This is an old revision of the document!
Sarasvati Bhavan Library MS 38652
- Sarasvati Bhavan Library
- Sampurnanand Sanskrit University
- Varanasi, India
- Known as: 38652, F[42] (Rau).
- Siglum: U2
This transcription was made from a black and white microfilm of the mauscript, which is held at the Sarasvati Bhavan Library of Sampurnanand Sanskrit University in Varanasi. It extends from the beginning of the Jātisamuddeśa to near the end of the commentary on verse 15 of the Dravyasamuddeśa. It is very closely correlated with the manuscript held at the University of Göttingen (D1 and D2), breaking off at the same place in the text. The scribe of the latter part of the manuscript does not distinguish ba from va; it has been transcribed as ba where contextually appropriate.
More ▾
Title |
Dravyasamuddeśa |
Commentary |
Prakīrṇaprakāśa |
Author |
Bhartṛhari |
Commentator |
Helārāja |
Rubric |
(folio 1v1)|| śrīgaṇeśāya namaḥ || || śrīpataṃjalaye namaḥ || niraṃtarāyas tāt | |
Incipit |
(folio 1v1)yasmin saṃmukhatāṃ prayāti ruciraṃ |
Explicit |
(folio 128r7)m iti tata evādhāryaṃ ihāpi sarvaṃdhasamuddeśe vakṣyeta kāraṇāṃtaracyudā || ꣸ || |
Physical description |
Language/Script |
Sanskrit in Devanāgarī script.-
stha sometimes written as scha.
|
Format |
pothi |
Material |
paper |
Extent |
128 folios. |
Dimensions |
|
Foliation |
- (original) Devanāgarī numerals, bottom-right margin, verso. On the last folio, the foliation is on the recto side.
|
Condition |
Complete, later folios damaged.
|
Layout |
7-9 lines per page. Double margin lines on the left and right. |
Hand |
- (major) Devanāgarī script in black ink. From beginning to folio 18, then from middle of 48v to folio 67. 9 lines per page. Uses "southern" style a and kṣa.
- (major) Devanāgarī script in black ink. From folio 19 to 48v. 7-9 lines per page.
- (major) Devanāgarī script in black ink. From folio 68 onwards. 7 lines per page. Uses "northern" style a and kṣa. Does not distinguish between ba and va.
|
Additions |
- Some marginal corrections.
- Running marginal title, helā॰, top-left corner, verso.
- Running marginal title, rāma, top-left and bottom-right corners, verso.
|
Binding |
An information sheet is afixed on the front board cover. |
History |
Date of production |
19th century |
Place of origin |
India |
Acquisition |
Acquired by the Sampurnanand Sanskrit University. |
|| śrīgaṇeśāya namaḥ || || śrīpataṃjalaye namaḥ || niraṃtarāpas tāt |
yasmin saṃmukhatāṃ prayā⸤ti ruciraṃ ko py aṃtarujṛṃbhate
