Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:22-varanasi2 [2022/03/22 03:47] – [Edit section c3.1.2-0] marco | wiki:jatisamuddesa:22-varanasi2 [2022/03/22 06:04] (current) – [Edit section c3.1.2-4] marco |
---|
<p xml:id="c3.1.2-0"> | <p xml:id="c3.1.2-0"> |
| |
tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpena darśanārtham āha<lb n = "2"/> | tad itthaṃ padāpoddhā<lb n = "4"/>re pradarśite tadarthasyāpobhūtasya siddhasādhyarūpadvayayogino matabhedena sarūpopadarśanārtha<lb n = "5"/>m āha |
| |
| |
</p> | </p> |
<lg xml:id="v3.1.2"> | <lg xml:id="v3.1.2"> |
</lg> | |
| |
| <l> |
| <unclear>va</unclear>dārthānām apoddhāro jātir vā dravyam eva vā | |
| </l> |
| <l> |
| padārthau sarvaśabdānāṃ nityāv ecopavarṇi<lb n= "6"/>tau | |
| </l> |
| |
| |
| </lg> |
| |
| <p xml:id="c3.1.2-1"> |
| arthadvāreṇa padaṃ pararīkṣyata iti darśanabhedenam prathamam apoddhārapadārthavicāraḥ |<lb n = "7"/>tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātibādimate<lb n = "8"/>jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ| dvitīyena vāśabdena padārthāṃ<lb n = "9"/>taraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthānāṃ iti vi<pb n = "8v"/>"tisphuṭī | adyathā vārthe prakrāṃte vārthopasaṃhāro ayaṃ nopapadyate tadvad atidhāne tv anabhidhānaṃ<lb n = "2"/>tāvad dvayor api samānam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya kāryāstṛ tu jātidravyayor guṇapradhānyabhā<lb n = "3"/>vaḥ | yad vā prādhādhānyenaiva abhinupapdyate tathā pāṇiniabhidarśane jātidravye śabdenābhidhīyete i<lb n = "4"/>ty ayam atra pakṣaḥ padārthāv ity uktaḥ tatra nāmapadasya gaur ity āder gotvādijātiniyatakriyāvi<lb n = "5"/>ṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāṣatām āpannabhidheyā anāśrayāyā jāte<lb n = "6"/>r anupapatteḥ sāmarthyaḥ pratītaṃ dravyam | |
| </p> |
| <p xml:id="c3.1.2-2"> |
| evam ākhyātasyāpi vibhinnakriyālakṣaṇaḥ samavetābhi<lb n = "7"/>nnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ | kārakādijātis tv atra<lb n = "8"/> guṇabhūtā nāmapadagatayā <unclear>vaka</unclear>kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa sa<lb n = "9"/>manvayam eti dravyajātis tv ekārthasamavāyāt <unclear>ca</unclear>vyaktātmanā śaktimukhenaiva kriyānvayam etīti<pb n = "9r"/>sarvapadārthasamanvayopapattau kalpate vākyārthaḥ yathā cotkṣepaṇādikṣaṇair saramayunāvi<lb n = "2"/>bhir apy āvṛttyotkṣepaṇādijātir abhivyajyate tathādhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyā<lb n = "3"/>dikriyājātir iti vicārayiṣyate | vyakti dvārakaṃ cāsya nityāyā api sādhyatvam upa<lb n = "4"/>padyate | |
| |
| </p> |
| |
| <p xml:id="c3.1.2-3"> |
| upasargādir apy atra darśane nāmākhyātasahabhāvī tad arthasya viśeṣāvadyotakatvā<lb n = "5"/>j jātipadārtha eva viśeṣasya viśiṣṭaviśrāntasyaikāvasāyāt karmapravacanīyo 'pi saṃ<lb n = "6"/>bandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā saṃjñāśabdā<lb n = "7"/>nām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate | |
| </p> |
| |
| <p xml:id="c3.1.2-4"> |
| tarhija vājapyāyanācārya<lb n = "8"/>matena sārvatrikī |
| jātipadārthavyavasthopapadyate | <subst><del>pyā</del><add place="above">vyā</add></subst>ḍimate tu sarvaśabdānāṃ |
| dravyam arthaḥ<lb n = "9"/>tasyaiva sākṣāt kriyāsamanyatropapatter vākyārthovagatayā codanāviṣayatvāt yathāha |<pb n = "9v"/>codanāsu ca tasyāraṃbhād iti ekajātisamatvayavaśena cātra |
| saṃketopapattiḥ anabhi<lb n = "2"/>dhīyamānāpi jātir upalakṣaṇākriyate śabdārthe yathā gṛhādau kākādiḥ | ākhyā<lb n = "3"/>te 'pi ca |
| sādhanādhāradravya prādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣā<lb n = "4"/>t sāmānādhikaraṇyopapatteḥ kriyā anuguṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyā<lb n = "5"/>tārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ vā dravyam iti sārvatrikīyaṃ vyavasthā<lb n = "6"/>tathā ca vakṣyati | dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti ata eva ca śu<lb n = "7"/>klādīnām api dravyapadārthatā siddhāṃ tat tadupādhivyavacchinnaṃ vā brahma dravyaśabda<lb n = "8"/>vācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāṃ vā dravyaśabda iti |jā<lb n = "9"/>tivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt padād<pb n= "10r"/>apy apoddhāre makṛtipratyayarūpasyāpi śabdasya yathā yoṣaṃ kriyākārakasaṃkhyādi apoddhārapa<lb n= "2"/>dārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ<lb n= "3"/>guṇapradhānabhāvabhedānvayas tu matavikalpaḥ nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha<lb n= "4"/>ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi nityatvaṃ pravāhanityatayā śabdā<lb n= "5"/>t sadaiva pratīteḥ | |
| |
| |
| |
| </p> |
</div1> | </div1> |
</body> | </body> |