Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:24-kolkata2 [2022/03/15 11:06] – [Edit section c3.1.2-4] marco | wiki:jatisamuddesa:24-kolkata2 [2022/04/06 03:49] (current) – [Edit section c3.1.2-1] chuck |
---|
</lg> | </lg> |
<p xml:id="c3.1.2-1"> | <p xml:id="c3.1.2-1"> |
arthadvāreṇa padaṃ<lb n= "4"/>parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhā<lb n= "5"/>vānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jā<lb n= "6"/>tiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā cārthe prakrānte cārthopasaṃ<lb n= "7"/>hāro ayaṃ nopapadyate tadvad abhidhāne tv abhidhānaṃ tāvaddvayor api samānam, viramya vyāpārābhāvāc chabdasya | vārthas tu jātidravyayo<lb n= "8"/>r guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padā<lb n= "9"/>rthāv ity uktaḥ | tatra nāmapadasya gaur ity āder gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣana<pb n= "6v"/>bhāvam āpannā abhidheyā, anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam | | arthadvāreṇa padaṃ <lb n= "4"/>parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhā<lb n= "5"/>vānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jā<lb n= "6"/>tiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā cārthe prakrānte cārthopasaṃ<lb n= "7"/>hāro ayaṃ nopapadyate tadvad abhidhāne tv abhidhānaṃ tāvaddvayor api samānam, viramya vyāpārābhāvāc chabdasya | vārthas tu jātidravyayo<lb n= "8"/>r guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padā<lb n= "9"/>rthāv ity uktaḥ | tatra nāmapadasya gaur ity āder gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣana<pb n= "6v"/>bhāvam āpannā abhidheyā, anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam | |
</p> | </p> |
<p xml:id="c3.1.2-2"> | <p xml:id="c3.1.2-2"> |
<p xml:id="c3.1.2-4"> | <p xml:id="c3.1.2-4"> |
tad itthaṃ vājapyā<pb n= "7r"/>yanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanva<lb n= "2"/>yopapatter vākyārthāṅgatayā codanāviṣayatvāt yathāha | codanāsu ca tasyārambhāt | tad itthaṃ vājapyā<pb n= "7r"/>yanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanva<lb n= "2"/>yopapatter vākyārthāṅgatayā codanāviṣayatvāt yathāha | codanāsu ca tasyārambhāt |
ekajātisamanvayavaśena cātra saṃke<lb n= "3"/>topapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādiḥ | ākhyāte ‘pi ca sādhanādhāradra<lb n= "4"/>vyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ kriyā tu guṇabhūtātra vyāpārāviṣṭaṃ<lb n= "5"/>hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā | tathā ca vakṣyati |<lb n= "6"/>dravyadharmā padārthe tu dravye sarvo 'rtha ucyate’ iti | ata eva śuklādīnām api dravyapadārthatā siddhā tattadupādhivyavacchinnaṃ vā<lb n= "7"/>brahma dra<add place="bottom margin">vyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva | vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedais tu matavikalpaḥ | nityatvopavarṇanaṃ ca siddhe | eka<add place="right margin">brahmasattā</add>jātisamanvayavaśena cātra saṃke<lb n= "3"/>topapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādiḥ | ākhyāte ‘pi ca sādhanādhāradra<lb n= "4"/>vyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ kriyā tu guṇabhūtātra vyāpārāviṣṭaṃ<lb n= "5"/>hi dravyam ākhyātārthaḥ idaṃ<note place="left margin">etac ca vastūpalakṣaṇaṃ yatreti kārikāyāṃ vivecayiṣyate</note> tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā | tathā ca vakṣyati |<lb n= "6"/>dravyadharmā padārthe tu dravye sarvo 'rtha ucyate’ iti | ata eva śuklādīnām api dravyapadārthatā siddhā tattadupādhivyavacchinnaṃ vā<lb n= "7"/>brahma dra<add place="bottom margin">vyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva | vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedais tu matavikalpaḥ<note place="right margin">vyāḍivājapyāyanau matasthāpakau</note> | nityatvopavarṇanaṃ ca siddhe |
ity atra bhāṣye—‘yasmiṃs tattvaṃ na vihanyate’ | ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate |
iti dravyasyāpi nityatvam | pravāhanityatayā śabdās sadaiva pratīteḥ |</add> | iti dravyasyāpi nityatvam | pravāhanityatayā śabdās sadaiva pratīteḥ |</add> |
</p> | </p> |