nedīyān mahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ |
tṛptiṃ yaā⸤t paramāṃ tanoti3 viṣayāsvādaṃ vinā śāśvatīṃ
dhīmānaṃda sudhā mayorjita vapuḥ sat prātibhaṃ saṃstu⸤saḥ || 1 ||
kāṃḍadvaye yathāvṛtti siddhāṃtārthasatatvataḥ |
prabaṃdho vihito smābhir āgamārthānusā⸤ribhiḥ |
tacheṣyabhūte kāṃḍe smin saprapaṃce svarūpataḥ |
ślokārthadyotanaparaḥ prakāśo yaṃ vidhī⸤yate |
iha padārthāṣṭakavicāraparatvād vākyapadīyasya prathamakāṃḍena prayojanādipadārthe ni⸤rṇīte 'naṃtarakāṃḍopapāditopapattibhiḥ vākyatadarthayor envākhyeoyaschitalakṣaṇayoḥ padā⸤rthayor nnirṇītatatvāt tadupakārakā1poddhā¯surūpaḥ padavicāraḥ prakramyate | tatra niyatavikalpo Lyathābhiprāyam apoddhāra iti yathāsaṃbhavaṃ padabhedānuddiśati |
dvidhā kaiścit padaṃ bhinnaṃ ⸤caturddhā paṃcadhāpi vā |
apodhṛtyaiva vākyebhyaḥ prakṛtiṃ pratyayādivat |
vākyasyaiva niraṃ⸤śasya vācakatvād aṃtarā padapratipattir vibhrama iti kim asatyapadavyutpādanenety āśaṃ⸤kyāpoddhṛtyo va vākyebhya ity āha | apodhṛtya kalpanābuddhyā pṛthak padaṃ niṣkṛṣyākhaṇḍa⸤vākyam utpannānupāyaḥ padavyutpattir vākyavādināṃ akhaṃḍapadavyutpattāv iva parikalpi⸤tarūpaprakṛtiprāat__yayāgamādeśādivyutpattiḥ padavādināṃ ānantyād dhi vākyānāṃ svā⸤¯¯¯syenāśakyā vyutpattiḥ kartuṃm iti sadṛśapadadvārāka tadupapattir ity arthaḥ |
u⸤bhayor api vāpodhṛtasyāsatyatvaṃ samānaṃ | tathā hi aniyatānupūrvīko yathārthaṃ kalpi⸤tānvayavyatirekanibaṃdhano vākyavādināṃ cāpadāpoddhāraḥ | evaṃ padavādinā śāLstriyānvayavyatirekanimittārthāpoddhāravaśaḥ prakṛtipratyayādyapoddhāraḥ | yad ā⸤ha vākyakāraḥ | siddhaṃ tv anvamuyavyatirekābhyām iti | tatra bhinnatvaṃ sāmānyadhā dvidhe⸤tyādiko viśeṣa iti vidhārthe pratyayopapattiḥ prakāro hi vidhārthaḥ | sa ca sāmānya⸤sya bhedako viśeṣaḥ sāhaśyām eva sarvatra prakāraḥ kaiścid iṣyata ity ekīyaṃmataṃ ⸤kaiścid iti vacanāt | bhede pi tu prakārākhyā kaiścid abhyupagamyata iti coktaṃ ya⸤di vātra buddhirūpaprakalpitaṃ sādṛśyam eva vidhārthaḥ | jñānapratibiṃbitasya hi bā⸤hyānukāritvena sādṛśyaṃ sarvatra prakārārthaḥ saṃkalpitasādṛśasyāvāhyasya nirva⸤rttanāt_ vākyāc cāpodhriyamāṇasya padasya vākyārthāṃtarāparikalpanayārthavata ⸤evāpoddhāro yuktaḥ arthāpoddhāra eva hi padāpoddhārasya nimittaṃ animitte hi tasmiLn varṇāpoddhārasyapi prasaṃgāṃ teṣām api vyutpādyatā syāt |
