhye bha(la)gnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatamaśvakarṇakaṃ, spṛśyamānaṃ śabdavaccūrṇitamavagacchet, piccitaṃ pṛthutāṃ gatamanalpaśophaṃ, pārśvayor asthi hīnodgatamasthicchalitaṃ, vellate prakampamānaṃ kāṇḍabhagnam, asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam, asthi niḥśeṣataśchinnamatipātitam, ābhugnamavimuktāsthi vakram, anyatarapārśvāvaśiṣṭaṃ chinnaṃ, pāṭitamaṇubahuvidāritaṃ vedanāvacca, śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti ||
ni.15.11 teṣu cūrṇitacchinnātipātitamajjānugatāni kṛcchrasādhyāni kṛśavṛddhabālānāṃ kṣatakṣīṇakuṣṭhiśvāsināṃ sandhyupagataṃ ceti ||
ni.15.12 bhavanti cātra bhinnaṃ kapālaṃ kaṭhyāṃ tu sandhimuktaṃ tathā cyutam | jaghanaṃ prati piṣṭaṃ ca varjayettaccikitsakaḥ ||
ni.15.13 asaṃśliṣṭaṃ kapālaṃ tu lalāṭe cūrṇitaṃ ca yat | bhagnaṃ stanāntare śaṅkhe pṛṣṭhe mūrdhni ca varjayet ||
ni.15.14 ādito yac ca durjātamasthi sandhirathāpi vā | samyagyamitamapyasthi durnyāsāddurnibandhanāt ||
ni.15.15 saṅkhobhādvā 'pi yadgacchedvikriyāṃ tac ca varjayet | madhyasya vayaso 'vasthāstisro yāḥ parikīrtitāḥ ||
ni.15.16 tatra sthiro bhavejjanturupakrānto vijānatā | taruṇāsthīni namyante bhajyante nalakāni tu ||
ni.15.17 kapālān vibhidyante sphuṭanti rucakāni ca ||

iti suśrutasaṃhitāyāṃ nidānasthāne bhagnanidānaṃ nāma pañcadaśo 'dhyāyaḥ ||15 ||

ṣoḍaśo 'dhyāyaḥ |

ni.16.1 athāto mukharogāṇāṃ nidānaṃ vyākhyāsyāmaḥ ||
ni.16.2 yathovāca bhagavān dhanvantariḥ ||
ni.16.3 mukharogāḥ pañcaṣaṣṭirbhavanti saptasvāyataneṣu | tatrāyatanāni oṣṭhau, dantamūlāni, dantāḥ, jihvā, tālu, kaṇṭhaḥ, sarvāṇi ceti | tatrāṣṭāvoṣṭhayoḥ, pañcadaśa dantamūleṣu, aṣṭau danteṣu, pañca jihvāyāṃ, nava tāluni, saptadaśa kaṇṭhe, trayaḥ sarveṣvāyataneṣu ||
ni.16.4 tatrauṣṭhaprakopā vātapittaśleṣmasannipātaraktamāṃsamedobhighātanimittāḥ ||
ni.16.5 karkaśau paruṣau stabdhau kṛṣṇau tīvraruganvitau | dālyete paripāṭhyete hyoṣṭhau mārutakopataḥ ||
ni.16.6 ācitau piḍākābhis tu sarṣapākṛtibhir bhṛśam | sadāhapākasaṃsrāvau nīlau pītau ca pittataḥ ||
ni.16.7 savarṇābhis tu cīyete piḍakābhir avedanau | kaṇḍūmantau kaphācchūnau picchilau śītalau gurū ||
ni.16.8 sakṛt kṛṣṇau sakṛt pītau sakṛcchvetau tathaiva ca | sannipātena vijñeyāvanekapiḍikācitau ||
ni.16.9 kharjūraphalavarṇābhiḥ piḍakābhiḥ samācitau | raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau ||
ni.16.10 māsaduṣṭau gurū sthūlau māṃsapiṇḍavadudgatau | jantavaś cātra mūrcchanti sṛkkasyobhayato mukhāt ||
