Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:15-patan [2022/04/08 04:17] – [Edit section c3.1.2-4] marcowiki:jatisamuddesa:15-patan [2022/04/08 04:41] (current) – [Edit section c3.1.2-4] marco
Line 274: Line 274:
 </p> </p>
             <p xml:id="c3.1.2-3">             <p xml:id="c3.1.2-3">
-upasargādir<lb n="13"/> apy atra darśane nāmākhyātasahabhāvī tadarthasya viṣāvadyotakatvāj jātipadartha<unclear>eva</unclear> viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravaca<lb n="14"/>nīyo 'pi saṃbandhajātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātivācyā saṃjñāśabdānām api ḍichādiśabdānāṃ jātivācitvaṃ samarthayiṣya<lb n="15"/>te |+upasargādir<lb n="13"/> apy atra darśane nāmākhyātasahabhāvī tadarthasya viṣāvadyotakatvāj jātipadartha<unclear>eva</unclear> viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravaca<lb n="14"/>nīyo 'pi saṃbandhajātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātivācyā saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣya<lb n="15"/>te |
                      
 </p> </p>
             <p xml:id="c3.1.2-4">             <p xml:id="c3.1.2-4">
-tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatteḥ vākyārthāṅgatayā codanāviṣayatvāt | yathāha—+tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānā dravyam <gap/>syeva sākṣāt kriyayā sama<lb n = "16"/>nvayopapatte | vākyārthāṅgatayā codanāviṣayatvāt | yathāha—
 ‘codanāsu ca tasyārambhāt’ (Vā. on P. 1.2.64) ‘codanāsu ca tasyārambhāt’ (Vā. on P. 1.2.64)
 iti | ekajātisamanvayavaśena cātra saṃketopapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādi | ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ | kriyā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ, idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā | tathā ca vakṣyati— iti | ekajātisamanvayavaśena cātra saṃketopapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādi | ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ | kriyā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ, idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā | tathā ca vakṣyati—