vākyārthaś ca schitalakṣa⸤ṇo niraṃśa kārakotkalīnagarīrakriyāsvabhāvaḥ | tatra cāṃśāṃśekalpanayāpoddhā⸤re kārakātmā kriyātmā na pravibhāgārha iti siddhasādhyalakṣaṇāṃśadvayaviṣayaḥ padā⸤poddhāro dvividhaḥ nāmākhyātarūpaḥ prāpyam akalpitaḥ śaktiṃ śaktimator abhedāt_ kā⸤rakātmā siddharūpo ṃśaḥ yady api ca nāmapadānāṃ pratyayārthasya saṃkhyādeḥ śābdaṃ prādhā⸤nyaṃ tathāpy arthataḥ prātipadikārthasya jātyādyaṃkuritasya dravyasyaiva prādhānya si⸤ddharūpasya saṃkhyākārakaśaktīnāṃ tadāśrayatvād anayor eva ca nāmākhyātayor vi⸤śeṣatvān nipātopasargākarttavyapravacanīyalakṣaṇaḥ padabhedo ṃtarbhavati
tathā hi ⸤siddhārthābhidhāyi nāmapadam iti tadarthagataṃ viśeṣaṃ dyotayannipātaḥ tatraivāṃtarbhaLvati | siddhaṃ hy arthaṃ sākṣād vābhidadhātu tadgataṃ viśeṣaṃ vā prakāśayatu neyatā bhe⸤daḥ svarādayas tu kecit satvapradhānā eveti te pi nāmapadam eva ye tu hirugāda⸤yaḥ kriyāpradhānāḥ teṣām ākhyāte ṃtarbhāvaḥ | na hi tiṅaṃtam evākhyātaṃ kriyāpradhā⸤nasya sarvasyaiva tallakṣaṇatvāt | ata evopasargakarmapravacanīyapadāny apy ākhyā⸤tapadam eva sādhyārthaviśeṣadyotanāt_ evaṃ nipāto pi tadgatabhedāṃtaravivakṣāyāṃ tu ⸤nipātopasargayor api kaiścit pṛthakkaraṇaṃ tathā hi asty evāpoddhāre rthamātrāviśe⸤ṣo nayor na hy etau sākṣād arthaṃ vadataḥ api u tadgataviśeṣadyotakāv iti vācakā⸤bhyāṃ nāmākhyātābhyāṃ pravibhaktau | siddhasādhyārthaviṣayaviśeṣadyotakatvān nipāLtānāṃ sādhyaikaniyatatvāc copasargāṇāṃ parasparato bhedaḥ karmapravacanīyās tu ⸤kriyāviśeṣopajanitasaṃbaṃdhāvachedahetava iti saṃbaṃdhaviśeṣadyotanadvāre⸤ṇa kriyāviśeṣaprakāśanāt_ upasargeṣv evāṃtarbhavatīti caturvidhaiva kaiścit pa⸤daṃ bhinnaṃ
sākṣāt kriyāviśeṣaprakāśanābhāvāt tad api paṃcamaṃ padam iti kaiścit_ ⸤tathā hi | karma proktavaṃtaḥ karmapravacanīyā iti atikrāṃtakriyākhyānalakṣaṇa⸤sya vyāpārasyātra saṃbhavo na tu varttamānasyety upasargebhyo bhedaḥ kriyāgataviśe⸤ṣadyotanapūrvakaṃ hi saṃbaṃdhāvachedanam atra varttamānaṃ tathā hi sarvaḥ saṃbaṃdhaḥ kri⸤yākṛta upakārakriyovitatvāt tasya kriyām aṃtareṇa upakārābhāvāt_ tatra kvaLcit kriyāśabdaḥ śrūyate kvacit_ na yatra śrūyate tatra śrauta evaṃ saṃbaṃdhaviśeṣāvasā⸤yaḥ tad yathā mātuḥ smarati mātuḥ smṛtaṃ sarppiṣo jānīta ityādau kriyādi svabhāvād eva kri⸤yāṃtaravyavadhānam aṃtareṇa dravyaiḥ saṃyujyate yasmān mātāpitṛviṣaye pravarttate vatiṣṭhate ⸤vā tasmān mātāpitṛsaṃbaṃdhīdaṃ smaraṇam iti kriyākārakabhāvapūrvaka evāyam api saṃbaṃ⸤dha iti varṇayaṃti
aśrute tu kriyāpade dvayī gatiḥ | kvacit saṃbaṃdhisvarūpamahimnaiva kri⸤yāpekṣasiddheḥ pratiniyatakriyākārakabhāvapūrvakatvaṃ śeṣasaṃbaṃdhasya vinaiva karmapra⸤vacanīyam avagamyate | tad yathā upagor apatyaṃ vṛkṣasya śākhetyādāv apatyāpatyavatsaṃbaṃ⸤dho janikriyānimitto vayavāsya visaṃbaṃdha avaschitikriyānimitta ityādi ⸤kvacit tu saṃbaṃdhānāṃ pratiniyatakriyāpūrvakatvāvadhāraṇe nāsti sāmarthyaṃ tad yathā Lrājñaḥ puruṣa