ni.16.11 medasā ghṛtamaṇḍābhau kaṇḍūmantau sthirau mṛdū || acchaṃ sphaṭikasaṅkāśamāsrāvaṃ sravayo gurū ||
ni.16.12 kṣatajābhau vidīryete pāṭhyete cābhighātataḥ | grathitau ca samākhyātāvoṣṭhau kaṇḍūsamanvitau ||
ni.16.13 dantamūlagatās tu śītādo, dantapuppuṭako, dantaveṣṭakaḥ, śauṣiro, mahāśauṣiraḥ, paridara, upakuśo, dantavaidarbho, vardhanaḥ, adhimāṃso, nāḍyaḥ pañceti ||
ni.16.14 śoṇitaṃ dantaveṣṭebhyo yasyākasmāt pravartate | durgandhīni sakṛṣṇāni prakledīni mṛdūni ca ||
ni.16.15 dantamāṃsāni śīryante pacanti ca parasparam | śītādo nāma sa vyādhiḥ kaphaśoṇitasaṃbhavaḥ ||
ni.16.16 dantayostriṣu vā yasya śvayathuḥ sarujo mahān | dantapuppuṭako jñeyaḥ kapharaktanimittajaḥ ||
ni.16.17 sravanti pūyarudhiraṃ calā dantā bhavanti ca | dantaveṣṭaḥ sa vijñeyo duṣṭaśoṇitasaṃbhavaḥ ||
ni.16.18 śvayathurdantamūleṣu rujāvān kapharaktajaḥ | lālāsrāvī sa vijñeyaḥ kaṇḍūmāñ śauṣiro gadaḥ ||
ni.16.19 dantāścalanti veṣṭebhyastālu cāpy avadīryate | dantamāṃsāni pacyante mukhaṃ ca paripīḍyate ||
ni.16.20 yasmin sa sarvajo vyādhirmahāśauṣirasaṃjñakaḥ | dantamāṃsāni śīryante yasmin ṣṭhīvati cāpy asṛk ||
ni.16.21 pittāsṛkkaphajo vyādhirjñeyaḥ paridaro hi saḥ | ceṣṭeṣu dāhaḥ pākaś ca tebhyo dantāś calanti ca ||
ni.16.22 āghaṭṭitāḥ prasravanti śoṇitaṃ mandavedanāḥ | ādhmāyante srute rakte mukhaṃ pūti ca jāyate ||
ni.16.23 yasminnupakuśaḥ sa syāt pittaraktakṛto gadaḥ | ghṛṣṭeṣu dantamūleṣu saṃrambho jāyate mahān ||
ni.16.24 bhavanti ca calā dantāḥ sa vaidarbho 'bhighātajaḥ | mārutenādhiko danto jāyate tīvravedanaḥ ||
ni.16.25 vardhanaḥ sa mato vyādhirjāte ruk ca praśāmyati | hānavye paścime dante mahāñ chotho mahārujaḥ ||
ni.16.26 lālāsrāvī kaphakṛto vijñeyaḥ so 'dhimāṃsakaḥ | dantamūlagatā nāḍyaḥ pañca jñeyā yatheritāḥ ||
ni.16.27 dantagatās tu dālanaḥ, krimidantako, dantaharṣo, bhañjanakaḥ, dantaśarkarā, kapālikā, śyāvadantako, hanumokṣaś ceti ||
ni.16.28 dālyante bahudhā dantā yasmiṃstīvraruganvitāḥ | dālanaḥ sa iti jñeyaḥ sadāgatinimittajaḥ ||
ni.16.29 kṛṣṇaścchidrī calaḥ srāvī sasṃrambho mahārujaḥ | animittarujo vātādvijñeyaḥ kṛmidantakaḥ ||
ni.16.30 śītamuṣṇaṃ ca daśanāḥ sahante sparśanaṃ na ca | yasya taṃ dantaharṣaṃ tu vyādhiṃ vidyāt samīraṇāt ||
ni.16.31 vaktraṃ vakraṃ bhaved yasmin dantabhaṅgaś ca tīvraruk | kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñitaḥ ||