ity atra svasvāmibhāvo bharaṇādyanekakriyānimitta ity evāvagamyate ⸤kriyāviśeṣo nnāvadhāryate tannimittabhūtaḥ tathā ca bhāṣyaṃ yad etas tvaṃ nāma tac catu⸤rbhiḥ prakārair bhavati bharaṇād apaharaṇāt krayaṇād yāścayeti dānādīnāṃ tv ananyatamā⸤vinābhāvāt kriyānumīyata eva kvacit svavinābhāvinī kriyāpi na pratīyate tathā ⸤caivaṃ jātī eke viṣaye karmapravacanīyo niyataviśiṣṭakriyākṛtatvasaṃbaṃdhasya viśe⸤ṣam avagamayati | tad uktaṃ | janayitvā kriyāṃ kāṃcit saṃbaṃdhaṃ vinivarttate | śrūyamāṇe kri⸤yāśabde prabaṃdho jñāyate kvacit | sa copajātaḥ saṃbaṃdho vinivṛtte kriyāpade | karma⸤pravacanīyena yatra tatra niyamyate iti | niyamas tasya niyatakriyājanitatvaṃ | Ltathā hi śākalyasya saṃhitām anu prāvarṣat_ iti dyo yaṃ saṃhitāpravarṣaṇayor hetuhe⸤tumadbhāvalakṣaṇaḥ saṃbaṃdhaḥ sa niyatakriyājanita ity anunā vedyate | anuniśa⸤myety atrātor niśamayatikriyāsāhacaryopalabdher iha saṃpātarūpatvāt saṃhitāyās tada⸤numānasyaucityāt tatra kriyāvacanatvam asyānyatra dṛṣṭaśakter na kalpyaṃ
dyotyārthaniṣṭhaṃ ca ⸤dyotakatvam iti | tad api kriyāpadāprayogād atra nāsti na ca kriyāpadākṣepakatvaṃ ya⸤thā pradeśaṃ viparilikhatīty atra ca lekhanāsamatvayānupapatter pi mātikriyākṣe⸤pakatvaṃ | kārakavibhaktir yatra prādeśam iti dvitīye niyuktas tatsamuccitakriyākṣepaḥ ⸤iha tu saṃhitām iti śaiṣikīyaṃ vibhaktir iti kathaṃ kriyākṣepaḥ kriyākārakayor e⸤va parasparam ākṣepyākṣepakabhāvasyāvinābhāvena nyāyyatvāt | tad yathā praviśa Lpiṇḍīm ityādau | nāpi saṃbaṃdhavācitvam atrānoḥ vibhaktyaiva tadabhidhānād iti saṃbaṃdhāva⸤chedakasya pratyāyako nānyaḥ saṃbhavatīti pāriśeṣyād anor atra sāmarthyām adhyavasīyate | ⸤tad uktaṃ | kriyāyā dyotako nāyaṃ saṃbaṃdhasya na vācakaḥ | nāpi kriyāpadākṣepī saṃbaṃdha⸤sya tu bhedaka iti | bhedako viśeṣako dyotaka ity arthaḥ | ayam atra bhāvaḥ | yad ananyathāsi⸤ddhaṃ tatrānor vyāpārakalpanā yuktā | yat punar anyathārthasāmarthyādinā sidhyati na tatra ⸤tasya śaktiḥ kalpayituṃ pāryate iti padāṃtarāṇām arthāṃtaraniveśāt saṃbaṃdhaviśeṣasya ⸤tato navagatasya karmapravacanīyaviṣayatā siddhā | nanu ca yad atrādhikyaṃ vākyārthaḥ sa ⸤iti kriyāviśeṣajanitatvalakṣaṇaḥ saṃbaṃdhasyāvachedo vākyārthaḥ kim iti na kathyate | ⸤anos tu paścāt_bhāvamātravṛttitvam eveti |
atrocyate | ihādhikyaṃ vākyārthatvenocyaLmānaṃ padārthapṛṣṭhapātitvenaivānusaraṇīyaṃ na tu padārthoktatvety anena tattadvākyopāttasya ⸤hi sādhyasya vā viśeṣyasya vaupāttair eva sādhanair viśeṣaiś ca saṃsargas tatrādhikyaṃ | tad yathā | ⸤gāṃ śuklām ānaya | nīlotpalam iti ca ata evocyate | āśrayāśrayiṇor vākyāt_ ni⸤yamas tv avatiṣṭhate iti | iyaṃ cānupātrasyaiva padārthasya vākyārthāt pratītir nāstīti na saṃ⸤baṃdhāvachedo trāpadārtho vākyārtha śakyate kalpayitum iti karmapravacanīyaviṣaya evā⸤yaṃ | yad vakṣyati | nimittaniyamaḥ śabdāt saṃbaṃdhasya na gṛhyate karmapravacanīyais tu svaviśeṣe ⸤varudhyate iti | atra ca darśanadvayaṃ svarūpeṇaiva saṃbaṃdhāṃtaravilakṣaṇa karmapravacanīyena ⸤saṃbaṃdho schiyate kriyāviśeṣajanitatvena veti tatra | svarūpeṇāvachedeśe viṣayakriyā⸤janitatvapratītiḥ saṃbaṃdhiviśeṣaparyābhāvenālabhyā | tathā hi | adhibrahmadatte yaṃdhāLlā iti tv asvāgnibhāvo yaṃ saṃbaṃdha ity adhinā vedyate | brahmadattaś ca svāmīśvaraḥ pāṃcālā⸤ś ca janapada svam iti tayoḥ saṃbaṃdhinoḥ paripālanakarādānādikriyāprabhāvita eva saṃ⸤baṃdho nyāyya ity avagamyate | evam abhimanyur arjunataḥ pratīti prasinā sāṃdṛśyalakṣaṇo yaṃ ⸤saṃbaṃdha iti dyotyate | sa punaḥ saṃbaṃdhisvarūpaparyālocanād atra saṃpraharaṇādikriyākṛta ⸤ity avagamyate | itthaṃ va śākalyasaṃhitām anu prāvarṣad ity atrāpi hetuphalabhāvo nāmāyaṃ saṃbaṃ⸤dha ity etāpaty evām anur viśrāmyati pāṭha_viśeṣarūpatvān saṃhitāyā niśamanakriyāvaga⸤tiḥ śabdaśravaṇena hi devo varṣad iti saṃbaṃdhimahimno viśiṣṭhe kriyāprabhāvitatvam avasī⸤ ete | kecid iyān anor eva vyāpāra ity āhuḥ
svarūpāvachede pi va kriyāyāḥ kāryābhūta⸤saṃbaṃdhāpekṣayātītatāt karma proktavaṃta ity arthaḥ | samaṃ nety eva castutaḥ kriyāphalasyaiva Lsaṃbaṃdhasya prakāśanāśyathā tu tatrabhavatubhartṛharekṣatra tatrābhiprāyo lakṣyate | tathā ⸤nimittaviśeṣāvacheda eva karmapravacanīyakṛta iti gaddhāṃtaḥ | adhibrahmadatte paṃcālā ⸤iti paripālanakriyāhitatvaṃ svasvāmibhāvasyādhinā vyajyate | abhimanyur arjunataḥ ⸤pratīty an_ parājayādikṛto nukāryānukaraṇabhāvaḥ pratinā prakāśyata ityādi sarvatra yo⸤jyaṃ | sustutam atistutam ityādau tu suḥ majāyām atir atikramaṇetyādinā karmapravacanīya⸤saṃjñādhikārikāṃ svārthanirapekṣaivopasargasaṃjñābādhanāya pravartate | yathoktaṃ karmapravaca⸤nīyatvaṃ kriyāyoge vidhīyate | ṣatvād iti nivṛtyartha svātyādīnāṃ hi dharmiṇām iti | arthe⸤na tu rūpe vibhāge prastute kriyāviśeṣāvadyotakatvād upasargapade svatyādir aṃtarbhavati nā⸤vyāptiḥ | tad ekaṃ vākyād ayodhriyamāṇasya vadasyāpoddhārārthaviśeṣāśrayeṇa yathāsaṃbhavaṃ bheLdo niraṃśakavākyacyutyatyupāyabhūtaḥ pradarśitaḥ | ata eva svādipadaṃ vākyacyutyatyanaṃgatvā ⸤chāstre saṃketitaṃ suvaṃtaṃ padaṃ cyutyatyupāyabhūtaṃ nehar gaṇanārhaṃ prakṛtipratyavad iti dṛṣṭāṃ⸤tapakṣanikṣiptam iti nāvyāpti na padān kilāsāv apoddhāro na vākyāt_
tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpena darśanārtham āha⸤