ni.16.32 śarkareva sthirībhūto malo danateṣu yasya vai | sā dantānāṃ guṇaharī vijñeyā dantaśarkarā ||
ni.16.33 dalanti dantavalkāni yadā śarkarayā saha | jñeyā kapālikā saiva daśanānāṃ vināśinī ||
ni.16.34 yo 'sṛṅniśreṇa pittena dagdho dantas tv aśeṣataḥ | śyāvatāṃ nīlatāṃ vā 'pi gataḥ sa śyāvadantakaḥ ||
ni.16.35 vātena tais tair bhāvais tu hanusandhirvidaṃhataḥ | hanumokṣa iti jñeyo vyādhir arditalakṣaṇaḥ ||
ni.16.36 jihvāgatāstu kaṇṭakāstrividhās tribhir doṣaiḥ, alāsa, upajihvikā ceti ||
ni.16.37 jihvā 'nilena sphuṭitā prasuptā bhavec ca śākacchadanaprakāśā | pittena pītā paridahyate ca citā saraktair api kaṇṭakaiś ca | kaphena gurvī bahalā citā ca māṃsodgamaiḥ śālmalikaṇṭakābhaiḥ ||
ni.16.38 jihvātale yaḥ śvayathuḥ pragāḍhaḥ so 'lāsasaṃjñaḥ kapharaktamūrtiḥ | jihvāṃ sa tu stambhayati pravṛddho mūle tu jihvā bhṛśam eti pākam ||
ni.16.39 jihvāgrarūpaḥ śvayathur hi jihvām unnamya jātaḥ kapharaktayoniḥ | prasekakaṇḍūparidāhayuktā prakathyate 'sāv upajihviketi ||
ni.16.40 tālugatās tu galaśuṇḍikā, tuṇḍikerī, adhruṣaḥ, kacchapaḥ, arbudaṃ, māṃsasaṅghātaḥ, tālupuppuṭaḥ, tāluśoṣaḥ, tālupāka iti ||
ni.16.41 śleṣmāsṛgbhyāṃ tālumūlāt pravṛddho dīrghaḥ śopho dhmātabastiprakāśaḥ | tṛṣṇākāsaśvāsakṛt saṃpradiṣṭo vyādhir vaidyaiḥ kaṇṭhaśuṇḍīti nāmnā ||
ni.16.42 śophaḥ stabdho lohiṃtastāludeśe raktājñeyaḥ so 'dhruṣo rugjvarāḍhyaḥ ||
ni.16.43 kūrmotsanno 'vedano 'śīghrajanmā 'rakto jñeyaḥ kacchapaḥ śleṣmaṇā syāt | padmākāraṃ tālumadhye tu śophaṃ vidyād raktād arbudaṃ proktaliṅgam ||
ni.16.44 duṣṭaṃ māṃsaṃ śleṣmaṇā nīrujaṃ ca tālvantaḥsthaṃ māṃsasaṅghātam āhuḥ | nīruk sthāyī kolamātraḥ kaphāt syān medoyuktāt puppuṭastāludeśe ||
ni.16.45 śoso 'tyarthaṃ dīryate cāpi tāluḥ śvāso vātāttāluśoṣaḥ sapittāt | pittaṃ kuryāt pākam atyarthaghoraṃ tāluny enaṃ tālupākaṃ vadanti ||
ni.16.46 kaṇṭhagatās tu rohiṇyaḥ pañca, kaṇṭhaśālūkam, adhijihvo, balayo, balāsa, ekavṛndo, vṛndaḥ, śataghnī, gilāyuḥ, galavidradhiḥ, galaughaḥ, svaraghno, māṃsatāno, vidārī ceti ||
ni.16.47 gale 'nilaḥ pittakaphau ca mūrcchitau pṛthak samastāś ca tathaiva śoṇitam | pradūṣya māṃsaṃ galarodhino 'ṅkurān sṛjanti yān sā 'suharā hi rohiṇī ||
ni.16.48 jihvāṃ samantād bhṛśavedanā ye māṃsāṅkurāḥ kaṇṭhanirodhinaḥ syuḥ | tāṃ rohiṇīṃ vātakṛtāṃ vadanti vātātm akopadravagāḍhayuktām ||
ni.16.49 kṣiprodgamā kṣipravidāhapākā tīvrajvarā pittanimittajā syāt | srotonirodhiny api mandapākā gurvī sthirā sā kaphasaṃbhavā vai ||
ni.16.50 gambhīrapākā 'prativāravīryā tridoṣaliṅgā trayasaṃbhavā syāt | sphoṭācitā pittasamānaliṅgā 'sādhyā pradiṣṭā rudhirātmikeyam ||
ni.16.51 kolāsthimātraḥ kaphasṃbhavo yo granthir gale kaṇṭakaśūkabhūtaḥ | kharaḥ sthiraḥ śastranipātasādhyas taṃ kaṇṭhaśālūkam iti bruvanti ||
ni.16.52 jihvāgrarūpaḥ śvayathuḥ kaphāttu jihvāprabandhopari raktamiśrāt | jñeyo 'dhijihvaḥ khalu roga eṣa vivarjayed āgatapākam enam ||
ni.16.53 balāsa evāyatamunnataṃ ca śophaṃ karotyannagatiṃ nivārya | taṃ sarvathaivāprativāravīryaṃ vivarjanīyaṃ valayaṃ vadanti ||
ni.16.54 gale tu śophaṃ kurutaḥ pravṛddhau śleṣmānilau śvāsarujopapannam | marmacchidaṃ dustaram etad āhur balāsasṃjñaṃ nipuṇā vikāram ||
ni.16.55 vṛttonnato yaḥ śvayathuḥ sadāhaḥ kaṇḍvanvito 'pākyamṛdurguruś ca | nāmnaikavṛndaḥ parikīrtito 'sau vyādhir balāsakṣatajaprasūtaḥ ||
ni.16.56 samunnataṃ vṛttam amandadāhaṃ tīvrajvaraṃ vṛndamudāharanti | taṃ cāpi pittakṣatajaprakopādvidyāt satodaṃ pavanāsrajaṃ tu ||
ni.16.57 vartir ghanā kaṇṭhanirodhinī yā citā 'timātraṃ piśitaprarohaiḥ | nānārujocchrāyakarī tridoṣājjñeyā śataghnīva śataghny asādhyā ||
ni.16.58 granthirgale tvāmalakāsthimātraḥ sthiro 'lparuk syāt kapharaktamūrtiḥ | saṃlakṣyate saktam ivāśanaṃ ca sa śastrasādhyas tu gilāyusaṃjñaḥ ||
ni.16.59 sarvaṃ galaṃ vyāpya samutthito yaḥ śopho rujo yatra ca santi sarvāḥ | sa sarvadoṣo galavidradhis tu tasyaiva tulyaḥ khalu sarvajasya ||
ni.16.60 śopho mahānannajalāvarodhī tīvrajvaro vātagaternihantā | kaphena jāto rudhirānvitena gale galaughaḥ parikīrtyate 'sau ||
ni.16.61 yo 'tipratāmyan śvasiti prasaktaṃ bhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ | kaphopadigdheṣv anilāyaneṣu jñeyaḥ sa rogaḥ śvasanāt svaraghnaḥ ||
ni.16.62 pratānavān yaḥ śvayathuḥ sukaṣṭo galoparodhaṃ kurute krameṇa | sa māṃsatānaḥ kathito 'valambī prāṇapraṇut sarvakṛto vikāraḥ ||
ni.16.63 sadāhatodaṃ śvayathuṃ saraktam antargale pūtiviśīrṇamāṃsam | pittena vidyād vadane vidārīṃ pārśve viśeṣāt sa tu yena śete ||
ni.16.64 sarvasarās tu vātapittakaphaśoṇitanimittāḥ ||
ni.16.65 sphoṭaiḥ satodair vadanaṃ samantād yasyācitaṃ sarvasaraḥ sa vātāt |
raktaiḥ sadāhais tanubhiḥ sapītair yasyācitaṃ cāpi sa pittakopāt ||
ni.16.66 kaṇḍūyutair alparujaiḥ sarvaṇair yasyācitaṃ cāpi sa vai kaphena |
raktena pittodita eka eva kaiś cit pradiṣṭo mukhapākasaṃjñaḥ ||

iti suśrutasaṃhitāyāṃ nidānasthāne mukharoganidānaṃ nāma ṣoḍaśo 'dhyāyaḥ ||16 ||